You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
12. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati bahinagare avarapure vanasaṇḍe. 
Tena kho pana samayena Sunakkhatto Licchaviputto acirapakkanto hoti imasmā dhammavinayā; so Vesāliyaṃ parisatiṃ etaṃ vācaṃ bhāsati: 
Na-tthi samaṇassa Gotamassa uttariṃ manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo Gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ, yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti. 
Atha kho āyasmā Sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Vesāliṃ piṇḍāya pāvisi. 
Assosi kho āyasmā Sāriputto Sunakkhattassa Licchaviputtassa Vesāliyaṃ parisatiṃ etaṃ vācaṃ bhāsamānassa: 
Na-tthi samaṇassa Gotamassa uttariṃ manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo Gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ, yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti. 
Atha kho āyasmā Sāriputto Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad-avoca: 
Sunakkhatto bhante Licchaviputto acirapakkanto imasmā dhammavinayā, so Vesāliyaṃ parisatiṃ etaṃ vācaṃ bhāsati: 
Na-tthi samaṇassa Gotamassa . . . so niyyāti takkarassa sammā dukkhakkhayāyāti. 
Kodhano Sāriputta Sunakkhatto moghapuriso, kodhā ca pan’ assa esā vācā bhāsitā. 
Avaṇṇaṃ bhāsissāmīti so Sāriputta Sunakkhatto moghapuriso vaṇṇaṃ yeva Tathāgatassa (069) bhāsati. 
Vaṇṇo h’ eso Sāriputta Tathāgatassa yo evaṃ vadeyya: yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti. 
Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: 
Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā ti. Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: 
Iti pi so Bhagavā anekavihitaṃ iddhividhaṃ paccanubhoti: eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathā pi ākāse, paṭhaviyā pi ummujjanimujjaṃ karoti seyyathā pi udake, udake pi abhijjamāne gacchati seyyathā pi paṭhaviyaṃ, ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo, ime pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati parimajjati, yāva Brahmalokā pi kāyena vasaṃ vattetīti. 
Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: 
Iti pi so Bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike cāti. 
Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: 
Iti pi so Bhagavā parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittan-ti pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittan-ti pajānāti --pe-- saṅkhittaṃ . . ., vikkhittaṃ . . ., mahaggataṃ . . ., amahaggataṃ . . . sa-uttaraṃ . . ., anuttaraṃ . . ., samāhitaṃ . . ., asamāhitaṃ . . . vimuttaṃ . . ., avimuttaṃ vā cittaṃ avimuttaṃ cittan-ti pajānātīti. 
Dasa kho pan’ imāni Sāriputta Tathāgatassa Tathāgatabalāni yehi balehi samannāgato Tathāgato āsabhaṇ-ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti, katamāni dasa: 
Idha Sāriputta Tathāgato ṭhānañ-ca ṭhānato aṭṭhānañ-ca aṭṭhānato yathābhūtaṃ pajānāti. 
Yampi Sāriputta Tathāgato ṭhānañ-ca ṭhānato aṭṭhānañ-ca aṭṭhānato yathābhūtaṃ pajānāti, idam-pi Sāriputta Tathā-(070)gatassa Tathāgatabalaṃ hoti yaṃ balaṃ āgamma Tathāgato āsabhaṇ-ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti. 
Yam-pi Sāriputta Tathāgato atītānāgatapaccuppannānaṃ . . . pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti. 
Yam-pi Sāriputta . . . pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato anekadhātunānādhātu-lokaṃ yathābhūtaṃ pajānāti. 
Yam-pi Sāriputta . . . pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti. 
Yam-pi Sāriputta . . . pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti. 
Yam-pi Sāriputta . . . pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato jhāna-vimokha-samādhi-samāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti. 
Yam-pi Sāriputta . . . pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe, amutr’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ, tatrāp’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti, iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
Yam-pi Sāriputta . . . pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti: 
ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena s. manoduccaritena s. ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa (071) bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena s. manosucaritena s. ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. 
Yam-pi Sāriputta . . . pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Yam-pi Sāriputta Tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe vā dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, idam-pi Sāriputta Tathāgatassa Tathāgatabalaṃ hoti yaṃ balaṃ āgamma Tathāgato āsabhaṇ-ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. 
Imāni kho Sāriputta dasa Tathāgatassa Tathāgatabalāni yehi balehi samannāgato Tathāgato āsabhaṇ-ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. 
