You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
 
(414) 61. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Tena kho pana samayena āyasmā Rāhulo Ambalaṭṭhikāyaṃ viharati. 
Atha kho Bhagavā sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yen’ Ambalaṭṭhikā yen’ āyasmā Rāhulo ten’ upasaṅkami. 
Addasā kho āyasmā Rāhulo Bhagavantaṃ dūrato va āgacchantaṃ, disvāna āsanaṃ paññāpesi udakañ-ca pādānaṃ. 
Nisīdi Bhagavā paññatte āsane, nisajja pāde pakkhālesi. 
Āyasmā pi kho Rāhulo Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Atha kho Bhagavā parittaṃ udakāvasesaṃ udakādhāne ṭhapetvā āyasmantaṃ Rāhulaṃ āmantesi: 
Passasi no tvaṃ Rāhula imaṃ parittaṃ udakāvasesaṃ udakādhāne ṭhapitanti. 
-- Evam-bhante. 
-- Evaṃ parittaṃ kho Rāhula tesaṃ sāmaññaṃ yesaṃ na-tthi sampajānamusāvāde lajjā ti. Atha kho Bhagavā taṃ parittaṃ udakāvasesaṃ chaḍḍetvā āyasmantaṃ Rāhulaṃ āmantesi: 
Passasi no tvaṃ Rāhula taṃ parittaṃ udakāvasesaṃ chaḍḍitan-ti. 
-- Evam-bhante. 
-- Evaṃ chaḍḍitaṃ kho Rāhula tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjā ti. Atha kho Bhagavā taṃ udakādhānaṃ nikujjitvā āyasmantaṃ Rāhulaṃ āmantesi: 
Passasi no tvaṃ Rāhula imaṃ udakādhānaṃ nikujjitan-ti. 
-- Evam-bhante. 
-- Evaṃ nikujjitaṃ kho Rāhula tesaṃ sāmaññaṃ yesaṃ na-tthi sampajānamusāvāde lajjā ti. Atha kho Bhagavā taṃ udakādhānaṃ ukkujjitvā āyasmantaṃ Rāhulaṃ āmantesi: 
Passasi no tvaṃ Rāhula imaṃ udakādhānaṃ rittaṃ tucchan-ti. 
-- Evam-bhante. 
-- Evaṃ rittaṃ tucchaṃ kho Rāhula tesaṃ sāmaññaṃ yesaṃ na-tthi sampajānamusāvāde lajjā. 
Seyyathā pi Rāhula rañño nāgo īsādanto ubbūḷhavā 
’bhijāto saṅgāmāvacaro, so saṅgāmagato purimehi pi pādehi kammaṃ karoti pacchimehi pi pādehi kammaṃ karoti, purimena pi kāyena kammaṃ karoti pacchimena pi kāyena kammaṃ karoti, sīsena pi kammaṃ karoti, kaṇṇehi pi kammaṃ karoti, dantehi pi kammaṃ karoti, naṅguṭṭhena pi (415) kammaṃ karoti, rakkhat’ eva soṇḍaṃ; tattha hatthārohassa evaṃ hoti: 
Ayaṃ kho rañño nāgo īsādanto ubbūḷhavā ’bhijāto saṅgāmāvacaro saṅgāmagato purimehi pi pādehi kammaṃ karoti pacchimehi pi pādehi kammaṃ karoti purimena pi kāyena kammaṃ karoti pacchimena pi kāyena kammaṃ karoti, sīsena pi kammaṃ karoti, kaṇṇehi pi kammaṃ karoti, dantehi pi kammaṃ karoti, naṅguṭṭhena pi kammaṃ karoti, rakkhat’ eva soṇḍaṃ; apariccattaṃ kho rañño nāgassa jīvitan-ti. 
Yato kho Rāhula rañño nāgo īsādanto ubbūḷhavā ’bhijāto saṅgāmāvacaro saṅgāmagato --pe-- naṅguṭṭhena pi kammaṃ karoti, soṇḍāya pi kammaṃ karoti; tattha hatthārohassa evaṃ hoti: 
Ayaṃ kho rañño nāgo īsādanto ubbūḷhavā ’bhijāto saṅgāmāvacaro saṅgāmagato --pe-- naṅguṭṭhena pi kammaṃ karoti, soṇḍāya pi kammaṃ karoti; pariccattaṃ kho rañño nāgassa jīvitaṃ, na-tthi dāni kiñci rañño nāgassa akaraṇīyan-ti. Evam-eva kho Rāhula yassa kassaci sampajānamusāvāde na-tthi lajjā nāhan-tassa kiñci pāpaṃ akaraṇīyan-ti vadāmi. 
Tasmātiha te Rāhula: hassā pi na musā bhaṇissāmīti evaṃ hi te Rāhula sikkhitabbaṃ. 
Taṃ kim-maññasi Rāhula: kimatthiyo ādāso ti. 
-- paccavekkhanattho bhante ti. 
-- Evam-eva kho Rāhula paccavekkhitvā paccavekkhitvā kāyena kammaṃ kattabbaṃ, paccavekkhitvā paccavekkhitvā vācāya kammaṃ kattabbaṃ, paccavekkhitvā paccavekkhitvā manasā kammaṃ kattabbaṃ. 
Yad-eva tvaṃ Rāhula kāyena kammaṃ kattukāmo hosi tad-eva te kāyakammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idam-me kāyakammaṃ attabyābādhāya pi saṃvatteyya parabyābādhāya pi saṃvatteyya ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idam-me kāyakammaṃ attabyābādhāya pi saṃvatteyya parabyābādhāya pi saṃvatteyya ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpan-te Rāhula kāyena kammaṃ sasakkaṃ na karaṇīyaṃ. 
(416) Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idam-me kāyakammaṃ n’ ev’ attabyābādhāya saṃvatteyya na parabyābādhāya saṃvatteyya na ubhayabyābādhāya saṃvatteyya, kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākan-ti, evarūpan-te Rāhula kāyena kammaṃ karaṇīyaṃ. 
Karontena pi te Rāhula kāyena kammaṃ tad-eva te kāyakammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ kāyena kammaṃ karomi idam-me kāyakammaṃ attabyābādhāya pi saṃvattati parabyābādhāya pi saṃvattati ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ kāyena kammaṃ karomi idam-me kāyakammaṃ attabyābādhāya pi saṃvattati parabyābādhāya pi saṃvattati ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti, paṭisaṃhareyyāsi tvaṃ Rāhula evarūpaṃ kāyakammaṃ. 
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ kāyena kammaṃ karomi idam-me kāyakammaṃ n’ ev’ attabyābādhāya saṃvattati na parabyābādhāya saṃvattati na ubhayabyābādhāya saṃvattati, kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākan-ti, anupadajjeyyāsi tvaṃ Rāhula evarūpaṃ kāyakammaṃ. 
Katvā pi te Rāhula kāyena kammaṃ tad-eva te kāyakammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ idam-me kāyakammaṃ attabyābādhāya pi saṃvatti parabyābādhāya pi saṃvatti ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ idam-me kāyakammaṃ attabyābādhāya pi saṃvatti parabyābādhāya pi saṃvatti ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpan-te Rāhula kāyakammaṃ satthari vā viññūsu vā sabrahmacārisu desetabbaṃ vivaritabbaṃ uttānikātabbaṃ, desetvā vivaritvā uttānikatvā āyatiṃ saṃ-(417)varaṃ āpajjitabbaṃ. 
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ idam-me kāyakammaṃ n’ ev’ attabyābādhāya saṃvatti na parabyābādhāya saṃvatti na ubhayabyābādhāya saṃvatti, kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākan-ti, ten’ eva tvaṃ Rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu. 
Yad-eva tvaṃ Rāhula vācāya kammaṃ kattukāmo hosi tad-eva te vacīkammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idam-me vacīkammaṃ attabyābādhāya pi saṃvatteyya parabyābādhāya pi saṃvatteyya ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idam-me vacīkammaṃ --pe-- ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpan-te Rāhula vācāya kammaṃ sasakkaṃ na karaṇīyaṃ. 
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idam-me vacīkammaṃ n’ ev’ attabyābādhāya --pe-- na ubhayabyābādhāya saṃvatteyya, kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipākan-ti, evarūpan-te Rāhula vācāya kammaṃ karaṇīyaṃ. 
Karontena pi te Rāhula vācāya kammaṃ tad-eva te vacīkammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ vācāya kammaṃ karomi idam-me vacīkammaṃ attabyābādhāya pi saṃvattati parabyābādhāya pi saṃvattati ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ vācāya kammaṃ karomi idam-me vacīkammaṃ --pe-- ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti, paṭisaṃhareyyāsi tvaṃ Rāhula evarūpaṃ vacīkammaṃ. 
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ vācāya kammaṃ karomi idam-me vacīkammaṃ n’ ev’ attabyābādhāya --pe-- 
(418) na ubhayabyābādhāya saṃvattati, kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipākan-ti, anupadajjeyyāsi tvaṃ Rāhula evarūpaṃ vacīkammaṃ. 
Katvā pi te Rāhula vācāya kammaṃ tad-eva te vacīkammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idam-me vacīkammaṃ attabyābādhāya pi saṃvatti parabyābādhāya pi saṃvatti ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idam-me vacīkammaṃ --pe-- ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpan-te Rāhula vacīkammaṃ satthari vā viññūsu vā sabrahmacārisu desetabbaṃ vivaritabbaṃ uttānikātabbaṃ, desetvā vivaritvā uttānikatvā āyatiṃ saṃvaraṃ āpajjitabbaṃ. 
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idam-me vacīkammaṃ n’ ev’ attabyābādhāya --pe-- na ubhayabyābādhāya saṃvatti, kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipākan-ti, ten’ eva tvaṃ Rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu. 
Yad-eva tvaṃ Rāhula manasā kammaṃ kattukāmo hosi tad-eva te manokammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ manasā kammaṃ kattukāmo idam-me manokammaṃ attabyābādhāya pi saṃvatteyya parabyābādhāya pi saṃvatteyya ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ manasā kammaṃ kattukāmo idam-me manokammaṃ --pe-- ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpan-te Rāhula manasā kammaṃ sasakkaṃ na karaṇīyaṃ. 
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ manasā kammaṃ kattukāmo idam-me vacīkammaṃ n’ ev’ attabyābādhāya --pe-- na ubhayabyābādhāya saṃvatteyya, kusalaṃ idaṃ manokammaṃ sukhu-(419)drayaṃ sukhavipākan-ti, evarūpan-te Rāhula manasā kammaṃ karaṇīyaṃ. 
Karontena pi te Rāhula manasā kammaṃ tad-eva te manokammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ manasā kammaṃ karomi idam-me manokammaṃ attabyābādhāya pi saṃvattati parabyābādhāya pi saṃvattati ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ manasā kammaṃ karomi idam-me manokammaṃ --pe-- ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti, paṭisaṃhareyyāsi tvaṃ Rāhula evarūpaṃ manokammaṃ. 
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ manasā kammaṃ karomi idam-me manokammaṃ n’ ev’ attabyābādhāya --pe-- na ubhayabyābādhāya saṃvattati, kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipākan-ti, anupadajjeyyāsi tvaṃ Rāhula evarūpaṃ manokammaṃ. 
Katvā pi te Rāhula manasā kammaṃ tad-eva te manokammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idam-me manokammaṃ attabyābādhāya pi saṃvatti parabyābādhāya pi saṃvatti ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idam-me manokammaṃ --pe-- ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpe te Rāhula manokamme aṭṭiyitabbaṃ harāyitabbaṃ jigucchitabbaṃ, aṭṭiyitvā harāyitvā jigucchitvā āyatiṃ saṃvaraṃ āpajjitabbaṃ. 
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idam-me manokammaṃ n’ 
ev’ attabyābādhāya saṃvatti na parabyābādhāya saṃvatti na ubhayabyābādhāya saṃvatti, kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipākan-ti, ten’ eva tvaṃ Rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu. 
(420) Ye hi keci Rāhula atītam-addhānaṃ samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhesuṃ vacīkammaṃ parisodhesuṃ manokammaṃ parisodhesuṃ, sabbe te evam-evaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhesuṃ, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhesuṃ, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhesuṃ. 
Ye hi pi keci Rāhula anāgatam-addhānaṃ samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhessanti vacīkammaṃ parisodhessanti manokammaṃ parisodhessanti, sabbe te evam-evaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhessanti, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhessanti, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhessanti. 
Ye hi pi keci Rāhula etarahi samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhenti vacīkammaṃ parisodhenti manokammaṃ parisodhenti, sabbe te evam-evaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhenti, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhenti, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhenti. 
Tasmātiha Rāhula: 
paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhessāma, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhessāma, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhessāmāti. 
evaṃ hi vo Rāhula sikkhitabban-ti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Rāhulo Bhagavato bhāsitaṃ abhinandīti. 
AMBALAṬṬHIKĀ-RĀHULOVĀDASUTTANTAṂ PAṬHAMAṂ. 
62. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi. 
Āyasmā pi kho Rāhulo pubbanha-(421)samayaṃ nivāsetvā pattacīvaraṃ ādāya Bhagavantaṃ piṭṭhito piṭṭhito anubandhi. 
Atha kho Bhagavā apaloketvā āyasmantaṃ Rāhulaṃ āmantesi: 
Yaṃ kiñci Rāhula rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} 
attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbanti. 
-- Rūpam-eva nu kho Bhagavā, rūpam-eva nu kho Sugatāti. 
-- Rūpam-pi Rāhula, vedanā pi Rāhula, saññā pi Rāhula, saṅkhārā pi Rāhula, viññāṇam-pi Rāhulāti. 
Atha kho āyasmā Rāhulo: ko n’ ajja Bhagavatā sammukhā ovādena ovadito gāmaṃ piṇḍāya pavisissatīti tato paṭinivattitvā aññatarasmiṃ rukkhamūle nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
Addasā kho āyasmā Sāriputto āyasmantaṃ Rāhulaṃ aññatarasmiṃ rukkhamūle nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, disvāna āyasmantaṃ Rāhulaṃ āmantesi: 
Ānāpānasatiṃ Rāhula bhāvanaṃ bhāvehi, ānāpānasati Rāhula bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā ti. Atha kho āyasmā Rāhulo sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Rāhulo Bhagavantaṃ etad-avoca: 
Kathaṃ bhāvitā nu kho bhante ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā ti. 
Yaṃ kiñci Rāhula ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādiṇṇaṃ, seyyathīdaṃ kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādiṇṇaṃ, ayaṃ vuccati Rāhula ajjhattikā paṭhavīdhātu. 
Yā c’ eva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu paṭhavīdhātur-ev’ esā. 
Taṃ: n’ etaṃ mama, n’ eso ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
(422) Evam-etaṃ yathābhūtaṃ sammappaññāya disvā paṭhavīdhātuyā nibbindati, paṭhavīdhātuyā cittaṃ virājeti. 
Katamā ca Rāhula āpodhātu: āpodhātu siyā ajjhattikā siyā bāhirā. 
Katamā ca Rāhula ajjhattikā āpodhātu: yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādiṇṇaṃ, seyyathīdaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādiṇṇaṃ, ayaṃ vuccati Rāhula ajjhattikā āpodhātu. 
Yā c’ eva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhātur-ev’ esā Taṃ: 
n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evam-etaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṃ virājeti. 
Katamā ca Rāhula tejodhātu: tejodhātu siyā ajjhattikā siyā bāhirā. 
Katamā ca Rāhula ajjhattikā tejodhātu: yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādiṇṇaṃ, seyyathīdaṃ yena ca santappati yena ca jiriyati yena ca pariḍayhati yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādiṇṇaṃ, ayaṃ vuccati Rāhula ajjhattikā tejodhātu. 
Yā c’ eva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhātur-ev’ esā. 
Taṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evam-etaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti. 
