You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
65. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Ahaṃ kho bhikkhave ekāsanabhojanaṃ bhuñjāmi; ekāsanabhojanaṃ kho ahaṃ bhikkhave bhuñjamāno appābādhatañ-ca sañjānāmi appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca. 
Etha tumhe pi bhikkhave ekāsanabhojanaṃ bhuñjatha; ekāsanabhojanaṃ kho bhikkhave tumhe pi bhuñjamānā appābādhatañ-ca sañjanissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-cāti. 
Evaṃ vutte āyasmā Bhaddāli Bhagavantaṃ etad-avoca: 
Ahaṃ kho bhante na ussahāmi ekāsanabhojanaṃ bhuñjituṃ; ekāsanabhojanaṃ hi me bhante bhuñjato siyā kukkuccaṃ siyā vippatisāro ti. 
-- Tena hi tvaṃ Bhaddāli yattha nimantito assasi tattha ekadesaṃ bhuñjitvā ekadesaṃ nīharitvā pi bhuñjeyyāsi; evam-pi (438) kho tvaṃ Bhaddāli bhuñjamāno yāpessasīti. 
-- Evaṃ-pi kho ahaṃ bhante na ussahāmi bhuñjituṃ; evam-pi hi me bhante bhuñjato siyā kukkuccaṃ siyā vippaṭisāro ti. Atha kho āyasmā Bhaddāli Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi. 
Atha kho āyasmā Bhaddāli sabban-taṃ temāsaṃ na Bhagavato sammukhībhāvaṃ adāsi yathā taṃ satthusāsane sikkhāya aparipūrakārī. 
Tena kho pana samayena sambahulā bhikkhū Bhagavato cīvarakammaṃ karonti: niṭṭhitacīvaro Bhagavā temāsaccayena cārikaṃ pakkamissatīti. 
Atha kho āyasmā Bhaddāli yena te bhikkhū ten’ upasaṅkami, upasaṅkamitvā tehi bhikkhūhi saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Bhaddāliṃ te bhikkhū etad-avocaṃ: 
Idaṃ kho āvuso Bhaddāli Bhagavato cīvarakammaṃ karīyati: niṭṭhitacīvaro Bhagavā temāsaccayena cārikaṃ pakkamissatīti. 
Iṅgh’ āvuso Bhaddāli etaṃ desakaṃ sādhukaṃ manasikarohi, mā te pacchā dukkarataraṃ ahosīti. 
Evam-āvuso ti kho āyasmā Bhaddāli tesaṃ bhikkhūnaṃ paṭissutvā yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Bhaddāli Bhagavantaṃ etad-avoca: 
Accayo maṃ bhante accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yo 
’haṃ Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ. 
Tassa me bhante Bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyāti. 
-- Taggha tvaṃ Bhaddāli accayo accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yaṃ tvaṃ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi. 
Samayo pi kho te Bhaddāli appaṭividdho ahosi: 
Bhagavā kho Sāvatthiyaṃ viharati, Bhagavā pi maṃ jānissati: 
Bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosi. 
Samayo pi kho te Bhaddāli appaṭividdho ahosi: sambahulā (439) kho bhikkhū Sāvatthiyaṃ vassaṃ upagatā, te pi maṃ jānissanti: 
Bhaddāli nāma bhikkhu satthusāsane-sikkhāya aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosi. 
Samayo pi kho te Bhaddāli appaṭividdho ahosi: sambahulā kho bhikkhuniyo Sāvatthiyaṃ vassaṃ upagatā, tā pi maṃ jānissati --pe-- sambahulā kho upāsakā Sāvatthiyaṃ paṭivasanti, te pi maṃ jānissanti -- sambahulā kho upāsikā Sāvatthiyaṃ paṭivasanti, tā pi maṃ jānissanti: 
Bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosi. 
Samayo pi kho te Bhaddāli appaṭividdho ahosi: sambahulā kho nānātitthiyā samaṇabrāhmaṇā Sāvatthiyaṃ vassaṃ upagatā, te pi maṃ jānissanti: 
Bhaddāli nāma bhikkhu samaṇassa Gotamassa sāvako theraññataro satthu sāsane sikkhāya aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosīti. 
-- Accayo maṃ bhante Accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yo ’haṃ Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ. 
Tassa me bhante Bhagavā accayaṃ accayato paṭigaṇhātu āyatiṃ saṃvarāyāti. 
-- Taggha tvaṃ Bhaddāli accayo accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yaṃ tvaṃ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi. 
Taṃ kim-maññasi Bhaddāli: idh’ assa bhikkhu ubhatobhāgavimutto, tam-ahaṃ evaṃ vadeyyaṃ: 
Ehi me tvaṃ bhikkhu paṅke saṅkamo hohīti. 