Yo kho maṃ Sāriputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya: 
Na-tthi samaṇassa Gotamassa uttariṃ manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo Gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānan-ti, taṃ Sāriputta vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajitvā yathābhataṃ nikkhitto evaṃ niraye. 
Seyyathā pi Sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭhe va dhamme aññaṃ ārādheyya, evaṃsampadam-idaṃ Sāriputta vadāmi: taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajitvā yathābhataṃ nikkhitto evaṃ niraye. 
Cattār’ imāni Sāriputta Tathāgatassa vesārajjāni yehi vesārajjehi samannāgato Tathāgato āsabhaṇ-ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti, katamāni cattāri: 
Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā ti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiṃ (072) saha dhammena paṭicodessatīti nimittam etaṃ Sāriputta na samanupassāmi. 
Etaṃ p’ ahaṃ Sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. 
Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā ti, tatra vata maṃ . . . na samanupassāmi. 
Etaṃ p’ ahaṃ . . . viharāmi. 
Ye kho pana te antarāyikā dhammā vuttā te paṭisevato nālaṃ antarāyāyāti, tatra vata maṃ . . . na samanupassāmi. 
Etaṃ p’ ahaṃ . . . viharāmi. 
Yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkhakkhayāyāti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiṃ saha dhammena paṭicodessatīti nimittam-etaṃ na samanupassāmi. 
Etaṃ p’ ahaṃ Sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. 
Imāni kho Sāriputta cattāri Tathāgatassa vesārajjāni yehi . . . pavatteti. 
Yo kho maṃ Sāriputta evaṃ jānantaṃ . . . evaṃ niraye. 
Aṭṭha kho imā Sāriputta parisā, katamā aṭṭha: khattiyaparisā brāhmaṇaparisā gahapatiparisā samaṇaparisā Cātummahārājikaparisā Tāvatiṃsaparisā Māraparisā Brahmaparisā. 
Imā kho Sāriputta aṭṭha parisā. 
Imehi kho Sāriputta catuhi vesārajjehi samannāgato Tathāgato imā aṭṭha parisā upasaṅkamati ajjhogāhati. 
Abhijānāmi kho panāhaṃ Sāriputta anekasataṃ khattiyaparisaṃ upasaṅkamitā, tatra pi mayā sannisinnapubbañ-c’ eva sallapitapubbañ-ca sākacchā ca samāpajjitapubbā. 
Tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittam-etaṃ Sāriputta na samanupassāmi. 
Etaṃ p’ ahaṃ Sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. 
Abhijānāmi kho panāhaṃ Sāriputta anekasataṃ brāhmaṇaparisaṃ -- pe -- gahapatiparisaṃ -- samaṇaparisaṃ -- Cātummahārājikaparisaṃ -- Tāvatiṃsaparisaṃ -- Māraparisaṃ -- Brahmaparisaṃ upasaṅkamitā, tatra pi mayā sannisinnapubbañ-c’ eva sallapitapubbañ-ca sākacchā ca samāpajjitapubbā. 
Tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittam-etaṃ Sāriputta na samanupassāmi. 
Etaṃ p’ ahaṃ Sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesā-(073)rajjappatto viharāmi. 
Yo kho maṃ Sāriputta evaṃ jānantaṃ . . . evam niraye. 
Catasso kho imā Sāriputta yoniyo, katamā catasso: aṇḍajā yoni, jalābujā yoni, saṃsedajā yoni, opapātikā yoni. 
Katamā ca Sāriputta aṇḍajā yoni: 
Ye kho te Sāriputta sattā aṇḍakosaṃ abhinibbhijja jāyanti, ayaṃ vuccati Sāriputta aṇḍajā yoni. 
Katamā ca Sāriputta jalābujā yoni: 
Ye kho te Sāriputta sattā vatthikosaṃ abhinibbhijja jāyanti, ayaṃ vuccati Sāriputta jalābujā yoni. 
Katamā ca Sāriputta saṃsedajā yoni: 
Ye kho te Sāriputta sattā pūtimacche vā jāyanti pūtikuṇape vā pūtikummāse vā candanikāya vā oḷigalle vā jāyanti, ayaṃ vuccati Sāriputta saṃsedajā yoni. 
Katamā ca Sāriputta opapātikā yoni: 
Devā nerayikā ekacce ca manussā ekacce ca vinipātikā, ayaṃ vuccati Sāriputta opapātikā yoni. 
