You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
4. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Jāṇussoṇi brāhmaṇo Bhagavantam etadavoca: 
Ye ’me bho Gotama kulaputtā bhavantaṃ Gotamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā bhavaṃ tesaṃ Gotamo pubbaṅgamo, bhavaṃ tesaṃ Gotamo bahukāro, bhavaṃ tesaṃ Gotamo samādapetā, bhoto ca pana Gotamassa sā janatā diṭṭhānugatiṃ āpajjatīti. 
-- Evam-etaṃ brāhmaṇa, evam-etaṃ brāhmaṇa: ye te brāhmaṇa kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā ahaṃ tesaṃ pubbaṅgamo, ahaṃ tesaṃ bahukāro, ahaṃ tesaṃ samādapetā, mamañ-ca pana sā janatā diṭṭhānugatiṃ āpajjatīti. 
-- Durabhisambhavāni hi bho Gotama araññe-vanapatthāni pantāni senāsanāni, dukkaraṃ pavivekaṃ, durabhiramaṃ ekatte, haranti maññe mano vanāni samādhiṃ alabhamānassa (017) bhikkhuno ti. 
-- Evam-etaṃ brāhmaṇa, evam-etaṃ brāhmaṇa: durabhisambhavāni hi brāhmaṇa araññe-vanapatthāni pantāni senāsanāni, dukkaraṃ pavivekaṃ, dhurabhiramaṃ ekatte, haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhuno ti. 
Mayham-pi kho brāhmaṇa pubbe va sambodhā anabhisambuddhassa bodhisattass’ eva sato etad-ahosi: 
Durabhisambhavāni hi kho araññe-vanapatthāni pantāni senāsanāni, dukkaraṃ pavivekaṃ, durabhiramaṃ ekatte, haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhuno ti. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā aparisuddhakāyakammantā araññe-vanapatthāni pantāni senāsanāni paṭisevanti, aparisuddhakāyakammanta-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ aparisuddhakāyakammanto araññe-vanapatthāni pantāni senāsanāni paṭisevāmi, parisuddhakāyakammanto ’ham-asmi, ye hi vo ariyā parisuddhakāyakammantā araññe-vanapatthāni pantāni senāsanāni paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa parisuddhakāyakammantataṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā aparisuddhavacīkammantā --pe-- aparisuddhamanokammantā -- aparisuddhājīvā araññe-v. p. s. paṭisevanti, aparisuddhājīva-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ aparisuddhājīvo araññe-v. p. s. paṭisevāmi, parisuddhājīvo ’hamasmi, ye hi vo ariyā parisuddhājīvā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa parisuddhājīvataṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā abhijjhālū kāmesu tibbasārāgā araññe-v. p. s. paṭisevanti, abhijjhālū kāmesu tibbasārāga-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ abhijjhālu kāmesu tibbasārāgo araññe-v. p. s. paṭisevāmi, anabhijjhālu ’ham-asmi, ye hi vo ariyā anabhijjhālū araññe-v. p. s. 
(018) paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa anabhijjhālutaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā byāpannacittā paduṭṭhamanasaṅkappā araññe-v. p. s. paṭisevanti, byāpannacittapaduṭṭhamanasaṅkappa-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ byāpannacitto paduṭṭhamanasaṅkappo araññe-v. p. s. 