Api nu so saṅkameyya vā, aññena vā kāyaṃ sannāmeyya, no ti vā vadeyyāti. 
-- No h’ etaṃ bhante. 
-- Taṃ kim-maññasi Bhaddāli: 
idh’ assa bhikkhu paññāvimutto -- kāyasakkhī -- diṭṭhippatto -- saddhāvimutto -- dhammānusārī -- saddhānusārītam-ahaṃ evaṃ vadeyyaṃ: 
Ehi me tvaṃ bhikkhu paṅke saṅkamo hohīti. 
Api nu so saṅkameyya vā, aññena vā kāyaṃ sannāmeyya, no ti vā vadeyyāti. 
-- No h’ etaṃ bhante. 
-- Taṃ kim-maññasi Bhaddāli: api nu tvaṃ Bhaddāli tasmiṃ samaye ubhatobhāgavimutto vā hosi paññā-(440)vimutto vā kāyasakkhī vā diṭṭhippatto vā saddhāvimutto vā dhammānusārī vā saddhānusārī vā ti. 
-- No h’ etaṃ bhante. 
-- Nanu tvaṃ Bhaddāli tasmiṃ samaye ritto tuccho aparaddho ti. 
-- Evaṃ bhante. 
Accayo maṃ bhante accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yo ’haṃ Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ. 
Tassa me bhante Bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyāti. 
-- Taggha tvaṃ Bhaddāli accayo accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yaṃ tvaṃ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi. 
Yato ca kho tvaṃ Bhaddāli accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ patigaṇhāma. 
Vuddhi h’ esā Bhaddāli ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjati. 
Idha Bhaddāli ekacco bhikkhu satthusāsane aparipūrakārī hoti; tassa evaṃ hoti: yan-nūnāhaṃ vivittaṃ senāsanaṃ bhajeyyaṃ, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ app-eva nāmāhaṃ uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ sacchikareyyan-ti. So vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
Tassa tathā vūpakaṭṭhassa viharato satthā pi upavadati, anuvicca viññū sabrahmacārī upavadanti, devatā pi upavadanti, attā pi attānaṃ upavadati. 
So satthārā pi upavadito anuvicca viññūhi sabrahmacārīhi upavadito devatāhi pi upavadito attanā pi attānaṃ upavadito na uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ sacchikaroti; taṃ kissa hetu: 
Evaṃ h’ etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya aparipūrakārissa. 
Idha pana Bhaddāli ekacco bhikkhu satthusāsane sikkhāya paripūrakārī hoti; tassa evaṃ hoti: yan-nūnāhaṃ vivittaṃ senāsanaṃ bhajeyyaṃ, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbho-(441)kāsaṃ palālapuñjaṃ, app-eva nāmāhaṃ uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ sacchikareyyan-ti. So vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
Tassa tathā vūpakaṭṭhassa viharato satthā pi na upavadati, anuvicca viññū sabrahmacārī na upavadanti, devatā pi na upavadanti, attā pi attānaṃ na upavadati. 
So satthārā pi anupavadito anuvicca viññūhi sabrahmacārīhi anupavadito devatāhi pi anupavadito attanā pi attānaṃ anupavadito uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ sacchikaroti. 
So vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati; taṃ kissa hetu: 
Evaṃ h’ etaṃ Bhaddāli hoti yathā taṃ satthusasāne sikkhāya paripūrakārissa. 
Puna ca paraṃ Bhaddāli bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati; taṃ kissa hetu: 
Evaṃ h’ etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa. 
Puna ca paraṃ Bhaddāli bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati; taṃ kissa hetu: 
Evaṃ h’ etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa. 
Puna ca paraṃ Bhaddāli bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati; taṃ kissa hetu: 
Evaṃ h’ etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. 
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati; taṃ kissa hetu: 
Evaṃ h’ (442) etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāti; taṃ kissa hetu: 
Evaṃ h’ etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. 
So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti --pe-- ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti; ime āsavā ti yathābhūtaṃ pajānāti --pe-- ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Taṃ kissa hetu: 
Evaṃ h’ etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissāti. 
Evaṃ vutte āyasmā Bhaddāli Bhagavantaṃ etad-avoca: 
Ko nu kho bhante hetu ko paccayo yena-m-idh’ ekaccaṃ bhikkhuṃ pavayha pavayha kāraṇaṃ karonti; ko pana bhante hetu ko paccayo yena-m-idh’ ekaccaṃ bhikkhuṃ no tathā pavayha pavayha kāraṇaṃ karontīti. 