Katamā ca Rāhula vāyodhātu: vāyodhātu siyā ajjhattikā siyā bāhirā. 
Katamā ca Rāhula ajjhattikā vāyodhātu: yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādiṇṇaṃ, seyyathīdaṃ uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭhasayā vātā, aṅgamaṅgānusārino vātā, assāso passāso iti, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādiṇṇaṃ, ayaṃ vuccati Rāhula ajjhattikā vāyodhātu. 
Yā c’ eva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhātur-ev’ esā. 
Taṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ (423) sammappaññāya daṭṭhabbaṃ. 
Evam-etaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṃ virājeti. 
Katamā ca Rāhula ākāsadhātu: ākāsadhātu siyā ajjhattikā siyā bāhirā. 
Katamā ca Rāhula ajjhattikā ākāsadhātu: yaṃ ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādiṇṇaṃ, seyyathīdaṃ kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ, yena ca asitapītakhāyitasāyitaṃ ajjhoharati, yattha ca asitapītakhāyitasāyitaṃ santiṭṭhati, yena ca asitapītakhāyitasāyitaṃ adhobhāgā nikkhamati, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādiṇṇaṃ, ayaṃ vuccati Rāhula ajjhattikā ākāsadhātu. 
Yā c’ eva kho pana ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu ākāsadhātur-ev’ esā. 
Taṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evametaṃ yathābhūtaṃ sammappaññāya disvā ākāsadhātuyā nibbindati, ākāsadhātuyā cittaṃ virājeti. 
Paṭhavīsamaṃ Rāhula bhāvanaṃ bhāvehi, paṭhavīsamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. 
Seyyathā pi Rāhula paṭhaviyā sucim-pi nikkhipanti asucim-pi nikkhipanti gūthagatam-pi nikkhipanti muttagatam-pi nikkhipanti kheḷagatam-pi nikkhipanti pubbagatam-pi nikkhipanti lohitagatam-pi nikkhipanti, na ca tena paṭhavī aṭṭīyati vā harāyati vā jigucchati vā, evam-eva kho tvaṃ Rāhula paṭhavīsamaṃ bhāvanaṃ bhāvehi, paṭhavīsamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. 
Āposamaṃ Rāhula bhāvanaṃ bhāvehi, āposamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. 
Seyyathā pi Rāhula āpasmiṃ sucim-pi dhovanti asucim-pi dhovanti gūthagatam-pi dhovanti muttagatam-pi dhovanti kheḷagatam-pi dhovanti pubbagatam-pi dhovanti lohitagatam-pi dhovanti, na ca tena āpo aṭṭīyati vā harāyati vā jigucchati vā, evam-eva (424) kho tvaṃ Rāhula āposamaṃ bhāvanaṃ bhāvehi --pe-- ṭhassanti. 
Tejosamaṃ Rāhula bhāvanaṃ bhāvehi, tejosamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. 
Seyyathā pi Rāhula tejo sucim-pi ḍahati asucim-pi ḍahati gūthagatam-pi ḍahati muttagatam-pi ḍahati kheḷagatam-pi ḍahati pubbagatam-pi ḍahati lohitagatam-pi ḍahati, na ca tena tejo attīyati vā harāyati vā jigucchati vā, evam-eva kho tvaṃ Rāhula tejosamaṃ bhāvanaṃ bhāvehi --pe-- ṭhassanti. 
Vāyosamaṃ Rāhula bhāvanaṃ bhāvehi, vāyosamaṃ hi te Rāhula cittaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. 
Seyyathā pi Rāhula vāyo sucim-pi upavāyati asucim-pi upavāyati gūthagatam-pi upavāyati muttagatam-pi upavāyati kheḷagatam-pi upavāyati pubbagatam-pi upavāyati lohitagatam-pi upāvāyati, na ca tena vāyo aṭṭīyati vā harāyati vā jigucchati vā, evameva kho tvaṃ Rāhula vāyosamaṃ bhāvanaṃ bhāvehi --pe-- ṭhassanti. 
Ākāsasamaṃ Rāhula bhāvanaṃ bhāvehi, ākāsasamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. 
Seyyathā pi Rāhula ākāso na katthaci patiṭṭhito, evam-eva kho tvaṃ Rāhula ākāsasamaṃ bhāvanaṃ bhāvehi, ākāsasamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. 
Mettaṃ Rāhula bhāvanaṃ bhāvehi, mettaṃ hi te Rāhula bhāvanaṃ bhāvayato yo byāpādo so pahīyissati. 
Karuṇaṃ Rāhula bhāvanaṃ bhāvehi, karuṇaṃ hi te Rāhula bhāvanaṃ bhāvayato yā vihesā sā pahīyissati. 
Muditaṃ Rāhula bhāvanaṃ bhāvehi, muditaṃ hi te Rāhula bhāvanaṃ bhāvayato yā arati sā pahīyissati. 
Upekkhaṃ Rāhula bhāvanaṃ bhāvehi upekkhaṃ hi te Rāhula bhāvanaṃ bhāvayato yo paṭigho so pahīyissati. 
Asubhaṃ Rāhula bhāvanaṃ bhāvehi, asubhaṃ hi te Rāhula bhāvanaṃ bhāvayato yo rāgo so pahīyissati. 
Aniccasaññaṃ Rāhula bhāvanaṃ bhāvehi, 
(425) aniccasaññaṃ hi te Rāhula bhāvanaṃ bhāvayato yo asmimāno so pahīyissati. 
Ānāpānasatiṃ Rāhula bhāvanaṃ bhāvehi, ānāpānasati Rāhula bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. 
Kathaṃ bhāvitā ca Rāhula ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā: 
Idha Rāhula bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
So sato va assasati, sato passasati. 
Dīghaṃ vā assasanto: dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto: dīghaṃ passasāmīti pajānāti; rassaṃ vā assasanto: rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto: 
rassaṃ passasāmīti pajānāti. 
Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati, sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. 
Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. 
Pītipaṭisaṃvedī assasissāmīti sikkhati, pītipaṭisaṃvedī passasissāmīti sikkhati. 
Sukhapaṭisaṃvedī assasissāmīti sikkhati, sukhapaṭisaṃvedī passasissāmīti sikkhati. 
Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati, cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. 
Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. 
Cittapaṭisaṃvedī assasissāmīti sikkhati, cittapaṭisaṃvedī passasissāmīti sikkhati. 
Abhippamodayaṃ cittaṃ assasissāmīti sikkhati, abhippamodayaṃ cittaṃ passasissāmīti sikkhati. 
Samādahaṃ cittaṃ assasissāmīti sikkhati, samādahaṃ cittaṃ passasissāmīti sikkhati. 
Vimocayaṃ cittaṃ assasissāmīti sikkhati, vimocayaṃ cittaṃ passasissāmīti sikkhati. 
Aniccānupassī assasissāmīti sikkhati, aniccānupassī passasissāmīti sikkhati. 
Virāgānupassī assasissāmīti sikkhati, virāgānupassī passasissāmīti sikkhati. 
Nirodhānupassī assasissāmīti sikkhati, nirodhānupassī passasissāmīti sikkhati. 
Paṭinissaggānupassī assasissāmīti sikkhati, paṭinissaggānupassī passasissāmīti sikkhati. 
Evaṃ bhāvitā kho Rāhula ānāpānasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā. 
Evaṃ bhāvitāya kho Rāhula ānāpānasatiyā (426) evaṃ bahulīkatāya ye pi te carimakā assāsapassāsā te pi viditā va nirujjhanti no aviditā ti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Rāhulo Bhagavato bhāsitaṃ abhinandīti. 
MAHĀ-RĀHULOVĀDASUTTANTAṂ DUTIYAṂ. 
63. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho āyasmato Māluṅkyāputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: 
Yān’ imāni diṭṭhigatāni Bhagavatā abyākatāni ṭhapitāni paṭikkhittāni: 
Sassato loko iti pi, asassato loko iti pi, antavā loko iti pi, anantavā loko iti pi, taṃ jīvaṃ taṃ sarīraṃ iti pi, aññaṃ jīvaṃ aññaṃ sarīraṃ iti pi, hoti tathāgato param-maraṇā iti pi, na hoti tathāgato param-maraṇā iti pi, hoti ca na ca hoti tathāgato param-maraṇā iti pi, n’ eva hoti na na ho tathāgato param-maraṇā iti pi, tāni me Bhagavā na byākaroti; yāni me Bhagavā na byākaroti tam-me na ruccati, tam-me na khamati, so ’haṃ Bhagavantaṃ upasaṅkamitvā etam-atthaṃ pucchissāmi. 
Sace me Bhagavā byākarissati: 
Sassato loko ti vā, asassato loko ti vā, antavā loko ti vā, anantavā loko ti vā, taṃ jīvaṃ taṃ sarīran-ti vā, aññaṃ jīvaṃ aññaṃ sarīran-ti vā, hoti tathāgato param-maraṇā ti vā, na hoti tathāgato param-maraṇā ti vā, hoti ca na ca hoti tathāgato param-maraṇā ti vā, n’ eva hoti na na hoti tathāgato param-maraṇā ti vā, evāhaṃ Bhagavati brahmacariyaṃ carissāmi. 
No ce me Bhagavā byākarissati: 
Sassato loko ti vā, asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā ti vā, evāhaṃ sikkhaṃ paccakkhāya hināy’ āvattissāmīti. 
(427) Atha kho āyasmā Māluṅkyāputto sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Māluṅkyāputto Bhagavantaṃ etadavoca: 
Idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: 
Yān’ imāni diṭṭhigatāni Bhagavatā abyākatāni ṭhapitāni paṭikkhittāni: 
Sassato loko iti pi, asassato loko iti pi --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā iti pi, tāni me Bhagavā na byākaroti; 
yāni me Bhagavā na byākaroti tam-me na ruccati, tam-me na khamati, so ’haṃ Bhagavantaṃ upasaṅkamitvā etam-atthaṃ pucchissāmi; sace me Bhagavā byākarissati: 
Sassato loko ti vā, asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā ti vā, evāhaṃ Bhagavati brahmacariyaṃ carissāmi; no ce me Bhagavā byākarissati: 
Sassato loko ti vā, asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā ti vā, evāhaṃ sikkhaṃ paccakkhāya hīnāy’ āvattissāmīti. 
Sace Bhagavā jānāti: sassato loko ti, sassato loko ti me Bhagavā byākarotu; sace Bhagavā jānāti: asassato loko ti, asassato loko ti me Bhagavā byākarotu. 
No ce Bhagavā jānāti: sassato loko ti vā asassato loko ti vā, ajānato kho pana apassato etad-eva ujukaṃ hoti yadidaṃ: na jānāmi na passāmīti. 
Sace Bhagavā jānāti: 
antavā loko ti, antavā loko ti me Bhagavā byākarotu; sace Bhagavā jānāti: anantavā loko ti, anantavā loko ti me Bhagavā byākarotu. 
No ca Bhagavā jānāti: antavā loko ti vā anantavā loko ti vā, ajānato kho pana apassato etad-eva ujukaṃ hoti yadidaṃ: na jānāmi na passāmīti. 
Sace Bhagavā jānāti: taṃ jīvaṃ taṃ sarīran-ti, taṃ jīvaṃ taṃ sarīran-ti me Bhagavā byākarotu; sace Bhagavā jānāti: aññaṃ jīvaṃ aññaṃ sarīran-ti, aññaṃ jīvaṃ aññaṃ sarīran-ti me Bhagavā byākarotu. 
No ce Bhagavā jānāti: taṃ jīvaṃ taṃ sarīran-ti vā aññaṃ jīvaṃ aññaṃ sarīran-ti vā, ajānato kho pana apassato etad-eva ujukaṃ hoti yadidaṃ: na jānāmi na passāmīti. 
Sace Bhagavā jānāti: hoti tathāgato param-maraṇā ti, hoti tathāgato param-maraṇā ti me (428) Bhagavā byākarotu; sace Bhagavā jānāti: na hoti tathāgato param-maraṇā ti, na hoti tathāgato param-maraṇā ti me Bhagavā byākarotu. 
No ce Bhagavā jānāti: hoti tathāgato param-maraṇā ti vā na hoti tathāgato param-maraṇā ti vā. ajānato kho pana apassato etad-eva ujukaṃ hoti yadidaṃ: na jānāmi na passāmīti. 
Sace Bhagavā jānāti: 
hoti ca na ca hoti tathāgato param-maraṇā ti, hoti ca na ca hoti tathāgato param-maraṇā ti me Bhagavā byākarotu; 
sace Bhagavā jānāti: n’ eva hoti na na hoti tathāgato param-maraṇā ti, n’ eva hoti na na hoti tathāgato parammaraṇā ti me Bhagavā byākarotu. 
No ce Bhagavā jānāti: 
hoti ca na ca hoti tathāgato param-maraṇā ti vā n’ eva hoti na na hoti tathāgato param-maraṇā ti vā, ajānato kho pana apassato etad-eva ujukaṃ hoti yadidaṃ: na jānāmi na passāmīti. 
Kin-nu tāhaṃ Māluṅkyāputta evaṃ avacaṃ: ehi tvaṃ Māluṅkyāputta mayi brahmacariyaṃ cara, ahaṃ te byākarissāmi: sassato loko ti vā asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā ti vā ti. 
-- No h’ etaṃ bhante. 
-- Tvaṃ vā pana maṃ evaṃ avaca: ahaṃ bhante Bhagavati brahmacariyaṃ carissāmi, Bhagavā me byākarissati: sassato loko ti vā asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā ti vā ti. 
-- No h’ etaṃ bhante. 
-- Iti kira Māluṅkyāputta n’ evāhantaṃ vadāmi: ehi tvaṃ Māluṅkyāputta mayi brahmacariyaṃ cara, ahaṃ te byākarissāmi: sassato loko ti vā asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato parammaraṇā ti vā ti; na pi kira maṃ tvaṃ vadesi: ahaṃ bhante Bhagavati brahmacariyaṃ carissāmi, Bhagavā me byākarissati: sassato loko ti vā asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā ti vā ti. Evaṃ sante moghapurisa ko santo kaṃ paccācikkhasi. 
Yo kho Māluṅkyāputta evaṃ vadeyya: 
Na tāvāhaṃ Bhagavati brahmacariyaṃ carissāmi yāva me Bhagavā na byākarissati: sassato loko ti vā asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā ti vā ti; 
(429) abyākatam-eva taṃ Māluṅkyāputta Tathāgatena assa atha so puggalo kālaṃ kareyya. 
Seyyathā pi Māluṅkyāputta puriso sallena viddho assa savisena gāḷhapalepanena, tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ. 
So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ {jānāmi} yen’ amhi {viddho}: 
khattiyo vā brāhmaṇo vā vesso vā suddo vā ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yen’ amhi viddho: evaṃnāmo evaṃgotto iti vā ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yen’ amhi viddho: 
dīgho vā rasso vā majjhimo vā ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yen’ amhi viddho: kāḷo vā sāmo vā maṅguracchavi vā ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yen’ amhi viddho: 
asukasmiṃ gāme vā nigame vā nagare vā ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ dhanuṃ jānāmi yen’ amhi viddho yadi vā cāpo yadi vā kodaṇḍo ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ jiyaṃ jānāmi yāy’ amhi viddho yadi vā akkassa yadi vā saṇṭhassa yadi vā nahārussa yadi vā maruvāya yadi vā khīrapaṇṇino ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yen’ amhi viddho yadi vā kacchaṃ yadi vā ropimanti. 
So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yen’ amhi viddho yassa pattehi vājitaṃ, yadi vā gijjhassa yadi vā kaṅkassa yādi vā kulalassa yadi vā morassa yadi vā sithilahanuno ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yen’ amhi viddho yassa nahārunā parikkhittaṃ, yadi vā gavassa yadi vā mahisassa yadi vā roruvassa yadi vā semhārassāti. 
