You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
46. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Yebhuyyena bhikkhave sattā evaṃkāmā evaṃchandā evaṃadhippāyā: aho vata aniṭṭhā akantā amanāpā dhammā parihāyeyyuṃ, iṭṭhā kantā manāpā dhammā abhivaḍḍheyyunti. 
Tesaṃ bhikkhave sattānaṃ evaṃkāmānaṃ evaṃchandānaṃ evaṃadhippāyānaṃ aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti. 
Tatra tumhe bhikkhave kaṃ hetuṃ paccethāti. 
-- Bhagavaṃ-(310)mūlakā no bhante dhammā Bhagavaṃnettikā Bhagavaṃpaṭisaraṇā. 
Sādhu vata bhante Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressantīti. 
-- Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, sevitabbe dhamme na jānāti asevitabbe dhamme na jānāti, bhajitabbe dhamme na jānāti abhajitabbe dhamme na jānāti. 
So sevitabbe dhamme ajānanto asevitabbe dhamme ajānanto, bhajitabbe dhamme ajānanto abhajitabbe dhamme ajānanto, asevitabbe dhamme sevati sevitabbe dhamme na sevati, abhajitabbe dhamme bhajati bhajitabbe dhamme na bhajati. 
Tassa asevitabbe dhamme sevato sevitabbe dhamme asevato, abhajitabbe dhamme bhajato bhajitabbe dhamme abhajato, aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ aviddasuno. 
Sutavā ca kho bhikkhave ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, sevitabbe dhamme pajānāti asevitabbe dhamme pajānāti, bhajitabbe dhamme pajānāti abhajitabbe dhamme pajānāti. 
So sevitabbe dhamme pajānanto asevitabbe dhamme pa jānanto, bhajitabbe dhamme pajānanto abhajitabbe dhamme pajānanto, asevitabbe dhamme na sevati sevitabbe dhamme sevati, abhajitabbe dhamme na bhajati bhajitabbe dhamme bhajati. 
Tassa asevitabbe dhamme asevato sevitabbe dhamme sevato, abhajitabbe dhamme abhajato bhajitabbe dhamme bhajato, aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ viddasuno. 
Cattār’ imāni bhikkhave dhammasamādānāni, katamāni cattāri: 
Atthi bhikkhave dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākaṃ. 
Atthi bhikkhave (311) dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ. 
Atthi bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ. 
Atthi bhikkhave dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākaṃ. 
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākaṃ, taṃ avidvā avijjāgato yathābhūtaṃ na-ppajānāti: idaṃ kho dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākan-ti. Taṃ avidvā avijjāgato yathābhūtaṃ appajānanto taṃ sevati, taṃ na parivajjeti; tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ aviddasuno. 
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ, taṃ avidvā avijjāgato yathābhūtaṃ na-ppajānāti: idaṃ kho dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākan-ti. Taṃ avidvā avijjāgato yathābhūtaṃ appajānanto taṃ sevati, taṃ na parivajjeti; 
tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ aviddasuno. 
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ, taṃ avidvā avijjāgato yathābhūtaṃ na-ppajānāti: idaṃ kho dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākan-ti. Taṃ avidvā avijjāgato yathābhūtaṃ appajānanto taṃ na sevati, taṃ parivajjeti; tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ aviddasuno. 
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākaṃ, taṃ avidvā avijjagato yathābhūtaṃ na-ppajānāti: idaṃ kho dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākanti. 
Taṃ avidvā avijjāgato yathābhūtaṃ appajānanto taṃ na sevati, taṃ parivajjeti; tassa taṃ asevato taṃ parivajjayato (312) aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ aviddasuno. 
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākaṃ, taṃ vidvā vijjāgato yathābhūtaṃ pajānāti: idaṃ kho dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākanti. 
Taṃ vidvā vijjāgato yathābhūtaṃ pajānanto taṃ na sevati, taṃ parivajjeti; tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ viddasuno. 
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ, taṃ vidvā vijjāgato yathābhūtaṃ pajānāti: 
idaṃ kho dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākan-ti. Taṃ vidvā vijjāgato yathābhūtaṃ pajānanto taṃ na sevati, taṃ parivajjeti; tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ viddasuno. 
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ, taṃ vidvā vijjāgato yathābhūtaṃ pajānāti: idaṃ kho dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākan-ti. Taṃ vidvā vijjāgato yathābhūtaṃ pajānanto taṃ sevati, taṃ na parivajjeti; tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ viddasuno. 
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākaṃ, taṃ vidvā vijjāgato yathābhūtaṃ pajānāti: idaṃ kho dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākan-ti. Taṃ vidvā vijjāgato yathābhūtaṃ pajānanto taṃ sevati, taṃ na parivajjeti; tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ viddasuno. 
(313) Katamañ-ca bhikkhave dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākaṃ: 
Idha bhikkhave ekacco sahāpi dukkhena sahāpi domanassena pāṇātipātī hoti pāṇātipātapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena adinnādāyī hoti adinnādānapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena kāmesu micchācārī hoti kāmesu micchācārapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena musāvādī hoti musāvādapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena pisuṇāvāco hoti pisuṇāvācāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena pharusāvāco hoti pharusāvācāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena samphappalāpī hoti samphappalāpapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena abhijjhālu hoti abhijjhāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena byāpannacitto hoti byāpādapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena micchādiṭṭhi hoti micchādiṭṭhipaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. 
So kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. 
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākaṃ. 
Katamañ ca bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ: 
Idha bhikkhave ekacco sahāpi sukhena sahāpi somanassena pāṇātipātī hoti pāṇātipātapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena adinnādāyī hoti adinnādānapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena kāmesu micchācārī hoti kāmesu micchācārapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena musāvādī hoti musāvādapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena pisuṇāvāco hoti pisuṇāvācāpaccayā ca (314) sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena pharusāvāco hoti pharusāvācāpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena samphappalāpī hoti samphappalāpapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena abhijjhālu hoti abhijjhāpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena byāpannacitto hoti byāpādapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena micchādiṭṭhi hoti micchādiṭṭhipaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. 
So kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. 
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ. 
Katamañ-ca bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ: 
Idha bhikkhave ekacco sahāpi dukkhena sahāpi domanassena pāṇātipātā paṭivirato hoti pāṇātipātā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena adinnādānā paṭivirato hoti adinnādānā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena kāmesu micchācārā paṭivirato hoti kāmesu micchācārā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena musāvādā paṭivirato hoti musāvādā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena pisuṇāya vācāya paṭivirato hoti pisuṇāya vācāya veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena pharusāya vācāya paṭivirato hoti pharusāya vācāya veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena samphappalāpā paṭivirato hoti samphappalāpā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena anabhijjhālu hoti anabhijjhāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena abyāpannacitto hoti abyāpādapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi (315) dukkhena sahāpi domanassena sammādiṭṭhi hoti sammādiṭṭhipaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. 
So kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. 
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ. 
Katamañ-ca bhikkhave dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākaṃ: 
Idha bhikkhave ekacco sahāpi sukhena sahāpi somanassena pāṇātipātā paṭivirato hoti pāṇātipātā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena adinnādānā paṭivirato hoti adinnādānā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena kāmesu micchācārā paṭivirato hoti kāmesu micchācārā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena musāvādā paṭivirato hoti musāvādā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena pisuṇāya vācāya paṭivirato hoti pisuṇāya vācāya veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena pharusāya vācāya paṭivirato hoti pharusāya vācāya veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena samphappalāpā paṭivirato hoti samphappalāpā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena anabhijjhālu hoti anabhijjhāpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena abyāpannacitto hoti abyāpādapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena sammādiṭṭhi hoti sammādiṭṭhipaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. 
So kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. 
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākaṃ. 
Imāni kho bhikkhave cattāri dhammasamādānāni. 
Seyyathā pi bhikkhave tittakālābu visena saṃsaṭṭho, atha puriso āgaccheyya jīvitukāmo amaritukāmo, sukhakāmo dukkhapaṭikkūlo, tam-enaṃ evaṃ vadeyyuṃ: 
Ambho purisa, ayaṃ tittakālābu visena saṃsaṭṭho, sace ākaṅkhasi pipa, 
(316) tassa te pipato c’ eva na-cchādessati vaṇṇena pi gandhena pi rasena pi, pītvā ca pana maraṇaṃ vā nigacchasi maraṇamattaṃ vā dukkhan-ti. So taṃ apaṭisaṅkhāya pipeyya, nappaṭinissajeyya; tassa taṃ pipato c’ eva na-cchādeyya vaṇṇena pi gandhena pi rasena pi, pītvā ca pana maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. 
Tathūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yam-idaṃ dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākaṃ. 
Seyyathā pi bhikkhave āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṃsaṭṭho, atha puriso āgaccheyya jīvitukāmo amaritukāmo, sukhakāmo dukkhapaṭikkūlo, tam-enaṃ evaṃ vadeyyuṃ: 
Ambho purisa, ayaṃ āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṃsaṭṭho, sace ākaṅkhasi pipa, tassa te pipato hi kho chādessati vaṇṇena pi gandhena pi rasena pi, pītvā ca pana maraṇaṃ vā nigacchasi maraṇamattaṃ vā dukkhan-ti. So taṃ apaṭisaṅkhāya pipeyya, nappaṭinissajeyya; tassa taṃ pipato hi kho chādeyya vaṇṇena pi gandhena pi rasena pi, pītvā ca pana maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. 
Tathūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yam-idaṃ dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ. 
Seyyathā pi bhikkhave pūtimuttaṃ nānābhesajjehi saṃsaṭṭhaṃ, atha puriso āgaccheyya paṇḍurogī, tam-enaṃ evaṃ vadeyyuṃ: 
Ambho purisa, idaṃ pūtimuttaṃ nānābhesajjehi saṃsaṭṭhaṃ, sace ākaṅkhasi pipa, tassa te pipato hi kho nacchādessati vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī bhavissasīti. 
So taṃ paṭisaṅkhāya pipeyya, nappaṭinissajeyya; tassa taṃ pipato hi kho na-cchādeyya vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī assa. 
Tathūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yam-idaṃ dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ. 
Seyyathā pi bhikkhave dadhiñ-ca madhuñ-ca sappiñca phāṇitañ-ca ekajjhaṃ saṃsaṭṭhaṃ, atha puriso āgaccheyya lohitapakkhandiko, tam-enaṃ evaṃ vadeyyuṃ: 
Ambho purisa, (317) idaṃ dadhiñ-ca madhuñ-ca sappiñ-ca phāṇitañ-ca ekajjhaṃ saṃsaṭṭhaṃ, sace ākaṅkhasi pipa, tassa te pipato c’ 
eva chādessati vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī bhavissasīti. 
So taṃ paṭisaṅkhāya pipeyya, nappaṭinissajeyya; tassa taṃ pipato c’ eva chādeyya vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī assa. 
Tathūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yamidaṃ dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñca sukhavipākaṃ. 
Seyyathā pi bhikkhave vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussakkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsati ca tapati ca virocati ca, evam-eva kho bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannasukhañc’ eva āyatiñ-ca sukhavipākaṃ tad-aññe puthusamaṇabrāhmaṇā (naṃ) parappavāde abhivihacca bhāsati ca tapati ca virocati cāti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
MAHĀDHAMMASAMĀDĀNASUTTAṂ CHAṬṬHAṂ.