-- Idha Bhaddāli ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo, so bhikkhūhi vuccamāno aññen’ aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na lomaṃ pāteti, na nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti n’ āha. 
Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: 
Ayaṃ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo, so bhikkhūhi vuccamāno aññen’ aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na lomaṃ pāteti, na nitthāraṃ vattati, yena saṅgho attamano (443) hoti taṃ karomīti n’ āha. 
Sādhu vat’ āyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathā ’ss’ idaṃ adhikaraṇaṃ na khippam-eva vūpasammeyyāti. 
Tassa kho etaṃ Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā ’ss’ idaṃ adhikaraṇaṃ na khippam-eva vūpasammati. 
Idha pana Bhaddāli ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo, so bhikkhūhi vuccamāno nāññen’ aññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañ-ca dosañca appaccayañ-ca pātukaroti, sammā vattati, lomaṃ pāteti, nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti āha. 
Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: 
Ayaṃ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo, so bhikkhūhi vuccamāno nāññen’ aññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, sammā vattati, lomaṃ pāteti, nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti āha. 
Sādhu vat’ āyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathā ’ss’ idaṃ adhikaraṇaṃ khippam-eva vūpasammeyyāti. 
Tassa kho etaṃ Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā ’ss’ idaṃ adhikaraṇaṃ khippam-eva vūpasammati. 
Idha Bhaddāli ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo, so bhikkhūhi vuccamāno aññen’ aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na lomaṃ pāteti, na nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti n’ āha. 
Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: 
Ayaṃ kho āvuso bhikkhu adhiccāpattiko anāpattibahulo, so bhikkhūhi vuccamāno aññen’ aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na lomaṃ pāteti, na nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti n’ āha. 
Sādhu vat’ āyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathā ’ss’ idaṃ adhikaraṇaṃ na khippam-eva vūpasammeyyāti. 
Tassa kho etaṃ Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā ’ss’ idaṃ adhi-(444)karaṇaṃ na khippam-eva vūpasammati. 
Idha pana Bhaddāli ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo, so bhikkhūhi vuccamāno nāññen’ aññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, sammā vattati, lomaṃ pāteti, nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti āha. 
Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: 
Ayaṃ kho āvuso bhikkhu adhiccāpattiko anāpattibahulo, so bhikkhūhi vuccamāno nāññen’ aññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, sammā vattati, lomaṃ pāteti, nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti āha. 
Sādhu vat’ āyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathā ’ss’ idaṃ adhikaraṇaṃ khippam-eva vūpasammeyyāti. 
Tassa kho etaṃ Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā ’ss’ idaṃ adhikaraṇaṃ khippam-eva vūpasammati. 
Idha Bhaddāli ekacco bhikkhu saddhāmattakena vahati pemamattakena. 
Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: 
Ayaṃ kho āvuso bhikkhu saddhāmattakena vahati pemamattakena; sace mayaṃ imaṃ bhikkhuṃ pavayha pavayha kāraṇaṃ karissāma, mā yaṃ pi ’ssa taṃ saddhāmattakaṃ pemamattakaṃ tamhā pi parihāyīti. 
Seyyathā pi Bhaddāli purisassa ekaṃ cakkhuṃ, tassa mittāmaccā ñātisālohitā taṃ ekaṃ cakkhuṃ rakkheyyuṃ: mā yaṃ pi ’ssa taṃ ekaṃ cakkhuṃ tamhā pi parihāyīti; evam-eva kho Bhaddāli idh’ ekacco bhikkhu saddhāmattakena vahati pemamattakena; 
tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: 
Ayaṃ kho āvuso bhikkhu saddhāmattakena vahati pemamattakena; sace mayaṃ imaṃ bhikkhuṃ pavayha pavayha kāranaṃ karissāma, mā yaṃ pi ’ssa taṃ saddhāmattakaṃ pemamattakaṃ tamhā pi parihāyīti. 
Ayaṃ kho Bhaddāli hetu ayaṃ paccayo yena-m-idh’ ekaccaṃ bhikkhuṃ pavayha pavayha kāraṇaṃ karonti; ayaṃ pana Bhaddāli hetu ayaṃ paccayo yena-m idh’ ekaccaṃ bhikkhuṃ no tathā pavayha pavayha kāraṇaṃ karontīti. 
Ko nu kho bhante hetu ko paccayo yena pubbe appa-(445)tarāni c’ eva sikkhāpadāni ahesuṃ bahutarā ca bhikkhū aññāya saṇṭhahiṃsu; ko pana bhante hetu ko paccayo yen’ etarahi bahutarāni c’ eva sikkhāpadāni honti appatarā ca bhikkhū aññāya saṇṭhahantīti. 
