You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
 
(285) 41. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena Sālā nāma Kosalānaṃ brāhmaṇagāmo tad-avasari. 
Assosuṃ kho Sāleyyakā brāhmaṇagahapatikā: 
Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhim Sālaṃ anuppatto; taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 
Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. 
Atha kho Sāleyyakā brāhmaṇagahapatikā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā app-ekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, app-ekacce yena Bhagavā ten’ añjalim-paṇāmetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, app-ekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho Sāleyyakā brāhmaṇagahapatikā Bhagavantaṃ etad-avocuṃ: 
Ko nu kho bho Gotama hetu ko paccayo yena-m-idh’ ekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; 
ko pana bho Gotama hetu ko paccayo yena-m-idh’ ekacce sattā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. 
-- Adhammacariyā-visamacariyāhetu kho gahapatayo evam-idh’ ekacce sattā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; dhammacariyā-samacariyāhetu kho gahapatayo evam-idh’ ekacce sattā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ (286) upapajjantīti. 
-- Na kho mayaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāma; sādhu no bhavaṅ-Gotamo tathā dhammaṃ desetu yathā mayaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyāmāti. 
-- Tena hi gahapatayo suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 
Evaṃ bho ti kho Sāleyyakā brāhmaṇagahapatikā Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Tividhaṃ kho gahapatayo kāyena adhammacariyā-visamacariyā hoti, catubbidhaṃ vācāya adhammacariyā-visamacariyā hoti, tividhaṃ manasā adhammacariyā-visamacariyā hoti. 
Kathañ-ca gahapatayo tividhaṃ kāyena adhammacariyā-visamacariyā hoti: 
Idha gahapatayo ekacco pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. 
Adinnādāyī kho pana hoti, yan-taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti. 
Kāmesu micchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā [mātāpiturakkhitā] bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittā pi, tathārūpāsu cārittaṃ āpajjitā hoti. 
Evaṃ kho gahapatayo tividhaṃ kāyena adhammacariyā-visamacariyā hoti. 
Kathañ-ca gahapatayo catubbidhaṃ vācāya adhammacariyā-visamacariyā hoti: 
Idha gahapatayo ekacco musāvādī hoti, sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: evaṃ bho purisa yaṃ jānāsi taṃ vadehīti, so ajānaṃ vā āha: jānāmīti, jānaṃ vā āha: na jānāmīti, apassaṃ vā āha: passāmīti, passaṃ vā āha: na passāmīti; iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. 
Pisuṇāvāco kho pana hoti, ito sutvā amutra akkhātā imesaṃ bhedāya amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti. 
Pharusāvāco kho pana hoti, yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvatta-(287)nikā, tathārūpiṃ vācaṃ bhāsitā hoti. 
Samphappalāpī kho pana hoti, akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiṃ vācaṃ bhāsitā akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. 
Evaṃ kho gahapatayo catubbidhaṃ vācāya adhammacariyā-visamacariyā hoti. 
Kathañ-ca gahapatayo tividhaṃ manasā adhammacariyā-visamacariyā hoti: 
Idha gahapatayo ekacco abhijjhālu hoti, yan-taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhātā hoti: aho vata yaṃ parassa taṃ mama assāti. 
Byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo: ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṃ iti vā ti. Micchādiṭṭhi kho pana hoti viparītadassano: na-tthi dinnaṃ na-tthi yiṭṭhaṃ na-tthi hutaṃ, na-tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko na-tthi paro loko, na-tthi mātā na-tthi pitā na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. 
Evaṃ kho gahapatayo tividhaṃ manasā adhammacariyā-visamacariyā hoti. 
Evaṃ adhammacariyā-visamacariyāhetu kho gahapatayo evam-idh’ ekacce sattā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. 
Tividhaṃ kho gahapatayo kāyena dhammacariyā-samacariyā hoti, catubbidhaṃ vācāya dhammacariyā-samacariyā hoti, tividhaṃ manasā dhammacariyā-samacariyā hoti. 
Kathañ-ca gahapatayo tividhaṃ kāyena dhammacariyā-samacariyā hoti: 
Idha gahapatayo ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. 
Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yan-taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ nādinnaṃ theyyasaṅkhātaṃ ādātā hoti. 
Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā [mātāpiturakkhitā] bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittā pi, tathārūpāsu na cārittaṃ āpajjitā hoti. 
Evaṃ kho gahapatayo tividhaṃ kāyena dhammacariyā-(288)samacariyā hoti. 
Kathañ-ca gahapatayo catubbidhaṃ vācāya dhammacariyā-samacariyā hoti: 
Idha gahapatayo ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti, sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: evaṃ bho purisa yaṃ jānāsi taṃ vadehīti, so ajānaṃ vā āha: na jānāmīti, jānaṃ vā āha: jānāmīti, apassaṃ vā āha: na passāmīti, passaṃ vā āha: passāmīti; iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti. 
Pisuṇaṃ vacaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. 
Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. 
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. 
Evaṃ kho gahapatayo catubbidhaṃ vācāya dhammacariyā-samacariyā hoti. 
Kathañ-ca gahapatayo tividhaṃ manasā dhammacariyā-samacariyā hoti: 
Idha gahapatayo ekacco anabhijjhālu hoti, yan-taṃ parassa paravittūpakaraṇaṃ taṃ nābhijjhātā hoti: aho vata yaṃ parassa taṃ mama assāti. 
Abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo: ime sattā averā abyābajjhā anīghā sukhī attānaṃ pariharantūti. 
Sammādiṭṭhi kho pana hoti aviparītadassano: atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko atthi paro loko, atthi mātā atthi pitā atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. 
Evaṃ kho gahapatayo tividhaṃ manasā dhammacariyā-samacariyā hoti. 
Evaṃ dhammacariyāsamacariyāhetu kho gahapatayo evam-idh’ ekacce sattā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. 
(289) Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho vatāhaṃ kāyassa bhedā param-maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyyan-ti, ṭhānaṃ kho pan’ etaṃ vijjati yaṃ so kāyassa bhedā param-maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyya; taṃ kissa hetu: tathā hi so dhammacārī samacārī. 
Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho vatāhaṃ kāyassa bhedā param-maraṇā brāhmaṇamahāsālānaṃ --pe-- gahapatimahāsālānaṃ sahabyataṃ upapajjeyyaṃ, ṭhānaṃ kho pan’ etaṃ vijjati yaṃ so kāyassa bhedā param-maraṇā gahapatimahāsālānaṃ sahabyataṃ upapajjeyya; taṃ kissa hetu: tathā hi so dhammacārī samacārī. 
Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho vatāhaṃ kāyassa bhedā param-maraṇā Cātummahārājikānaṃ devānaṃ --pe-- Tāvatiṃsānaṃ devānaṃ -- Yāmānaṃ devānaṃ -- Tusitānaṃ devānaṃ -- Nimmānaratīnaṃ devānaṃ -- Paranimmitavasavattīnaṃ devānaṃ 
-- Brahmakāyikānaṃ devānaṃ -- Ābhānaṃ devānaṃ -- Parittābhānaṃ devānaṃ -- Appamāṇābhānaṃ devānaṃ -- Ābhassarānaṃ devānaṃ -- Subhānaṃ devānaṃ -- Parittasubhānaṃ devānaṃ -- Appamāṇasubhānaṃ devānaṃ -- Subhakiṇṇānaṃ devānaṃ -- Vehapphalānaṃ devānaṃ -- Avihānaṃ devānaṃ -- Atappānaṃ devānaṃ -- Sudassānaṃ devānaṃ -- Sudassīnaṃ devānaṃ -- Akaniṭṭhānaṃ devānaṃ 
-- ākāsānañcāyatanūpagānaṃ devānaṃ -- Viññāṇañcāyatanūpagānaṃ devānaṃ -- ākiñcaññāyatanūpagānaṃ devānaṃ -- nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyyan-ti, ṭhānaṃ kho pan’ etaṃ vijjati yaṃ so kāyassa bhedā param-maraṇā nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyya; taṃ kissa hetu: tathā hi so dhammacārī samacārī. 
Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho vatāhaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyan-ti, ṭhānaṃ kho pan’ etaṃ vijjati yaṃ so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya, taṃ kissa hetu: tathā hi so dhammacārī samacārī ti. 
(290) Evaṃ vutte Sāleyyakā brāhmaṇagahapatikā Bhagavantaṃ etad-avocuṃ: 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ va ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma dhammañ-ca bhikkhusaṅghañca. 
Upāsake no bhavaṅ-Gotamo dhāretu ajjatagge pāṇupete saraṇagate ti. 
SĀLEYYAKASUTTAṂ PAṬHAMAṂ. 
42. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena Verañjakā brāhmaṇagahapatikā Sāvatthiyaṃ paṭivasanti kenacid-eva karaṇīyena. 
Assosuṃ kho Verañjakā brāhmaṇagahapatikā: 
Samaṇo khalu kho Gotamo Sakyaputto Sakyakulā pabbajito Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme; taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 
Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. 
Atha kho Verañjakā brāhmaṇagahapatikā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā appekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ (291) kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, appekacce yena Bhagavā ten’ añjalim-paṇāmetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, app-ekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho Verañjakā brāhmaṇagahapatikā Bhagavantaṃ etad-avocuṃ: 
Ko nu kho bho Gotama hetu ko paccayo yena-m-idh’ ekacce sattā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; ko pana bho Gotama hetu ko paccayo yena-m-idh’ ekacce sattā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. 
-- Adhammacariyā-visamacariyāhetu kho gahapatayo evam-idh’ ekacce sattā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; dhammacariyā-samacariyāhetu kho gahapatayo evam-idh’ ekacce sattā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. 
-- Na kho mayaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāma; sādhu no bhavaṇGotamo tathā dhammaṃ desetu yathā mayaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyāmāti. 
-- Tena hi gahapatayo suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 
-- Evaṃ bho ti kho Verañjakā brāhmaṇagahapatikā Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Tividhaṃ kho gahapatayo kāyena adhammacārī visamacārī hoti, catubbidhaṃ vācāya . . . (repeat from p. 286 1.11 to p. 290 1.9; for adhammacariyā-visamacariyā hoti, for dhammacariyā-samacariyā hoti, and for Sāleyyakā substitute adhammacārī visamacārī hoti, dhammacārī samacārī hoti, and Verañjakā, respectively) . . . ajjatagge pāṇupete saraṇagate ti. 
VERAÑJAKASUTTAṂ DUTIYAṂ. 
(292) 43. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho āyasmā Mahākoṭṭhito sāyanhasamayaṃ patisallāṇā vuṭṭhito yen’ āyasmā Sāriputto ten’ upasaṅkami, upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Mahākoṭṭhito āyasmantaṃ Sāriputtaṃ etad-avoca: 
Duppañño duppañño ti āvuso vuccati. 
Kittāvatā nu kho āvuso duppañño ti vuccatīti. 
-- Na-ppajānāti nappajānātīti kho āvuso, tasmā duppañño ti vuccati, kiṃ nappajānāti: idaṃ dukkhan-ti na-ppajānāti, ayaṃ dukkhasamudayo ti na-ppajānāti, ayaṃ dukkhanirodho ti na-ppajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti na-ppajānāti. 
Na-ppajānāti na-ppajānātīti kho āvuso, tasmā duppañño ti vuccatīti. 
Sādh’ āvuso ti kho āyasmā Mahākoṭṭhito āyasmato Sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ apucchi: 
Paññavā paññavā ti āvuso vuccati. 
Kittāvatā nu kho āvuso paññavā ti vuccatīti. 
-- Pajānāti pajānātīti kho āvuso, tasmā paññavā ti vuccati, kiñ-ca pajānāti: idaṃ dukkhan-ti pajānāti, ayaṃ dukkhasamudayo ti pajānāti, ayaṃ dukkhanirodho ti pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti pajānāti. 
Pajānāti pajānātīti kho āvuso, tasmā paññavā ti vuccatīti. 
-- Viññāṇaṃ viññāṇan-ti āvuso vuccati. 
Kittāvatā nu kho āvuso viññāṇan-ti vuccatīti. 
-- Vijānāti vijānātīti kho āvuso, tasmā viññāṇan-ti vuccati, kiñ-ca vijānāti: sukhan-ti pi vijānāti, dukkhan-ti pi vijānāti, adukkhamasukhan-ti pi vijānāti. 
Vijānāti vijānātīti kho āvuso, tasmā viññāṇan-ti vuccatīti. 
-- Yā c’ āvuso paññā yañ-ca viññāṇaṃ ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā, labbhā ca pan’ imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetun-ti. 
-- Yā c’ āvuso paññā yañ-ca viññāṇaṃ ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā, na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ. 
Yaṃ h’ āvuso pajānāti taṃ vijānāti, yaṃ vijānāti taṃ pajānāti, 
(293) tasmā ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā, na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetun-ti. 
-- Yā c’ āvuso paññā yañ-ca viññāṇaṃ imesaṃ dhammānaṃ saṃsaṭṭhānaṃ no visaṃsaṭṭhānaṃ kiṃ nānākaraṇan-ti. 
-- Yā c’ āvuso paññā yañ-ca viññāṇaṃ imesaṃ dhammānaṃ saṃsaṭṭhānaṃ no visaṃsaṭṭhānaṃ paññā bhāvetabbā viññāṇaṃ pariññeyyaṃ, idaṃ nesaṃ nānākaraṇan-ti. 
Vedanā vedanā ti āvuso vuccati. 
Kittāvatā nu kho āvuso vedanā ti vuccatīti. 
-- Vedeti vedetīti kho āvuso, tasmā vedanā ti vuccati, kiñ-ca vedeti: sukham-pi vedeti, dukkham-pi vedeti, adukkhamasukham-pi vedeti. 
Vedeti vedetīti kho āvuso, tasmā vedanā ti vuccatīti. 