So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ sallaṃ jānāmi yen’ amhi viddho yadi vā sallaṃ yadi vā khurappaṃ yadi vā vekaṇḍaṃ yadi vā nārācaṃ yadi vā vacchadantaṃ yadi vā karavīra-(430)pattan-ti. Aññātam-eva taṃ Māluṅkyāputta tena purisena assa atha so puriso kālaṃ kareyya. 
Evam-eva kho Māluṅkyāputta yo evaṃ vadeyya: 
Na tāvāhaṃ Bhagavati brahmacariyaṃ carissāmi yāva me Bhagavā na byākarissati: sassato loko ti vā asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā ti vā ti, abyākatam-eva taṃ Māluṅkyāputta Tathāgatena assa atha so puggalo kālaṃ kareyya. 
Sassato loko ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no. Asassato loko ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Sassato loko ti Māluṅkyāputta diṭṭhiyā sati asassato loko ti vā diṭṭhiyā sati atth’ eva jāti atthi jarā atthi maraṇaṃ santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭhe va dhamme nighātaṃ paññapemi. 
Antavā loko ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no. 
Anantavā loko ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Antavā loko ti Māluṅkyāputta diṭṭhiyā sati anantavā loko ti vā diṭṭhiyā sati atth’ eva jāti atthi jarā atthi maraṇaṃ santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭhe va dhamme nighātaṃ paññapemi. 
Taṃ jīvaṃ taṃ sarīran-ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no. Aññaṃ jīvaṃ aññaṃ sarīran-ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Taṃ jīvaṃ taṃ sarīran-ti Māluṅkyāputta diṭṭhiyā sati aññaṃ jīvaṃ aññaṃ sarīran-ti vā diṭṭhiyā sati atth’ eva jāti atthi jarā atthimaraṇaṃ santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭhe va dhamme nighātaṃ paññapemi. 
Hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no. Na hoti tathāgato parammaraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati na hoti tathāgato param-maraṇā ti vā diṭṭhiyā sati atth’ eva jāti atthi jarā atthi maraṇaṃ (431) santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭhe va dhamme nighātaṃ paññapemi. 
Hoti ca na ca hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no. N’ eva hoti na na hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Hoti ca na ca hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati n’ eva hoti na na hoti tathāgato param-maraṇā ti vā diṭṭhiyā sati atth’ eva jāti atthi jarā atthi maraṇaṃ santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭhe va dhamme nighātaṃ paññapemi. 
Tasmātiha Māluṅkyāputta abyākatañ-ca me abyākatato dhāretha, byākatañ-ca me byākatato dhāretha. 
Kiñ-ca Māluṅkyāputta mayā abyākataṃ: 
Sassato loko ti Māluṅkyāputta mayā abyākataṃ, asassato loko ti mayā abyākataṃ, antavā loko ti mayā abyākataṃ, anantavā loko ti mayā abyākataṃ, taṃ jīvaṃ taṃ sarīran-ti mayā abyākataṃ, aññaṃ jīvaṃ aññaṃ sarīran-ti mayā abyākataṃ, hoti tathāgato param-maraṇā ti mayā abyākataṃ, na hoti tathāgato param-maraṇā ti mayā abyākataṃ, hoti ca na ca hoti tathāgato param-maraṇā ti mayā abyākataṃ, n’ 
eva hoti na na hoti tathāgato param-maraṇā ti mayā abyākataṃ. 
Kasmā c’ etaṃ Māluṅkyāputta mayā abyākataṃ: 
Na h’ etaṃ Māluṅkyāputta atthasaṃhitaṃ n’ ādibrahmacariyikaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, tasmā taṃ mayā abyākataṃ. 
Kiñ-ca Māluṅkyāputta mayā byākataṃ: 
Idaṃ dukkhan-ti Māluṅkyāputta mayā byākataṃ, ayaṃ dukkhasamudayo ti mayā byākataṃ, ayaṃ dukkhanirodho ti mayā byākataṃ, ayaṃ dukkhanirodhagāminī paṭipadā ti mayā byākataṃ. 
Kasmā c’ etaṃ Māluṅkyāputta mayā byākataṃ: 
Etaṃ hi Māluṅkyāputta atthasaṃhitaṃ, etaṃ ādibrahmacariyikaṃ, etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, tasmā taṃ mayā byākataṃ. 
Tasmātiha Māluṅkyā-(432)putta abyākatañ-ca me abyākatato dhāretha, byākatañ-ca me byākatato dhārethāti. 
Idam-avoca Bhagava. 
Attamano āyasmā Māluṅkyāputto Bhagavato bhāsitaṃ abhinandīti. 
CŪḶA-MĀLUṄKYASUTTANTAṂ TATIYAṂ. 
64. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Dhāretha no tumhe bhikkhave mayā desitāni pañc’ orambhāgiyāni saṃyojanānīti. 
Evaṃ vutte āyasmā Māluṅkyāputto Bhagavantaṃ etad-avoca: 
Ahaṃ kho bhante dhāremi Bhagavatā desitāni pañc’ orambhāgiyāni saṃyojanānīti. 
-- Yathākathaṃ pana tvaṃ Māluṅkyāputta dhāresi mayā desitāni pañc’ orambhāgiyāni saṃyojanānīti. 
-- Sakkāyadiṭṭhiṃ kho ahaṃ bhante Bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. 
Vicikicchaṃ kho ahaṃ bhante Bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. 
Sīlabbataparāmāsaṃ kho ahaṃ bhante Bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. 
Kāmacchandaṃ kho ahaṃ bhante Bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. 
Byāpādaṃ kho ahaṃ bhante Bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. 
Evaṃ kho ahaṃ bhante dhāremi Bhagavatā desitāni pañc’ orambhāgiyāni saṃyojanānīti. 
Kassa kho nāma tvaṃ Māluṅkyāputta mayā evaṃ pañc’ orambhāgiyāni saṃyojanāni desitāni dhāresi. 
Nanu Māluṅkyāputta aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena {upārambhissanti}: 
Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa sakkāyo ti pi na hoti, 
(433) kuto pan’ assa uppajjissati sakkāyadiṭṭhi; anuseti tv-ev’ assa sakkāyadiṭṭhānusayo. 
Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa dhammā ti pi na hoti, kuto. 
pan’ assa uppajjissati dhammesu vicikicchā; anuseti tv-ev’ assa vicikicchānusayo. 
Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa sīlā ti pi na hoti, kuto pan’ assa uppajjissati sīlesu sīlabbataparāmāso; anuseti tv-ev’ assa sīlabbataparāmāsānusayo. 
Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa kāmā ti pi na hoti, kuto pan’ assa uppajjissati kāmesu kāmacchando; 
anuseti tv-ev’ assa kāmarāgānusayo. 
Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa sattā ti pi na hoti, kuto pan’ assa uppajjissati sattesu byāpādo; anuseti tvev’ assa byāpādānusayo. 
Nanu Māluṅkyāputta aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena upārambhissantīti. 
Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad-avoca: 
Etassa Bhagavā kālo, etassa Sugata kālo, yaṃ Bhagavā pañc’ orambhāgiyāni saṃyojanāni deseyya, Bhagavato sutvā bhikkhū dhāressantīti. 
-- Tena h’ Ānanda suṇohi sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bhante ti kho āyasmā Ānando Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Idh’ Ānanda assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati sakkāyadiṭṭhiparetena, uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṃ yathābhūtaṃ na-ppajānāti; tassa sā sakkāyadiṭṭhi thāmagatā appaṭivinītā orambhāgiyaṃ saṃyojanaṃ. 
Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ na-ppajānāti; tassa sā vicikicchā thāmagatā appaṭivinītā orambhāgiyaṃ saṃyojanaṃ. 
Sīlabbataparāmāsapariyuṭṭhitena cetasā viharati sīlabbataparāmāsaparetena, uppannassa ca sīlabbataparāmāsassa nissaraṇaṃ yathābhūtaṃ na-ppajānāti; tassa so sīlabbataparāmāso thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ. 
Kāmarāgapariyuṭṭhitena cetasā viharati kāma-(434)rāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ na-ppajānāti; tassa so kāmarāgo thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ. 
Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ na-ppajānāti; tassa so byāpādo thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ. 
Sutavā ca kho Ānanda ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati na sakkāyadiṭṭhiparetena, uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṃ yathābhūtaṃ pajānāti; tassa sā sakkāyadiṭṭhi sānusayā pahīyati. 
Na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti; 
tassa sā vicikicchā sānusayā pahīyati. 
Na sīlabbataparāmāsapariyuṭṭhitena cetasā viharati na sīlabbataparāmāsaparetena, uppannassa ca sīlabbataparāmāsassa nissaraṇaṃ yathābhūtaṃ pajānāti; tassa so sīlabbataparāmāso {sānusayo} pahīyati. 
Na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti; tassa so kāmarāgo sānusayo pahīyati. 
Na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti; tassa so byāpādo sānusayo pahīyati. 
Yo Ānanda maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ anāgamma pañc’ orambhāgiyāni saṃyojanāni ñassati vā dakkhīti va pajahissati vā ti n’ etaṃ ṭhānaṃ vijjati. 
Seyyathā pi Ānanda mahato rukkhassa tiṭṭhato sāravato tacaṃ acchetvā phegguṃ acchetvā sāracchedo bhavissatīti n’ etaṃ ṭhānaṃ vijjati, evam-eva kho Ānanda yo maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ anāgamma pañc’ orambhāgiyāni saṃyojanāni ñassati vā dakkhīti vā pajahissati vā ti n’ etaṃ ṭhānaṃ vijjati. 
Yo ca kho Ānanda maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya (435) taṃ maggaṃ taṃ paṭipadaṃ āgamma pañc’ orambhāgiyāni saṃyojanāni ñassati vā dakkhīti vā pajahissati vā ti ṭhānametaṃ vijjati. 
Seyyathā pi Ānanda mahato rukkhassa tiṭṭhato sāravato tacaṃ chetvā phegguṃ chetvā sāracchedo bhavissatīti ṭhānam-etaṃ vijjati, evam-eva kho Ānanda yo maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ āgamma pañc’ orambhāgiyāni saṃyojanāni ñassati vā dakkhīti vā pajahissati vā ti ṭhānam-etaṃ vijjati. 
Seyyathā pi Ānanda Gaṅgā nadī pūrā udakassa samatittikā kākapeyyā, atha dubbalako puriso āgaccheyya: ahaṃ imissā Gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gacchāmīti, so na sakkuṇeyya Gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gantuṃ, evam-eva kho Ānanda yassa kassaci sakkāyanirodhāya dhamme desiyamāne cittaṃ na pakkhandati na-ppasīdati na santiṭṭhati na vimuccati seyyathā pi so dubbalako puriso evam-ete daṭṭhabbā. 
Seyyathā pi Ānanda Gaṅgā nadī pūrā udakassa samatittikā kākapeyyā, atha balavā puriso āgaccheyya: ahaṃ imissā Gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gacchāmīti, so sakkuṇeyya Gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gantuṃ, evam-eva kho Ānanda yassa kassaci sakkāyanirodhāya dhamme desiyamāne cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati seyyathā pi so balavā puriso evam-ete daṭṭhabbā. 
Katamo c’ Ānanda maggo katamā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya: 
Idh’ Ānanda bhikkhu upadhivivekā akusalānaṃ dhammānaṃ pahānā sabbaso kāyaduṭṭhullānaṃ paṭippassaddhiyā vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
So yad-eva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. 
So tehi dhammehi cittaṃ paṭivāpeti, so tehi dhammehi cittaṃ paṭivāpetvā amatāya (436) dhātuyā cittaṃ upasaṃharati: etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānan-ti. So tatha-ṭṭhito āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti ten’ eva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. 
Ayam-pi kho Ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya. 
Puna ca paraṃ Ānanda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ 
-- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati. 
So yad-eva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ --pe-- anāvattidhammo tasmā lokā. 
Ayam-pi kho Ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya. 
Puna ca paraṃ Ānanda bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. 
So yad-eva tattha hoti vedanāgatam saññāgataṃ saṅkhāragataṃ viññāṇagataṃ --pe-- anāvattidhammo tasmā lokā. 
Ayam-pi kho Ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya. 
Puna ca paraṃ Ānanda bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati --pe-- sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. 
So yad-eva tattha hoti vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. 
So tehi dhammehi cittaṃ paṭivāpeti, so tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati: etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānan-ti. So tattha-ṭṭhito (437) āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti ten’ eva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. 
Ayaṃ kho Ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāyāti. 
Eso ce bhante maggo esā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya, atha kiñ-carahi idh’ ekacce bhikkhū cetovimuttino ekacce paññāvimuttino ti. 
-- Ettha kho tesāhaṃ Ānanda indriyavemattataṃ vadāmīti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
MAHĀ-MĀLUṄKYASUTTANTAṂ CATUTTHAṂ. 
65. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Ahaṃ kho bhikkhave ekāsanabhojanaṃ bhuñjāmi; ekāsanabhojanaṃ kho ahaṃ bhikkhave bhuñjamāno appābādhatañ-ca sañjānāmi appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca. 
Etha tumhe pi bhikkhave ekāsanabhojanaṃ bhuñjatha; ekāsanabhojanaṃ kho bhikkhave tumhe pi bhuñjamānā appābādhatañ-ca sañjanissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-cāti. 
Evaṃ vutte āyasmā Bhaddāli Bhagavantaṃ etad-avoca: 
Ahaṃ kho bhante na ussahāmi ekāsanabhojanaṃ bhuñjituṃ; ekāsanabhojanaṃ hi me bhante bhuñjato siyā kukkuccaṃ siyā vippatisāro ti. 
-- Tena hi tvaṃ Bhaddāli yattha nimantito assasi tattha ekadesaṃ bhuñjitvā ekadesaṃ nīharitvā pi bhuñjeyyāsi; evam-pi (438) kho tvaṃ Bhaddāli bhuñjamāno yāpessasīti. 
-- Evaṃ-pi kho ahaṃ bhante na ussahāmi bhuñjituṃ; evam-pi hi me bhante bhuñjato siyā kukkuccaṃ siyā vippaṭisāro ti. Atha kho āyasmā Bhaddāli Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi. 
Atha kho āyasmā Bhaddāli sabban-taṃ temāsaṃ na Bhagavato sammukhībhāvaṃ adāsi yathā taṃ satthusāsane sikkhāya aparipūrakārī. 
Tena kho pana samayena sambahulā bhikkhū Bhagavato cīvarakammaṃ karonti: niṭṭhitacīvaro Bhagavā temāsaccayena cārikaṃ pakkamissatīti. 
Atha kho āyasmā Bhaddāli yena te bhikkhū ten’ upasaṅkami, upasaṅkamitvā tehi bhikkhūhi saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Bhaddāliṃ te bhikkhū etad-avocaṃ: 
Idaṃ kho āvuso Bhaddāli Bhagavato cīvarakammaṃ karīyati: niṭṭhitacīvaro Bhagavā temāsaccayena cārikaṃ pakkamissatīti. 
Iṅgh’ āvuso Bhaddāli etaṃ desakaṃ sādhukaṃ manasikarohi, mā te pacchā dukkarataraṃ ahosīti. 
Evam-āvuso ti kho āyasmā Bhaddāli tesaṃ bhikkhūnaṃ paṭissutvā yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Bhaddāli Bhagavantaṃ etad-avoca: 
Accayo maṃ bhante accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yo 
’haṃ Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ. 
Tassa me bhante Bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyāti. 
-- Taggha tvaṃ Bhaddāli accayo accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yaṃ tvaṃ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi. 
Samayo pi kho te Bhaddāli appaṭividdho ahosi: 
Bhagavā kho Sāvatthiyaṃ viharati, Bhagavā pi maṃ jānissati: 
Bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosi. 
Samayo pi kho te Bhaddāli appaṭividdho ahosi: sambahulā (439) kho bhikkhū Sāvatthiyaṃ vassaṃ upagatā, te pi maṃ jānissanti: 
Bhaddāli nāma bhikkhu satthusāsane-sikkhāya aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosi. 