Imā kho Sāriputta catasso yoniyo. 
Yo kho maṃ Sāriputta evaṃ jānantaṃ . . . evaṃ niraye. 
Pañca kho imā Sāriputta gatiyo, katamā pañca: nirayo tiracchānayoni pittivisayo manussā devā. 
Nirayañ-cāhaṃ Sāriputta pajānāmi nirayagāmiñ-ca maggaṃ nirayagāminiñca paṭipadaṃ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tañ-ca pajānāmi. 
Tiracchānayoniñ-cāhaṃ Sāriputta pajānāmi tiracchānayonigāmiñ-ca maggaṃ tiracchānayonigāminiñ-ca paṭipadaṃ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā tiracchānayoniṃ upapajjati tañ-ca pajānāmi. 
Pittivisayañcāhaṃ Sāriputta pajānāmi pittivisayagāmiñ-ca maggaṃ pittivisayagāminiñ-ca paṭipadaṃ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā pittivisayaṃ upapajjati tañ-ca pajānāmi. 
Manusse cāhaṃ Sāriputta pajānāmi manussalokagāmiñ-ca maggaṃ manussalokagāminiñ-ca paṭipadaṃ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā manussesu upapajjati tañ-ca pajānāmi. 
Deve cāhaṃ Sāriputta pajānāmi devalokagāmiñ-ca maggaṃ devalokagāminiñ-ca paṭipadaṃ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjati tañ-ca pajānāmi. 
Nibbānañ-cāhaṃ Sāriputta pajānāmi nibbānagāmiñ-ca maggaṃ nibbānagā-(074)miniñ-ca paṭipadaṃ, yathāpaṭipanno ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati tañ-ca pajānāmi. 
Idhāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 
Tathā ’yaṃ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatīti; tam-enaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ ekantadukkhā tippā kaṭukā vedanā vediyamānaṃ. 
Seyyathā pi Sāriputta aṅgārakāsu sādhikaporisā pūr’ aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva aṅgārakāsuṃ paṇidhāya, tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Tathā ’yaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā imaṃ yeva aṅgārakāsuṃ āgamissatīti; tam-enaṃ passeyya aparena samayena tassā aṅgārakāsuyā patitaṃ ekantadukkhā tippā kaṭukā vedanā vediyamānaṃ; evam-eva kho ahaṃ Sāriputta idh’ ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 
Tathā ’yaṃ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatīti; tam-enaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ ekantadukkhā tippā kaṭukā vedanā vediyamānaṃ. 
Idha panāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 
Tathā ’yaṃ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā kāyassa bhedā param-maraṇā tiracchānayoniṃ upapajjissatīti; tam-enaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā param-maraṇā tiracchānayoniṃ upapannaṃ dukkhā tippā kaṭukā vedanā vediyamānaṃ. 
Seyyathā pi Sāriputta gūthakūpo sādhikaporiso pūro gūthassa, atha puriso āgaccheyya ghammābhitatto (075) ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva gūthakūpaṃ paṇidhāya, tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Tathā ’yaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā imaṃ yeva gūthakūpaṃ āgamissatīti; tam-enaṃ passeyya aparena samayena tasmiṃ gūthakūpe patitaṃ dukkhā tippā kaṭukā vedanā vediyamānaṃ; evam-eva kho ahaṃ Sāriputta idh’ ekaccaṃ puggalaṃ . . . vediyamānaṃ. 
Idhāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 
Tathā ’yaṃ puggalo . . . param-maraṇā pittivisayaṃ upapajjissatīti; tam-enaṃ passāmi . . . pittivisayaṃ upapannaṃ dukkhabahulā vedanā vediyamānaṃ. 
Seyyathā pi Sāriputta rukkho visame bhūmibhāge jāto tanupattapalāso kabaracchāyo, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva rukkhaṃ paṇidhāya, tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Tathā ’yaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañ-ca maggaṃ paṭipanno yathā imaṃ yeva rukkhaṃ āgamissatīti; tam-enaṃ passeyya aparena samayena tassa rukkhassa chāyāya nisinnaṃ vā nipannaṃ vā dukkhabahulā vedanā vediyamānaṃ; evam-eva kho ahaṃ Sāriputta idh’ ekaccaṃ puggalaṃ . . . vediyamānaṃ. 