-- Saññā saññā ti āvuso vuccati. 
Kittāvatā nu kho āvuso saññā ti vuccatīti. 
-- Sañjānāti sañjānātīti kho āvuso, tasmā saññā ti vuccati, kiñ-ca sañjānāti: nīlakam-pi sañjānāti, pītakampi sañjānāti, lohitakam-pi sañjānāti, odātam-pi sañjānāti. 
Sañjānāti sañjānātīti kho āvuso, tasmā saññā ti vuccatīti. 
-- Yā c’ āvuso vedanā yā ca saññā yañ-ca viññāṇaṃ ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā, labbhā ca pan’ imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetun-ti. 
-- Yā c’ āvuso vedanā yā ca saññā yañ-ca viññāṇaṃ ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā, na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ. 
Yaṃ h’ āvuso vedeti taṃ sañjānāti, yaṃ sañjānāti taṃ vijānāti, tasmā ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā, na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetun-ti. 
Nissaṭṭhena h’ āvuso pañcahi indriyehi parisuddhena manoviññāṇena kiṃ neyyan-ti. 
-- Nissaṭṭhena h’ āvuso pañcahi indriyehi parisuddhena manoviññāṇena ananto ākāso ti ākāsānañcāyatanaṃ neyyaṃ, anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ neyyaṃ, na-tthi kiñcīti ākiñcaññāyatanaṃ neyyan-ti. 
-- Neyyaṃ pan’ āvuso dhammaṃ kena pajānātīti. 
-- Neyyaṃ kho āvuso dhammaṃ paññācakkhunā pajānātīti. 
-- Paññā pan’ āvuso kimatthiyā ti. 
-- Paññā kho āvuso abhiññatthā pariññatthā pahānatthā ti. 
(294) Kati pan’ āvuso paccayā sammādiṭṭhiyā uppādāyāti. 
-- Dve kho āvuso paccayā sammādiṭṭhiyā uppādāya: parato ca ghoso yoniso ca manasikāro. 
Ime kho āvuso dve paccayā sammādiṭṭhiyā uppādāyāti. 
-- Katihi pan’ āvuso aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā ca, paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā cāti. 
-- Pañcahi kho āvuso aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā ca paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā ca: 
Idh’ āvuso sammādiṭṭhi sīlānuggahītā ca hoti sutānuggahītā ca hoti sākacchānuggahītā ca hoti samathānuggahītā ca hoti vipassanānuggahītā ca hoti. 
Imehi kho āvuso pañcahi aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā ca, paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā cāti. 
Kati pan’ āvuso bhavā ti. 
-- Tayo ’me āvuso bhavā: 
kāmabhavo rūpabhavo arūpabhavo ti. 
-- Kathaṃ pan’ āvuso āyatiṃ punabbhavābhinibbatti hotīti. 
-- Avijjānīvaraṇānaṃ kho āvuso sattānaṃ taṇhāsaṃyojanānaṃ tatratatrābhinandanā evaṃ āyatiṃ punabbhavābhinibbatti hotīti. 
-- Kathaṃ pan’ āvuso āyatiṃ punabbhavābhinibbatti na hotīti. 
-- Avijjāvirāgā kho āvuso vijjuppādā taṇhānirodhā evaṃ āyatiṃ punabbhavābhinibbatti na hotīti. 
Katamaṃ pan’ āvuso paṭhamaṃ jhānan-ti. 
-- Idh’ āvuso bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, idaṃ vuccat’ āvuso paṭhamaṃ jhānan-ti. 
-- Paṭhamaṃ pan’ āvuso jhānaṃ kataṅgikan-ti. 
-- Paṭhamaṃ kho āvuso jhānaṃ pañcaṅgikaṃ: 
Idh’ āvuso paṭhamaṃ jhānaṃ samāpannassa bhikkhuno vitakko ca vattati vicāro ca pīti ca sukhañ-ca cittekaggatā ca. Paṭhamaṃ kho āvuso jhānaṃ evaṃ pañcaṅgikan-ti. 
-- Paṭhamaṃ pan’ āvuso jhānaṃ kataṅgavippahīnaṃ kataṅgasamannāgatanti. 
-- Paṭhamaṃ kho āvuso jhānaṃ pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ: 
Idh’ āvuso pathamaṃ jhānaṃ samāpannassa bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thīnamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ (295) pahīnaṃ hoti, vicikicchā pahīnā hoti, vitakko ca vattati vicāro ca pīti ca sukhañ-ca cittekaggatā ca. Paṭhamaṃ kho āvuso jhānaṃ evaṃ pañcaṅgavippahīnaṃ pañcaṅgasamannāgatan-ti. 
Pañc’ imāni āvuso indriyāni nānāvisayāni nānāgocarāni, na aññamaññassa gocaravisayaṃ paccanubhonti, seyyathīdaṃ cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. 
Imesaṃ kho āvuso pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ na aññamaññassa gocaravisayaṃ paccanubhontānaṃ kiṃ paṭisaraṇaṃ, ko ca nesaṃ gocaravisayaṃ paccanubhotīti. 
-- Pañc’ imāni āvuso indriyāni nānāvisayāni nānāgocarāni, na aññamaññassa gocaravisayaṃ paccanubhonti, seyyathīdaṃ cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. 
Imesaṃ kho āvuso pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ na aññamaññassa gocaravisayaṃ paccanubhontānaṃ mano paṭisaraṇaṃ, mano ca nesaṃ gocaravisayaṃ paccanubhotīti. 
Pañc’ imāni āvuso indriyāni, seyyathīdaṃ cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. 
Imāni kho āvuso pañc’ indriyāni kiṃ paṭicca tiṭṭhantīti. 
-- Pañc’ imāni āvuso indriyāni, seyyathīdaṃ cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. 
Imāni kho āvuso pañc’ indriyāni āyuṃ paṭicca tiṭṭhantīti. 
-- Āyu pan’ āvuso kiṃ paṭicca tiṭṭhatīti. 
-- Āyu usmaṃ paṭicca tiṭṭhatīti. 
-- Usmā pan’ āvuso kiṃ paṭicca tiṭṭhatīti. 
-- Usmā āyuṃ paṭicca tiṭṭhatīti. 
-- Idān’ eva kho mayaṃ āvuso āyasmato Sāriputtassa bhāsitaṃ evaṃ ājānāma: āyu usmaṃ paṭicca tiṭṭhatīti, idān’ eva kho mayaṃ āyasmato Sāriputtassa bhāsitaṃ evaṃ ājānāma: usmā āyuṃ paṭicca tiṭṭhatīti. 
Yathākathaṃ pan’ āvuso imassa bhāsitassa attho daṭṭhabbo ti. 
-- Tena h’ āvuso upaman-te karissāmi, upamāya p’ idh’ ekacce viññū purisā bhāsitassa atthaṃ ājānanti. 
Seyyathā pi āvuso telappadīpassa jhāyato acciṃ paṭicca ābhā paññāyati, ābhaṃ paṭicca acci paññāyati, evam-eva kho āvuso āyu usmaṃ paṭicca tiṭṭhati, usmā ca āyuṃ paṭicca tiṭṭhatīti. 
Te va nu kho āvuso āyusaṅkhārā te vedaniyā dhammā, udāhu aññe āyusaṅkhārā aññe vedaniyā dhammā ti. 
-- Na (296) kho āvuso te va āyusaṅkhārā te vedaniyā dhammā. 
Te ca āvuso āyusaṅkhārā abhaviṃsu te vedaniyā dhammā, na-y-idaṃ saññāvedayitanirodhaṃ samāpannassa bhikkhuno vuṭṭhānaṃ paññāyetha. 
Yasmā ca kho āvuso aññe āyusaṅkhārā aññe vedaniyā dhammā, tasmā saññāvedayitanirodhaṃ samāpannassa bhikkhuno vuṭṭhānaṃ paññāyatīti. 
-- Yadā nu kho āvuso imaṃ kāyaṃ kati dhammā jahanti athāyaṃ kāyo ujjhito avakkhitto seti yathā kaṭṭhaṃ acetanan-ti. 
-- Yadā kho āvuso imaṃ kāyaṃ tayo dhammā jahanti: āyu usmā ca viññāṇaṃ, athāyaṃ kāyo ujjhito avakkhitto seti yathā kaṭṭhaṃ acetanan-ti. 
-- Yvāyaṃ āvuso mato kālakato yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, imesaṃ kiṃ nānākaraṇan-ti. 
-- Yvāyaṃ āvuso mato kālakato, tassa kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu parikkhīṇo, usmā vūpasantā, indriyāni viparibhinnāni; yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, tassa pi kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu aparikkhīṇo, usmā avūpasantā, indriyāni vippasannāni. 
Yvāyaṃ āvuso mato kālakato yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, idaṃ tesaṃ nānākaraṇan-ti. 
Kati pan’ āvuso paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā ti. 
-- Cattāro kho āvuso paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā: 
Idh’ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
Ime kho āvuso cattāro paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā ti. 
-- Kati pan’ āvuso paccayā animittāya cetovimuttiyā samāpattiyā ti. 
-- Dve kho āvuso paccayā animittāya cetovimuttiyā samāpattiyā: sabbanimittānañ-ca amanasikāro, animittāya ca dhātuyā manasikāro. 
Ime kho āvuso dve paccayā animittāya cetovimuttiyā samāpattiyā ti. 
-- Kati pan’ āvuso paccayā animittāya cetovimuttiyā ṭhitiyā ti. 
-- Tayo kho āvuso paccayā animittāya cetovimuttiyā (297) ṭhitiyā: sabbanimittānañ-ca amanasikāro, animittāya ca dhātuyā manasikāro, pubbe ca abhisaṅkhāro. 
Ime kho āvuso tayo paccayā animittāya cetovimuttiyā ṭhitiyā ti. 
-- Kati pan’ āvuso paccayā animittāya cetovimuttiyā vuṭṭhānāyāti. 
-- Dve kho āvuso paccayā animittāya cetovimuttiyā vuṭṭhānāya: sabbanimittānañ-ca manasikāro, animittāya ca dhātuyā amanasikāro. 
Ime kho āvuso dve paccayā animittāya cetovimuttiyā vuṭṭhānāyāti. 
Yā cāyaṃ āvuso appamāṇā cetovimutti yā ca ākiñcaññā cetovimutti yā ca suññatā cetovimutti yā ca animittā cetovimutti, ime dhammā nānaṭṭhā c’ eva nānābyañjanā ca, udāhu ekaṭṭhā, byañjanam-eva nānan-ti. 
-- Yā cāyaṃ āvuso appamāṇā cetovimutti yā ca ākiñcaññā cetovimutti yā ca suññatā cetovimutti yā ca animittā cetovimutti, atthi kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānaṭṭhā c’ eva nānābyañjanā ca, atthi ca kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekaṭṭhā, byañjanameva nānaṃ. 
Katamo c’ āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānaṭṭhā c’ eva nānābyañjanā ca: 
Idh’ āvuso bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
Karuṇāsahagatena cetasā --pe-- muditāsahagatena cetasā -- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokam upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
Ayaṃ vuccat’ āvuso appamāṇā cetovimutti. 
Katamā c’ āvuso ākiñcaññā cetovimutti: 
Idh’ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. 
Ayaṃ vuccat’ āvuso ākiñcaññā cetovimutti. 
Katamā c’ āvuso suññatā cetovimutti: 
Idh’ āvuso bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: suññam-idaṃ attena vā attaniyena vā ti. 
(298) Ayaṃ vuccat’ āvuso suññatā cetovimutti. 
Katamā c’ āvuso animittā cetovimutti: 
Idh’ āvuso bhikkhu sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati. 
Ayaṃ vuccat’ āvuso animittā cetovimutti. 
Ayaṃ kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānaṭṭhā c’ 
eva nānābyañjanā ca. Katamo c’ āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekaṭṭhā, byañjanam-eva nānaṃ: 
Rāgo kho āvuso pamāṇakaraṇo, doso pamāṇakaraṇo, moho pamāṇakaraṇo; te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
Yāvatā kho āvuso appamāṇā cetovimuttiyo akuppā tāsaṃ cetovimutti aggam-akkhāyati, sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. 
Rāgo kho āvuso kiñcano, doso kiñcano, moho kiñcano, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
Yāvatā kho āvuso ākiñcaññā cetovimuttiyo akuppā tāsaṃ cetovimutti aggam-akkhāyati, sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. 
Rāgo kho āvuso nimittakaraṇo, doso nimittakaraṇo, moho nimittakaraṇo, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
Yāvatā kho āvuso animittā cetovimuttiyo akuppā tāsaṃ cetovimutti aggam-akkhāyati, sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. 
Ayaṃ kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekaṭṭhā, byañjanam-eva nānan-ti. 
Idam-avoc’ āyasmā Sāriputto. 
Attamano āyasmā Mahākoṭṭhito āyasmato Sāriputtassa bhāsitaṃ abhinandīti. 
MAHĀVEDALLASUTTAṂ TATIYAṂ. 
(299) 44. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Atha kho Visākho upāsako yena Dhammadinnā bhikkhunī ten’ upasaṅkami, upasaṅkamitvā Dhammadinnaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Visākho upāsako Dhammadinnaṃ bhikkhuniṃ etad-avoca: 
Sakkāyo sakkāyo ti ayye vuccati. 
Katamo nu kho ayye sakkāyo vutto Bhagavatā ti. 
-- Pañca kho ime āvuso Visākha upādānakkhandhā sakkāyo vutto Bhagavatā, seyyathīdaṃ rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho. 
Ime kho āvuso Visākha pañc’ upādānakkhandhā sakkāyo vutto Bhagavatā ti. Sādh’ ayye ti kho Visākho upāsako Dhammadinnāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā Dhammadinnaṃ bhikkhuniṃ uttariṃ pañhaṃ apucchi: 
Sakkāyasamudayo sakkāyasamudayo ti ayye vuccati. 