Samayo pi kho te Bhaddāli appaṭividdho ahosi: sambahulā kho bhikkhuniyo Sāvatthiyaṃ vassaṃ upagatā, tā pi maṃ jānissati --pe-- sambahulā kho upāsakā Sāvatthiyaṃ paṭivasanti, te pi maṃ jānissanti -- sambahulā kho upāsikā Sāvatthiyaṃ paṭivasanti, tā pi maṃ jānissanti: 
Bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosi. 
Samayo pi kho te Bhaddāli appaṭividdho ahosi: sambahulā kho nānātitthiyā samaṇabrāhmaṇā Sāvatthiyaṃ vassaṃ upagatā, te pi maṃ jānissanti: 
Bhaddāli nāma bhikkhu samaṇassa Gotamassa sāvako theraññataro satthu sāsane sikkhāya aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosīti. 
-- Accayo maṃ bhante Accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yo ’haṃ Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ. 
Tassa me bhante Bhagavā accayaṃ accayato paṭigaṇhātu āyatiṃ saṃvarāyāti. 
-- Taggha tvaṃ Bhaddāli accayo accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yaṃ tvaṃ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi. 
Taṃ kim-maññasi Bhaddāli: idh’ assa bhikkhu ubhatobhāgavimutto, tam-ahaṃ evaṃ vadeyyaṃ: 
Ehi me tvaṃ bhikkhu paṅke saṅkamo hohīti. 
Api nu so saṅkameyya vā, aññena vā kāyaṃ sannāmeyya, no ti vā vadeyyāti. 
-- No h’ etaṃ bhante. 
-- Taṃ kim-maññasi Bhaddāli: 
idh’ assa bhikkhu paññāvimutto -- kāyasakkhī -- diṭṭhippatto -- saddhāvimutto -- dhammānusārī -- saddhānusārītam-ahaṃ evaṃ vadeyyaṃ: 
Ehi me tvaṃ bhikkhu paṅke saṅkamo hohīti. 
Api nu so saṅkameyya vā, aññena vā kāyaṃ sannāmeyya, no ti vā vadeyyāti. 
-- No h’ etaṃ bhante. 
-- Taṃ kim-maññasi Bhaddāli: api nu tvaṃ Bhaddāli tasmiṃ samaye ubhatobhāgavimutto vā hosi paññā-(440)vimutto vā kāyasakkhī vā diṭṭhippatto vā saddhāvimutto vā dhammānusārī vā saddhānusārī vā ti. 
-- No h’ etaṃ bhante. 
-- Nanu tvaṃ Bhaddāli tasmiṃ samaye ritto tuccho aparaddho ti. 
-- Evaṃ bhante. 
Accayo maṃ bhante accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yo ’haṃ Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ. 
Tassa me bhante Bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyāti. 
-- Taggha tvaṃ Bhaddāli accayo accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yaṃ tvaṃ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi. 
Yato ca kho tvaṃ Bhaddāli accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ patigaṇhāma. 
Vuddhi h’ esā Bhaddāli ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjati. 
Idha Bhaddāli ekacco bhikkhu satthusāsane aparipūrakārī hoti; tassa evaṃ hoti: yan-nūnāhaṃ vivittaṃ senāsanaṃ bhajeyyaṃ, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ app-eva nāmāhaṃ uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ sacchikareyyan-ti. So vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
Tassa tathā vūpakaṭṭhassa viharato satthā pi upavadati, anuvicca viññū sabrahmacārī upavadanti, devatā pi upavadanti, attā pi attānaṃ upavadati. 
So satthārā pi upavadito anuvicca viññūhi sabrahmacārīhi upavadito devatāhi pi upavadito attanā pi attānaṃ upavadito na uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ sacchikaroti; taṃ kissa hetu: 
Evaṃ h’ etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya aparipūrakārissa. 
Idha pana Bhaddāli ekacco bhikkhu satthusāsane sikkhāya paripūrakārī hoti; tassa evaṃ hoti: yan-nūnāhaṃ vivittaṃ senāsanaṃ bhajeyyaṃ, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbho-(441)kāsaṃ palālapuñjaṃ, app-eva nāmāhaṃ uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ sacchikareyyan-ti. So vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
Tassa tathā vūpakaṭṭhassa viharato satthā pi na upavadati, anuvicca viññū sabrahmacārī na upavadanti, devatā pi na upavadanti, attā pi attānaṃ na upavadati. 
So satthārā pi anupavadito anuvicca viññūhi sabrahmacārīhi anupavadito devatāhi pi anupavadito attanā pi attānaṃ anupavadito uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ sacchikaroti. 
So vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati; taṃ kissa hetu: 
Evaṃ h’ etaṃ Bhaddāli hoti yathā taṃ satthusasāne sikkhāya paripūrakārissa. 
Puna ca paraṃ Bhaddāli bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati; taṃ kissa hetu: 
Evaṃ h’ etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa. 
Puna ca paraṃ Bhaddāli bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati; taṃ kissa hetu: 
Evaṃ h’ etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa. 
Puna ca paraṃ Bhaddāli bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati; taṃ kissa hetu: 
Evaṃ h’ etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. 
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati; taṃ kissa hetu: 
Evaṃ h’ (442) etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāti; taṃ kissa hetu: 
Evaṃ h’ etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. 
So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti --pe-- ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti; ime āsavā ti yathābhūtaṃ pajānāti --pe-- ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Taṃ kissa hetu: 
Evaṃ h’ etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissāti. 
Evaṃ vutte āyasmā Bhaddāli Bhagavantaṃ etad-avoca: 
Ko nu kho bhante hetu ko paccayo yena-m-idh’ ekaccaṃ bhikkhuṃ pavayha pavayha kāraṇaṃ karonti; ko pana bhante hetu ko paccayo yena-m-idh’ ekaccaṃ bhikkhuṃ no tathā pavayha pavayha kāraṇaṃ karontīti. 
-- Idha Bhaddāli ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo, so bhikkhūhi vuccamāno aññen’ aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na lomaṃ pāteti, na nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti n’ āha. 
Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: 
Ayaṃ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo, so bhikkhūhi vuccamāno aññen’ aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na lomaṃ pāteti, na nitthāraṃ vattati, yena saṅgho attamano (443) hoti taṃ karomīti n’ āha. 
Sādhu vat’ āyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathā ’ss’ idaṃ adhikaraṇaṃ na khippam-eva vūpasammeyyāti. 
Tassa kho etaṃ Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā ’ss’ idaṃ adhikaraṇaṃ na khippam-eva vūpasammati. 
Idha pana Bhaddāli ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo, so bhikkhūhi vuccamāno nāññen’ aññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañ-ca dosañca appaccayañ-ca pātukaroti, sammā vattati, lomaṃ pāteti, nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti āha. 
Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: 
Ayaṃ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo, so bhikkhūhi vuccamāno nāññen’ aññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, sammā vattati, lomaṃ pāteti, nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti āha. 
Sādhu vat’ āyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathā ’ss’ idaṃ adhikaraṇaṃ khippam-eva vūpasammeyyāti. 
Tassa kho etaṃ Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā ’ss’ idaṃ adhikaraṇaṃ khippam-eva vūpasammati. 
Idha Bhaddāli ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo, so bhikkhūhi vuccamāno aññen’ aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na lomaṃ pāteti, na nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti n’ āha. 
Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: 
Ayaṃ kho āvuso bhikkhu adhiccāpattiko anāpattibahulo, so bhikkhūhi vuccamāno aññen’ aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na lomaṃ pāteti, na nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti n’ āha. 
Sādhu vat’ āyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathā ’ss’ idaṃ adhikaraṇaṃ na khippam-eva vūpasammeyyāti. 
Tassa kho etaṃ Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā ’ss’ idaṃ adhi-(444)karaṇaṃ na khippam-eva vūpasammati. 
Idha pana Bhaddāli ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo, so bhikkhūhi vuccamāno nāññen’ aññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, sammā vattati, lomaṃ pāteti, nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti āha. 
Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: 
Ayaṃ kho āvuso bhikkhu adhiccāpattiko anāpattibahulo, so bhikkhūhi vuccamāno nāññen’ aññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, sammā vattati, lomaṃ pāteti, nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti āha. 
Sādhu vat’ āyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathā ’ss’ idaṃ adhikaraṇaṃ khippam-eva vūpasammeyyāti. 
Tassa kho etaṃ Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā ’ss’ idaṃ adhikaraṇaṃ khippam-eva vūpasammati. 
Idha Bhaddāli ekacco bhikkhu saddhāmattakena vahati pemamattakena. 
Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: 
Ayaṃ kho āvuso bhikkhu saddhāmattakena vahati pemamattakena; sace mayaṃ imaṃ bhikkhuṃ pavayha pavayha kāraṇaṃ karissāma, mā yaṃ pi ’ssa taṃ saddhāmattakaṃ pemamattakaṃ tamhā pi parihāyīti. 
Seyyathā pi Bhaddāli purisassa ekaṃ cakkhuṃ, tassa mittāmaccā ñātisālohitā taṃ ekaṃ cakkhuṃ rakkheyyuṃ: mā yaṃ pi ’ssa taṃ ekaṃ cakkhuṃ tamhā pi parihāyīti; evam-eva kho Bhaddāli idh’ ekacco bhikkhu saddhāmattakena vahati pemamattakena; 
tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: 
Ayaṃ kho āvuso bhikkhu saddhāmattakena vahati pemamattakena; sace mayaṃ imaṃ bhikkhuṃ pavayha pavayha kāranaṃ karissāma, mā yaṃ pi ’ssa taṃ saddhāmattakaṃ pemamattakaṃ tamhā pi parihāyīti. 
Ayaṃ kho Bhaddāli hetu ayaṃ paccayo yena-m-idh’ ekaccaṃ bhikkhuṃ pavayha pavayha kāraṇaṃ karonti; ayaṃ pana Bhaddāli hetu ayaṃ paccayo yena-m idh’ ekaccaṃ bhikkhuṃ no tathā pavayha pavayha kāraṇaṃ karontīti. 
Ko nu kho bhante hetu ko paccayo yena pubbe appa-(445)tarāni c’ eva sikkhāpadāni ahesuṃ bahutarā ca bhikkhū aññāya saṇṭhahiṃsu; ko pana bhante hetu ko paccayo yen’ etarahi bahutarāni c’ eva sikkhāpadāni honti appatarā ca bhikkhū aññāya saṇṭhahantīti. 
-- Evaṃ h’ etaṃ Bhaddāli hoti: sattesu hāyamānesu saddhamme antaradhāyamāne bahutarāni c’ eva sikkhāpadāni honti appatarā ca bhikkhū aññāya saṇṭhahanti. 
Na tāva Bhaddāli satthā sāvakānaṃ sikkhāpadaṃ paññāpeti yāva na idh’ ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti. 
Yato ca kho Bhaddāli idh’ ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃ yeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya. 
Na tāva Bhaddāli idh’ ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na saṅgho mahattaṃ patto hoti. 
Yato ca kho Bhaddāli saṅgho mahattaṃ patto hoti atha idh’ ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃ yeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya. 
Na tāva Bhaddāli idh’ ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na saṅgho lābhaggaṃ patto hoti --pe-- yasaggaṃ patto hoti -- bāhusaccaṃ patto hoti -- rattaññūtaṃ patto hoti. 
Yato ca kho Bhaddāli saṅgho rattaññūtaṃ patto hoti atha idh’ ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃ yeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya. 
Appakā kho tumhe Bhaddāli tena samayena ahuvattha yadā vo ahaṃ ājānīyasusūpamaṃ dhammapariyāyaṃ desesiṃ; 
sarasi tvaṃ Bhaddālīti. 
-- No h’ etaṃ bhante. 
-- Tatra Bhaddāli kaṃ hetuṃ paccesīti. 
-- So hi nūnāhaṃ bhante dīgharattaṃ satthusāsane sikkhāya aparipūrakārī ahosin-ti. 
-- Na kho Bhaddāli es’ eva hetu esa paccayo; api ca me tvaṃ Bhaddāli dīgharattaṃ cetasā ceto paricca vidito: na vāyaṃ moghapuriso mayā dhamme desiyamāne aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṃ suṇātīti. 
Api ca te ahaṃ Bhaddāli ājānīyasusūpamaṃ dhammapariyāyaṃ desissāmi, taṃ suṇāhi sādhukaṃ manasi-(446)karohi, bhāsissāmīti. 
Evaṃ bhante ti kho āyasmā Bhaddāli Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Seyyathā pi Bhaddāli dakkho assadamako bhadraṃ assājānīyaṃ labhitvā paṭhamen’ eva mukhādhāne kāraṇaṃ kāreti, tassa mukhādhāne kāraṇaṃ kāriyamānassa honti yeva visūkāyitāni visevitāni vipphanditāni kānici kānici yathā taṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa, so abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbāyati. 
Yato kho Bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti, tam-enaṃ assadamako uttariṃ kāraṇaṃ kāreti yugādhāne, tassa yugādhāne kāraṇaṃ kāriyamānassa honti yeva visūkāyitāni visevitāni vipphanditāni kānici kānici yathā taṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa, so abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbāyati. 
Yato kho Bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti, tamenaṃ assadamako uttariṃ kāraṇaṃ kāreti anukkame maṇḍale khurakāye dhāve ravatthe rājaguṇe rājavaṃse uttame jave uttame haye uttame sākhalye, tassa uttame jave uttame haye uttame sākhalye kāraṇaṃ kāriyamānassa honti yeva visūkāyitāni visevitānī vipphanditāni kānici kānici yathā taṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa, so abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbāyati. 
Yato ca kho Bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti, tam-enaṃ assadamako uttariṃ vaṇṇiyañ-ca valiyañ-ca anuppavecchati. 
Imehi kho Bhaddāli dasah’ aṅgehi samannāgato bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgan-t’ eva saṅkhaṃ gacchati. 
Evam-eva kho Bhaddāli dasahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyye añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa; katamehi dasahi: 
Idha Bhaddāli bhikkhu asekhāya sammādiṭṭhiyā samannāgato hoti, asekhena sammāsaṅkhappena samannāgato hoti, asekhāya sammāvācāya samannāgato hoti, asekhena sammākammantena samannāgato hoti, asekhena sammāājīvena samannāgato hoti, asekhena sammāvāyāmena samannāgato hoti, asekhāya (447) sammāsatiyā samannāgato hoti, asekhena sammāsamādhinā samannāgato hoti, asekhena sammāñāṇena samannāgato hoti, asekhāya sammāvimuttiyā samannāgato hoti. 
Imehi kho Bhaddāli dasahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Bhaddāli Bhagavato bhāsitaṃ abhinandīti. 
BHADDĀLISUTTANTAṂ PAÑCAMAṂ. 
66. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Aṅguttarāpesu viharati; Āpaṇaṃ nāma Aṅguttarāpānaṃ nigamo. 
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Āpaṇaṃ piṇḍāya pāvisi, Āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yen’ aññataro vanasaṇḍo ten’ upasaṅkami divāvihārāya, taṃ vanasaṇḍaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. 
Āyasmā pi kho Udāyī pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Āpaṇaṃ piṇḍāya pāvisi, Apaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena so vanasaṇḍo ten’ upasaṅkami divāvihārāya, taṃ vanasaṇḍaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. 
Atha kho āyasmato Udāyissa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: 
Bahunnaṃ vata no Bhagavā dukkhadhammānaṃ apahattā, bahunnaṃ vata no Bhagavā sukhadhammānaṃ upahattā; bahunnaṃ vata no Bhagavā akusalānaṃ dhammānaṃ apahattā, bahunnaṃ vata no Bhagavā kusalānaṃ dhammānaṃ upahattā ti. Atha kho āyasmā Udāyī sāyanhasamayaṃ patisallāṇā vuṭṭhito yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ (448) nisīdi. 