Idha panāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 
Tathā ’yaṃ puggalo . . . param-maraṇā manussesu upapajjissatīti; tam-enaṃ passāmi . . . manussesu upapannaṃ sukhabahulā vedanā vediyamānaṃ. 
Seyyathā pi Sāriputta rukkho same bhūmibhāge jāto bahalapattapalāso sandacchāyo, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva rukkhaṃ paṇidhāya, tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Tathā ’yaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā imaṃ yeva rukkhaṃ āgamissatīti; tam-enaṃ passeyya aparena samayena tassa rukkhassa chāyāya nisinnaṃ vā nipannaṃ vā sukhabahulā vedanā vediyamānaṃ; evam-eva kho ahaṃ Sāriputta idh’ ekaccaṃ puggalaṃ . . . vediyamānaṃ. 
(076) Idhāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 
Tathā ’yaṃ puggalo . . . param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissatīti; tam-enaṃ passāmi . . . 
sugatiṃ saggaṃ lokaṃ upapannaṃ ekantasukhā vedanā vediyamānaṃ. 
Seyyathā pi Sāriputta pāsādo, tatr’ assa kūṭāgāraṃ ullittāvalittaṃ nivātaṃ phassitaggaḷaṃ pihitavātapānaṃ, tatr’ assa pallaṅko gonakatthato paṭikatthato paṭalikatthato kadalimigapavarapaccattharaṇo sa-uttaracchado ubhatolohitakūpadhāno, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva pāsādaṃ paṇidhāya, tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Tathā ’yaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā imaṃ yeva pāsādaṃ āgamissatīti; tam-enaṃ passeyya aparena samayena tasmiṃ pāsāde tasmiṃ kūṭāgāre tasmiṃ pallaṅke nisinnaṃ vā nipannaṃ vā ekantasukhā vedanā vediyamānaṃ; evam-eva kho ahaṃ Sāriputta idh’ ekaccaṃ puggalaṃ . . . vediyamānaṃ. 
Idha panāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 
Tathā ’yaṃ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti; tam-enaṃ passāmi aparena samayena āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantaṃ ekantasukhā vedanā vediyamānaṃ. 
Seyyathā pi Sāriputta pokkharaṇī acchodakā sātodakā sītodakā setakā sūpatitthā ramaṇīyā, avidūre c’ 
assā tibbo vanasaṇḍo, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva pokkharaṇiṃ paṇidhāya, tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Tathā ’yaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā imaṃ yeva pokkharaṇiṃ āgamissatīti; tam-enaṃ passeyya aparena samayena taṃ pokkharaṇiṃ ogāhitvā nahātvā ca pivitvā ca sabbadarathakilamathapariḷāhaṃ paṭippassambhetvā paccuttaritvā tasmiṃ vanasaṇḍe nisinnaṃ vā (077) nipannaṃ vā ekantasukhā vedanā vediyamānaṃ; evam-eva kho ahaṃ Sāriputta idh’ ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 
Tathā ’yaṃ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti; tamenaṃ passāmi aparena samayena āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantaṃ ekantasukhā vedanā vediyamānaṃ. 
Imā kho Sāriputta pañca gatiyo. 
Yo kho maṃ Sāriputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya: 
Na-tthi samaṇassa Gotamassa uttariṃ manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo Gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānan-ti, taṃ Sāriputta vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajitvā yathābhataṃ nikkhitto evaṃ niraye. 
Seyyathā pi Sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭhe va dhamme aññaṃ ārādheyya, evaṃsampadam-idaṃ Sāriputta vadāmi: taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajitvā yathābhataṃ nikkhitto evaṃ niraye. 
Abhijānāmi kho panāhaṃ Sāriputta caturaṅgasamannāgataṃ brahmacariyaṃ caritā: tapassī sudaṃ homi paramatapassī, lūkhas-sudaṃ homi paramalūkho, jegucchī sudaṃ homi paramajegucchī, pavivittas-sudaṃ homi paramapavivitto. 
Tatra-ssu me idaṃ Sāriputta tapassitāya hoti: acelako homi muttācāro hatthāpalekhano, na ehibhadantiko na tiṭṭhabhadantiko, nābhihaṭaṃ na uddissakaṭaṃ na nimantaṇaṃ sādiyāmi; so na kumbhīmukhā patigaṇhāmi, na kaḷopimukhā patigaṇhāmi, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivāmi. 