Katamo nu kho ayye sakkāyasamudayo vutto Bhagavatā ti. 
-- Yā ’yaṃ āvuso Visākha taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṃ kāmataṇhā bhavataṇhā vibhavataṇhā, ayaṃ kho āvuso Visākha sakkāyasamudayo vutto Bhagavatā ti. 
-- Sakkāyanirodho sakkāyanirodho ti ayye vuccati. 
Katamo nu kho ayye sakkāyanirodho vutto Bhagavatā ti. 
-- Yo kho āvuso Visākha tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, ayaṃ kho āvuso Visākha sakkāyanirodho vutto Bhagavatā ti. 
-- Sakkāyanirodhagāminī paṭipadā sakkāyanirodhagāminī paṭipadā ti ayye vuccati. 
Katamā nu kho ayye sakkāyanirodhagāminī paṭipadā vuttā Bhagavatā ti. 
-- Ayam-eva kho āvuso Visākha ariyo aṭṭhaṅgiko maggo sakkāyanirodhagāminī paṭipadā vuttā Bhagavatā, seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti. 
-- Tañ-ñeva nu kho ayye upādānaṃ te pañc’ upādānakkhandhā, udāhu aññatra pañcah’ upādānakkhandhehi upādānan-ti. 
-- Na kho āvuso Visākha tañ-ñeva upādānaṃ te pañc’ upādānakkhandhā, 
(300) na pi aññatra pañcah’ upādānakkhandhehi upādānaṃ. 
Yo kho āvuso Visākha pañcas’ upādānakkhandhesu chandarāgo taṃ tattha upādānan-ti. 
Kathaṃ pan’ ayye sakkāyadiṭṭhi hotīti. 
-- Idh’ āvuso Visākha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; vedanaṃ attato samanupassati. 
vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya yā attānaṃ; saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ; 
saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ, attani vā saṅkhāre. 
saṅkhāresu vā attānaṃ; viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. 
Evaṃ kho āvuso Visākha sakkāyadiṭṭhi hotīti. 
-- Kathaṃ pan’ ayye sakkāyadiṭṭhi na hotīti. 
-- Idh’ āvuso Visākha sutavā ariyasāvako ariyānam dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na rūpaṃ attato samanupassati, na rūpavantaṃ attānaṃ, na attani rūpaṃ, na rāpasmiṃ attānaṃ; 
na vedanaṃ attato samanupassati, na vedanāvantaṃ attānaṃ, na attani vedanaṃ, na vedanāya attānaṃ; na saññaṃ attato samanupassati, na saññāvantaṃ attānaṃ, na attani saññaṃ, na saññāya attānaṃ; na saṅkhāre attato samanupassati, na saṅkhāravantaṃ attānaṃ, na attani saṅkhāre, na saṅkhāresu attānaṃ; na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ attānaṃ, na attani viññāṇaṃ, na viññāṇasmiṃ attānaṃ. 
Evaṃ kho āvuso Visākha sakkāyadiṭṭhi na hotīti. 
Katamo pan’ ayye ariyo aṭṭhaṅgiko maggo ti. 
-- Ayameva kho āvuso Visākha ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti. 
-- Ariyo pan’ ayye aṭṭhaṅgiko maggo saṅkhato udāhu asaṅkhato ti. 
-- Ariyo kho āvuso Visākha aṭṭhaṅgiko maggo (301) saṅkhato ti. 
-- Ariyena nu kho ayye aṭṭhaṅgikena maggena tayo khandhā saṅgahītā, udāhu tīhi khandhehi ariyo aṭṭhaṅgiko maggo saṅgahīto ti. 
-- Na kho āvuso Visākha ariyena aṭṭhaṅgikena maggena tayo khandhā saṅgahītā, tīhi ca kho āvuso Visākha khandhehi ariyo aṭṭhaṅgiko maggo saṅgahīto. 
Yā c’ āvuso Visākha sammāvācā yo ca sammākammanto yo ca sammāājīvo, ime dhammā sīlakkhandhe saṅgahītā; yo ca sammāvāyāmo yā ca sammāsati yo ca sammāsamādhi, ime dhammā samādhikkhandhe saṅgahītā; yā ca sammādiṭṭhi yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahītā ti. 
-- Katamo pan’ ayye samādhi, katame samādhinimittā, katame samādhiparikkhārā, katamā samādhibhāvanā ti. 
-- Yā kho āvuso Visākha cittassa ekaggatā ayaṃ samādhi, cattāro satipaṭṭhānā samādhinimittā, cattāro sammappadhānā samādhiparikkhārā, yā tesaṃ yeva dhammānaṃ āsevanā bhāvanā bahulīkammaṃ ayaṃ tattha samādhibhāvanā ti. 
Kati pan’ ayye saṅkhārā ti. 
-- Tayo ’me āvuso Visākha saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro ti. 
-- Katamo pan’ ayye kāyasaṅkhāro, katamo vacīsaṅkhāro, katamo cittasaṅkhāro ti. 
-- Assāsapassāsā kho āvuso Visākha kāyasaṅkhāro, vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāro ti. 
-- Kasmā pan’ ayye assāsapassāsā kāyasaṅkhāro, kasmā vitakkavicārā vacīsaṅkhāro, kasmā saññā ca vedanā ca cittasaṅkhāro ti. 
-- Assāsapassāsā kho āvuso Visākha kāyikā ete dhammā kāyapaṭibaddhā, tasmā assāsapassāsā kāyasaṅkhāro. 
Pubbe kho āvuso Visākha vitakketvā vicāretvā pacchā vācaṃ bhindati, tasmā vitakkavicārā vacīsaṅkhāro. 
Saññā ca vedanā ca cetasikā ete dhammā cittapaṭibaddhā, tasmā saññā ca vedanā ca cittasaṅkhāro ti. 
Kathañ-ca pan’ ayye saññāvedayitanirodhasamāpatti hotīti. 
-- Na kho āvuso Visākha saññāvedayitanirodhaṃ samāpajjantassa bhikkhuno evaṃ hoti: ahaṃ saññāvedayitanirodhaṃ samāpajjissan-ti vā, ahaṃ saññāvedayitanirodhaṃ samāpajjāmīti vā, ahaṃ saññāvedayitanirodham samāpanno ti vā, atha khvāssa pubbe va tathā cittaṃ bhāvitaṃ hoti yan-taṃ tathattāya upanetīti. 
-- Saññāvedayitanirodhaṃ (302) samāpajjantassa pan’ ayye bhikkhuno katame dhammā paṭhamaṃ nirujjhanti, yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāro ti. 
-- Saññāvedayitanirodhaṃ samāpajjantassa kho āvuso Visākha bhikkhuno paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāro ti. 
-- Kathaṃ pan’ ayye saññāvedayitanirodhasamāpattiyā vuṭṭhānaṃ hotīti. 
-- Na kho āvuso Visākha saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa bhikkhuno evaṃ hoti: ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahissan-ti vā, ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahāmīti vā, ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhito ti vā, atha khvāssa pubbe va tathā cittaṃ bhāvitaṃ hoti yan-taṃ tathattāya upanetīti. 
-- Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa pan’ ayye bhikkhuno katame dhammā paṭhamaṃ uppajjanti, yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāro ti. 
-- Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa kho āvuso Visākha bhikkhuno paṭhamaṃ uppajjati cittasaṅkhāro, tato kāyasaṅkhāro, tato vacīsaṅkhāro ti. 
-- Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ pan’ ayye bhikkhuṃ kati phassā phusantīti. 
-- Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ kho āvuso Visākha bhikkhuṃ tayo phassā phusanti: 
suññato phasso, animitto phasso. 
appaṇihito phasso ti. 
-- Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa pan’ ayye bhikkhuno kiṃninnaṃ cittaṃ hoti kiṃpoṇaṃ kiṃpabbhāran-ti. 
-- Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho āvuso Visākha bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāran-ti. 
Kati pan’ ayye vedanā ti. 
-- Tisso kho imā āvuso Visākha vedanā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā ti. 
-- Katamā pan’ ayye sukhā vedanā, katamā dukkhā vedanā, katamā adukkhamasukhā vedanā ti. 
-- Yaṃ kho āvuso Visākha kāyikaṃ vā cetasikaṃ vā sukhaṃ sātaṃ vedayitaṃ ayaṃ sukhā vedanā. 
Yaṃ kho āvuso Visākha kāyikaṃ vā cetasikaṃ vā dukkhaṃ asātaṃ vedayitaṃ ayaṃ dukkhā vedanā. 
Yaṃ kho āvuso Visākha kāyikaṃ vā cetasikaṃ vā n’ eva sātaṃ nāsātaṃ vedayitaṃ ayaṃ aduk-(303)khamasukhā vedanā ti. 
-- Sukhā pan’ ayye vedanā kiṃsukhā kiṃdukkhā, dukkhā vedanā kiṃdukkhā kiṃsukhā, adukkhamasukhā vedanā kiṃsukhā kiṃdukkhā ti. 
-- Sukhā kho āvuso Visākha vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā, adukkhamasukhā vedanā ñāṇasukhā aññāṇadukkhā ti. 
-- Sukhāya pan’ ayye vedanāya 
{kiṃanusayo} anuseti, dukkhāya vedanāya {kiṃanusayo} anuseti, adukkhamasukhāya vedanāya {kiṃanusayo} anusetīti. 
-- Sukhāya kho āvuso Visākha vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo anuseti, adukkhamasukhāya vedanāya avijjānusayo anusetīti. 
-- Sabbāya nu kho ayye sukhāya vedanāya rāgānusayo anuseti, sabbāya dukkhāya vedanāya paṭighānusayo anuseti, sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetīti. 
-- Na kho āvuso Visākha sabbāya sukhāya vedanāya rāgānusayo anuseti, na sabbāya dukkhāya vedanāya paṭighānusayo anuseti, na sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetīti. 
-- Sukhāya pan’ ayye vedanāya kiṃ pahātabbaṃ, dukkhāya vedanāya kiṃ pahātabbaṃ, adukkhamasukhāya vedanāya kiṃ pahātabban-ti. 
-- Sukhāya kho āvuso Visākha vedanāya rāgānusayo pahātabbo, dukkhāya vedanāya paṭighānusayo pahātabbo, adukkhamasukhāya vedanāya avijjānusayo pahātabbo ti. 
-- Sabbāya nu kho ayye sukhāya vedanāya rāgānusayo pahātabbo, sabbāya dukkhāya vedanāya paṭighānusayo pahātabbo, sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo ti. 
-- Na kho āvuso Visākha sabbāya sukhāya vedanāya rāgānusayo pahātabbo, na sabbāya dukkhāya vedanāya paṭighānusayo pahātabbo, na sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo. 
Idh’ āvuso Visākha bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, rāgan-tena pajahati, na tattha rāgānusayo anuseti. 
Idh’ āvuso Visākha bhikkhu iti paṭisañcikkhati: kuda-ssu nāmāhaṃ tad-āyatanaṃ upasampajja viharissāmi yad-ariyā etarahi āyatanaṃ upasampajja viharantīti, iti anuttaresu vimokhesu pihaṃ (304) upaṭṭhāpayato uppajjati pihāpaccayā domanassaṃ, paṭighantena pajahati, na tattha paṭighānusayo anuseti. 
Idh’ āvuso Visākha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, avijjan-tena pajahati, na tattha avijjānusayo anusetīti. 
Sukhāya pan’ ayye vedanāya kiṃ paṭibhāgo ti. 
-- Sukhāya kho āvuso Visākha vedanāya dukkhā vedanā paṭibhāgo ti. 
-- Dukkhāya pan’ ayye vedanāya kiṃ paṭibhāgo ti. 
-- Dukkhāya kho āvuso Visākha vedanāya sukhā vedanā paṭibhāgo ti. 
-- Adukkhamasukhāya pan’ ayye vedanāya kiṃ paṭibhāgo ti. 
-- Adukkhamasukhāya kho āvuso Visākha vedanāya avijjā paṭibhāgo ti. 
-- Avijjāya pan’ ayye kiṃ paṭibhāgo ti. 
-- Avijjāya kho āvuso Visākha vijjā paṭibhāgo ti. 
-- Vijjāya pan’ ayye kiṃ paṭibhāgo ti. 
-- Vijjāya kho āvuso Visākha vimutti paṭibhāgo ti. 
-- Vimuttiyā pan’ ayye kiṃ paṭibhāgo ti. 
-- Vimuttiyā kho āvuso Visākha nibbānaṃ paṭibhāgo ti. 
-- Nibbānassa pan’ ayye kiṃ paṭibhāgo ti. 
-- Accasarāvuso Visākha pañhaṃ, nāsakkhi pañhānaṃ pariyantaṃ gahetuṃ. 
Nibbānogadhaṃ hi āvuso Visākha brahmacariyaṃ nibbānaparāyanaṃ nibbānapariyosānaṃ. 
Ākaṅkhamāno ca tvaṃ āvuso Visākha Bhagavantaṃ upasaṅkamitvā etam-atthaṃ puccheyyāsi, yathā ca te Bhagavā byākaroti tathā naṃ dhāreyyāsīti. 
Atha kho Visākho upāsako Dhammadinnāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Dhammadinnaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Visākho upāsako yāvatako ahosi Dhammadinnāya bhikkhuniyā saddhiṃ kathāsallāpo taṃ sabbaṃ Bhagavato ārocesi. 
Evaṃ vutte Bhagavā Visākhaṃ upāsakaṃ etad-avoca: 
Paṇḍitā Visākha Dhammadinnā bhikkhunī, mahāpaññā Visākha Dhammadinnā bhikkhunī. 
Mamañ-ce pi tvaṃ Visākha etamatthaṃ puccheyyāsi, aham-pi taṃ evam-evaṃ byākareyyaṃ (305) yathā taṃ Dhammadinnāya bhikkhuniyā byākataṃ, eso c’ 
ev’ etassa attho, evam-etaṃ dhārehīti. 
