You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
53. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. 
Tena kho pana samayena Kāpilavatthavānaṃ Sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ hoti anajjhāvutthaṃ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. 
Atha kho Kāpilavatthavā Sakyā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho Kāpilavatthavā Sakyā Bhagavantaṃ etad-avocuṃ: 
Idha bhante Kāpilavatthavānaṃ Sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ anajjhāvutthaṃ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. 
Taṃ bhante Bhagavā paṭhamaṃ paribhuñjatu, Bhagavatā paṭhamaṃ paribhuttaṃ pacchā Kāpilavatthavā Sakyā paribhuñjissanti, tadassa Kāpilavatthavānaṃ Sakyānaṃ dīgharattaṃ hitāya (354) sukhāyāti. 
Adhivāsesi Bhagavā tuṇhībhāvena. 
Atha kho Kāpilavatthavā Sakyā Bhagavato adhivāsanaṃ viditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena santhāgāraṃ ten’ upasaṅkamiṃsu, upasaṅkamitvā sabbasanthariṃ santhāgāraṃ santharitvā āsanāni paññāpetvā udakamaṇikaṃ patiṭṭhāpetvā telappadīpaṃ āropetvā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. 
Ekamantaṃ ṭhitā kho Kāpilavatthavā Sakyā Bhagavantaṃ etad-avocuṃ: 
Sabbasanthariṃ santhataṃ bhante santhāgāraṃ, āsanāni paññattāni, udakamaṇiko patiṭṭhāpito, telappadīpo āropito; yassa dāni bhante Bhagavā kālaṃ maññatīti. 
Atha kho Bhagavā nivāsetvā pattacīvaraṃ ādāya saddhiṃ bhikkhusaṅghena yena santhāgāraṃ ten’ upasaṅkami, upasaṅkamitvā pāde pakkhāletvā santhāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi. 
Bhikkhusaṅgho pi kho pāde pakkhāletvā santhāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi Bhagavantaṃ yeva purakkhatvā. 
Kāpilavatthavā pi kho Sakyā pāde pakkhāletvā santhāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchāmukhā nisīdiṃsu Bhagavantaṃ yeva purakkhatvā. 
Atha kho Bhagavā Kāpilavatthave Sakke bahu-d-eva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā āyasmantaṃ Ānandaṃ āmantesi: 
Paṭibhātu taṃ Ānanda Kāpilavatthavānaṃ Sakyānaṃ sekho pāṭipado; piṭṭhim-me agilāyati, tam-ahaṃ āyamissāmīti. 
Evaṃ bhante ti kho āyasmā Ānando Bhagavato paccassosi. 
Atha kho Bhagavā catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā. 
Atha kho āyasmā Ānando Mahānāmaṃ Sakyaṃ āmantesi: 
Idha Mahānāma ariyasāvako sīlasampanno hoti, indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṃ anuyutto hoti, sattahi saddhammehi samannāgato hoti, catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. 
Kathañ-ca (355) Mahānāma ariyasāvako sīlasampanno hoti: 
Idha Mahānāma ariyasāvako sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. 
Evaṃ kho Mahānāma ariyasāvako sīlasampanno hoti. 
Kathañ-ca Mahānāma ariyasāvako indriyesu guttadvāro hoti: 
Idha Mahānāma ariyasāvako cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. 
Evaṃ kho Mahānāma ariyasāvako indriyesu guttadvāro hoti. 
Kathañ-ca Mahānāma ariya sāvako bhojane mattaññū hoti: 
Idha Mahānāma ariyasāvako paṭisaṅkhā yoniso āhāraṃ āhāreti, n’ eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad-eva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā brahmacariyānuggahāya: 
iti purāṇañ-ca vedanaṃ paṭihaṅkhāmi navañ-ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. 
Evaṃ kho Mahānāma ariyasāvako bhojane mattaññū hoti. 
Kathañ-ca Mahānāma ariyasāvako jāgariyaṃ anuyutto hoti: 
Idha Mahānāma ariyasāvako divasaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti. 
Evaṃ kho Mahānāma ariyasāvako jāgariyaṃ anuyutto hoti. 
Kathañ-ca Mahānāma (356) ariyasāvako sattahi saddhammehi samannāgato hoti: 
Idha Mahānāma ariyasāvako saddho hoti, saddahati Tathāgatassa bodhiṃ: iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā ti. Hirimā hoti, hirīyati kāyaduccaritena vacīduccaritena manoduccaritena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. 
Ottāpī hoti, ottapati kāyaduccaritena vacīduccaritena manoduccaritena, ottapati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. 
Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpā ’ssa dhammā bahussutā honti dhatā vacasā paricitā manasā ’nupekkhitā diṭṭhiyā suppaṭividdhā. 
Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. 
Satimā hoti paramena satinepakkena samannāgato, cirakatam-pi cirabhāsitam-pi saritā anussaritā. 
Paññāvā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. 
Evaṃ kho Mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti. 
Kathañ-ca Mahānāma ariyasāvako catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī: 
Idha Mahānāma ariyasāvako vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ --pe-- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati. 
Evaṃ kho Mahānāma ariyasāvako catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. 
Yato kho Mahānāma ariyasāvako evaṃ sīlasampanno hoti, evaṃ indriyesu guttadvāro hoti, evaṃ bhojane mattaññū hoti, evaṃ jāgariyaṃ anuyutto hoti, evaṃ sattahi saddhammehi (357) samannāgato hoti, evaṃ catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, ayaṃ vuccati Mahānāma ariyasāvako sekho pāṭipado apuccaṇḍatāya samāpanno bhabbo abhinibbhidāya bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāya. 
Seyyathā pi Mahānāma kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tān’ assu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni; kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya: aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyun-ti, atha kho bhabbā va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. 
Evam-eva kho Mahānāma yato ariyasāvako evaṃ sīlasampanno hoti, evaṃ indriyesu guttadvāro hoti, evaṃ bhojane mattaññū hoti, evaṃ jāgariyaṃ anuyutto hoti, evaṃ sattahi saddhammehi samannāgato hoti, evaṃ catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, ayaṃ vuccati Mahānāma ariyasāvako sekho pāṭipado apuccaṇḍatāya samāpanno bhabbo abhinibbhidāya bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāya. 
Sa kho so Mahānāma ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati; ayam-assa paṭhamā 
’bhinibbhidā hoti {kukkuṭacchāpakasse^va} aṇḍakosamhā. 
Sa kho so Mahānāma ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāti; ayam-assa dutiyā ’bhinibbhidā hoti {kukkuṭacchāpakasse^va} aṇḍakosamhā. 
Sa kho so Mahānāma ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma āsavānaṃ bhayā anāsavaṃ cetovimuttiṃ paññavimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā (358) upasampajja viharati; ayam-assa tatiyā ’bhinibbhidā hoti {kukkuṭacchāpakasse^va} aṇḍakosamhā. 
Yam-pi Mahānāma ariyasāvako sīlasampanno hoti idam-pi ’ssa hoti caraṇasmiṃ. 
Yam-pi Mahānāma ariyasavako indriyesu guttadvāro hoti idam-pi ’ssa hoti caraṇasmiṃ. 
Yam-pi Mahānāma ariyasāvako bhojane mattaññū hoti idam-pi ’ssa hoti caraṇasmiṃ. 
Yam-pi Mahānāma ariyasāvako jāgariyaṃ anuyutto hoti idam-pi ’ssa hoti caraṇasmiṃ. 
Yam-pi Mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti idam-pi ’ssa hoti caraṇasmiṃ. 
Yam-pi Mahānāma ariyasāvako catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī idam-pi ’ssa hoti caraṇasmiṃ. 
Yañ-ca kho Mahānāma ariyasāvako anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, idam-pi ’ssa hoti vijjāya. 
Yam-pi Mahānāma ariyasāvako dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāti, idam-pi ’ssa hoti vijjāya. 
Yam-pi Mahānāma ariyasāvako āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, idam-pi ’ssa hoti vijjāya. 
Ayaṃ vuccati Mahānāma ariyasāvako vijjāsampanno iti pi, caraṇasampanno iti pi, vijjācaraṇasampanno iti pi. Brahmunā p’ esā Mahānāma Sanaṅkumārena gāthā bhāsitā: 
Khattiyo seṭṭho jane tasmiṃ ye gottapaṭisārino, vijjācaraṇasampanno so seṭṭho devamānuse ti. 
Sā kho pan’ esā Mahānāma Brahmunā Sanaṅkumārena gāthā sugītā na duggītā, subhāsitā na dubbhāsitā, atthasaṃhitā no anatthasaṃhitā, anumatā Bhagavatā ti. 
Atha kho Bhagavā uṭṭhahitvā āyasmantaṃ Ānandaṃ āmantesi: 
Sādhu sādhu Ānanda, sādhu kho tvaṃ Ānanda Kāpilavatthavānaṃ Sakyānaṃ sekhaṃ pāṭipadaṃ abhāsīti. 
(359) Idam-avoca āyasmā Ānando, samanuñño satthā ahosi. 
Attamanā Kāpilavatthavā Sakyā āyasmato Ānandassa bhāsitaṃ abhinandun-ti. 
SEKHASUTTANTAṂ TATIYAṂ.