You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
(469) 69. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Tena kho pana samayena Gulissāni nāma bhikkhu āraññako padarasamācāro saṅghamajjhe osaṭo hoti kenacid-eva karaṇīyena. 
Tatra kho āyasmā Sāriputto Gulissāniṃ bhikkhuṃ ārabbha bhikkhū āmantesi: 
Āraññaken’ āvuso bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārisu sagāravena bhavitabbaṃ sappatissena. 
Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto sabrahmacārisu agāravo hoti appatisso tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā sabrahmacārisu agāravo appatisso ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārisu sagāravena bhavitabbaṃ sappatissena. 
Āraññaken’ āvuso bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ: iti there ca bhikkhū nānupakhajja nisīdissāmi nave ca bhikkhū na āsanena paṭibāhissāmīti. 
Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto na āsanakusalo hoti tassa bhavanti vattāro: 
kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā abhisamācārikam-pi dhammaṃ na jānāti ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ. 
Āraññaken’ āvuso bhikkhunā s. s. viharantena nātikālena gāmo pavisitabbo na divā paṭikkamitabbaṃ. 
Sace āvuso āraññako bhikkhu s. s. viharanto atikālena gāmaṃ pavisati divā paṭikkamati tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā atikālena gāmaṃ pavisati divā paṭikkamati ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena nātikālena gāmo pavisitabbo na divā paṭikkamitabbaṃ. 
Āraññaken’ āvuso bhikkhunā s. s. viharantena na pure-(470)bhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ. 
Sace āvuso āraññako bhikkhu s. s. viharanto purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjati tassa bhavanti vattāro: 
ayaṃ nūn’ imass’ āyasmato āraññakassa ekassāraññe serivihārena viharato vikālacariyā bahulīkatā, tam-enaṃ saṅghagatam-pi samudācarati ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena na purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ. 
Āraññaken’ āvuso bhikkhunā s. s. viharantena anuddhatena bhavitabbaṃ acapalena. 
Sace āvuso āraññako bhikkhu s. s. viharanto uddhato hoti capalo tassa bhavanti vattāro: 
idaṃ nūn’ imass’ āyasmato āraññakassa ekassāraññe serivihārena viharato uddhaccaṃ cāpalyaṃ bahulīkataṃ, tamenaṃ saṅghagatam-pi samudācarati ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena anuddhatena bhavitabbaṃ acapalena. 
Āraññaken’ āvuso bhikkhunā s. s. viharantena amukharena bhavitabbaṃ avikiṇṇavācena. 
Sace āvuso āraññako bhikkhu s. s. viharanto mukharo hoti vikiṇṇavāco tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā mukharo vikiṇṇavāco ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena amukharena bhavitabbaṃ avikiṇṇavācena. 
Āraññaken’ āvuso bhikkhunā saṅghagatena saṅghe viharantena suvacena bhavitabbaṃ kalyāṇamittena. 
Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto dubbaco hoti pāpamitto tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā dubbaco pāpamitto ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena suvacena bhavitabbaṃ kalyāṇamittena. 
Āraññaken’ āvuso bhikkhunā indriyesu guttadvārena bhavitabbaṃ. 
Sace āvuso āraññako bhikkhu indriyesu aguttadvāro hoti tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-(471)āyasmā indriyesu aguttadvāro ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā indriyesu guttadvārena bhavitabbaṃ. 
Āraññaken’ āvuso bhikkhunā bhojane mattaññunā bhavitabbaṃ. 
Sace āvuso āraññako bhikkhu bhojane amattaññū hoti tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā bhojane amattaññū ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā bhojane mattaññunā bhavitabbaṃ. 
Āraññaken’ āvuso bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ. 
Sace āvuso āraññako bhikkhu jāgariyaṃ ananuyutto hoti tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā jāgariyaṃ ananuyutto ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ. 
Āraññaken’ āvuso bhikkhunā āraddhaviriyena bhavitabbaṃ. 
Sace āvuso āraññako bhikkhu kusīto hoti tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā kusīto ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā āraddhaviriyena bhavitabbaṃ. 
Āraññaken’ āvuso bhikkhunā upaṭṭhitasatinā bhavitabbaṃ. 
Sace āvuso āraññako bhikkhu muṭṭhassati hoti tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā muṭṭhassati ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā upaṭṭhitasatinā bhavitabbaṃ Āraññaken’ āvuso bhikkhunā samāhitena bhavitabbaṃ. 
Sace āvuso āraññako bhikkhu asamāhito hoti tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā asamāhito ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā samāhitena bhavitabbaṃ. 
Āraññaken’ āvuso bhikkhunā paññāvatā bhavitabbaṃ. 
Sace āvuso āraññako bhikkhu duppañño hoti tassa bhavanti (472) vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā duppañño ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā paññāvatā bhavitabbaṃ. 
Āraññaken’ āvuso bhikkhunā abhidhamme abhivinaye yogo karaṇīyo. 
Sant’ āvuso āraññakaṃ bhikkhuṃ abhidhamme abhivinaye pañhaṃ pucchitāro. 
Sace āvuso āraññako bhikkhu abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyati tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyati ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā abhidhamme abhivinaye yogo karaṇīyo. 
Āraññaken’ āvuso bhikkhunā ye te santā vimokhā atikkamma rūpe āruppā tattha yogo karaṇīyo. 
Sant’ āvuso āraññakaṃ bhikkhuṃ ye te santā vimokhā atikkamma rūpe āruppā tattha pañhaṃ pucchitāro. 
Sace āvuso āraññako bhikkhu ye te santā vimokhā atikkamma rūpe āruppā tattha pañhaṃ puṭṭho na sampāyati tassa bhavanti vattāro: kimpan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā ye te santā vimokhā atikkamma rūpe āruppā tattha pañhaṃ puṭṭho na sampāyati ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā ye te santā vimokhā atikkamma rūpe āruppā tattha yogo karaṇīyo. 
Āraññaken’ āvuso bhikkhunā uttarimanussadhamme yogo karaṇīyo. 
Sant’ āvuso āraññakaṃ bhikkhuṃ uttarimanussadhamme pañhaṃ pucchitāro. 
Sace āvuso āraññako bhikkhu uttarimanussadhamme pañhaṃ puṭṭho na sampāyati tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā yassa p’ atthāya pabbajito taṃ p’ atthaṃ na jānāti ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā uttarimanussadhamme yogo karaṇīyo ti. 
Evaṃ vutte āyasmā Mahāmoggallāno āyasmantaṃ Sāriputtaṃ etad-avoca: 
Āraññaken’ eva nu kho āvuso Sāriputta bhikkhunā ime dhammā samādāya vattitabbā udāhu (473) gāmantavihārinā pīti. 
-- Āraññakenāpi kho āvuso Moggallāna bhikkhunā ime dhammā samādāya vattitabbā, pag-eva gāmantavihārinā ti. 
GULISSĀNISUTTANTAṂ NAVAMAṂ.