Idam-avoca Bhagavā. 
Attamano Visākho upāsako Bhagavato bhāsitaṃ abhinandīti. 
CŪḶAVEDALLASUTTAṂ CATUTTHAṂ. 
45. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Cattār’ imāni bhikkhave dhammasamādānāni, katamāni cattāri: 
Atthi bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ. 
Atthi bhikkhave dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākaṃ. 
Atthi bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ. 
Atthi bhikkhave dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākaṃ. 
Katamañ-ca bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ: 
Santi bhikkhave eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi kāmesu doso ti. Te kāmesu pātabyataṃ āpajjanti. 
te kho molibaddhāhi paribbājikāhi paricārenti, te evam-āhaṃsu: 
Kiṃ su nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānam-āhaṃsu kāmānaṃ pariññaṃ paññāpenti; sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso ti te kāmesu pātabyataṃ āpajjanti. 
Te kāmesu pātabyataṃ āpajjitvā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. 
Te tattha dukkhā tippā kaṭukā vedanā vediyanti. 
Te evamāhaṃsu: 
Idaṃ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānam-āhaṃsu kāmānaṃ pariññaṃ paññāpenti, ime hi mayaṃ kāmahetu (306) kāmanidānaṃ dukkhā tippā kaṭukā vedanā vediyāmāti. 
Seyyathā pi bhikkhave gimhānaṃ pacchime māse māluvāsipāṭikā phaleyya, atha kho taṃ bhikkhave māluvābījaṃ aññatarasmiṃ sālamūle nipateyya. 
Atha kho bhikkhave yā tasmiṃ sāle adhivatthā devatā sā bhītā saṃviggā santāsaṃ āpajjeyya. 
Atha kho bhikkhave tasmiṃ sāle adhivatthāya devatāya mittāmaccā ñātisālohitā, ārāmadevatā vanadevatā rukkhadevatā, osadhitiṇavanaspatisu adhivatthā devatā, saṅgamma samāgamma evaṃ samassāseyyuṃ: 
Mā bhavaṃ bhāyi. 
mā bhavaṃ bhāyi, app-eva nām’ etaṃ māluvābījaṃ moro vā gileyya mago vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā uddhareyyuṃ upacikā vā udrabheyyuṃ, abījaṃ vā pan’ assāti. 
Atha kho taṃ bhikkhave māluvābījaṃ n’ eva moro gileyya na mago khādeyya na davaḍāho ḍaheyya na vanakammikā uddhareyyuṃ na upacikā udrabheyyuṃ, bījaṃ pan’ assa. 
Taṃ pāvussakena meghena abhippavaṭṭaṃ samma-d-eva virūheyya, sā ’ssa māluvālatā taruṇā mudukā lomasā vilambinī, sā taṃ sālaṃ upaniseveyya. 
Atha kho bhikkhave tasmiṃ sāle adhivatthāya devatāya evam-assa: 
Kiṃ su nāma te bhonto mittāmaccā ñātisālohitā, ārāmadevatā vanadevatā rukkhadevatā, osadhitiṇavanaspatisu adhivatthā devatā, māluvābīje anāgatabhayaṃ sampassamānā saṅgamma samāgamma evaṃ samassāsesuṃ: mā bhavaṃ bhāyi, mā bhavaṃ bhāyi, app-eva nām’ etaṃ māluvābījaṃ moro vā gileyya mago vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā uddhareyyuṃ upacikā vā udrabheyyuṃ, abījaṃ vā pan’ assāti; 
sukho imissā māluvālatāya taruṇāya mudukāya lomasāya vilambiniyā samphasso ti. Sā taṃ sālaṃ anuparihareyya, sā taṃ sālaṃ anupariharitvā upari viṭabhiṃ kareyya, upari viṭabhiṃ karitvā oghanaṃ janeyya, oghanaṃ janetvā ye tassa sālassa mahantā mahantā khandhā te padāleyya. 
Atha kho bhikkhave tasmiṃ sāle adhivatthāya devatāya evam-assa: 
Idaṃ kho te bhonto mittāmaccā ñātisālohitā, ārāmadevatā vanadevatā rukkhadevatā, osadhitiṇavanaspatisu adhivatthā devatā, māluvābīje anāgatabhayaṃ sampassamānā saṅgamma samāgamma evaṃ samassāsesuṃ: mā bhavaṃ bhāyi, mā bhavaṃ bhāyi, app-eva nām’ etaṃ māluvābījaṃ moro vā gileyya (307) mago vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā uddhareyyuṃ upacikā vā {udrabheyyuṃ}, abījaṃ vā pan’ assāti, yañ-cāhaṃ māluvābījahetu dukkhā tippā kaṭukā vedanā vediyāmīti. 
Evam-eva kho bhikkhave santi eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi kāmesu doso ti. Te kāmesu pātabyataṃ āpajjanti, te molibaddhāhi paribbājikāhi paricārenti; te evam-āhaṃsu: 
Kiṃ su nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānam-āhaṃsu kāmānaṃ pariññaṃ paññāpenti; sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso ti te kāmesu pātabyataṃ āpajjanti. 
Te kāmesu pātabyataṃ āpajjitvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. 
Te tattha dukkhā tippā kaṭukā vedanā vediyanti. 
Te evamāhaṃsu: 
Idaṃ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānam-āhaṃsu kāmānaṃ pariññaṃ paññāpenti, ime hi mayaṃ kāmahetu kāmanidānaṃ dukkhā tippā kaṭukā vedanā vediyāmāti. 
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ. 
Katamañ-ca bhikkhave dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākaṃ: 
Idha bhikkhave ekacco acelako hoti muttācāro hatthāpalekhano, na ehibhadantiko na tiṭṭhabhadantiko, na abhihaṭaṃ na uddissakaṭaṃ na nimantaṇaṃ sādiyati; so na kumbhīmukhā patigaṇhāti na kaḷopimukhā patigaṇhāti, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā na pāyamānāya na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pibati. 
So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko -- sattāgāriko vā hoti sattālopiko; ekissā pi dattiyā yāpeti, dvīhi pi dattīhi yāpeti -- sattahi pi dattīhi yāpeti; ekāhikam-pi āhāraṃ āhāreti, dvīhikam-pi āhāraṃ āhāreti -- sattāhikam-pi āhāraṃ āhāreti, iti evarūpaṃ addhamāsikam-pi pariyāyabhattabhojanānuyogam-anuyutto viharati. 
So sākabhakkho vā (308) hoti sāmākabhakkho vā hoti nīvārabhakkho vā hoti daddulabhakkho vā hoti haṭabhakkho vā hoti kaṇabhakkho vā hoti ācāmabhakkho vā hoti piññākabhakkho vā hoti tiṇabhakkho vā hoti gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī. 
So sāṇāni pi dhāreti masāṇāni pi dhāreti chavadussāni pi dhāreti paṃsukūlāni pi dhāreti tirīṭāni pi dhāreti ajināni pi dhāreti ajinakkhipam-pi dhāreti kusacīram-pi dhāreti vākacīram-pi dhāreti phalakacīram-pi dhāreti kesakambalam-pi dhāreti vālakambalam-pi dhāreti ulūkapakkham-pi dhāreti; kesamassulocako pi hoti kesamassulocanānuyogam-anuyutto, ubbhaṭṭhako pi hoti āsanapaṭikkhitto, ukkuṭiko pi hoti ukkuṭikappadhānam-anuyutto, kaṇṭakāpassayiko pi hoti kaṇṭakāpassaye seyyaṃ kappeti, sāyatatiyakam-pi udakorohaṇānuyogam-anuyutto viharati. 
Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogam-anuyutto viharati. 
So kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. 
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhañ-c’ 
eva āyatiñ-ca dukkhavipākaṃ. 
Katamañ-ca bhikkhave dhammasamādānaṃ paccupannadukkhaṃ āyatiṃ sukhavipākaṃ: 
Idha bhikkhave ekacco pakatiyā tibbarāgajātiko hoti, so abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti; pakatiyā tibbadosajātiko hoti, so abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti; pakatiyā tibbamohajātiko hoti, so abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. 
So sahāpi dukkhena sahāpi domanassena assumukho pi rudamāno paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati. 
So kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. 
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ. 
Katamañ-ca bhikkhave dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākaṃ: 
Idha bhikkhave ekacco pakatiyā na tibbarāgajātiko hoti, so na abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti; pakatiyā na tibbadosajātiko hoti, so na abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti; pakatiyā na tibbamohajātiko (309) hoti, so na abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. 
So vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. 
Pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. 
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
So kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. 
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannasukhañ-c’ 
eva āyatiñ-ca sukhavipākaṃ. 
Imāni kho bhikkhave cattāri dhammasamādānānīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
CŪḶADHAMMASAMĀDĀNASUTTAṂ PAÑCAMAṂ. 
46. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Yebhuyyena bhikkhave sattā evaṃkāmā evaṃchandā evaṃadhippāyā: aho vata aniṭṭhā akantā amanāpā dhammā parihāyeyyuṃ, iṭṭhā kantā manāpā dhammā abhivaḍḍheyyunti. 
Tesaṃ bhikkhave sattānaṃ evaṃkāmānaṃ evaṃchandānaṃ evaṃadhippāyānaṃ aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti. 
Tatra tumhe bhikkhave kaṃ hetuṃ paccethāti. 
-- Bhagavaṃ-(310)mūlakā no bhante dhammā Bhagavaṃnettikā Bhagavaṃpaṭisaraṇā. 
Sādhu vata bhante Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressantīti. 
-- Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, sevitabbe dhamme na jānāti asevitabbe dhamme na jānāti, bhajitabbe dhamme na jānāti abhajitabbe dhamme na jānāti. 
So sevitabbe dhamme ajānanto asevitabbe dhamme ajānanto, bhajitabbe dhamme ajānanto abhajitabbe dhamme ajānanto, asevitabbe dhamme sevati sevitabbe dhamme na sevati, abhajitabbe dhamme bhajati bhajitabbe dhamme na bhajati. 
Tassa asevitabbe dhamme sevato sevitabbe dhamme asevato, abhajitabbe dhamme bhajato bhajitabbe dhamme abhajato, aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ aviddasuno. 
Sutavā ca kho bhikkhave ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, sevitabbe dhamme pajānāti asevitabbe dhamme pajānāti, bhajitabbe dhamme pajānāti abhajitabbe dhamme pajānāti. 
So sevitabbe dhamme pajānanto asevitabbe dhamme pa jānanto, bhajitabbe dhamme pajānanto abhajitabbe dhamme pajānanto, asevitabbe dhamme na sevati sevitabbe dhamme sevati, abhajitabbe dhamme na bhajati bhajitabbe dhamme bhajati. 
Tassa asevitabbe dhamme asevato sevitabbe dhamme sevato, abhajitabbe dhamme abhajato bhajitabbe dhamme bhajato, aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ viddasuno. 
Cattār’ imāni bhikkhave dhammasamādānāni, katamāni cattāri: 
Atthi bhikkhave dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākaṃ. 
Atthi bhikkhave (311) dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ. 
Atthi bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ. 
Atthi bhikkhave dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākaṃ. 
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākaṃ, taṃ avidvā avijjāgato yathābhūtaṃ na-ppajānāti: idaṃ kho dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākan-ti. Taṃ avidvā avijjāgato yathābhūtaṃ appajānanto taṃ sevati, taṃ na parivajjeti; tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ aviddasuno. 
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ, taṃ avidvā avijjāgato yathābhūtaṃ na-ppajānāti: idaṃ kho dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākan-ti. Taṃ avidvā avijjāgato yathābhūtaṃ appajānanto taṃ sevati, taṃ na parivajjeti; 
tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ aviddasuno. 
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ, taṃ avidvā avijjāgato yathābhūtaṃ na-ppajānāti: idaṃ kho dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākan-ti. Taṃ avidvā avijjāgato yathābhūtaṃ appajānanto taṃ na sevati, taṃ parivajjeti; tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ aviddasuno. 
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākaṃ, taṃ avidvā avijjagato yathābhūtaṃ na-ppajānāti: idaṃ kho dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākanti. 
Taṃ avidvā avijjāgato yathābhūtaṃ appajānanto taṃ na sevati, taṃ parivajjeti; tassa taṃ asevato taṃ parivajjayato (312) aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ aviddasuno. 
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākaṃ, taṃ vidvā vijjāgato yathābhūtaṃ pajānāti: idaṃ kho dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākanti. 
Taṃ vidvā vijjāgato yathābhūtaṃ pajānanto taṃ na sevati, taṃ parivajjeti; tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ viddasuno. 
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ, taṃ vidvā vijjāgato yathābhūtaṃ pajānāti: 
idaṃ kho dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākan-ti. Taṃ vidvā vijjāgato yathābhūtaṃ pajānanto taṃ na sevati, taṃ parivajjeti; tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ viddasuno. 
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ, taṃ vidvā vijjāgato yathābhūtaṃ pajānāti: idaṃ kho dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākan-ti. Taṃ vidvā vijjāgato yathābhūtaṃ pajānanto taṃ sevati, taṃ na parivajjeti; tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ viddasuno. 
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākaṃ, taṃ vidvā vijjāgato yathābhūtaṃ pajānāti: idaṃ kho dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākan-ti. Taṃ vidvā vijjāgato yathābhūtaṃ pajānanto taṃ sevati, taṃ na parivajjeti; tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ viddasuno. 