Ekamantaṃ nisinno kho āyasmā Udāyī Bhagavantaṃ etad-avoca: 
Idha mayhaṃ bhante rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: bahunnaṃ vata no Bhagavā . . . 
kusalānaṃ dhammānaṃ upahattā ti. Mayaṃ hi bhante pubbe sāyañ-c’ eva bhuñjāma pāto ca divā ca vikāle. 
Ahu kho so bhante samayo yaṃ Bhagavā bhikkhū āmantesi: 
Iṅgha tumhe bhikkhave etaṃ divā vikālabhojanaṃ pajahathāti. 
Tassa mayhaṃ bhante ahud-eva aññathattaṃ ahu domanassaṃ: yam-pi no saddhā gahapatikā divā vikāle paṇītaṃ khādaniyaṃ bhojaniyaṃ denti, tassa pi no Bhagavā pahānam-āha, tassa pi no Sugato paṭinissaggam-āhāti. 
Te mayaṃ bhante Bhagavati pemañ-ca gāravañ-ca hiriñca ottappañ-ca sampassamānā evan-taṃ divā vikālabhojanaṃ pajahimhā. 
Te mayaṃ bhante sāyañ-c’ eva bhuñjāma pāto ca. Ahu kho so bhante samayo yaṃ Bhagavā bhikkhū āmantesi: 
Iṅgha tumhe bhikkhave etaṃ rattiṃ vikālabhojanaṃ pajahathāti. 
Tassa mayhaṃ bhante ahud-eva aññathattaṃ ahu domanassaṃ: yam-pi no imesaṃ dvinnaṃ bhattānaṃ paṇītasaṅkhātataraṃ, tassa pi no Bhagavā pahānamāha, tassa pi no Sugato paṭinissaggam-āhāti. 
Bhūtapubbaṃ bhante aññataro puriso divā sūpeyyaṃ labhitvā evam-āha: 
Handa ca imaṃ nikkhipatha, sāyaṃ sabbe va samaggā bhuñjissāmāti. 
Yā kāci bhante saṅkhatiyo sabbā tā rattiṃ, appā divā. 
Te mayaṃ bhante Bhagavati pemañ-ca gāravañca hiriñ-ca ottappañ-ca sampassamānā evan-taṃ rattiṃ vikālabhojanaṃ pajahimhā. 
Bhūtapubbaṃ bhante bhikkhū rattandhakāratimisāyaṃ piṇḍāya carantā candanikam-pi pavisanti, oḷigalle pi papatanti, kaṇṭakavaṭṭam-pi ārohanti, suttam-pi gāviṃ ārohanti, mānavehi pi samāgacchanti katakammehi pi akatakammehi pi, mātugāmo pi te asaddhammena nimanteti. 
Bhūtapubbāhaṃ bhante rattandhakāratimisāyaṃ piṇḍāya carāmi. 
Addasā kho maṃ bhante aññatarā itthī vijjantarikāya bhājanaṃ dhovantī, disvā maṃ bhītā vissaramakāsi: 
Abbhuṃ me, pisāco vata man-ti. Evaṃ vutte ahaṃ bhante taṃ itthiṃ etad-avocaṃ: 
Na bhagini pisāco, bhikkhu (449) piṇḍāya ṭhito ti. Bhikkhussa ātu māri, bhikkhussa mātu māri, varan-te bhikkhu tiṇhena govikattanena kucchi parikatto na tv-eva yā rattandhakāratimisāyaṃ kucchihetu piṇḍāya carasā ti. Tassa mayhaṃ bhante tad-anussarato evaṃ hoti: 
Bahunnaṃ vata no Bhagavā dukkhadhammānaṃ apahattā, bahunnaṃ vata no Bhagavā sukhadhammānaṃ upahattā; 
bahunnaṃ vata no Bhagavā akusalānaṃ dhammānaṃ apahattā, bahunnaṃ vata no Bhagavā kusalānaṃ dhammānaṃ upahattā ti. 
Evam-eva pan’ Udāyi idh’ ekacce moghapurisā: idam pajahathāti mayā vuccamānā te evam-āhaṃsu: 
Kiṃ pan’ imassa appamattakassa oramattakassa, adhisallikhat’ evāyaṃ samaṇo ti; te tañ-c’ eva na-ppajahanti mayi ca appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. 
Tesan-taṃ Udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro. 
Seyyathā pi Udāyi laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tatth’ eva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti; 
yo nu kho Udāyi evaṃ vadeyya: yena sā laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tatth’ eva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti, taṃ hi tassā abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanan-ti, samman-nu kho so Udāyi vadamāno vadeyyāti. 
-- No h’ etaṃ bhante. 
Yena sā bhante laṭukikā sakuṇikā pūtilaṭāya bandhanena baddhā tatth’ eva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti, taṃ hi tassā balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaliṅgaro ti. 
-- Evam-eva kho Udāyi idh’ ekacce moghapurisā: idaṃ pajahathāti mayā vuccamānā te evam-āhaṃsu: 
Kiṃ pan’ imassa appamattakassa oramattakassa, adhisallikhat’ evāyaṃ samaṇo ti; te tañ-c’ eva nappajahanti mayi ca appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. 
Tesan-taṃ Udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro. 
Idha pan’ Udāyi ekacce kulaputtā: idaṃ pajahathāti (450) mayā vuccamānā te evam-āhaṃsu: 
Kiṃ pan’ imassa appamattakassa oramattakassa ’pahātabbassa yassa no Bhagavā pahānam-āha, yassa no Sugato paṭinissaggam-āhāti; te tañ-c’ eva pajahanti mayi ca na appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. 
Te taṃ pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti. 
Tesantaṃ Udāyi hoti abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ. 
Seyyathā pi Udāyi rañño nāgo īsādanto ubbūḷhavā ’bhijāto saṅgāmāvacaro daḷhehi vārattehi bandhanehi baddho īsakaṃ yeva kāyaṃ sannāmetvā tāni bandhanāni sañchinditvā sampadāletvā yenakāmaṃ pakkamati; yo nu kho Udāyi evaṃ vadeyya: 
yehi so rañño nāgo īsādanto ubbūḷhavā ’bhijāto saṅgāmāvacaro daḷhehi vārattehi bandhanehi baddho īsakaṃ yeva kāyaṃ sannāmetvā tāni bandhanāni sañchinditvā sampadāletvā yenakāmaṃ pakkamati, taṃ hi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro ti, samman-nu kho su Udāyi vadamāno vadeyyāti. 
-- No h’ etaṃ bhante. 
Yehi so bhante rañño nāgo īsādanto ubbūḷhavā ’bhijāto saṅgāmāvacaro daḷhehi vārattehi bandhanehi baddho īsakaṃ yeva kāyaṃ sannāmetvā tāni bandhanāni sañchinditvā sampadāletvā yenakāmaṃ pakkamati, taṃ hi tassa abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhananti. 
-- Evam-eva kho Udāyi idh’ ekacce kulaputtā: idaṃ pajahathāti mayā vuccamānā te evam-āhaṃsu: 
Kiṃ pan’ imassa appamattakassa oramattakassa pahātabbassa yassa no Bhagavā pahānam-āha, yassa no Sugato paṭinassaggamāhāti; te tañ-c’ eva pajahanti mayi ca na appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. 
Te taṃ pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti. 
Tesan-taṃ Udāyi hoti abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ. 
Seyyathā pi Udāyi puriso daḷiddo assako anāḷhiyo, tass’ assa ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ na paramarūpaṃ, ekā khaṭopikā oluggaviluggā na paramarūpā, ekissā (451) kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ, ekā jāyikā na paramarūpā; so ārāmagataṃ bhikkhuṃ passeyya sudhotahatthapādaṃ manuññaṃ bhojanaṃ bhuttāviṃ sītāya chāyāya nisinnaṃ adhicitte yuttaṃ. 
Tassa evam-assa: 
Sukhaṃ vata bho sāmaññaṃ, ārūgyaṃ vata bho sāmaññaṃ; so vat’ assaṃ yo ’haṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan-ti. So na sakkuṇeyya ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ na paramarūpaṃ pahāya ekaṃ khaṭopikaṃ oluggaviluggaṃ na paramarūpaṃ pahāya ekissā kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ pahāya ekaṃ jāyikaṃ na paramarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. 
Yo nu kho Udāyi evaṃ vadeyya: 
yehi so puriso bandhanehi baddho na sakkoti ekaṃ agārakaṃ oluggaviluggaṃ . . . ekaṃ jāyikaṃ na paramarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ, taṃ hi tassa abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanan-ti, samman-nu kho so Udāyi vadamāno vadeyyāti. 
-- No h’ etaṃ bhante. 
Yehi so bhante puriso bandhanehi baddho na sakkoti ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ na paramarūpaṃ pahāya ekaṃ khaṭopikaṃ oluggaviluggaṃ na paramarūpaṃ pahāya ekissā kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ pahāya ekaṃ jāyikaṃ na paramarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ, taṃ hi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro ti. 
-- Evam-eva kho Udāyi idh’ ekacce moghapurisā: idaṃ pajahathāti mayā vuccamānā te evam-āhaṃsu: 
Kiṃ pan’ imassa appamattakassa oramattakassa, adhisallikhat’ evāyaṃ samaṇo ti; te tañ-c’ eva na-ppajahanti mayi ca appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. 
Tesan-taṃ Udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro. 
Seyyathā pi Udāyi gahapati vā gahapatiputto vā aḍḍho (452) mahaddhano mahābhogo, nekānaṃ nikkhagaṇānaṃ cayo nekānaṃ dhaññagaṇānaṃ cayo nekānaṃ khettagaṇānaṃ cayo nekānaṃ vatthugaṇānaṃ cayo nekānaṃ bhariyāgaṇānaṃ cayo nekānaṃ dāsagaṇānaṃ cayo nekānaṃ dāsigaṇānaṃ cayo; 
so ārāmagataṃ bhikkhuṃ passeyya sudhotahatthapādaṃ manuññaṃ bhojanaṃ bhuttāviṃ sītāya chāyāya nisinnaṃ adhicitte yuttaṃ. 
Tassa evam-assa: 
Sukhaṃ vata bho sāmaññaṃ, ārūgyaṃ vata bho sāmaññaṃ; so vat’ assaṃ yo 
’haṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan-ti. So sakkuneyya nekāni nikkhagaṇāni pahāya nekāni dhaññagaṇāni pahāya nekāni khettagaṇāni pahāya nekāni vatthugaṇāni pahāya nekāni bhariyāgaṇāni pahāya nekāni dāsagaṇāni pahāya nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. 
Yo nu kho Udāyi evaṃ vadeyya: yehi so gahapati vā gahapatiputto vā bandhanehi baddho sakkoti nekāni nikkhagaṇāni pahāya . . . nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ, taṃ hi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro ti, samman-nu kho so Udāyi vadamāno vadeyyāti. 
-- No h’ etaṃ bhante. 
Yehi so bhante gahapati vā gahapatiputto vā bandhanehi baddho sakkoti nekāni nikkhagaṇāni pahāya nekāni dhaññagaṇāni pahāya nekāni khettagaṇāni pahāya nekāni vatthugaṇāni pahāya nekāni bhariyāgaṇāni pahāya nekāni dāsagaṇāni pahāya nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ, taṃ hi tassa abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanan-ti. 
-- Evam-eva kho Udāyi idh’ ekacce kulaputtā: 
idaṃ pajahathāti mayā vuccamānā te evam-āhaṃsu: 
Kiṃ pan’ imassa appamattakassa oramattakassa pahātabbassa yassa no Bhagavā pahānam-āha, yassa no Sugato paṭinissaggam-āhāti; te tañ-c’ eva pajahanti mayi ca na appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. 
Te taṃ (453) pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti. 
Tesan-taṃ Udāyi hoti abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ. 
Cattāro ’me Udāyi puggalā santo saṃvijjamānā lokasmiṃ, katame cattāro: 
Idh’ Udāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti, so te adhivāseti, na-ppajahati na vinodeti na byantikaroti nānabhāvaṃ gameti. 
Imaṃ kho ahaṃ Udāyi puggalaṃ saṃyutto ti vadāmi no visaṃyutto, taṃ kissa hetu: 
Indriyavemattatā hi me Udāyi imasmiṃ puggale viditā. 
Idha pan’ Udāyi ekacco puggalo upadhipāhānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti, so te nādhivāseti, pajahati vinodeti byantikaroti anabhāvaṃ gameti. 
Imam-pi kho ahaṃ Udāyi puggalaṃ saṃyutto ti vadāmi no visaṃyutto, taṃ kissa hetu: 
Indriyavemattatā hi me Udāyi imasmiṃ puggale viditā. 
Idha pan’ Udāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti. 
Dandho Udāyi satuppādo, atha kho naṃ khippam-eva pajahati vinodeti byantikaroti anabhāvaṃ gameti. 
Seyyathā pi Udāyi puriso divasasantatte ayokaṭāhe dve vā tīṇi vā udakaphusitāni nipāteyya; dandho Udāyi udakaphusitānaṃ nipāto, atha kho naṃ khippam-eva parikkhayaṃ pariyādānaṃ gaccheyya. 
Evam-eva kho Udāyi idh’ ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti. 
Dandho Udāyi satuppādo, atha kho naṃ khippam-eva pajahati vinodeti byantikaroti anabhāvaṃ gameti. 
Imam-pi kho ahaṃ Udāyi puggalaṃ saṃyutto ti vadāmi no visaṃyutto, 
(454) taṃ kissa hetu: 
Indriyavemattatā hi me Udāyi imasmiṃ puggale viditā. 
Idha pan’ Udāyi ekacco puggalo: upadhi dukkhassa mūlan-ti iti viditvā nirupadhi hoti upadhisaṅkhaye vimutto. 
Imaṃ kho ahaṃ Udāyi puggalaṃ visaṃyutto ti vadāmi no saṃyutto, taṃ kissa hetu: 
Indriyavemattatā hi me Udāyi imasmiṃ puggale viditā. 
Pañca kho ime Udāyi kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā -- ghānaviññeyyā gandhā -- jivhāviññeyyā rasā -- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho Udāyi pañca kāmaguṇā. 
Yaṃ kho Udāyi ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ mīḷhasukhaṃ puthujjanasukhaṃ anariyasukhaṃ; na āsevitabbaṃ na bhāvetabbaṃ na bahulīkātabbaṃ, bhāyitabbaṃ etassa sukhassāti vadāmi. 
Idh’ Udāyi bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ --pe-- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati. 
Idaṃ vuccati nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhasukhaṃ; āsevitabbaṃ bhāvetabbaṃ bahulīkātabbaṃ, na bhāyitabbaṃ etassa sukhassāti vadāmi. 
Idh’ Udāyi bhikkhu vivicc’ eva kāmehi --pe-- paṭhamaṃ jhānaṃ upasampajja viharati. 
Idaṃ kho ahaṃ Udāyi iñjitasmiṃ vadāmi, kiñ-ca tattha iñjitasmiṃ: yad-eva tattha vitakkavicārā aniruddhā honti idaṃ tattha iñjitasmiṃ. 
Idh’ Udāyi bhikkhu vitakkavicārānaṃ vūpasamā --pe-- dutiyaṃ jhānaṃ upasampajja viharati. 
Idam-pi kho ahaṃ Udāyi iñjitasmiṃ vadāmi, kiñ-ca tattha iñjitasmiṃ: yad-eva tattha pītisukhaṃ aniruddhaṃ hoti idaṃ tattha iñjitasmiṃ. 
Idh’ Udāyi bhikkhu pītiyā ca virāgā --pe-- tatiyaṃ jhānaṃ upasampajja viharati. 
Idam-pi kho ahaṃ Udāyi iñjitasmiṃ vadāmi, kiñ-ca tattha iñjitasmiṃ: yad-eva tattha upekhā-(455)sukhaṃ aniruddhaṃ hoti idaṃ tattha iñjitasmiṃ. 