paṭisevāmi, mettacitto ’ham-asmi, ye hi vo ariyā mettacittā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etamahaṃ brāhmaṇa mettacittaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā thīnamiddhapariyuṭṭhitā araññe-v. p. s. paṭisevanti, thīnamiddhapariyuṭṭhāna-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ thīnamiddhapariyuṭṭhito araññe-v. p. s. paṭisevāmi, vigatathīnamiddho ’ham-asmi, ye hi vo ariyā vigatathīnamiddhā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa vigatathīnamiddhataṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā uddhatā avūpasantacittā araññe-v. p. s. paṭisevanti, uddhatāvūpasantacitta-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ uddhato avūpasantacitto araññe-v. p. s. paṭisevāmi, vūpasantacitto ’ham-asmi, ye hi vo ariyā vūpasantacittā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa vūpasantacittaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā kaṅkhī vecikicchī araññe-v. p. s. paṭisevanti, kaṅkhi-vecikicchisandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ kaṅkhī vecikicchī araññe-v. p. s. paṭisevāmi, tiṇṇavicikiccho ’ham-asmi, ye hi vo ariyā tiṇṇavicikicchā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa tiṇṇavicikicchataṃ attani (019) sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā attukkaṃsakā paravambhī araññe-v. p. s. paṭisevanti, attukkaṃsana-paravambhana-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ attukkaṃsako paravambhī araññe-v. p. s. paṭisevāmi, anattukkaṃsako aparavambhī ’ham-asmi, ye hi vo ariyā anattukkaṃsakā aparavambhī araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa anattukkaṃsakataṃ aparavambhitaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā chambhī bhīrukajātikā araññe-v. p. s. paṭisevanti, chambhi-bhīrukajātikasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ chambhī bhīrukajātiko araññe-v. p. s. paṭisevāmi, vigatalomahaṃso ’hamasmi, ye hi vo ariyā vigatalomahaṃsā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa vigatalomahaṃsataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etadahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā lābhasakkārasilokaṃ {nikāmayamānā} araññe-v. p. s. paṭisevanti, lābhasakkārasilokanikāma-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ lābhasakkārasilokaṃ nikāmayamāno araññe-v. p. s. paṭisevāmi, appiccho ’ham-asmi, ye hi vo ariyā appicchā araññe-v. p. s. 
paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa appicchataṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā kusītā hīnaviriyā araññe-v. 
p. s. paṭisevanti, kusīta-hīnaviriya-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho paṇāhaṃ kusīto hīnaviriyo araññe-v. p. s. paṭisevāmi, āraddhaviriyo ’ham-asmi, ye hi vo ariyā āraddhaviriyā araññe-v. p. s. 
paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa āraddhaviriyataṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
(020) Ye kho keci samaṇā vā brāhmaṇā vā muṭṭhassatī asampajānā araññe-v. p. s. paṭisevanti, muṭṭhassati-asampajāna-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ muṭṭhassati asampajāno araññe-v. p. s. paṭisevāmi, upaṭṭhitasati ’ham-asmi, ye hi vo ariyā upaṭṭhitasatī araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa upaṭṭhitasatitaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā asamāhitā vibbhantacittā araññe-v. p. s. paṭisevanti, asamāhita-vibbhantacitta-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ asamāhito vibbhantacitto araññe-v. p. s. paṭisevāmi, samādhisampanno ’ham-asmi, ye hi vo ariyā samādhisampannā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa samādhisampadaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā duppaññā eḷamūgā araññe-v. p. s. paṭisevanti, duppañña-eḷamūga-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ duppañño eḷamūgo araññe-v. p. s. paṭisevāmi, paññāsampanno ’ham-asmi, ye hi vo ariyā paññāsampannā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etamahaṃ brāhmaṇa paññāsampadaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Yan-nūnāhaṃ yā tā rattiyo abhiññātā abhilakkhitā, cātuddasī pañcadasī aṭṭhamī ca pakkhassa, tathārūpāsu rattisu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṃsanakāni salomahaṃsāni tathārūpesu senāsanesu vihareyyaṃ, app-eva nāma taṃ bhayabheravaṃ passeyyan-ti. So kho ahaṃ brāhmaṇa aparena samayena yā tā rattiyo abhiññātā abhilakkhitā, cātuddasī pañcadasī aṭṭhamī ca pakkhassa, tathārūpāsu rattisu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṃsanakāni salomahaṃsāni tathārūpesu senāsanesu viharāmi. 
Tatra ca me brāhmaṇa viharato mago vā āgacchati moro vā (021) kaṭṭhaṃ pāteti vāto vā paṇṇasaṭaṃ ereti; tassa mayhaṃ evaṃ hoti: etaṃ nūna taṃ bhayabheravaṃ āgacchatīti. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Kin-nu kho ahaṃ aññadatthu bhayapaṭikaṅkhī viharāmi; yan-nūnāhaṃ yathābhūtaṃ yathābhūtassa me taṃ bhayabheravaṃ āgacchati tathābhūtaṃ tathābhūto va taṃ bhayabheravaṃ paṭivineyyan-ti. Tassa mayhaṃ brāhmaṇa caṅkamantassa taṃ bhayabheravaṃ āgacchati. 