(313) Katamañ-ca bhikkhave dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākaṃ: 
Idha bhikkhave ekacco sahāpi dukkhena sahāpi domanassena pāṇātipātī hoti pāṇātipātapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena adinnādāyī hoti adinnādānapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena kāmesu micchācārī hoti kāmesu micchācārapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena musāvādī hoti musāvādapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena pisuṇāvāco hoti pisuṇāvācāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena pharusāvāco hoti pharusāvācāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena samphappalāpī hoti samphappalāpapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena abhijjhālu hoti abhijjhāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena byāpannacitto hoti byāpādapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena micchādiṭṭhi hoti micchādiṭṭhipaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. 
So kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. 
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākaṃ. 
Katamañ ca bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ: 
Idha bhikkhave ekacco sahāpi sukhena sahāpi somanassena pāṇātipātī hoti pāṇātipātapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena adinnādāyī hoti adinnādānapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena kāmesu micchācārī hoti kāmesu micchācārapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena musāvādī hoti musāvādapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena pisuṇāvāco hoti pisuṇāvācāpaccayā ca (314) sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena pharusāvāco hoti pharusāvācāpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena samphappalāpī hoti samphappalāpapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena abhijjhālu hoti abhijjhāpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena byāpannacitto hoti byāpādapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena micchādiṭṭhi hoti micchādiṭṭhipaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. 
So kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. 
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ. 
Katamañ-ca bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ: 
Idha bhikkhave ekacco sahāpi dukkhena sahāpi domanassena pāṇātipātā paṭivirato hoti pāṇātipātā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena adinnādānā paṭivirato hoti adinnādānā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena kāmesu micchācārā paṭivirato hoti kāmesu micchācārā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena musāvādā paṭivirato hoti musāvādā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena pisuṇāya vācāya paṭivirato hoti pisuṇāya vācāya veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena pharusāya vācāya paṭivirato hoti pharusāya vācāya veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena samphappalāpā paṭivirato hoti samphappalāpā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena anabhijjhālu hoti anabhijjhāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena abyāpannacitto hoti abyāpādapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi (315) dukkhena sahāpi domanassena sammādiṭṭhi hoti sammādiṭṭhipaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. 
So kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. 
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ. 
Katamañ-ca bhikkhave dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākaṃ: 
Idha bhikkhave ekacco sahāpi sukhena sahāpi somanassena pāṇātipātā paṭivirato hoti pāṇātipātā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena adinnādānā paṭivirato hoti adinnādānā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena kāmesu micchācārā paṭivirato hoti kāmesu micchācārā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena musāvādā paṭivirato hoti musāvādā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena pisuṇāya vācāya paṭivirato hoti pisuṇāya vācāya veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena pharusāya vācāya paṭivirato hoti pharusāya vācāya veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena samphappalāpā paṭivirato hoti samphappalāpā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena anabhijjhālu hoti anabhijjhāpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena abyāpannacitto hoti abyāpādapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena sammādiṭṭhi hoti sammādiṭṭhipaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. 
So kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. 
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākaṃ. 
Imāni kho bhikkhave cattāri dhammasamādānāni. 
Seyyathā pi bhikkhave tittakālābu visena saṃsaṭṭho, atha puriso āgaccheyya jīvitukāmo amaritukāmo, sukhakāmo dukkhapaṭikkūlo, tam-enaṃ evaṃ vadeyyuṃ: 
Ambho purisa, ayaṃ tittakālābu visena saṃsaṭṭho, sace ākaṅkhasi pipa, 
(316) tassa te pipato c’ eva na-cchādessati vaṇṇena pi gandhena pi rasena pi, pītvā ca pana maraṇaṃ vā nigacchasi maraṇamattaṃ vā dukkhan-ti. So taṃ apaṭisaṅkhāya pipeyya, nappaṭinissajeyya; tassa taṃ pipato c’ eva na-cchādeyya vaṇṇena pi gandhena pi rasena pi, pītvā ca pana maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. 
Tathūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yam-idaṃ dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākaṃ. 
Seyyathā pi bhikkhave āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṃsaṭṭho, atha puriso āgaccheyya jīvitukāmo amaritukāmo, sukhakāmo dukkhapaṭikkūlo, tam-enaṃ evaṃ vadeyyuṃ: 
Ambho purisa, ayaṃ āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṃsaṭṭho, sace ākaṅkhasi pipa, tassa te pipato hi kho chādessati vaṇṇena pi gandhena pi rasena pi, pītvā ca pana maraṇaṃ vā nigacchasi maraṇamattaṃ vā dukkhan-ti. So taṃ apaṭisaṅkhāya pipeyya, nappaṭinissajeyya; tassa taṃ pipato hi kho chādeyya vaṇṇena pi gandhena pi rasena pi, pītvā ca pana maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. 
Tathūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yam-idaṃ dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ. 
Seyyathā pi bhikkhave pūtimuttaṃ nānābhesajjehi saṃsaṭṭhaṃ, atha puriso āgaccheyya paṇḍurogī, tam-enaṃ evaṃ vadeyyuṃ: 
Ambho purisa, idaṃ pūtimuttaṃ nānābhesajjehi saṃsaṭṭhaṃ, sace ākaṅkhasi pipa, tassa te pipato hi kho nacchādessati vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī bhavissasīti. 
So taṃ paṭisaṅkhāya pipeyya, nappaṭinissajeyya; tassa taṃ pipato hi kho na-cchādeyya vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī assa. 
Tathūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yam-idaṃ dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ. 
Seyyathā pi bhikkhave dadhiñ-ca madhuñ-ca sappiñca phāṇitañ-ca ekajjhaṃ saṃsaṭṭhaṃ, atha puriso āgaccheyya lohitapakkhandiko, tam-enaṃ evaṃ vadeyyuṃ: 
Ambho purisa, (317) idaṃ dadhiñ-ca madhuñ-ca sappiñ-ca phāṇitañ-ca ekajjhaṃ saṃsaṭṭhaṃ, sace ākaṅkhasi pipa, tassa te pipato c’ 
eva chādessati vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī bhavissasīti. 
So taṃ paṭisaṅkhāya pipeyya, nappaṭinissajeyya; tassa taṃ pipato c’ eva chādeyya vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī assa. 
Tathūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yamidaṃ dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñca sukhavipākaṃ. 
Seyyathā pi bhikkhave vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussakkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsati ca tapati ca virocati ca, evam-eva kho bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannasukhañc’ eva āyatiñ-ca sukhavipākaṃ tad-aññe puthusamaṇabrāhmaṇā (naṃ) parappavāde abhivihacca bhāsati ca tapati ca virocati cāti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
MAHĀDHAMMASAMĀDĀNASUTTAṂ CHAṬṬHAṂ. 
47. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Vīmaṃsakena bhikkhave bhikkhunā parassa cetopariyāyaṃ ājānantena Tathāgate samannesanā kātabbā, sammāsambuddho vā no vā iti viññāṇāyāti. 
-- Bhagavaṃmūlakā no bhante dhammā Bhagavaṃnettikā Bhagavaṃpaṭisaraṇā. 
Sādhu vata bhante Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressantīti. 
-- Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha, (318) bhāsissāmīti. 
Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Vīmaṃsakena bhikkhave bhikkhunā parassa cetopariyāyaṃ ājānantena dvīsu dhammesu Tathāgato samannesitabbo, cakkhusotaviññeyyesu dhammesu: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti. 
Tam-enaṃ samannesamāno evaṃ jānāti: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti. 
Yato naṃ samannesamāno evaṃ jānāti: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti, tato naṃ uttariṃ samannesati: ye vītimissā cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti. Tamenaṃ samannesamāno evaṃ jānāti: ye vītimissā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti. 
Yato naṃ samannesamāno evaṃ jānāti: ye vītimissā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti, tato naṃ uttariṃ samannesati: ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti. Tam-enaṃ samannesamāno evaṃ jānāti: ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti te Tathāgatassāti. 
Yato naṃ samannesamāno evaṃ jānāti: ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti te Tathāgatassāti, tato naṃ uttariṃ samannesati: 
dīgharattaṃ samāpanno ayam-āyasmā imaṃ kusalaṃ dhammaṃ udāhu ittarasamāpanno ti. Tam-enaṃ samannesamāno evaṃ jānāti: dīgharattaṃ samāpanno ayam-āyasmā imaṃ kusalaṃ dhammaṃ, nāyam-āyasmā ittarasamāpanno ti. Yato naṃ samannesamāno evaṃ jānāti: dīgharattaṃ samāpanno ayam-āyasmā imaṃ kusalaṃ dhammaṃ, nāyam-āyasmā ittarasamāpanno ti, tato naṃ uttariṃ samannesati: ñattajjhāpanno ayam-āyasmā bhikkhu yasam-patto, saṃvijjant’ assa idh’ ekacce ādīnavā ti. Na tāva bhikkhave bhikkhuno idh’ ekacce ādīnavā saṃvijjanti yāva na ñattajjhāpanno hoti yasam-patto. 
Yato ca kho bhikkhave bhikkhu ñattajjhāpanno hoti yasampatto ath’ assa idh’ ekacce ādīnavā saṃvijjanti. 
Tam-enaṃ samannesamāno evaṃ jānāti: ñattajjhāpanno ayam-āyasmā bhikkhu yasam-patto, nāssa idh’ ekacce ādīnavā saṃvijjantīti. 
Yato naṃ samannesamāno evaṃ jānāti: ñattajjhāpanno (319) ayam-āyasmā bhikkhu yasam-patto, nāssa idh’ ekacce ādīnavā saṃvijjantīti, tato naṃ uttariṃ samannesati: abhayūparato ayam-āyasmā, nāyam-āyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassāti. 
Tam-enaṃ samannesamāno evaṃ jānāti: abhayūparato ayam-āyasmā, nāyam-āyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassāti. 
Tañce bhikkhave bhikkhuṃ pare evaṃ puccheyyuṃ: 
Ke pan’ āyasmato ākārā ke anvayā yen’ āyasmā evaṃ vadesi: abhayūparato ayam-āyasmā, nāyam-āyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassāti, sammā byākaramāno bhikkhave bhikkhu evaṃ byākareyya: 
Tathā hi pana ayamāyasmā saṅghe vā viharanto eko vā viharanto ye ca tattha sugatā ye ca tattha duggatā ye ca tattha gaṇam-anusāsanti ye ca idh’ ekacce āmisesu sandissanti ye ca idh’ ekacce āmisena anupalittā, nāyam-āyasmā taṃ tena avajānāti; 
sammukhā kho pana metaṃ Bhagavato sutaṃ sammukhā paṭiggahītaṃ: 
Abhayūparato ’ham-asmi, nāham-asmi bhayūparato, vītarāgattā kāme na sevāmi khayā rāgassāti. 
Tatra bhikkhave Tathāgato va uttariṃ paṭipucchitabbo: 
Ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti. Byākaramāno bhikkhave Tathāgato evaṃ byākareyya: 
Ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti. 
Ye vītimissā cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti. Byākaramāno bhikkhave Tathāgato evaṃ byākareyya: 
Ye vītimissā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti. 
Ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti. Byākaramāno bhikkhave Tathāgato evaṃ byākareyya: 
Ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti te Tathāgatassa; 
etapatho ’ham-asmi etagocaro, no ca tena tammayo ti. 
Evaṃvādiṃ kho bhikkhave satthāraṃ arahati sāvako upasaṅkamituṃ dhammasavanāya, tassa satthā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. 
Yathā yathā kho bhikkhave bhikkhuno satthā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ, tathā tathā so tasmiṃ dhamme abhiññāya idh’ ekaccaṃ dhammaṃ (320) dhammesu niṭṭhaṃ gacchati, satthari pasīdati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Tañ-ce bhikkhave bhikkhuṃ pare evaṃ puccheyyuṃ: 
Ke pan’ āyasmato ākārā ke anvayā yen’ āyasmā evaṃ vadesi: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti, sammā byākaramāno bhikkhave bhikkhu evaṃ byākareyya: 
Idhāhaṃ āvuso yena Bhagavā ten’ upasaṅkamiṃ dhammasavanāya, tassa me Bhagavā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. 
Yathā yathā me āvuso Bhagavā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ, tathā tathā ’haṃ tasmiṃ dhamme abhiññāya idh’ ekaccaṃ dhammaṃ dhammesu niṭṭham-agamaṃ, satthari pasīdiṃ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. 
Yassa kassaci bhikkhave imehi ākārehi imehi padehi imehi byañjanehi Tathāgate saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā, ayaṃ vuccati bhikkhave ākāravatī saddhā dassanamūlikā daḷhā, asaṃhāriyā samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṃ. 
Evaṃ kho bhikkhave Tathāgate dhammasamannesanā hoti, evañ-ca pana Tathāgato dhammatā susamanniṭṭho hotīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
VĪMAṂSAKASUTTAṂ SATTAMAṂ. 
48. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosambiyaṃ viharati Ghositārāme. 
Tena kho pana samayena Kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti; te na c’ eva aññamaññaṃ saññāpenti na ca saññattiṃ upenti, na ca aññamaññaṃ nijjhāpenti na ca nijjhattiṃ upenti. 
Atha kho (321) aññataro bhikkhu yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho so bhikkhu Bhagavantaṃ etad-avoca: 
Idha bhante Kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti; 
te na c’ eva aññamaññaṃ saññāpenti na ca saññattiṃ upenti, na ca aññamaññaṃ nijjhāpenti na ca nijjhattiṃ upentīti. 
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: 
Ehi tvaṃ bhikkhu mama vacanena te bhikkhū āmantehi: satthāyasmante āmantetīti. 
Evam-bhante ti kho so bhikkhu Bhagavato paṭissutvā yena te bhikkhū ten’ upasaṅkami, upasaṅkamitvā te bhikkhū etad-avoca: 
Satthāyasmante āmantetīti. 