Idh’ Udāyi bhikkhu sukhassa ca pahānā dukkhassa ca pahānā --pe-- catutthaṃ jhānaṃ upasampajja viharati. 
Idaṃ kho ahaṃ Udāyi aniñjitasmiṃ vadāmi. 
Idh’ Udāyi bhikkhu vivicc’ eva kāmehi --pe-- paṭhamaṃ jhānaṃ upasampajja viharati. 
Idaṃ kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: 
Idh’ Udāyi bhikkhu vitakkavicārānaṃ vūpasamā --pe-- dutiyaṃ jhānaṃ upasampajja viharati, ayaṃ tassa samatikkamo. 
Idam-pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: 
Idh’ Udāyi bhikkhu pītiyā ca virāgā --pe-- tatiyaṃ jhānaṃ upasampajja viharati, ayaṃ tassa samatikkamo. 
Idam-pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: 
Idh’ Udāyi bhikkhu sukhassa ca pahānā --pe-- catutthaṃ jhānaṃ upasampajja viharati, ayaṃ tassa samatikkamo. 
Idam-pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: 
Idh’ Udāyi bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati, ayaṃ tassa samatikkamo. 
Idam-pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: 
Idh’ Udāyi bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati, ayaṃ tassa samatikkamo. 
Idampi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: 
Idh’ Udāyi bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati, ayaṃ tassa samatikkamo. 
Idam-pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: 
Idh’ Udāyi bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upa-(456)sampajja viharati, ayaṃ tassa samatikkamo. 
Idam-pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: 
Idh’ Udāyi bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, ayaṃ tassa samatikkamo. 
Iti kho ahaṃ Udāyi nevasaññānāsaññāyatanassa pi pahānaṃ vadāmi. 
Passasi no tvaṃ Udāyi taṃ saṃyojanaṃ aṇuṃ vā thūlaṃ vā yassāhaṃ no pahānaṃ vadāmīti. 
-- No h’ etaṃ bhante ti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Udāyī Bhagavato bhāsitaṃ abhinandīti. 
LAṬUKIKOPAMASUTTANTAṂ CHAṬṬHAṂ. 
67. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Cātumāyaṃ viharati āmalakīvane. 
Tena kho pana samayena SāriputtaMoggallānapamukhāni pañcamattāni bhikkhusatāni Cātumaṃ anuppattāni honti Bhagavantaṃ dassanāya, te ca āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ahesuṃ. 
Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
Ke pan’ ete Ānanda uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope ti. 
-- Etāni bhante Sāriputta-Moggallānapamukhāni pañcamattāni bhikkhusatāni Cātumaṃ anuppattāni Bhagavantaṃ dassanāya, te āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ti. 
-- Tena h’ Ānanda mama vacanena te bhikkhū āmantehi: satthāyasmante āmantetīti. 
Evambhante ti kho āyasmā Ānando Bhagavato paṭissutvā yena te bhikkhū ten’ upasaṅkami, upasaṅkamitvā te bhikkhū etadavoca: 
Satthāyasmante āmantetīti. 
Evam-āvuso ti kho te (457) bhikkhū āyasmato Ānandassa paṭissutvā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinne kho te bhikkhū Bhagavā etad-avoca: 
Kin-nu tumhe bhikkhave uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope ti. 
-- Imāni bhante Sāriputta-Moggallānapamukhāni pañcamattāni bhikkhusatāni Cātumaṃ anuppattāni Bhagavantaṃ dassanāya, te ’me āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ti. 
-- Gacchathā bhikkhave paṇāmemi vo, na vo mama santike vatthabban-ti. Evam-bhante ti kho te bhikkhū Bhagavato paṭissutvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya pakkamiṃsu. 
Tena kho pana samayena Cātumeyyakā Sakyā santhāgāre sannipatitā honti kenacid-eva karaṇīyena. 
Addasāsuṃ kho Cātumeyyakā Sakyā te bhikkhū dūrato va gacchante, disvāna yena te bhikkhū ten’ upasaṅkamiṃsu, upasaṅkamitvā te bhikkhū etad-avocuṃ: 
Handa kahaṃ pana tumhe āyasmanto gacchathāti. 
-- Bhagavatā kho āvuso bhikkhusaṅgho paṇāmito ti. 
-- Tena h’ āyasmanto muhuttaṃ nisīdatha, app-eva nāma mayaṃ sakkuṇeyyāma Bhagavantaṃ pasādetun-ti. Evam-āvuso ti kho te bhikkhū Cātumeyyakānaṃ Sakyānaṃ paccassosuṃ. 
Atha kho Cātumeyyakā Sakyā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho Cātumeyyakā Sakyā Bhagavantaṃ etad-avocuṃ: 
Abhinandatu bhante Bhagavā bhikkhusaṅghaṃ, abhivadatu bhante Bhagavā bhikkhusaṅghaṃ. 
Seyyathā pi bhante Bhagavatā pubbe bhikkhusaṅgho anuggahīto evam-evaṃ Bhagavā etarahi anugaṇhātu bhikkhusaṅghaṃ. 
Sant’ ettha bhante bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo. 
Seyyathā pi bhante bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo, evam-eva kho bhante sant’ ettha (458) bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo. 
Seyyathā pi bhante vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vipariṇāmo, evam-eva kho bhante sant’ ettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo. 
Abhinandatu bhante Bhagavā bhikkhusaṅghaṃ, abhivadatu bhante Bhagavā bhikkhusaṅghaṃ. 
Seyyathā pi bhante Bhagavatā pubbe bhikkhusaṅgho anuggahīto evam-evaṃ Bhagavā etarahi anugaṇhātu bhikkhusaṅghan-ti. 
Atha kho Brahmā Sahampati Bhagavato cetasā cetoparivitakkam-aññāya seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya evam-evaṃ Brahmaloke antarahito Bhagavato purato pāturahosi. 
Atha kho Brahmā Sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā ten’ añjalim-paṇāmetvā Bhagavantaṃ etad-avoca: 
Abhinandatu bhante Bhagavā bhikkhusaṅghaṃ, abhivadatu bhante Bhagavā bhikkhusaṅghaṃ. 
Seyyathā pi bhante Bhagavatā pubbe bhikkhusaṅgho anuggahīto evam-evaṃ Bhagavā etarahi anugaṇhātu bhikkhusaṅghaṃ. 
Sant’ ettha bhante bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo. 
Seyyathā pi bhante bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo, evam-eva kho bhante sant’ ettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo. 
Seyyathā pi bhante vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vipariṇāmo, evam-eva kho bhante sant’ ettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo. 
Abhinandatu bhante Bhagavā bhikkhusaṅghaṃ, abhivadatu bhante Bhagavā bhikkhusaṅghaṃ. 
Seyyathā pi bhante Bhagavatā pubbe bhikkhu-(459)saṅgho anuggahīto evam-evaṃ Bhagavā etarahi anugaṇhātu bhikkhusaṅghan-ti. 
Asakkhiṃsu kho Cātumeyyakā ca Sakyā Brahmā ca Sahampati Bhagavantaṃ pasādetuṃ bījūpamena ca taruṇūpamena ca. Atha kho āyasmā Mahāmoggallāno bhikkhū āmantesi: 
Uṭṭhahath’ āvuso, gaṇhātha pattacīvaraṃ, pasādito Bhagavā Cātumeyyakehi ca Sakkehi Brahmunā ca Sahampatinā bījūpamena ca taruṇūpamena cāti. 
Evamāvuso ti kho te bhikkhū āyasmato Mahāmoggallānassa paṭissutvā uṭṭhāy’ āsanā pattacīvaram-ādāya yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Sāriputtaṃ Bhagavā etad-avoca: 
Kinti te Sāriputta ahosi mayā bhikkhusaṅghe paṇāmite ti. 
-- Evaṃ kho me bhante ahosi Bhagavatā bhikkhusaṅghe paṇāmite: 
Appossukko dāni Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharissati, mayam-pi dāni appossukkā diṭṭhadhammasukhavihāraṃ anuyuttā viharissāmāti. 
-- Āgamehi tvaṃ Sāriputta, āgamehi tvaṃ Sāriputta, na kho te Sāriputta puna pi evarūpaṃ cittaṃ uppādetabban-ti. Atha kho Bhagavā āyasmantaṃ Mahāmoggallānaṃ āmantesi: 
Kinti te Moggallāna ahosi mayā bhikkhusaṅghe paṇāmite ti. 
-- Evaṃ kho me bhante ahosi Bhagavatā bhikkhusaṅghe paṇāmite: 
Appossukko dāni Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharissati, ahañ-ca dāni āyasmā ca Sāriputto bhikkhusaṅghaṃ pariharissāmāti. 
-- Sādhu sādhu Moggallāna, ahaṃ vā hi Moggallāna bhikkhusaṅghaṃ parihareyyaṃ Sāriputta-Moggallānā vā ti. 
Atha kho Bhagavā bhikkhū āmantesi: 
Cattār’ imāni bhikkhave bhayāni udak’ orohante pāṭikaṅkhitabbāni, katamāni cattāri: ūmibhayaṃ kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ. 
Imāni kho bhikkhave cattāri bhayāni udak’ orohante pāṭikaṅkhitabbāni. 
Evam-eva kho bhikkhave cattār’ imāni bhayāni idh’ ekacce puggale imasmiṃ dhammavinaye agārasmā anagāriyaṃ pabbajite pāṭikaṅkhitabbāni, kata-(460)māni cattāri: ūmibhayaṃ kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ 
Katamañ-ca bhikkhave ūmibhayaṃ: 
Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
Tam-enaṃ tathā pabbajitaṃ samānaṃ sabrahmacārī ovadanti anusāsanti: 
Evan-te abhikkamitabbaṃ evan-te paṭikkamitabbaṃ, evan-te āloketabbaṃ evan-te viloketabbaṃ, evan-te samiñjitabbaṃ evan-te pasāretabbaṃ, evan-te saṅghāṭipattacīvaraṃ dhāretabban-ti. Tassa evaṃ hoti: 
Mayaṃ kho pubbe agāriyabhūtā samānā aññe ovadāma pi anusāsāma pi, ime pan’ amhākaṃ puttamattā maññe nattamattā maññe amhe ovaditabbaṃ anusāsitabbaṃ maññantīti; so sikkhaṃ paccakkhāya hīnāy’ āvattati. 
Ayaṃ vuccati bhikkhave ūmibhayassa bhīto sikkhaṃ paccakkhāya hīnāy’ āvatto. 
Ūmibhayan-ti kho bhikkhave kodhupāyāsass’ etaṃ adhivacanaṃ. 
Katamañ-ca bhikkhave kumbhīlabhayaṃ: 
Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
Tam-enam tathā pabbajitaṃ samānaṃ sabrahmacārī ovadanti anusāsanti: 
Idan-te khāditabbaṃ idan-te na khāditabbaṃ, idan-te bhuñjitabbaṃ idan-te na bhuñjitabbaṃ, idan-te sāyitabbaṃ idan-te na sāyitabbaṃ, idan-te pātabbaṃ idan-te na pātabbaṃ; 
kappiyan-te khāditabbaṃ akappiyan-te na khāditabbaṃ, kappiyan-te bhuñjitabbaṃ akappiyan-te na bhuñjitabbaṃ, kappiyan-te sāyitabbaṃ akappiyan-te na sāyitabbaṃ, kappiyan-te pātabbaṃ akappiyan-te na pātabbaṃ; kāle te khāditabbaṃ vikāle te na khāditabbaṃ, kāle te bhuñjitabbaṃ vikāle te na bhuñjitabbaṃ, kāle te sāyitabbaṃ vikāle te na sāyitabbaṃ, kāle te pātabbaṃ vikāle te na pātabban-ti. Tassa (461) evaṃ hoti: 
Mayaṃ kho pubbe agāriyabhūtā samānā yaṃ icchāma taṃ khādāma yaṃ na icchāma na taṃ khādāma, yaṃ icchāma taṃ bhuñjāma yaṃ na icchāma na taṃ bhuñjāma, yaṃ icchāma taṃ sāyāma yaṃ na icchāma na taṃ sāyāma, yaṃ icchāma taṃ pipāma yaṃ na icchāma na taṃ pipāma; kappiyam-pi khādāma akappiyam-pi khādāma, kappiyam-pi bhuñjāma akappiyam-pi bhuñjāma, kappiyampi sāyāma akappiyam-yi sāyāma, kappiyam-pi pipāma akappiyam-pi pipāma; kāle pi khādāma vikāle pi khādāma, kāle pi bhuñjāma vikāle pi bhuñjāma, kāle pi sāyāma vikāle pi sāyāma, kāle pi pipāma vikāle pi pipāma. 
Yam-pi no saddhā gahapatikā divā vikāle paṇītaṃ khādaniyaṃ bhojaniyaṃ denti, tattha p’ ime mukhāvaraṇaṃ maññe karontīti. 
So sikkhaṃ paccakkhāya hīnāy’ āvattati. 
Ayaṃ vuccati bhikkhave kumbhīlabhayassa bhīto sikkhaṃ paccakkhāya hīnāy’ āvatto. 
Kumbhīlabhayan-ti kho bhikkhave odarikattass’ etaṃ adhivacanaṃ. 
Katamañ-ca bhikkhave āvaṭṭabhayaṃ: 
Idha bhikkhave {ekacco} kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāya maraṇena sokehi {paridevehi} 
dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiten’ eva kāyena arakkhitāya vācāya anupaṭṭhitāya satiyā asaṃvutehi indriyehi. 
So tattha passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūtaṃ paricārayamānaṃ. 
Tassa evaṃ hoti: 
Mayaṃ kho pubbe agāriyabhūtā samānā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārimha; saṃvijjante kho kule bhogā, sakkā bhoge ca bhuñjituṃ puññāni ca kātun-ti. So sikkhaṃ paccakkhāya hīnāy’ āvattati. 
Ayaṃ vuccati bhikkhave āvaṭṭabhayassa bhīto sikkhaṃ paccakkhāya hīnāy’ āvatto. 
Āvaṭṭabhayan-ti kho bhikkhave pañcann’ etaṃ kāmaguṇānaṃ adhivacanaṃ. 
Katamañ-ca bhikkhave susukābhayaṃ: 
Idha bhikkhave (462) ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiten’ eva kāyena arakkhitāya vācāya anupaṭṭhitāya satiyā asaṃvutehi indriyehi. 
So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti, so rāgānuddhastena cittena sikkhaṃ paccakkhāya hīnāy’ āvattati. 
Ayaṃ vuccati bhikkhave susukābhayassa bhīto sikkhaṃ paccakkhāya hīnāy’ āvatto. 
Susukābhayan-ti kho bhikkhave mātugāmass’ etaṃ adhivacanaṃ. 
Imāni kho bhikkhave cattāri bhayāni idh’ ekacce puggale imasmiṃ dhammavinaye agārasmā anagāriyaṃ pabbajite pāṭikaṅkhitabbānīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
CĀTUMASUTTANTAṂ SATTAMAṂ. 
68. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosalesu viharati Naḷakapāne palāsavane. 
Tena kho pana samayena sambahulā abhiññātā abhiññātā kulaputtā Bhagavantaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā honti, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo āyasmā ca Bhagu āyasmā ca Kuṇḍadhāno āyasmā ca Revato āyasmā ca Ānando, aññe ca abhiññātā abhiññātā kulaputtā. 
Tena kho pana samayena Bhagavā bhikkhu-(463)saṅghaparivuto abbhokāse nisinno hoti. 
Atha kho Bhagavā te kulaputte ārabbha bhikkhū āmantesi: 
Ye te bhikkhave kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā, kacci te bhikkhave bhikkhū abhiratā brahmacariye ti. Evaṃ vutte te bhikkhū tuṇhī ahesuṃ. 