So ekāgāriko vā homi ekālopiko, dvā-(078)gāriko vā homi dvālopiko -- sattāgāriko vā homi sattālopiko. 
Ekissā pi dattiyā yāpemi, dvīhi pi dattīhi yāpemi -- sattahi pi dattīhi yāpemi. 
Ehāhikam-pi āhāraṃ āhāremi, dvīhikam-pi āhāraṃ āhāremi -- sattāhikam-pi āhāraṃ āhāremi. 
Iti evarūpaṃ addhamāsikam-pi pariyāyabhattabhojanānuyogam-anuyutto viharāmi. 
So sākabhakkho vā homi, sāmākabhakkho vā homi, nīvārabhakkho . . ., daddulabhakkho . . ., haṭabhakkho . . ., kaṇabhakkho . . ., ācāmabhakkho . . ., piññākabhakkho . . ., tiṇabhakkho . . ., gomayabhakko vā homi; vanamūlaphalāhāro yāpemi pavattaphalabhojī. 
So sāṇāni pi dhāremi, masāṇāni pi dhāremi, chavadussāni pi dh., paṃsukūlāni pi dh., tirīṭāni pi dh., ajinam-pi dh., ajinakkhipam-pi dh., kusacīram-pi dh., vākacīram-pi dh., phalakacīram-pi dh., kesakambalam-pi dh., vālakambalam-pi dh., ulūkapakkham-pi dhāremi. 
Kesamassulocako pi homi kesamassulocanānuyogam-anuyutto, ubbhaṭṭhako pi homi āsanapaṭikkhitto, ukkuṭiko pi homi ukkuṭikappadhānam-anuyutto, kaṇṭakāpassayiko pi homi kaṇṭakāpassaye seyyaṃ kappemi, sāyatatiyakam-pi udakorohaṇānuyogam-anuyutto viharāmi. 
Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogam-anuyutto viharāmi. 
Idaṃ su me Sāriputta tapassitāya hoti. 
Tatra-ssu me idaṃ Sāriputta lūkhasmiṃ hoti: nekavassagaṇikaṃ rajojallaṃ kāye sannicitaṃ hoti papaṭikajātaṃ. 
Seyyathā pi Sāriputta tindukākhāṇu nekavassagaṇiko sannicito hoti papaṭikajāto, evam-eva-ssu me Sāriputta nekavassagaṇikaṃ rajojallaṃ kāye sannicitaṃ hoti papaṭikajātaṃ. 
Tassa mayhaṃ Sāriputta na evaṃ hoti: 
Aho vatāhaṃ imaṃ rajojallaṃ pāṇinā parimajjeyyaṃ, aññe vā pana me imaṃ rajojallaṃ pāṇinā parimajjeyyun-ti. Evam-pi me Sāriputta na hoti. 
Idaṃ su me Sāriputta lūkhasmiṃ hoti. 
Tatra-ssu me idaṃ Sāriputta jegucchismiṃ hoti: so kho ahaṃ Sāriputta sato va abhikkamāmi sato paṭikkamāmi, yāva udabindumhi pi me dayā paccupaṭṭhitā hoti: mā 
’haṃ khuddake pāṇe visamagate saṅghātaṃ āpādessan-ti. 
Idaṃ su me Sāriputta jegucchismiṃ hoti. 
Tatra-ssu me idaṃ Sāriputta pavivittasmiṃ hoti: so (079) kho ahaṃ Sāriputta aññataraṃ araññāyatanaṃ ajjhogāhitvā viharāmi, yadā passāmi gopālakaṃ vā pasupālakaṃ vā tiṇahārakaṃ vā kaṭṭhahārakaṃ vā vanakammikaṃ vā, vanena vanaṃ gahanena gahanaṃ ninnena ninnaṃ thalena thalaṃ papatāmi, taṃ kissa hetu: mā maṃ te addasaṃsu ahañ-ca mā te addasan-ti. Seyyathā pi Sāriputta araññako migo manusse disvā vanena vanaṃ gahanena gahanaṃ ninnena ninnaṃ thalena thalaṃ papatati, evam-eva kho ahaṃ Sāriputta yadā passāmi gopālakaṃ vā pasupālakaṃ vā tiṇahārakaṃ vā kaṭṭhahārakaṃ vā vanakammikaṃ vā, vanena vanaṃ gahanena gahanaṃ ninnena ninnaṃ thalena thalaṃ papatāmi, taṃ kissa hetu: mā maṃ te addasaṃsu ahañ-ca mā te addasan-ti. Idaṃ su me Sāriputta pavivittasmiṃ hoti. 