Evam-āvuso ti kho te bhikkhū tassa bhikkhuno paṭissutvā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinne kho te bhikkhū Bhagavā etad-avoca: 
Saccaṃ kira tumhe bhikkhave bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha; te na c’ eva aññamaññaṃ saññāpetha na ca saññattiṃ upetha, na ca aññamaññaṃ nijjhāpetha na ca nijjhattiṃ upethāti. 
-- Evambhante. 
-- Taṃ kim-maññatha bhikkhave: yasmiṃ tumhe samaye bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha, api nu tumhākaṃ tasmiṃ samaye mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c’ eva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c’ eva raho ca, mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c’ eva raho cāti. 
-- No h’ etam-bhante. 
-- Iti kira bhikkhave yasmiṃ tumhe samaye bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha, n’ eva tumhākaṃ tasmiṃ samaye mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c’ eva raho ca, na mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c’ eva raho ca, na mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c’ eva raho ca. Atha kiñ-carahi tumhe moghapurisā kiṃ jānantā kiṃ passantā bhaṇḍanajātā kalahajātā vivādāpannā añña-(322)maññaṃ mukhasattīhi vitudantā viharatha; te na c’ eva añña maññaṃ saññāpetha na ca saññattiṃ upetha, na ca aññamaññaṃ nijjhāpetha na ca nijjhattiṃ upetha. 
Taṃ hi tumhākaṃ moghapurisā bhavissati dīgharattaṃ ahitāya dukkhāyāti. 
Atha kho Bhagavā bhikkhū āmantesi: 
Cha h’ ime bhikkhave dhammā sārāṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti, katame cha: 
Idha bhikkhave bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c’ eva raho ca. Ayam-pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. 
Puna ca paraṃ bhikkhave bhikkhuno mettaṃ vacīkammaṃ p. h. . . . raho ca. Ayam-pi dhammo . . . ekībhāvāya saṃvattati. 
Puna ca paraṃ bhikkhave bhikkhuno mettaṃ manokammaṃ p. h. . . .raho ca. 
Ayam-pi dhammo . . . ekībhāvāya saṃvattati. 
Puna ca paraṃ bhikkhave bhikkhu ye te lābhā dhammikā dhammaladdhā, antamaso pattapariyāpannamattam-pi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī. 
Ayam-pi dhammo . . . ekībhāvāya saṃvattati. 
Puna ca paraṃ bhikkhave bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvī c’ eva raho ca. 
Ayam-pi dhammo . . . ekībhāvāya saṃvattati. 
Puna ca paraṃ bhikkhave bhikkhu yā ’yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvī c’ eva raho ca. Ayam-pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. 
Ime kho bhikkhave cha sārāṇīyā dhammā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti. 
Imesaṃ kho bhikkhave channaṃ sārāṇīyānaṃ dhammānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghātanikaṃ yadidaṃ yā ’yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya. 
Seyyathā pi bhikkhave kūṭāgārassa etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghātanikaṃ yadidaṃ kūṭaṃ, evam-eva kho (323) bhikkhave imesaṃ channaṃ sārāṇīyānaṃ dhammānaṃ --pe-- sammādukkhakkhayāya. 
Kathañ-ca bhikkhave yā ’yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya: 
Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: 
Atthi nu kho me taṃ pariyuṭṭhānaṃ ajjhattaṃ appahīnaṃ yenāhaṃ pariyuṭṭhānena pariyuṭṭhitacitto yathābhūtaṃ na jāneyyaṃ na passeyyan-ti. Sace bhikkhave bhikkhu kāmarāgapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti. 
Sace bhikkhave bhikkhu byāpādapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti. 
Sace bhikkhave bhikkhu thīnamiddhapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti. 
Sace bhikkhave bhikkhu uddhaccakukkuccapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti. 
Sace bhikkhave bhikkhu vicikicchāpariyuṭṭhito hoti pariyuṭṭhitacitto va hoti. 
Sace bhikkhave bhikkhu idhalokacintāya pasuto hoti pariyuṭṭhitacitto va hoti. 
Sace bhikkhave bhikkhu paralokacintāya pasuto hoti pariyuṭṭhitacitto va hoti. 
Sace bhikkhave bhikkhu bhaṇḍanajāto kalahajāto vivādāpanno mukhasattīhi vitudanto viharati pariyuṭṭhitacitto va hoti. 
So evaṃ pajānāti: 
Na-tthi kho me taṃ pariyuṭṭhānaṃ ajjhattam appahīnaṃ yenāhaṃ pariyuṭṭhānena pariyuṭṭhitacitto yathābhūtaṃ na jāneyyaṃ na passeyyaṃ, suppaṇihitaṃ me mānasaṃ saccānaṃ bodhāyāti. 
Idam-assa paṭhamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. 
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: 
Imaṃ nu kho ahaṃ diṭṭhiṃ āsevanto bhāvento bahulīkaronto labhāmi paccattaṃ samathaṃ, labhāmi paccattaṃ nibbutin-ti. 
So evaṃ pajānāti: 
Imaṃ kho ahaṃ diṭṭhiṃ āsevanto bhāvento bahulīkaronto labhāmi paccattaṃ samathaṃ, labhāmi paccattaṃ nibbutin-ti. Idam-assa dutiyaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. 
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: 
Yathārūpāyāhaṃ diṭṭhiyā samannāgato atthi nu kho ito bahiddhā añño samaṇo vā brāhmaṇo vā tathārūpāya diṭṭhiyā samannāgato ti. So evaṃ pajānāti: 
Yathārūpāyāhaṃ diṭṭhiyā samannāgato na-tthi ito bahiddhā añño samaṇo vā brāhmaṇo (324) vā tathārūpāya diṭṭhiyā samannāgato ti. Idam-assa tatiyaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. 
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: 
Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya dhammatāya samannāgato ti. Kathaṃrūpāya ca bhikkhave dhammatāya diṭṭhisampanno puggalo samannāgato: 
Dhammatā esā bhikkhave diṭṭhisampannassa puggalassa: kiñcāpi tathārūpiṃ āpattiṃ āpajjati yathārūpāya āpattiyā vuṭṭhānaṃ paññāyati, atha kho naṃ khippam-eva satthari vā viññūsu vā sabrahmacārisu deseti {vivarati} uttānīkaroti, desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjati. 
Seyyathā pi bhikkhave daharo kumāro mando uttānaseyyako hatthena vā pādena vā aṅgāraṃ akkamitvā khippam-eva paṭisaṃharati, evam-eva kho bhikkhave dhammatā esā diṭṭhisampannassa puggalassa --pe-- saṃvaraṃ āpajjati. 
So evaṃ pajānāti: 
Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya dhammatāya samannāgato ti. Idam-assa catutthaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. 
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: 
Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya dhammatāya samannāgato ti. Kathaṃrūpāya ca bhikkhave dhammatāya diṭṭhisampanno puggalo samannāgato: 
Dhammatā esā bhikkhave diṭṭhisampannassa puggalassa: kiñcāpi yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tattha ussukkaṃ āpanno hoti, atha khvāssa tibbāpekhā hoti adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya. 
Seyyathā pi bhikkhave gāvī taruṇavacchā thambañ-ca ālumpati vacchakañ-ca apaviṇati, evam-eva kho bhikkhave dhammatā esā diṭṭhisampannassa puggalassa --pe-- adhipaññāsikkhāya. 
So evaṃ pajānāti: 
Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya dhammatāya samannāgato ti. Idam-assa pañcamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. 
(325) Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: 
Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya balatāya samannāgato ti. Kathaṃrūpāya ca bhikkhave balatāya diṭṭhisampanno puggalo samannāgato: 
Balatā esā bhikkhave diṭṭhisampannassa puggalassa yaṃ Tathāgatappavedite dhammavinaye desiyamāne aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṃ suṇāti. 
So evaṃ pajānāti: 
Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya balatāya samannāgato ti. Idam-assa chaṭṭhaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. 
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: 
Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya balatāya samannāgato ti. Kathaṃrūpāya ca bhikkhave balatāya diṭṭhisampanno puggalo samannāgato: 
Balatā esā bhikkhave diṭṭhisampannassa puggalassa yaṃ Tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ. 
So evaṃ pajānāti: 
Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya balatāya samannāgato ti. Idam-assa sattamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. 
Evaṃ sattaṅgasamannāgatassa kho bhikkhave ariyasāvakassa dhammatā susamanniṭṭhā hoti sotāpattiphalasacchikiriyāya. 
Evaṃ sattaṅgasamannāgato kho bhikkhave ariyasāvako sotāpattiphalasamannāgato hotīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
KOSAMBIYASUTTAṂ AṬṬHAMAṂ. 
(326) 49. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Ekam-idāhaṃ bhikkhave samayaṃ Ukkaṭṭhāyaṃ viharāmi Subhagavane sālarājamūle. 
Tena kho pana bhikkhave samayena Bakassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: 
Idaṃ niccaṃ idaṃ dhuvaṃ idaṃ sassataṃ idaṃ kevalaṃ idaṃ acavanadhammaṃ, idaṃ hi na jāyati na jīyati na mīyati na cavati na upapajjati, ito ca pan’ aññaṃ uttariṃ nissaraṇaṃ na-tthīti. 
Atha khvāhaṃ bhikkhave Bakassa brahmuno cetasā cetoparivitakkam-aññāya seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya evam-evaṃ Ukkaṭṭhāyaṃ Subhagavane sālarājamūle antarahito tasmiṃ brahmaloke pāturahosiṃ. 
Addasā kho maṃ bhikkhave Bako brahmā dūrato va āgacchantaṃ, disvāna maṃ etad-avoca: 
Ehi kho mārisa, sāgataṃ mārisa, cirassaṃ kho mārisa imaṃ pariyāyam-akāsi yadidaṃ idh’ āgamanāya. 
Idaṃ hi mārisa niccaṃ idaṃ dhuvaṃ idaṃ sassataṃ idaṃ kevalaṃ idaṃ acavanadhammaṃ, idaṃ hi na jāyati na jīyati na mīyati na cavati na upapajjati, ito ca pan’ aññaṃ uttariṃ nissaraṇaṃ na-tthīti. 
Evaṃ vutte aham-bhikkhave Bakaṃ brahmānaṃ etad-avocaṃ: 
Avijjāgato vata bho Bako brahmā, avijjāgato vata bho Bako brahmā, yatra hi nāma aniccaṃ yeva samānaṃ niccan-ti vakkhati, addhuvaṃ yeva samānaṃ dhuvanti vakkhati, asassataṃ yeva samānaṃ sassatan-ti vakkhati, akevalaṃ yeva samānaṃ kevalan-ti vakkhati, cavanadhammaṃ yeva samānaṃ acavanadhamman-ti vakkhati, yattha ca pana jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca taṃ tathā vakkhati: iḍaṃ hi na jāyati na jīyati na mīyati na cavati na upapajjatīti, santañ-ca pan’ aññaṃ uttariṃ nissaraṇaṃ: na-tth’ aññaṃ uttariṃ nissaraṇan-ti vakkhatīti. 
Atha kho bhikkhave Māro pāpimā aññataraṃ Brahmapārisajjaṃ anvāvisitvā maṃ etad-avoca: 
Bhikkhu bhikkhu, metam-āsado, metam-āsado, eso hi bhikkhu brahmā Mahā-(327)brahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhabyānaṃ. 
Ahesuṃ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ paṭhavīgarahakā paṭhavījigucchakā, āpagarahakā āpajigucchakā, tejagarahakā tejajigucchakā vāyagarahakā vāyajigucchakā, bhūtagarahakā bhūtajigucchakā, devagarahakā devajigucchakā, Pajāpatigarahakā Pajāpatijigucchakā, Brahmagarahakā Brahmajigucchakā, te kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā. 
Ahesuṃ pana bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ paṭhavīpasaṃsakā paṭhavābhinandino, āpapasaṃsakā āpābhinandino, tejapasaṃsakā tejābhinandino, vāyapasaṃsakā vāyābhinandino, bhūtapasaṃsakā bhūtābhinandino, devapasaṃsakā devābhinandino, Pajāpatipasaṃsakā Pajāpatābhinandino, Brahmapasaṃsakā Brahmābhinandino, te kāyassa bhedā pāṇupacchedā paṇīte kāye patiṭṭhitā. 
Tan-tāhaṃ bhikkhu evaṃ vadāmi: 
Iṅgha tvaṃ mārisa yad-eva te Brahmā āha tad-eva tvaṃ karohi, mā tvaṃ Brahmuno vacanaṃ upātivattittho. 
Sace kho tvaṃ bhikkhu Brahmuno vacanaṃ upātivattissasi, seyyathā pi nāma puriso siriṃ āgacchantiṃ daṇḍena paṭippaṇāmeyya, seyyathā pi vā pana bhikkhu puriso narakappapāte papatanto hatthehi ca pādehi ca paṭhaviṃ virāgeyya, evaṃsampadamidaṃ bhikkhu tuyhaṃ bhavissati. 
Iṅgha tvaṃ mārisa yadeva te Brahmā āha tad-eva tvaṃ karohi, mā tvaṃ Brahmuno vacanaṃ upātivattittho. 
Nanu tvaṃ bhikkhu passasi brahmiṃ parisaṃ sannisinnan-ti. Iti kho maṃ bhikkhave Māro pāpimā brahmiṃ parisaṃ upanesi. 
Evaṃ vutte ahaṃ bhikkhave Māraṃ pāpimantaṃ etad-avocaṃ: 
Jānāmi kho tāhaṃ pāpima, mā tvaṃ maññittho: na maṃ jānātīti. 
Māro tvam-asi pāpima, yo c’ eva pāpima Brahmā yā ca Brahmaparisā ye ca Brahmapārisajjā sabbe va tava hatthagatā, sabbe va tava vasagatā. 