Dutiyam-pi kho --pe-- tatiyam-pi kho Bhagavā te kulaputte ārabbha bhikkhū āmantesi: 
Ye te bhikkhave kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā kacci te bhikkhave bhikkhū abhiratā brahmacariye ti. Tatiyam-pi kho te bhikkhū tuṇhī ahesuṃ. 
Atha kho Bhagavato etad-ahosi: 
Yan-nūnāhaṃ te va kulaputte puccheyyan-ti. Atha kho Bhagavā āyasmantaṃ Anuruddhaṃ āmantesi: 
Kacci tumhe Anuruddhā abhiratā brahmacariye ti. 
-- Taggha mayaṃ bhante abhiratā brahmacariye ti. 
-- Sādhu sādhu Anuruddhā. 
Etaṃ kho Anuruddhā tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe abhirameyyātha brahmacariye. 
Yena tumhe Anuruddhā bhadrena yobbanena samannāgatā paṭhamena vayasā susukāḷakesā kāme paribhuñjeyyātha, tena tumhe Anuruddhā bhadrena yobbanena samannāgatā paṭhamena vayasā susukāḷakesā agārasmā anagāriyaṃ pabbajitā. 
Te kho pana tumhe Anuruddhā n’ 
eva rājābhinītā agārasmā anagāriyaṃ pabbajitā, na corābhinītā agārasmā anagāriyaṃ pabbajitā, na iṇaṭṭā . . . na bhayaṭṭā . . . na ājīvikāpakatā agārasmā anagāriyaṃ pabbajitā; api ca kho ’mhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti, nanu tumhe Anuruddhā evaṃ saddhā agārasmā anagāriyaṃ pabbajitā ti. 
-- Evambhante. 
-- Evaṃ pabbajitena ca pana Anuruddhā kulaputtena kim-assa karaṇīyaṃ: 
Vivekaṃ Anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā tato santataraṃ, tassa abhijjhā pi cittaṃ pariyādāya tiṭṭhati, byāpādo pi cittaṃ pariyādāya tiṭṭhati, thīnamiddham-pi . . . uddhaccakukkuccam-pi . . . vicikicchā pi . . . 
(464) arati pi . . . tandī pi cittaṃ pariyādāya tiṭṭhati. 
Vivekaṃ Anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā tato santataraṃ. 
Vivekaṃ Anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ adhigacchati aññañ-ca tato santataraṃ, tassa abhijjhā pi cittaṃ na pariyādāya tiṭṭhati, byāpādo pi cittaṃ na pariyādāya tiṭṭhati, thīnamiddham-pi . . . uddhaccakukkuccam-pi . . . 
vicikicchā pi . . . arati pi . . . tandī pi cittaṃ na pariyādāya tiṭṭhati. 
Vivekaṃ Anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ adhigacchati aññañ-ca tato santataraṃ. 
Kinti vo Anuruddhā mayi hoti: ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā appahīnā te Tathāgatassa, tasmā Tathāgato saṅkhāy’ ekaṃ paṭisevati saṅkhāy’ ekaṃ adhivāseti, saṅkhāy’ ekaṃ parivajjeti saṅkhāy’ ekaṃ vinodetīti. 
-- Na kho no bhante Bhagavati evaṃ hoti: ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā appahīnā te Tathāgatassa, tasmā Tathāgato saṅkhāy’ ekaṃ paṭisevati saṅkhāy’ ekaṃ adhivāseti, saṅkhāy’ ekaṃ parivajjeti saṅkhāy’ ekaṃ vinodetīti. 
Evaṃ kho no bhante Bhagavati hoti: ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā te Tathāgatassa, tasmā Tathāgato saṅkhāy’ ekaṃ paṭisevati saṅkhāy’ ekaṃ adhivāseti, saṅkhāy’ ekaṃ parivajjeti saṅkhāy’ ekaṃ vinodetīti. 
-- Sādhu sādhu Anuruddhā. 
Tathāgatassa Anuruddhā ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
Seyyathā pi Anuruddhā tālo matthakācchinno abhabbo puna virūḷhiyā, evam-eva kho Anuruddhā Tathāgatassa ye āsavā saṅkilesikā --pe-- anuppādadhammā; tasmā Tathāgato saṅkhāy’ ekaṃ paṭisevati saṅkhāy’ ekaṃ adhivāseti, saṅkhāy’ ekaṃ parivajjeti saṅkhāy’ ekaṃ vinodeti. 
Taṃ kim-maññasi Anuruddhā: kaṃ atthavasaṃ sampassamāno Tathāgato sāvake abbhatīte kālakate upapattisu byākaroti: asu amutra upapanno, asu amutra upapanno ti. 
--(465) Bhagavaṃmūlakā no bhante dhammā Bhagavaṃnettikā Bhagavaṃpaṭisaraṇā. 
Sādhu vata bhante Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressantīti. 
-- Na kho Anuruddhā Tathāgato janakuhanatthaṃ na janalapanatthaṃ na lābhasakkārasilokānisaṃsatthaṃ, na: iti maṃ jano jānātūti sāvake abbhatīte kālakate upapattisu byākaroti: asu amutra upapanno, asu amutra upapanno ti. Santi ca kho Anuruddhā kulaputtā saddhā uḷāravedā uḷārapāmujjā, te taṃ sutvā tathattāya cittaṃ upasaṃharanti. 
Tesan-taṃ Anuruddhā hoti dīgharattaṃ hitāya sukhāya. 
Idhānuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā byākato: aññāya saṇṭhahīti. 
So kho pan’ assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā evaṃsīlo so āyasmā ahosi iti pi, evaṃdhammo so āyasmā ahosi iti pi, evaṃpañño so āyasmā ahosi iti pi, evaṃvihārī so āyasmā ahosi iti pi, evaṃ vimutto so āyasmā ahosi iti pīti. 
So tassa saddhañ-ca sīlañ-ca sutañ-ca cāgañ-ca paññañ-ca anussaranto tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti. 
Idhānuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā byākato: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tatthaparinibbāyī anāvattidhammo tasmā lokā ti. So kho pan’ assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo so āyasmā ahosi iti pi, evaṃdhammo --pe-- evaṃpañño -- evaṃvihārī -- evaṃ vimutto so āyasmā ahosi iti pīti. 
So tassa saddhañ-ca --pe-- paññañ-ca anussaranto tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti. 
Idhūnuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā byākato: tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī, sakid-eva imaṃ, lokaṃ āgantvā dukkhass’ antaṃ karissatīti. 
So kho pan’ assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo . . . evaṃ vimutto so āyasmā ahosi iti pīti. 
So tassa saddhañ-ca --pe-- paññañ-ca anussaranto tathattāya (466) cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti. 
Idhānuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā byākato: tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyano ti. So kho pan’ assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo . . . evaṃ vimutto so āyasmā ahosi iti pīti. 
So tassa saddhañ-ca --pe-- paññañca anussaranto tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti. 
Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: aññāya saṇṭhahīti. 
Sā kho pan’ assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: 
evaṃsīlā sā bhaginī ahosi iti pi, evaṃdhammā --pe-- evaṃpaññā -- evaṃvihārinī -- evaṃ vimuttā sā bhaginī ahosi iti pīti. 
Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti. 
Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokā ti. 
Sā kho pan’ assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā . . . evaṃ vimuttā sā bhaginī ahosi iti pīti. 
Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti. 
Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāminī, sakid-eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karissatīti. 
Sā kho pan’ assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā . . . evaṃ vimuttā sā bhaginī ahosi iti pīti. 
Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti. 
Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā (467) ti. Sā kho pan’ assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā . . . evaṃ vimuttā sā bhaginī ahosi iti pīti. 
Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti. 
Idhānuruddhā upāsako suṇāti: itthannāmo upāsako kālakato, so Bhagavatā byākato: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tatthaparinibbāyī anāvattidhammo tasmā lokā ti. So kho pan’ assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo so āyasmā ahosi iti pi, evaṃdhammo --pe-- evaṃpañño -- evaṃvihārī 
-- evaṃ vimutto so āyasmā ahosi iti pīti. 
So tassa saddhañ-ca --pe-- paññañ-ca anussaranto tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā upāsakassa phāsuvihāro hoti. 
Idhānuruddhā upāsako suṇāti: itthannāmo upāsako kālakato, so Bhagavatā byākato: tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī, sakid-eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karissatīti. 
So kho pan’ assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo . . . evaṃ vimutto so āyasmā ahosi iti pīti. 
So tassa saddhañ-ca --pe-- paññañ-ca anussaranto tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā upāsakassa phāsuvihāro hoti. 
Idhānuruddhā upāsako suṇāti: 
itthannāmo upāsako kālakato, so Bhagavatā byākato: tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyano ti. So kho pan’ assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo . . . evaṃ vimutto so āyasmā ahosi iti pīti. 
So tassa saddhañ-ca --pe-- paññañ-ca anussaranto tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā upāsakassa phāsuvihāro hoti. 
Idhānuruddhā upāsikā suṇāti: itthannāmā upāsikā kālakatā, sā Bhagavatā byākatā: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokā ti. Sā kho pan’ assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā sā bhaginī ahosi iti pi, evaṃdhammā --pe-- evaṃpaññā -- evaṃvihārinī 
(468) -- evaṃ vimuttā sā bhaginī ahosi iti pīti. 
Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā upāsikāya phāsuvihāro hoti. 
Idhānuruddhā upāsikā suṇāti: itthannāmā upāsikā kālakatā, sā Bhagavatā byākatā: tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāminī, sakideva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karissatīti. 
Sā kho pan’ assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā . . . evaṃ vimuttā sā bhaginī ahosi iti pīti. 
Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā upāsikāya phāsuvihāro hoti. 
Idhānuruddhā upāsikā suṇāti: itthannāmā upāsikā kālakatā, sā Bhagavatā byākatā: tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā ti. Sā kho pan’ assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā sā bhaginī ahosi iti pi, evaṃdhammā sā bhaginī ahosi iti pi, evaṃpaññā sā bhaginī ahosi iti pi, evaṃvihārinī sā bhaginī ahosi iti pi, evaṃ vimuttā sā bhaginī ahosi iti pīti. 
Sā tassā saddhañ-ca sīlañ-ca sutañ-ca cāgañ-ca paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā upāsikāya phāsuvihāro hoti. 
Iti kho Anuruddhā Tathāgato na janakuhanatthaṃ na janalapanatthaṃ na lābhasakkārasilokānisaṃsatthaṃ, na: iti maṃ jano jānātūti sāvake abbhatīte kālakate upapattisu byākaroti: asu amutra upapanno, asu amutra upapanno ti. 
Santi ca kho Anuruddhā kulaputtā saddhā uḷāravedā uḷārapāmujjā, te taṃ sutvā tathattāya cittaṃ upasaṃharanti. 
Tesan-taṃ Anuruddhā hoti dīgharattaṃ hitāya sukhāyāti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Anuruddho Bhagavato bhāsitaṃ abhinandīti. 
NAḶAKAPĀNASUTTANTAṂ AṬṬHAMAṂ. 
(469) 69. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Tena kho pana samayena Gulissāni nāma bhikkhu āraññako padarasamācāro saṅghamajjhe osaṭo hoti kenacid-eva karaṇīyena. 
Tatra kho āyasmā Sāriputto Gulissāniṃ bhikkhuṃ ārabbha bhikkhū āmantesi: 
Āraññaken’ āvuso bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārisu sagāravena bhavitabbaṃ sappatissena. 
Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto sabrahmacārisu agāravo hoti appatisso tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā sabrahmacārisu agāravo appatisso ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārisu sagāravena bhavitabbaṃ sappatissena. 
Āraññaken’ āvuso bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ: iti there ca bhikkhū nānupakhajja nisīdissāmi nave ca bhikkhū na āsanena paṭibāhissāmīti. 
Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto na āsanakusalo hoti tassa bhavanti vattāro: 
kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā abhisamācārikam-pi dhammaṃ na jānāti ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ. 
Āraññaken’ āvuso bhikkhunā s. s. viharantena nātikālena gāmo pavisitabbo na divā paṭikkamitabbaṃ. 
Sace āvuso āraññako bhikkhu s. s. viharanto atikālena gāmaṃ pavisati divā paṭikkamati tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā atikālena gāmaṃ pavisati divā paṭikkamati ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena nātikālena gāmo pavisitabbo na divā paṭikkamitabbaṃ. 
Āraññaken’ āvuso bhikkhunā s. s. viharantena na pure-(470)bhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ. 
Sace āvuso āraññako bhikkhu s. s. viharanto purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjati tassa bhavanti vattāro: 
ayaṃ nūn’ imass’ āyasmato āraññakassa ekassāraññe serivihārena viharato vikālacariyā bahulīkatā, tam-enaṃ saṅghagatam-pi samudācarati ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena na purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ. 
Āraññaken’ āvuso bhikkhunā s. s. viharantena anuddhatena bhavitabbaṃ acapalena. 
Sace āvuso āraññako bhikkhu s. s. viharanto uddhato hoti capalo tassa bhavanti vattāro: 
idaṃ nūn’ imass’ āyasmato āraññakassa ekassāraññe serivihārena viharato uddhaccaṃ cāpalyaṃ bahulīkataṃ, tamenaṃ saṅghagatam-pi samudācarati ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena anuddhatena bhavitabbaṃ acapalena. 
Āraññaken’ āvuso bhikkhunā s. s. viharantena amukharena bhavitabbaṃ avikiṇṇavācena. 
Sace āvuso āraññako bhikkhu s. s. viharanto mukharo hoti vikiṇṇavāco tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā mukharo vikiṇṇavāco ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena amukharena bhavitabbaṃ avikiṇṇavācena. 
Āraññaken’ āvuso bhikkhunā saṅghagatena saṅghe viharantena suvacena bhavitabbaṃ kalyāṇamittena. 
Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto dubbaco hoti pāpamitto tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā dubbaco pāpamitto ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena suvacena bhavitabbaṃ kalyāṇamittena. 
Āraññaken’ āvuso bhikkhunā indriyesu guttadvārena bhavitabbaṃ. 
Sace āvuso āraññako bhikkhu indriyesu aguttadvāro hoti tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-(471)āyasmā indriyesu aguttadvāro ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā indriyesu guttadvārena bhavitabbaṃ. 
Āraññaken’ āvuso bhikkhunā bhojane mattaññunā bhavitabbaṃ. 
Sace āvuso āraññako bhikkhu bhojane amattaññū hoti tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā bhojane amattaññū ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā bhojane mattaññunā bhavitabbaṃ. 
Āraññaken’ āvuso bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ. 
Sace āvuso āraññako bhikkhu jāgariyaṃ ananuyutto hoti tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā jāgariyaṃ ananuyutto ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ. 
Āraññaken’ āvuso bhikkhunā āraddhaviriyena bhavitabbaṃ. 
Sace āvuso āraññako bhikkhu kusīto hoti tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā kusīto ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā āraddhaviriyena bhavitabbaṃ. 
Āraññaken’ āvuso bhikkhunā upaṭṭhitasatinā bhavitabbaṃ. 
Sace āvuso āraññako bhikkhu muṭṭhassati hoti tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā muṭṭhassati ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā upaṭṭhitasatinā bhavitabbaṃ Āraññaken’ āvuso bhikkhunā samāhitena bhavitabbaṃ. 
Sace āvuso āraññako bhikkhu asamāhito hoti tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā asamāhito ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā samāhitena bhavitabbaṃ. 
Āraññaken’ āvuso bhikkhunā paññāvatā bhavitabbaṃ. 
Sace āvuso āraññako bhikkhu duppañño hoti tassa bhavanti (472) vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā duppañño ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā paññāvatā bhavitabbaṃ. 
Āraññaken’ āvuso bhikkhunā abhidhamme abhivinaye yogo karaṇīyo. 