So kho ahaṃ Sāriputta ye te goṭṭhā paṭṭhitagāvo apagatagopālakā tattha catukuṇḍiko upasaṅkamitvā yāni tāni vacchakānaṃ taruṇakānaṃ dhenupakānaṃ gomayāni tāni sudaṃ āhāremi. 
Yāva kīvañ-ca me Sāriputta sakaṃ muttakarīsaṃ apariyādiṇṇaṃ hoti, sakaṃ yeva sudaṃ muttakarīsaṃ āhāremi. 
Idaṃ su me Sāriputta mahāvikaṭabhojanasmiṃ hoti. 
So kho ahaṃ Sāriputta aññataraṃ bhiṃsanakaṃ vanasaṇḍaṃ ajjhogāhitvā viharāmi. 
Tatra sudaṃ Sāriputta bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti: yo koci avītarāgo taṃ vanasaṇḍaṃ pavisati yebhuyyena lomāni haṃsanti. 
So kho ahaṃ Sāriputta yā tā rattiyo sītā hemantikā antaraṭṭhake himapātasamaye tathārūpāsu rattisu rattiṃ abbhokāse viharāmi divā vanasaṇḍe, gimhānaṃ pacchime māse divā abbhokāse viharāmi rattiṃ vanasaṇḍe. 
Api-ssu maṃ Sāriputta ayaṃ anacchariyā gāthā paṭibhāsi pubbe assutapubbā: 
So tatto so sīno, eko bhiṃsanake vane, naggo na c’ aggim-āsīno, esanāpasuto munīti. 
So kho ahaṃ Sāriputta susāne seyyaṃ kappemi chavaṭṭhikāni upadhāya. 
Api-ssu maṃ Sāriputta gomaṇḍalā upasaṅkamitvā oṭṭhubhanti pi omuttenti pi, paṃsukena okiranti pi, kaṇṇasotesu pi salākaṃ pavesenti. 
Na kho panāhaṃ Sāriputta abhijānāmi tesu pāpakaṃ cittaṃ uppādetā. 
Idaṃ su me Sāriputta upekhāvihārasmiṃ hoti. 
(080) Santi kho pana Sāriputta eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: āhārena suddhīti; te evaṃ āhaṃsu: 
kolehi yāpemāti. 
te kolam-pi khādanti, kolacuṇṇam-pi khādanti, kolodakam-pi pivanti, anekavihitam-pi kolavikatiṃ paribhuñjanti. 
Abhijānāmi kho panāhaṃ Sāriputta ekaṃ yeva kolaṃ āhāraṃ āharitā. 
Siyā kho pana te Sāriputta evam-assa: mahā nūna tena samayena kolo ahosīti. 
Na kho pan’ etaṃ Sāriputta evaṃ daṭṭhabbaṃ, tadā pi etaparamo yeva kolo ahosi seyyathā pi etarahi. 
Tassa mayhaṃ Sāriputta ekaṃ yeva kolaṃ āhāraṃ āhārayato adhimattakasimānaṃ patto kāyo hoti: seyyathā pi nāma āsītikapabbāni vā kālāpabbāni vā evam-eva-ssu me aṅgapaccaṅgāni bhavanti tāy’ ev’ appāhāratāya, seyyathā pi nāma oṭṭhapadaṃ evameva-ssu me ānisadaṃ hoti tāy’ ev’ appāhāratāya, seyyathā pi nāma vaṭṭanāvaḷī evam-eva-ssu me piṭṭhikaṇṭako unnatāvanato hoti tāy’ ev’ appāhāratāya, seyyathā pi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti evam-eva-ssu me phāsuḷiyo oluggaviluggā bhavanti tāy’ ev’ appāhāratāya, seyyathā pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti evam-eva-ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy’ ev’ appāhāratāya, seyyathā pi nāma tittakālābu āmakacchinno vātātapena sampuṭito hoti sammilāto evam-eva-ssu me sīsacchavi sampuṭitā hoti sammilātā tāy’ ev’ appāhāratāya. 
So kho ahaṃ Sāriputta: 
udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃ yeva parigaṇhāmi, piṭṭhikaṇṭakaṃ parimasissāmīti udaracchaviṃ yeva parigaṇhāmi, yāva-ssu me Sāriputta udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāy’ ev’ appāhāratāya. 