Tuyhaṃ hi pāpima evaṃ hoti: 
Eso pi me assa hatthagato, eso pi me assa vasagato ti. Ahaṃ kho pana pāpima n’ eva tava hatthagato, n’ eva tava vasagato ti Evaṃ vutte bhikkhave Bako brahmā maṃ etad-avoca: 
Ahaṃ hi mārisa niccaṃ yeva samānaṃ niccan-ti vadāmi, 
(328) dhuvaṃ yeva samānaṃ dhuvan-ti vadāmi, sassataṃ yeva samānaṃ sassatan-ti vadāmi, kevalaṃ yeva samānaṃ kevalan-ti vadāmi, acavanadhammaṃ yeva samānaṃ acavanadhamman-ti vadāmi, yattha ca pana na jāyati na jīyati na mīyati na cavati na upapajjati tad-evāhaṃ vadāmi: 
idaṃ hi na jāyati na jīyati na mīyati na cavati na upapajjati, asantañ-ca pan’ aññaṃ uttariṃ nissaraṇaṃ: na-tth’ aññaṃ uttariṃ nissaraṇan-ti vadāmi. 
Ahesuṃ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ, yāvatakaṃ tuyhaṃ kasiṇaṃ āyu tāvatakaṃ tesaṃ tapokammam-eva ahosi, te kho evaṃ jāneyyuṃ: santaṃ vā aññaṃ uttariṃ nissaraṇaṃ: atth’ aññaṃ uttariṃ nissaraṇan-ti, asantaṃ vā aññaṃ uttariṃ nissaraṇaṃ: 
na-tth’ aññaṃ uttariṃ nissaraṇan-ti. Tan-tāhaṃ bhikkhu evaṃ vadāmi: 
Na c’ ev’ aññaṃ uttariṃ nissaraṇaṃ dakkhissasi, yāvad-eva ca pana kilamathassa vighātassa bhāgī bhavissasi. 
Sace kho tvaṃ bhikkhu paṭhaviṃ ajjhosissasi opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo, sace āpaṃ -- tejaṃ -- vāyaṃ -- bhūte -- deve -- Pajāpatiṃ -- Brahmaṃ ajjhosissasi opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo ti. 
-- Aham-pi kho etaṃ Brahme jānāmi: 
sace paṭhaviṃ ajjhosissāmi opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo, sace āpaṃ -- tejaṃ -- vāyaṃ -- bhūte -- deve -- Pajāpatiṃ -- Brahmaṃ ajjhosissāmi opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. 
Api ca te ahaṃ Brahme gatiñ-ca pajānāmi jutiñ-ca pajānāmi: evaṃ mahiddhiko Bako brahmā, evaṃ mahānubhāvo Bako brahmā, evaṃ mahesakkho Bako brahmā ti. 
-- Yathākathaṃ pana me tvaṃ mārisa gatiñ-ca pajānāsi jutiñ-ca pajānāsi: evaṃ mahiddhiko Bako brahmā, evaṃ mahānubhāvo Bako brahmā, evaṃ mahesakkho Bako brahmā ti. 
-- Yāvatā candimasuriyā pariharanti disā bhanti virocanā tāva sahassadhā loko, ettha te vattatī vaso. 
Paroparañ-ca jānāsi atho rāgavirāginaṃ, itthabhāvaññathābhāvaṃ sattānaṃ āgatiṃ gatin-ti. 
Evaṃ kho te ahaṃ Brahme gatiñ-ca pajānāmi jutiñ-ca pajānāmi: evaṃ mahiddhiko Bako brahmā, evaṃ mahānubhāvo (329) Bako brahmā, evaṃ mahesakkho Bako brahmā ti. Atthi kho Brahme aññe tayo kāyā, tattha tvaṃ na jānāsi na passasi, tyāhaṃ jānāmi passāmi. 
Atthi kho Brahme Ābhassarā nāma kāyo yato tvaṃ cuto idhūpapanno, tassa te aticiranivāsena sā sati muṭṭhā, tena taṃ tvaṃ na jānāsi na passasi, tam-ahaṃ jānāmi passāmi. 
Evam-pi kho ahaṃ Brahme n’ eva te samasamo abhiññāya, kuto nīceyyaṃ. 
atha kho aham-eva tayā bhiyyo. 
Atthi kho Brahme Subhakiṇṇā nāma kāyo -- Vehapphalā nāma kāyo, taṃ tvaṃ na jānāsi na passasi, tam-ahaṃ jānāmi passāmi. 
Evam-pi kho ahaṃ Brahme n’ eva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho aham-eva tayā bhiyyo. 
Paṭhaviṃ kho ahaṃ Brahme paṭhavito abhiññāya yāvatā paṭhaviyā paṭhavattena ananubhūtaṃ tadabhiññāya paṭhavī nāhosi, paṭhaviyā nāhosi, paṭhavito nāhosi, paṭhavī me ti nāhosi, paṭhaviṃ nābhivadiṃ. 
Evam-pi kho ahaṃ Brahme n’ eva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho aham-eva tayā bhiyyo. 
Āpaṃ kho ahaṃ Brahme -- tejaṃ kho ahaṃ Brahme -- vāyaṃ kho ahaṃ Brahme -- bhūte kho ahaṃ Brahme -- deve kho ahaṃ Brahme -- Pajāpatiṃ kho ahaṃ Brahme -- Brahmaṃ kho ahaṃ Brahme -- Ābhassare kho ahaṃ Brahme -- Subhakiṇṇekho ahaṃ Brahme -- Vehapphale kho ahaṃ Brahme -- Abhibhuṃ kho ahaṃ Brahme -- sabbaṃ kho ahaṃ Brahme sabbato abhiññāya yāvatā sabbassa sabbattena ananubhūtaṃ tad-abhiññāya sabbaṃ nāhosi, sabbasmiṃ nāhosi, sabbato nāhosi, sabbamme ti nāhosi, sabbaṃ nābhīvadiṃ. 
Evam-pi kho ahaṃ Brahme n’ eva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho aham-eva tayā bhiyyo ti. 
-- Sace kho te mārisa sabbassa sabbattena ananubhūtaṃ, mā h’ eva te rittakam-eva ahosi tucchakam-eva ahosi. 
Viññāṇaṃ anidassanaṃ anantaṃ sabbatopabhaṃ, taṃ paṭhaviyā paṭhavattena ananubhūtaṃ, āpassa āpattena ananubhūtaṃ, tejassa tejattena ananubhūtaṃ, vāyassa vāyattena ananubhūtaṃ, bhūtānaṃ bhūtattena ananubhūtaṃ, devānaṃ devattena ananubhūtaṃ, Pajāpatissa Pajāpatattena ananubhūtaṃ, brahmānaṃ brahmattena ananubhūtaṃ, Ābhassarānaṃ Ābhassarattena ananubhūtaṃ, Subhakiṇṇānaṃ Subhakiṇṇattena ananubhūtaṃ, Vehapphalānaṃ Vehapphalat-(330)tena ananubhūtaṃ, Abhibhussa Abhibhattena ananubhūtaṃ, sabbassa sabbattena ananubhūtaṃ. 
Handa ca hi te mārisa antaradhāyāmīti. 
-- Handa ca hi me tvaṃ Brahme antaradhāyassu sace visahasīti. 
Atha kho bhikkhave Bako brahmā: antaradhāyissāmi samaṇassa Gotamassa, antaradhāyissāmi samaṇassa Gotamassāti n’ eva-ssu me sakkoti antaradhāyituṃ. 
Evaṃ vutte ahaṃ bhikkhave Bakaṃ brahmānaṃ etad-avocaṃ: 
Handa ca hi te Brahme antaradhāyāmīti. 
-- Handa ca hi me tvaṃ mārisa antaradhāyassu sace visahasīti. 
Atha khvāhaṃ bhikkhave tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsiṃ: ettāvatā Brahmā ca Brahmaparisā ca Brahmapārisajjā ca saddañ-ca me sossanti na ca maṃ dakkhintīti antarahito imaṃ gāthaṃ abhāsiṃ: 
Bhave vāhaṃ bhayaṃ disvā bhavañ-ca vibhavesinaṃ bhavaṃ nābhivadiṃ kañci nandiñ-ca na upādiyin-ti. 
Atha kho bhikkhave Brahmā ca Brahmaparisā ca Brahmapārisajjā ca acchariyabbhutacittajātā ahesuṃ: 
Acchariyaṃ vata bho, abbhutaṃ vata bho samaṇassa Gotamassa mahiddhikatā mahānubhāvatā, na vata no ito pubbe diṭṭho vā suto vā añño samaṇo vā brāhmaṇo vā evaṃ mahiddhiko evaṃ mahānubhāvo yathā ’yaṃ samaṇo Gotamo Sakyaputto Sakyakulā pabbajito. 
Bhavarāmāya vata bho pajāya bhavaratāya bhavasammuditāya samūlaṃ bhavaṃ udabbahīti. 
Atha kho bhikkhave Māro pāpimā aññataraṃ Brahmapārisajjaṃ anvāvisitvā maṃ etad-avoca: 
Sace kho tvaṃ mārisa evaṃ jānāsi, sace tvaṃ evam-anubuddho, mā sāvake upanesi mā pabbajite, mā sāvakānaṃ dhammaṃ desesi mā pabbajitānaṃ, mā sāvakesu gedhim-akāsi mā pabbajitesu. 
Ahesuṃ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ arahanto sammāsambuddhā paṭijānamānā, te sāvake upanesuṃ pabbajite, sāvakānaṃ dhammaṃ desesuṃ pabbajitānaṃ, sāvakesu gedhim-akaṃsu pabbajitesu. 
Te sāvake upanetvā pabbajite, sāvakānaṃ dhammaṃ desetvā pabbajitānaṃ, sāvakesu gedhikatacittā pabbajitesu, kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā. 
Ahesuṃ pana bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ arahanto sammāsambuddhā (331) paṭijānamānā, te na sāvake upanesuṃ na pabbajite, na sāvakānaṃ dhammaṃ desesuṃ na pabbajitānaṃ, na sāvakesu gedhim-akaṃsu na pabbajitesu. 
Te na sāvake upanetvā na pabbajite, na sāvakānaṃ dhammaṃ desetvā na pabbajitānaṃ, na sāvakesu gedhikatacittā na pabbajitesu, kāyassa bhedā pāṇupacchedā paṇīte kāye patiṭṭhitā. 
Tan-tāhaṃ bhikkhu evaṃ vadāmi: 
Iṅgha tvaṃ mārisa appossukko diṭṭhadhammasukhavihāraṃ anuyutto viharassu, anakkhātaṃ kusalaṃ hi mārisa, mā paraṃ ovadāhīti. 
Evaṃ vutte ahaṃ bhikkhave Māraṃ pāpimantaṃ etad-avocaṃ: 
Jānāmi kho tāhaṃ pāpima, mā tvaṃ maññittho: na maṃ jānātīti, Māro tvam-asi pāpima, na maṃ tvaṃ pāpima hitānukampī evaṃ vadesi, ahitānukampī maṃ tvaṃ pāpima evaṃ vadesi, tuyhaṃ hi pāpima evaṃ hoti: yesaṃ samaṇo Gotamo dhammaṃ desissati te me visayaṃ upātivattissantīti. 
Asammāsambuddhā ca pana te pāpima samaṇabrāhmaṇā samānā: sammāsambuddh’ amhāti paṭijāniṃsu. 
Ahaṃ kho pana pāpima sammāsambuddho va samāno: 
sammāsambuddho ’mhīti paṭijānāmi. 
Desento pi hi pāpima Tathāgato sāvakānaṃ dhammaṃ tādiso va, adesento pi hi pāpima Tathāgato sāvakānaṃ dhammaṃ tādiso va; upanento pi hi pāpima Tathāgato sāvake tādiso va, anupanento pi hi pāpima Tathāgato sāvake tādiso va; taṃ kissa hetu: 
Tathāgatassa pāpima ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā te pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
Seyyathā pi pāpima tālo matthakācchinno abhabbo puna virūḷhiyā, evam-eva kho pāpima Tathāgatassa ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā te pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā ti. 
Itih’ idaṃ Mārassa ca anālapanatāya Brahmuno ca abhinimantanatāya tasmā imassa veyyākaraṇassa Brahmanimantaṇikan-t’ eva adhivacanan-ti. 
BRAHMANIMANTAṆIKASUTTAṂ NAVAMAṂ. 
(332) 50. Evam-me sutaṃ. 
Ekaṃ samayaṃ āyasmā Mahāmoggallāno Bhaggesu viharati Suṃsumāragire Bhesakaḷāvane migadāye. 
Tena kho pana samayena āyasmā Mahāmoggallāno abbhokāse caṅkamati. 
Tena kho pana samayena Māro pāpimā āyasmato Mahāmoggallānassa kucchigato hoti koṭṭhamanupaviṭṭho. 
Atha kho āyasmato Mahāmoggallānassa etadahosi: 
Kin-nu kho me kucchi garugaru viya māsācitaṃ maññe ti. Atha kho āyasmā Mahāmoggallāno caṅkamā orohitvā vihāraṃ pavisitvā paññatte āsane nisīdi. 
Nisajja kho āyasmā Mahāmoggallāno paccattaṃ yoniso manasikāsi. 
Addasā kho āyasmā Mahāmoggallāno Māraṃ pāpimantaṃ kucchigataṃ koṭṭham-anupaviṭṭhaṃ, disvāna Māraṃ pāpimantaṃ etad-avoca: 
Nikkhama pāpima, nikkhama pāpima, mā Tathāgataṃ vihesesi mā Tathāgatasāvakaṃ, mā te ahosi dīgharattaṃ ahitāya dukkhāyāti. 
Atha kho Mārassa pāpimato etad-ahosi: 
Ajānam-eva kho maṃ ayaṃ samaṇo apassaṃ evam-āha: nikkhama pāpima, nikkhama pāpima, mā Tathāgataṃ vihesesi mā Tathāgatasāvakaṃ, mā te ahosi dīgharattaṃ ahitāya dukkhāyāti. 