Sant’ āvuso āraññakaṃ bhikkhuṃ abhidhamme abhivinaye pañhaṃ pucchitāro. 
Sace āvuso āraññako bhikkhu abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyati tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyati ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā abhidhamme abhivinaye yogo karaṇīyo. 
Āraññaken’ āvuso bhikkhunā ye te santā vimokhā atikkamma rūpe āruppā tattha yogo karaṇīyo. 
Sant’ āvuso āraññakaṃ bhikkhuṃ ye te santā vimokhā atikkamma rūpe āruppā tattha pañhaṃ pucchitāro. 
Sace āvuso āraññako bhikkhu ye te santā vimokhā atikkamma rūpe āruppā tattha pañhaṃ puṭṭho na sampāyati tassa bhavanti vattāro: kimpan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā ye te santā vimokhā atikkamma rūpe āruppā tattha pañhaṃ puṭṭho na sampāyati ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā ye te santā vimokhā atikkamma rūpe āruppā tattha yogo karaṇīyo. 
Āraññaken’ āvuso bhikkhunā uttarimanussadhamme yogo karaṇīyo. 
Sant’ āvuso āraññakaṃ bhikkhuṃ uttarimanussadhamme pañhaṃ pucchitāro. 
Sace āvuso āraññako bhikkhu uttarimanussadhamme pañhaṃ puṭṭho na sampāyati tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā yassa p’ atthāya pabbajito taṃ p’ atthaṃ na jānāti ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā uttarimanussadhamme yogo karaṇīyo ti. 
Evaṃ vutte āyasmā Mahāmoggallāno āyasmantaṃ Sāriputtaṃ etad-avoca: 
Āraññaken’ eva nu kho āvuso Sāriputta bhikkhunā ime dhammā samādāya vattitabbā udāhu (473) gāmantavihārinā pīti. 
-- Āraññakenāpi kho āvuso Moggallāna bhikkhunā ime dhammā samādāya vattitabbā, pag-eva gāmantavihārinā ti. 
GULISSĀNISUTTANTAṂ NAVAMAṂ. 
70. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kāsīsu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Ahaṃ kho bhikkhave aññatr’ eva rattibhojanā bhuñjāmi, aññatra kho panāhaṃ bhikkhave rattibhojanā bhuñjamāno appābādhatañ-ca sañjānāmi appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca. Etha tumhe pi bhikkhave aññatr’ eva rattibhojanā bhuñjatha, aññatra kho pana bhikkhave tumhe pi rattibhojanā bhuñjamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañcāti. 
Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Atha kho Bhagavā Kāsīsu anupubbena cārikaṃ caramāno yena Kīṭāgiri nāma Kāsīnaṃ nigamo tad-avasari. 
Tatra sudaṃ Bhagavā Kīṭāgirismiṃ viharati Kāsīnaṃ nigame. 
Tena kho pana samayena Assaji-Punabbasukā nāma bhikkhū Kīṭāgirismiṃ āvāsikā honti. 
Atha kho sambahulā bhikkhū yena Assaji-Punabbasukā bhikkhū ten’ upasaṅkamiṃsu, upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad-avocuṃ: 
Bhagavā kho āvuso aññatr’ eva rattibhojanā bhuñjati bhikkhusaṅgho ca, aññatra kho pan’ āvuso rattibhojanā bhuñjamānā appābādhatañ-ca sañjānanti appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca; etha tumhe pi āvuso aññatr’ eva rattibhojanā bhuñjatha, aññatra kho pan’ āvuso tumhe pi rattibhojanā bhuñjamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-(474)cāti. 
Evaṃ vutte Assaji-Punabbasukā bhikkhū te bhikkhū etad-avocuṃ: 
Mayaṃ kho āvuso sāyañ-c’ eva bhuñjāma pāto ca divā ca vikāle, te mayaṃ sāyañ-c’ eva bhuñjamānā pāto ca divā ca vikāle appābādhatañ-ca sañjānāma appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca, te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma, sāyañ-c’ eva mayaṃ bhuñjissāma pāto ca divā ca vikāle ti. 
Yato kho te bhikkhū nāsakkhiṃsu Assaji-Punabbasuke bhikkhū saññāpetuṃ atha yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: 
Idha mayaṃ bhante yena Assaji-Punabbasukā bhikkhū ten’ upasaṅkamimha, upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad avocumha: 
Bhagavā kho āvuso aññatr’ eva rattibhojanā bhuñjati --pe-- phāsuvihārañ cāti. 
Evaṃ vutte bhante Assaji-Punabbasukā bhikkhū amhe etad-avocuṃ: 
Mayaṃ kho āvuso --pe-- divā ca vikāle ti. Yato kho mayaṃ bhante nāsakkhimha Assaji-Punabbasuke bhikkhū saññāpetuṃ atha mayaṃ etam-atthaṃ Bhagavato ārocemāti. 
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: 
Ehi tvaṃ bhikkhu mama vacanena Assaji-Punabbasuke bhikkhū āmantehi: satthāyasmante āmantetīti. 
Evam-bhante ti kho so bhikkhu Bhagavato paṭissutvā yena Assaji-Punabbasukā bhikkhū ten’ upasaṅkami, upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad-avoca: 
Satthāyasmante āmantetīti. 
Evamāvuso ti kho Assaji-Punabbasukā bhikkhū tassa bhikkhuno paṭissutvā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinne kho Assaji-Punabbasuke bhikkhū Bhagavā etadavoca: 
Saccaṃ kira bhikkhave sambahulā bhikkhū tumhe upasaṅkamitvā etad-avocuṃ: 
Bhagavā kho āvuso aññatr’ eva rattibhojanā bhuñjati bhikkhusaṅgho ca, aññatra kho pan’ āvuso rattibhojanā bhuñjamānā appābādhatañ-ca sañjānanti appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca; etha tumhe pi āvuso aññatra rattibhojanā bhuñjatha, aññatra kho pan’ āvuso tumhe pi rattibhojanā bhuñ-(475)jamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ ca phāsuvihārañ-cāti. 
Evaṃ vutte kira bhikkhave tumhe te bhikkhū evaṃ avacuttha: 
Mayaṃ kho āvuso sāyañ-c’ eva bhuñjāma pāto ca divā ca vikāle, te mayaṃ sāyañ-c’ eva bhuñjamānā pāto ca divā ca vikāle appābādhatañ-ca sañjānāma appātaṅkatañ-ca lahuṭṭhānañca balañ-ca phāsuvihārañ-ca, te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma, sāyañ-c’ eva mayaṃ bhuñjissāma pāto ca divā ca vikāle ti. 
-- Evam bhante. 
Kin-nu me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha: 
Yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tassa akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti. 
-- No h’ etaṃ bhante. 
-- Nanu me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha: 
Idh’ ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha pan’ ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti; idh’ ekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha pan’ ekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti; idh’ ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha pan’ ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti. 
-- Evam-bhante. 
Sādhu bhikkhave. 
Mayā c’ etaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: 
idh’ ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, evamahaṃ ajānanto: evarūpaṃ sukhaṃ vedanaṃ pajahathāti vadeyyaṃ, api nu me etaṃ bhikkhave patirūpaṃ abhavissāti. 
-- No h’ etaṃ bhante. 
-- Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya: 
idh’ ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā (476) dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, tasmā 
’haṃ: evarūpaṃ sukhaṃ vedanaṃ pajahathāti vadāmi. 
Mayā c’ etaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: idh’ ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, evam-ahaṃ ajānanto: evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathāti vadeyyaṃ, api nu me etaṃ bhikkhave patirūpaṃ abhavissāti. 
-- No h’ etaṃ bhante. 
-- Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya: idh’ ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, tasmā ’haṃ: 
evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathāti vadāmi. 
Mayā c’ etaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: idh’ ekaccassa evarūpaṃ dukkhaṃ vedanaṃ --pe-- evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, evam-ahaṃ ajānanto: evarūpaṃ adukkhamasukhaṃ vedanaṃ pajahathāti vadeyyaṃ, api nu me etaṃ bhikkhave patirūpaṃ abhavissāti. 
-- No h’ etaṃ bhante. 
-- Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya: idh’ ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, tasmā ’haṃ: evarūpaṃ adukkhamasukhaṃ vedanaṃ pajahathāti vadāmi. 
Mayā c’ etaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: idh’ ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, evam-ahaṃ ajānanto: evarūpaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharathāti vadeyyaṃ, api nu me etaṃ bhikkhave patirūpaṃ abhavissāti. 
-- No h’ etaṃ bhante. 
-- Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya: idh’ ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, tasmā ’haṃ: eva-(477)rūpaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharathāti vadāmi. 
Nāhaṃ bhikkhave sabbesaṃ yeva bhikkhūnaṃ appamādena karaṇīyan-ti vadāmi; na panāhaṃ bhikkhave sabbesaṃ yeva bhikkhūnaṃ na appamādena karaṇīyan-ti vadāmi. 
Ye te bhikkhave bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā samma-d-aññā vimuttā, tathārūpānāhaṃ bhikkhave bhikkhūnaṃ na appamādena karaṇīyan-ti vadāmi; 
taṃ kissa hetu: katan-tesaṃ appamādena, abhabbā te pamajjituṃ. 
Ye ca kho te bhikkhave bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, tathārūpānāhaṃ bhikkhave bhikkhūnaṃ appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: app-eva nām’ ime āyasmanto anulomikāni senāsanāni paṭisevamānā kalyāṇamitte bhajamānā indriyāni samannānayamānā yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyun-ti, imaṃ kho ahaṃ bhikkhave imesaṃ bhikkhūnaṃ appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi. 
Satt’ ime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ, katame satta: ubhatobhāgavimutto paññāvimutto kāyasakkhī diṭṭhippatto saddhāvimutto dhammānusārī saddhānusārī. 
Katamo ca bhikkhave puggalo ubhatobhāgavimutto: 
Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te kāyena phassitvā viharati, paññāya c’ assa disvā āsavā parikkhīṇā honti. 
Ayaṃ vuccati bhikkhave puggalo ubhatobhāgavimutto. 
Imassa kho ahaṃ bhikkhave bhikkhuno na appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: katan-tassa appamādena, abhabbo so pamajjituṃ. 
Katamo ca bhikkhave puggalo paññāvimutto: 
Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c’ 
assa disvā āsavā parikkhīṇā honti. 
Ayaṃ vuccati bhikkhave (478) puggalo paññāvimutto. 
Imassa pi kho ahaṃ bhikkhave bhikkhuno na appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: katan-tassa appamādena, abhabbo so pamajjituṃ. 
Katamo ca bhikkhave puggalo kāyasakkhī: 
Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te kāyena phassitvā viharati, paññāya c’ assa disvā ekacce āsavā parikkhīṇā honti. 
Ayaṃ vuccati bhikkhave puggalo kāyasakkhī. 
Imassa kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: 
app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti, imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi. 
Katamo ca bhikkhave puggalo diṭṭhippatto: 
Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c’ assa disvā ekacce āsavā parikkhīṇā honti, Tathāgatappaveditā c’ 
assa dhammā paññāya vodiṭṭhā honti vocaritā. 
Ayaṃ vuccati bhikkhave puggalo diṭṭhippatto. 
Imassa pi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno --pe-- upasampajja vihareyyāti, imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi. 
Katamo ca bhikkhave puggalo saddhāvimutto: 
Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c’ 
assa disvā ekacce āsavā parikkhīṇā honti, Tathāgate c’ assa saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā. 
Ayaṃ vuccati bhikkhave puggalo saddhāvimutto. 
Imassa pi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni (479) senāsanāni paṭisevamāno --pe-- upasampajja vihareyyāti, imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi. 
Katamo ca bhikkhave puggalo dhammānusārī: 
Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c’ 
assa disvā āsavā aparikkhīṇā honti, Tathāgatappaveditā c’ 
assa dhammā paññāya mattaso nijjhānaṃ khamanti, api c’ 
assa ime dhammā honti seyyathīdaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. 
Ayaṃ vuccati bhikkhave puggalo dhammānusārī. 
Imassa pi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno --pe-- upasampajja vihareyyāti, imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi. 
Katamo ca bhikkhave puggalo saddhānusārī: 
Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c’ assa disvā āsavā aparikkhīṇā honti, Tathāgate c’ assa saddhāmattaṃ hoti pemamattaṃ, api c’ assa ime dhammā honti seyyathīdaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. 
Ayaṃ vuccati bhikkhave puggalo saddhānusārī. 
Imassa pi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti, imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi. 
Nāhaṃ bhikkhave ādiken’ eva aññārādhanaṃ vadāmi, api ca bhikkhave anupubbasikkhā anupubbakiriyā anupubba-(480)paṭipadā aññārādhanā hoti. 
Kathañ-ca bhikkhave anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti: 
Idha bhikkhave saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti, sutvā dhammaṃ dhāreti, dhatānaṃ dhammānaṃ atthaṃ upaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakhantiyā sati chando jāyati, chandajāto ussahati, ussahitvā tuleti, tulayitvā padahati, pahitatto samāno kāyena c’ eva paramaṃ saccaṃ sacchikaroti paññāya ca naṃ ativijjha passati. 
Sā pi nāma bhikkhave saddhā nāhosi, tam-pi nāma bhikkhave upasaṅkamanaṃ nāhosi, sā pi nāma bhikkhave payirupāsanā nāhosi, tam-pi nāma bhikkhave sotāvadhānaṃ nāhosi, tam-pi nāma bhikkhave dhammasavanam nāhosi, sā pi nāma bhikkhave dhammadhāraṇā nāhosi, sā pi nāma bhikkhave atthūpaparikkhā nāhosi, sā pi nāma bhikkhave dhammanijjhānakhanti nāhosi, so pi nāma bhikkhave chando nāhosi, so pi nāma bhikkhave ussāho nāhosi, sā pi nāma bhikkhave tulanā nāhosi, tam-pi nāma bhikkhave padhānaṃ nāhosi. 
Vippaṭipannā ’ttha bhikkhave, micchāpaṭipannā ’ttha bhikkhave. 
Kīva dūre v’ 
ime bhikkhave moghapurisā apakkantā imasmā dhammavinayā. 
Atthi bhikkhave catuppadaṃ veyyākaraṇaṃ yass’ uddiṭṭhassa viññū puriso nacirass’ eva paññāy’ atthaṃ ājāneyya. 
Uddisissāmi vo bhikkhave, ājānissatha {me^tan-ti}. -- Ke ca mayaṃ bhante ke ca dhammassa aññātāro ti. 
-- Yo pi so bhikkhave satthā āmisagaru āmisadāyādo āmisehi saṃsaṭṭho viharati, tassa p’ ayaṃ evarūpī paṇopaṇavidhā na upeti: 
evañ-ca no assa atha naṃ kareyyāma, na ca no ev’ assa na naṃ kareyyāmāti; kim-pana bhikkhave yaṃ Tathāgato sabbaso āmisehi visaṃsaṭṭho viharati. 
Saddhassa bhikkhave sāvakassa satthu sāsane pariyogāya vattato ayam-anudhammo hoti: satthā Bhagavā, sāvako ’ham-asmi; jānāti Bhagavā, 
{nāhaṃ} jānāmīti. 
Saddhassa bhikkhave sāvakassa satthu sāsane pariyogāya vattato rumhaniyaṃ satthu sāsanaṃ hoti ojavantaṃ. 
Saddhassa bhikkhave sāvakassa satthu sāsane (481) pariyogāya vattato ayam-anudhammo hoti: kāmaṃ taco ca nahāru ca aṭṭhī ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yan-taṃ purisatthāmena purisaviriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā viriyassa santhānaṃ bhavissatīti. 
Saddhassa bhikkhave sāvakassa satthu sāsane pariyogāya vattato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
KĪṬĀGIRISUTTANTAṂ DASAMAṂ. 
BHIKKHUVAGGO DUTIYO.