-- Evaṃ h’ etaṃ Bhaddāli hoti: sattesu hāyamānesu saddhamme antaradhāyamāne bahutarāni c’ eva sikkhāpadāni honti appatarā ca bhikkhū aññāya saṇṭhahanti. 
Na tāva Bhaddāli satthā sāvakānaṃ sikkhāpadaṃ paññāpeti yāva na idh’ ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti. 
Yato ca kho Bhaddāli idh’ ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃ yeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya. 
Na tāva Bhaddāli idh’ ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na saṅgho mahattaṃ patto hoti. 
Yato ca kho Bhaddāli saṅgho mahattaṃ patto hoti atha idh’ ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃ yeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya. 
Na tāva Bhaddāli idh’ ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na saṅgho lābhaggaṃ patto hoti --pe-- yasaggaṃ patto hoti -- bāhusaccaṃ patto hoti -- rattaññūtaṃ patto hoti. 
Yato ca kho Bhaddāli saṅgho rattaññūtaṃ patto hoti atha idh’ ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃ yeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya. 
Appakā kho tumhe Bhaddāli tena samayena ahuvattha yadā vo ahaṃ ājānīyasusūpamaṃ dhammapariyāyaṃ desesiṃ; 
sarasi tvaṃ Bhaddālīti. 
-- No h’ etaṃ bhante. 
-- Tatra Bhaddāli kaṃ hetuṃ paccesīti. 
-- So hi nūnāhaṃ bhante dīgharattaṃ satthusāsane sikkhāya aparipūrakārī ahosin-ti. 
-- Na kho Bhaddāli es’ eva hetu esa paccayo; api ca me tvaṃ Bhaddāli dīgharattaṃ cetasā ceto paricca vidito: na vāyaṃ moghapuriso mayā dhamme desiyamāne aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṃ suṇātīti. 
Api ca te ahaṃ Bhaddāli ājānīyasusūpamaṃ dhammapariyāyaṃ desissāmi, taṃ suṇāhi sādhukaṃ manasi-(446)karohi, bhāsissāmīti. 
Evaṃ bhante ti kho āyasmā Bhaddāli Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Seyyathā pi Bhaddāli dakkho assadamako bhadraṃ assājānīyaṃ labhitvā paṭhamen’ eva mukhādhāne kāraṇaṃ kāreti, tassa mukhādhāne kāraṇaṃ kāriyamānassa honti yeva visūkāyitāni visevitāni vipphanditāni kānici kānici yathā taṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa, so abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbāyati. 
Yato kho Bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti, tam-enaṃ assadamako uttariṃ kāraṇaṃ kāreti yugādhāne, tassa yugādhāne kāraṇaṃ kāriyamānassa honti yeva visūkāyitāni visevitāni vipphanditāni kānici kānici yathā taṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa, so abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbāyati. 
Yato kho Bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti, tamenaṃ assadamako uttariṃ kāraṇaṃ kāreti anukkame maṇḍale khurakāye dhāve ravatthe rājaguṇe rājavaṃse uttame jave uttame haye uttame sākhalye, tassa uttame jave uttame haye uttame sākhalye kāraṇaṃ kāriyamānassa honti yeva visūkāyitāni visevitānī vipphanditāni kānici kānici yathā taṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa, so abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbāyati. 
Yato ca kho Bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti, tam-enaṃ assadamako uttariṃ vaṇṇiyañ-ca valiyañ-ca anuppavecchati. 
Imehi kho Bhaddāli dasah’ aṅgehi samannāgato bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgan-t’ eva saṅkhaṃ gacchati. 
Evam-eva kho Bhaddāli dasahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyye añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa; katamehi dasahi: 
Idha Bhaddāli bhikkhu asekhāya sammādiṭṭhiyā samannāgato hoti, asekhena sammāsaṅkhappena samannāgato hoti, asekhāya sammāvācāya samannāgato hoti, asekhena sammākammantena samannāgato hoti, asekhena sammāājīvena samannāgato hoti, asekhena sammāvāyāmena samannāgato hoti, asekhāya (447) sammāsatiyā samannāgato hoti, asekhena sammāsamādhinā samannāgato hoti, asekhena sammāñāṇena samannāgato hoti, asekhāya sammāvimuttiyā samannāgato hoti. 
Imehi kho Bhaddāli dasahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Bhaddāli Bhagavato bhāsitaṃ abhinandīti. 
BHADDĀLISUTTANTAṂ PAÑCAMAṂ.