So kho ahaṃ Sāriputta: 
vaccaṃ vā muttaṃ vā karissāmīti tatth’ eva avakujjo papatāmi tāy’ ev’ appāhāratāya. 
So kho ahaṃ Sāriputta tam-eva kāyaṃ assāsento pāṇinā gattāni anomajjāmi, tassa mayhaṃ Sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāy’ ev’ appāhāratāya. 
Santi kho pana Sāriputta eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: āhārena suddhīti; te evam-āhaṃsu: 
muggehi yāpema --pe-- tilehi yāpema -- taṇḍulehi yāpemāti, te taṇḍulam-pi khādanti, taṇḍulacuṇṇam-pi khādanti, 
(081) taṇḍulodakam-pi pivanti, anekavihitam-pi taṇḍulavikatiṃ paribhuñjanti. 
Abhijānāmi kho panāhaṃ Sāriputta ekaṃ yeva taṇḍulaṃ āhāraṃ āharitā. 
Siyā kho pana te Sāriputta evamassa: mahā nūna tena samayena taṇḍulo ahosīti. 
Na kho pan’ etaṃ Sāriputta evaṃ daṭṭhabbaṃ, tadā pi etaparamo yeva taṇḍulo ahosi seyyathā pi etarahi. 
Tassa mayhaṃ Sāriputta ekaṃ yeva taṇḍulaṃ āhāraṃ āhārayato adhimattakasimānaṃ patto kāyo hoti: seyyathā pi nāma āsītikapabbāni vā kālāpabbāni vā evam-eva-ssu me aṅgapaccaṅgāni bhavanti tāy’ ev’ appāhāratāya, seyyathā pi nāma oṭṭhapadaṃ evam-eva-ssu me ānisadaṃ hoti tāy’ ev’ appāhāratāya, seyyathā pi nāma vaṭṭanāvaḷī evam-eva-ssu me piṭṭhikaṇṭako unnatāvanato hoti tāy’ ev’ appāhāratāya, seyyathā pi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti evam-eva-ssu me phāsuḷiyo oluggaviluggā bhavanti tāy’ ev’ appāhāratāya, seyyathā pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti evam-eva-ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy’ ev’ appāhāratāya, seyyathā pi nāma tittakālābu āmakacchinno vātātapena sampuṭito hoti sammilāto evam-eva-ssu me sīsacchavi sampuṭitā hoti sammilātā tāy’ ev’ appāhāratāya. 
So kho ahaṃ Sāriputta: udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃ yeva parigaṇhāmi, piṭṭhikaṇṭakaṃ parimasissāmīti udaracchaviṃ yeva parigaṇhāmi, yāva-ssu me Sāriputta udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāy’ ev’ appāhāratāya. 
So kho ahaṃ Sāriputta: 
vaccaṃ vā muttaṃ vā karissāmīti tatth’ eva avakujjo papatāmi tāy’ ev’ appāhāratāya. 
So kho ahaṃ Sāriputta tameva kāyaṃ assāsento pāṇinā gattāni anomajjāmi, tassa mayhaṃ Sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāy’ ev’ appāhāratāya. 
Tāya pi kho ahaṃ Sāriputta iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamaṃ uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ, taṃ kissa hetu: imissā yeva ariyāya paññāya anadhigamā yā ’yaṃ ariyā paññā adhigatā ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya. 
Santi kho pana Sāriputta eke s. e. e.: saṃsārena suddhīti. 
Na kho pana so Sāriputta saṃsāro sulabharūpo yo mayā (082) asaṃsaritapubbo iminā dīghena addhunā, aññatra Suddhāvāsehi devehi; Suddhāvāse cāhaṃ Sāriputta deve saṃsareyyaṃ, na-y-imaṃ lokaṃ punar-āgaccheyyaṃ. 
Santi kho pana Sāriputta eke s. e. e.: upapattiyā suddhīti. 
Na kho pana sā Sāriputta upapatti sulabharūpā yā mayā anupapannapubbā iminā dīghena addhunā, aññatra Suddhāvāsehi devehi; Suddhāvāse cāhaṃ Sāriputta deve upapajjeyyaṃ, na-y-imaṃ lokaṃ punar-āgaccheyyaṃ. 
Santi kho pana Sāriputta eke s. e. e.: āvāsena suddhīti. 