So kho ahaṃ brāhmaṇa n’ eva tāva tiṭṭhāmi na nisīdāmi na nipajjāmi yāva caṅkamanto va taṃ bhayabheravaṃ paṭivinemi. 
Tassa mayhaṃ brāhmaṇa ṭhitassa taṃ bhayabheravaṃ āgacchati. 
So kho ahaṃ brāhmaṇa n’ eva tāva caṅkamāmi na nisīdāmi na nipajjāmi yāva ṭhito va taṃ bhayabheravaṃ paṭivinemi. 
Tassa mayhaṃ brāhmaṇa nisinnassa taṃ bhayabheravaṃ āgacchati. 
So kho ahaṃ brāhmaṇa n’ eva tāva nipajjāmi na tiṭṭhāmi na caṅkamāmi yāva nisinno va taṃ bhayabheravaṃ paṭivinemi. 
Tassa mayhaṃ brāhmaṇa nipannassa taṃ bhayabheravaṃ āgacchati. 
So kho ahaṃ brāhmaṇa n’ eva tāva nisīdāmi na tiṭṭhāmi na caṅkamāmi yāva nipanno va taṃ bhayabheravaṃ paṭivinemi. 
Santi kho pana brāhmaṇa eke samaṇabrāhmaṇā rattiṃ yeva samānaṃ divā ti sañjānanti, divā yeva samānaṃ rattīti sañjānanti; idam-ahaṃ tesaṃ samaṇabrāhmaṇānaṃ sammohavihārasmiṃ vadāmi. 
Ahaṃ kho pana brāhmaṇa rattiṃ yeva samānaṃ rattīti sañjānāmi, divā yeva samānaṃ divā ti sañjānāmi. 
Yaṃ kho taṃ brāhmaṇa sammā vadamāno vadeyya: asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan-ti, mam-eva taṃ sammā vadamāno vadeyya: asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan-ti. Āraddhaṃ kho pana me brāhmaṇa viriyaṃ ahosi asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. 
So kho ahaṃ brāhmaṇa vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avi-(022)takkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ; pītiyā ca virāgā upekhako ca vihāsiṃ sato ca sampajāno sukhañ-ca kāyena paṭisaṃvedesiṃ yantaṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja vihāsiṃ; sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. 
So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe; amutr’ āsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ, tatra p’ āsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. 
Ayaṃ kho me brāhmaṇa rattiyā paṭhame yāme paṭhamā vijjā adhigatā. 
avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena (023) samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi. 
Ayaṃ kho me brāhmaṇa rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. 
So: idaṃ dukkhan-ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhasamudayo ti yathābhūtaṃ abbhaññāsiṃ. 
ayaṃ dukkhanirodho ti yathābhūtaṃ abbhaññāsiṃ. 
ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ abbhaññāsiṃ; ime āsavā ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavasamudayo ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavanirodho ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ abbhaññāsiṃ. 
Tassa me evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccittha. 
bhavāsavā pi cittaṃ vimuccittha. 
avijjāsavā pi cittaṃ vimuccittha, vimuttasmiṃ vimuttam-iti ñāṇaṃ ahosi; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsiṃ. 
Ayaṃ kho me brāhmaṇa rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. 
Siyā kho pana te brāhmaṇa evam-assa: 
Ajjāpi nūna samaṇo Gotamo avītarāgo avītadoso avītamoho, tasmā araññe-vanapatthāni pantāni senāsanāni paṭisevatīti. 
Na kho pan’ etaṃ brāhmaṇa evaṃ daṭṭhabbaṃ. 
Dve kho ahaṃ brāhmaṇa atthavase sampassamāno araññe-vanapatthāni pantāni senāsanāni paṭisevāmi: attano ca diṭṭhadhammasukhavihāraṃ sampassamāno pacchimañ-ca janataṃ anukampamāno ti. 
Anukampitarūpā ’yaṃ bhotā Gotamena pacchimā ja-(024)natā, yathā taṃ arahatā sammāsambuddhena. 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakam-maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
BHAYABHERAVASUTTAṂ CATUTTHAṂ.