Yo pi ’ssa so satthā so pi maṃ n’ eva khippaṃ jāneyya, kuto pana maṃ ayaṃ sāvako jānissatīti. 
Atha kho āyasmā Mahāmoggallāno Māraṃ pāpimantaṃ etad-avoca: 
Evam-pi kho tāhaṃ pāpima jānāmi, mā tvaṃ maññittho: na maṃ jānātīti, Māro tvamasi pāpima. 
Tuyhaṃ hi pāpima evaṃ hoti: ajānam-eva kho maṃ ayaṃ samaṇo apassaṃ evam-āha: nikkhama pāpima, nikkhama pāpima, mā Tathāgataṃ vihesesi mā Tathāgatasāvakaṃ, mā te ahosi dīgharattaṃ ahitāya dukkhāyāti; 
yo pi ’ssa so satthā so pi maṃ n’ eva khippaṃ jāneyya, kuto pana maṃ ayaṃ sāvako jānissatīti. 
Atha kho Mārassa pāpimato etad-ahosi: 
Jānam-eva kho maṃ ayaṃ samaṇo passaṃ evam-āha: nikkhama pāpima, nikkhama pāpima, mā Tathāgataṃ vihesesi mā Tathāgatasāvakaṃ, mā te ahosi dīgharattaṃ ahitāya dukkhāyāti. 
Atha kho Māro pāpimā (333) āyasmato Mahāmoggallānassa mukhato uggantvā paccaggaḷe aṭṭhāsi. 
Addasā kho āyasmā Mahāmoggallāno Māraṃ pāpimantaṃ paccaggaḷe ṭhitaṃ, disvāna Māraṃ pāpimantaṃ etadavoca: 
Ettha pi kho tāhaṃ pāpima passāmi, mā tvaṃ maññittho: na maṃ passatīti, eso tvaṃ pāpima paccaggaḷe ṭhito. 
Bhūtapubbāhaṃ pāpima Dūsī nāma māro ahosiṃ, tassa me Kāḷī nāma bhaginī, tassā tvaṃ putto, so me tvaṃ bhāgineyyo hosi. 
Tena kho pana pāpima samayena Kakusandho bhagavā arahaṃ sammāsambuddho loke uppanno hoti. 
Kakusandhassa kho pana pāpima bhagavato arahato sammāsambuddhassa Vidhura-Sañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. 
Yāvatā kho pana pāpima Kakusandhassa bhagavato arahato sammāsambuddhassa sāvakā nāssu ’dha koci āyasmatā Vidhurena samasamo hoti yadidaṃ dhammadesanāya. 
Iminā kho etaṃ pāpima pariyāyena āyasmato Vidhurassa Vidhuro Vidhuro t’ eva samaññā udapādi. 
Āyasmā pana pāpima Sañjīvo araññagato pi rukkhamūlagato pi suññāgāragato pi appakasiren’ eva saññāvedayitanirodhaṃ samāpajjati. 
Bhūtapubbaṃ pāpima āyasmā Sañjīvo aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpanno nisinno hoti. 
Addasāsuṃ kho pāpima gopālakā pasupālakā kassakā pathāvino āyasmantaṃ Sañjīvaṃ aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpannaṃ nisinnaṃ, disvāna nesaṃ etadahosi: 
Acchariyaṃ vata bho, abbhutaṃ vata bho, ayaṃ samaṇo nisinnako va kālakato, handa naṃ dahāmāti. 
Atha kho te pāpima gopālakā pasupālakā kassakā pathāvino tiṇañ-ca kaṭṭhañ-ca gomayañ-ca saṅkaḍḍhitvā āyasmato Sañjīvassa kāye upacinitvā aggiṃ datvā pakkamiṃsu. 
Atha kho pāpima āyasmā Sañjīvo tassā rattiyā accayena tāya samāpattiyā vuṭṭhahitvā cīvarāni papphoṭetvā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya gāmaṃ piṇḍāya pāvisi. 
Addasāsuṃ kho te pāpima gopālakā pasupālakā kassakā pathāvino āyasmantaṃ Sañjīvaṃ piṇḍāya carantaṃ, disvāna nesaṃ etad-ahosi: 
Acchariyaṃ vata bho, abbhutaṃ vata bho, ayaṃ samaṇo nisinnako va kālakato, svāyaṃ patisañjīvito (334) ti. Iminā kho etaṃ pāpima pariyāyena āyasmato Sañjīvassa Sañjīvo Sañjīvo t’ eva samaññā udapādi. 
Atha kho pāpima Dūsissa mārassa etad-ahosi: 
Imesaṃ kho ahaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ n’ eva jānāmi āgatiṃ vā gatiṃ vā, yan-nūnāhaṃ brāhmaṇagahapatike anvāviseyyaṃ: etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha, app eva nāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ Dūsī māro labhetha otāran-ti. Atha kho te pāpima Dūsī māro brāhmaṇagahapatike anvāvisi: 
Etha tumhe bhikkhū sīlavante --pe-- aññathattaṃ yathā naṃ Dūsī māro labhetha otāran-ti. Atha kho te pāpima brāhmaṇagahapatikā anvāviṭṭhā Dūsinā mārena bhikkhū sīlavante kalyāṇadhamme akkosanti paribhāsanti rosenti vihesenti: 
Ime pana muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā: jhāyino 
’smā jhāyino ’smā ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. 
Seyyathā pi nāma ulūko rukkhasākhāyaṃ mūsikaṃ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev’ ime muṇḍakā samaṇakā ibohā kiṇhā bandhupādāpaccā: 
jhāyino ’smā jhāyino ’smā ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. 
Seyyathā pi nāma kotthu nadītīre macche magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev’ ime muṇḍakā --pe-- apajjhāyanti. 
Seyyathā pi nāma biḷāro sandhisamalasaṅkaṭīre mūsikaṃ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev’ ime muṇḍakā --pe-- apajjhāyanti. 
Seyyathā pi nāma gadrabho vahacchinno sandhisamalasaṅkaṭīre jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev’ ime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā: jhāyino ’smā jhāyino ’smā ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. 
Ye kho pana pāpima tena samayena manussā kālaṃ karonti yebhuyyena kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. 
(335) Atha kho pāpima Kakusandho bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi: 
Anvāviṭṭhā kho bhikkhave brāhmaṇagahapatikā Dūsinā mārena: etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha, app-eva nāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ Dūsī māro labhetha otāran-ti. Etha tumhe bhikkhave mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharatha; karuṇāsahagatena cetasā --pe-- muditāsahagatena cetasā -- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharathāti. 
Atha kho te pāpima bhikkhū Kakusandhena bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatā pi rukkhamūlagatā pi suññāgāragatā pi mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṃsu, karuṇāsahagatena cetasā --pe-- muditasahagatena cetasā -- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṃsu. 
Atha kho pāpima Dūsissa mārassa etad-ahosi: 
Evampi kho ahaṃ karonto imesaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammāṇaṃ n’ eva jānāmi āgatiṃ vā gatiṃ vā, yannūnāhaṃ brāhmaṇagahapatike anvāviseyyaṃ: etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha (336) pūjetha, app-eva nāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānam pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ Dūsī māro labhetha otāran-ti. Atha kho te pāpima Dūsī māro brāhmaṇagahapatike anvāvisi: 
Etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha, app-eva nāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ Dūsī māro labhetha otāran-ti. Atha kho te pāpima brāhmaṇagahapatikā anvāviṭṭhā Dūsinā mārena bhikkhū sīlavante kalyāṇadhamme sakkaronti garukaronti mānenti pūjenti. 
Ye kho pana pāpima tena samayena manussā kālaṃ karonti yebhuyyena kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. 
Atha kho pāpima Kakusandho bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi: 
Anvāviṭṭhā kho bhikkhave brāhmaṇagahapatikā Dūsinā mārena: etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha, app-eva nāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ Dūsī māro labhetha otāranti. 
Etha tumhe bhikkhave asubhānupassī kāye viharatha, āhāre paṭikkūlasaññino, sabbaloke anabhiratasaññino, sabbasaṅkhāresu aniccānupassino ti. Atha kho te pāpima bhikkhū Kakusandhena bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatā pi rukkhamūlagatā pi suññāgāragatā pi asubhānupassī kāye vihariṃsu, āhāre paṭikkūlasaññino, sabbaloke anabhiratasaññino, sabbasaṅkhāresu aniccānupassino. 
Atha kho pāpima Kakusandho bhagavā arahaṃ sammāsambuddho pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya āyasmatā Vidhurena pacchāsamaṇena gāmaṃ piṇḍāya pāvisi. 
Atha kho pāpima Dūsī māro aññataraṃ kumāraṃ anvāvisitvā sakkharaṃ gahetvā āyasmato Vidhurassa sīse pahāraṃ adāsi, sīsaṃ vobhindi. 
Atha kho pāpima āyasmā Vidhuro bhinnena sīsena lohitena gaḷantena Kakusandhaṃ yeva (337) bhagavantaṃ arahantaṃ sammāsambuddhaṃ piṭṭhito piṭṭhito anubandhi. 
Atha kho pāpima Kakusandho bhagavā arahaṃ sammāsambuddho nāgāpalokitaṃ apalokesi: na vāyaṃ Dūsī māro mattam-aññāsīti. 
Sahāpalokanāya ca pana pāpima Dūsī māro tamhā ca ṭhānā cavi mahānirayañ-ca upapajji. 
Tassa kho pana pāpima mahānirayassa tayo nāmadheyyā honti: chaphassāyataniko iti pi, saṅkusamāhato iti pi, paccattavedaniyo iti pi. Atha kho maṃ pāpima nirayapālā upasaṅkamitvā etad-avocuṃ: 
Yadā kho te mārisa saṅkunā saṅku hadaye samāgaccheyya, atha naṃ ājāneyyāsi: 
vassasahassam-me niraye paccamānassāti. 
So kho ahaṃ pāpima bahūni vassāni bahūni vassasatāni bahūni vassasahassāni tasmiṃ mahāniraye apacciṃ, dasa vassasahassāni tass’ eva mahānirayassa ussade apacciṃ vuṭṭhānimaṃ nāma vedanaṃ vediyamāno. 
Tassa mayhaṃ pāpima evarūpo kāyo hoti seyyathā pi manussassa, evarūpaṃ sīsaṃ hoti seyyathā pi macchassa. 
Kīdiso nirayo āsi yattha Dūsī apaccatha Vidhuraṃ sāvakam-āsajja Kakusandhañ-ca brāhmaṇaṃ. 
Sataṃ āsi ayosaṅkū, sabbe paccattavedanā, īdiso nirayo āsi yattha Dūsī apaccatha Vidhuraṃ sāvakam-āsajja Kakusandhañ-ca brāhmaṇaṃ. 
Yo etam-abhijānāti bhikkhu Buddhassa sāvako, tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi. 
Majjhe sarassa tiṭṭhanti vimānā kappaṭhāyino, veḷuriyavaṇṇā rucirā accimanto pabhassarā, accharā tattha naccanti puthu nānattavaṇṇiyo. 
Yo etam-abhijānāti bhikkhu Buddhassa sāvako, tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi. 
Yo ve Buddhena cudito bhikkhusaṅghassa pekkhato Migāramātu pāsādaṃ pādaṅguṭṭhena kampayi, Yo etam-abhijānāti bhikkhu Buddhassa sāvako, tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi. 
Yo Vejayantaṃ pāsādaṃ pādaṅguṭṭhena kampayi iddhibalen’ upatthaddho saṃvejesi ca devatā, 
(338) Yo etam-abhijānāti bhikkhu Buddhassa sāvako, tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi. 
Yo Vejayante pāsāde Sakkaṃ so paripucchati: 
api āvuso jānāsi taṇhakkhayavimuttiyo, tassa Sakko viyākāsi pañhaṃ puṭṭho yathātathaṃ, Yo etam-abhijānāti bhikkhu Buddhassa sāvako, tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi. 
Yo Brahmānaṃ paripucchati Sudhammāyaṃ abhitosabhaṃ: 
ajjāpi te āvuso diṭṭhi yā te diṭṭhi pure ahū, passasi vītivattantaṃ Brahmaloke pabhassaraṃ, Tassa Brahmā viyākāsi anupubbaṃ yathātathaṃ: 
na me mārisa sā diṭṭhi yā me diṭṭhi pure ahū, Passāmi vītivattantaṃ Brahmaloke pabhassaraṃ, so ’haṃ ajja kathaṃ vajjaṃ: ahaṃ nicco ’mhi sassato, Yo etam-abhijānāti bhikkhu Buddhassa sāvako, tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi. 
Yo Mahāneruno kūṭaṃ vimokhena aphassayi, vanaṃ Pubbavidehānaṃ, ye ca bhūmisayā narā, Yo etam-abhijānāti bhikkhu Buddhassa sāvako, tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi. 
Na ve aggi cetayati: ahaṃ bālaṃ ḍahāmi ti, bālo ca jalitaṃ aggiṃ āsajjana sa ḍayhati. 
Evam-eva tuvaṃ Māra āsajjana Tathāgataṃ sayaṃ ḍahissasi attānam, bālo aggiṃ va samphusaṃ. 
Apuññaṃ pasavi Māro āsajjana Tathāgataṃ; 
kin-nu maññasi pāpima: na me pāpaṃ vipaccati. 
Karoto cīyati pāpaṃ cirarattāya Antaka; 
Māra nibbinda Buddhamhā, āsam-mā kāsi {bhikkhūsu}. 
Iti Māraṃ aghaṭṭesi bhikkhu Bhesakaḷāvane, tato so dummano yakkho tatth’ ev’ antaradhāyathāti. 
MĀRATAJJANIYASUTTAṂ DASAMAṂ. 
CŪḶAYAMAKAVAGGO PAÑCAMO. 
MŪLAPAṆṆĀSAṂ NIṬṬHITAṂ.