Na kho pana so Sāriputta āvāso sulabharūpo yo mayā anāvutthapubbo iminā dīghena addhunā, aññatra Suddhāvāsehi devehi; Suddhāvāse cāhaṃ Sāriputta deve vaseyyaṃ, na-y-imaṃ lokaṃ punar-āgaccheyyaṃ. 
Santi kho pana Sāriputta eke s. e. e.: 
Yaññena suddhīti. 
Na kho pana so Sāriputta yañño sulabharūpo yo mayā ayiṭṭhapubbo iminā dīghena addhunā, tañ-ca kho raññā vā satā khattiyena muddhāvasittena brāhmaṇena vā mahāsālena. 
Santi kho pana Sāriputta eke s. e. e.: 
aggiparicariyāya suddhīti. 
Na kho pana so Sāriputto aggi sulabharūpo yo mayā apariciṇṇapubbo iminā dīghena addhunā. 
tañ-ca kho raññā vā satā khattiyena muddhāvasittena brāhmaṇena vā mahāsālena. 
Santi kho pana Sāriputta eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: yāvad-evāyaṃ bhavaṃ puriso daharo hoti yuvā susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā, tāvad-eva paramena paññāveyyattiyena samannāgato hoti; yato ca kho ayaṃ bhavaṃ puriso jiṇṇo hoti vuddho mahallako addhagato vayo anuppatto. 
asītiko vā navutiko vā vassasatiko vā jātiyā, atha tamhā paññāveyyattiyā parihāyatīti. 
Na kho pan, etaṃ Sāriputta evaṃ daṭṭhabaṃ. 
Ahaṃ kho pana Sāriputta etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto, asītiko me vayo vattati. 
Idha me assu Sāriputta cattāro sāvakā vassasatāyukāvassasatajīvino paramāya satiyā ca gatiyā ca dhitiyā ca samannāgatā paramena ca paññāveyyattiyena; seyyathā pi Sāriputta daḷhadhammo dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasiren’ eva tiriyaṃ tālacchāyaṃ; atipāteyya, evaṃ adhimattasatimanto evaṃ adhimattagatimanto (083) evaṃ adhimattadhitimanto evaṃ paramena paññāveyyattiyena samannāgatā. 
Te maṃ catunnaṃ satipaṭṭhānānaṃ upādāy’ upādāya pañhaṃ puccheyyuṃ. 
puṭṭho puṭṭho cāhaṃ tesaṃ byākareyyaṃ, byākatañ-ca me byākatato dhāreyyuṃ, na ca maṃ dutiyakaṃ uttariṃ paripuccheyyuṃ, aññatra asita-pītakhāyita-sāyitā, aññatra uccārapassāvakammā, aññatra niddākilamathapaṭivinodanā. 
Apariyādiṇṇā yev’ assa Sāriputta Tathāgatassa dhammadesanā, apariyādiṇṇaṃ yev’ assa Tathāgatassa dhammapadabyañjanaṃ, apariyādiṇṇaṃ yev’ assa Tathāgatassa pañhapaṭibhānaṃ, atha me te cattāro sāvakā vassasatāyukā vassasatajīvino vassasatassa accayena kālaṃ kareyyuṃ. 
Mañcakena ce pi maṃ Sāriputta pariharissatha n’ ev’ atthi Tathāgatassa paññāveyyattiyassa aññathattaṃ. 
Yaṃ kho taṃ Sāriputta sammā vadamāno vadeyya: asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan-ti, mam-eva taṃ sammā vadamāno vadeyya: asammohadhammo . . . devamanussānan-ti. 
Tena kho pana samayena āyasmā Nāgasamālo Bhagavato piṭṭhito ṭhito hoti Bhagavantaṃ vījayamāno. 
Atha kho āyasmā Nāgasamālo Bhagavantaṃ etad-avoca: 
Acchariyaṃ bhante, abbhutaṃ bhante, api ca me bhante imaṃ dhammapariyāyaṃ sutvā lomāni haṭṭhāni. 
Konāmo ayaṃ bhante dhammapariyāyo ti. 
-- Tasmātiha tvaṃ Nāgasamāla imaṃ dhammapariyāyaṃ Lomahaṃsanapariyāyo t’ eva naṃ dhārehīti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Nāgasamālo Bhagavato bhāsitaṃ abhinandīti. 
MAHĀSĪHANĀDASUTTAṂ DUTIYAṂ.