You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
(130) 22. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena Ariṭṭhassa nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: 
Tathā ’haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye 
’me antarāyikā dhammā vuttā Bhagavatā te paṭisevato nālaṃ antarāyāyāti. 
Assosuṃ kho sambahulā bhikkhū: 
Ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye ’me antarāyikā dhammā vuttā Bhagavatā te paṭisevato nālaṃ antarāyāyāti. 
Atha kho te bhikkhū yena Ariṭṭho bhikkhu gaddhabādhipubbo ten’ upasaṅkamiṃsu, upasaṅkamitvā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etad-avocuṃ: 
Saccaṃ kira te āvuso Ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . antarāyāyāti. 
-- Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . antarāyāyāti. 
Atha kho te bhikkhū Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti: 
Mā evaṃ āvuso Ariṭṭha avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya. 
Anekapariyāyena h’ āvuso Ariṭṭha antarāyikā dhammā vuttā Bhagavatā, alañ-ca pana te paṭisevato antarāyāya. 
Appassādā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo; aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā -- maṃsapesūpamā kāmā vuttā Bhagavatā 
-- tiṇukkūpamā . . . aṅgārakāsūpamā . . . supinakūpamā . . . yācitakūpamā . . . rukkhaphalūpamā . . . asisūnūpamā . . . sattisūlūpamā . . . sappasirūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti. Evam-pi kho Ariṭṭho bhikkhu gaddhabādhipubbo tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati: 
Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . antarāyāyāti. 
Yato kho te bhikkhū nāsakkhiṃsu Ariṭṭhaṃ bhikkhuṃ gad-(131)dhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: 
Ariṭṭhassa nāma bhante bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . antarāyāyāti. 
Assumha kho mayaṃ bhante: 
Ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . 
antarāyāyāti. 
Atha kho mayaṃ bhante yena Ariṭṭho bhikkhu gaddhabādhipubbo ten’ upasaṅkamimha, upasaṅkamitvā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etad-avocumha: 
Saccaṃ kira te āvuso Ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . antarāyāyāti. 
Evaṃ vutte bhante Ariṭṭho bhikkhu gaddhabādhipubbo amhe etad-avoca: 
Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . antarāyāyāti. 
Atha kho mayaṃ bhante Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha: 
Mā evaṃ āvuso Ariṭṭha avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya. 
Anekapariyāyena h’ āvuso Ariṭṭha antarāyikā dhammā vuttā Bhagavatā, alañ-ca pana te paṭisevato antarāyāya. 
Appassādā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo; aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā --pe-- sappasirūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti. Evam-pi kho bhante Ariṭṭho bhikkhu gaddhabādhipubbo amhehi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati: 
Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . antarāyāyāti. 
Yato kho mayaṃ bhante nāsakkhimha Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ atha mayaṃ etam-atthaṃ Bhagavato ārocemāti. 
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: 
Ehi tvaṃ bhikkhu mama vacanena Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ āmantehi: 
Satthā taṃ āvuso Ariṭṭha āmantetīti. 
(132) Evam-bhante ti kho so bhikkhu Bhagavato paṭissutvā yena Ariṭṭho bhikkhu gaddhabādhipubbo ten’ upasaṅkami, upasaṅkamitvā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etadavoca: 
Satthā taṃ āvuso Ariṭṭha āmantetīti. 
Evam-āvuso ti kho Ariṭṭho bhikkhu gaddhabādhipubbo tassa bhikkhuno paṭissutvā yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ Bhagavā etad-avoca: 
Saccaṃ kira te Ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . antarāyāyāti. 
-- Evaṃ byā kho ahaṃ bhante Bhagavatā . . . antarāyāyāti. 
-- Kassa kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ ājānāsi. 
Nanu māyā moghapurisa anekapariyāyena antarāyikā dhammā vuttā, alañ-ca pana te paṭisevato antarāyāya. 
Appassādā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo; aṭṭhikaṅkalūpamā kāmā vuttā mayā -- maṃsapesūpamā kāmā vuttā mayā -- tiṇukkūpamā . . . aṅgārakāsūpamā . . . supinakūpamā . . . yācitakūpamā . . . rukkhaphalūpamā . . . asisūnūpamā . . . sattisūlūpamā 
. . . sappasirūpamā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. 
Atha ca pana tvaṃ moghapurisa attanā duggahītena amhe c’ eva abbhācikkhasi attānañ-ca khanasi bahuñ-ca apuññaṃ pasavasi. 
Taṃ hi te moghapurisa bhavissati dīgharattaṃ ahitāya dukkhāyāti. 
Atha kho Bhagavā bhikkhū āmantesi: 
Taṃ kim-maññatha bhikkhave: 
Api nāyaṃ Ariṭṭho bhikkhu gaddhabādhipubbo usmīkato pi imasmiṃ dhammavinaye ti. 
-- Kiṃ hi siyā bhante, no h’ etaṃ bhante ti. Evaṃ vutte Ariṭṭho bhikkhu gaddhabādhipubbo tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. 
Atha kho Bhagavā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etad-avoca: 
Paññāyissasi kho tvaṃ moghapurisa etena sakena pāpakena diṭṭhigatena, idhāhaṃ bhikkhū paṭipucchissāmīti. 
Atha kho Bhagavā bhikkhū āmantesi: 
Tumhe pi me (133) bhikkhave evaṃ dhammaṃ desitaṃ ājānātha yathā ’yaṃ Ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahītena amhe c’ eva abbhācikkhati attānañ-ca khanati bahuñ-ca apuññaṃ pasavatīti. 
-- No h’ etam bhante, anekapariyāyena hi no bhante antarāyikā dhammā vuttā Bhagavatā, alañ-ca pana te paṭisevato antarāyāya. 
Appassādā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo, aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā --pe-- sappasirūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti. 
-- Sādhu bhikkhave, sādhu kho me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha. 
Anekapariyāyena hi vo bhikkhave antarāyikā dhammā vuttā mayā, alañ-ca pana te paṭisevato antarāyāya. 
Appassādā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo, aṭṭhikaṅkalūpamā kāmā vuttā mayā --pe-- sappasirūpamā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. 
Atha ca panāyaṃ Ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahītena amhe c’ eva abbhācikkhati attānañ-ca khanati bahuñ-ca apuññaṃ pasavati, taṃ hi tassa moghapurisassa bhavissati dīgharattaṃ ahitāya dukkhāya. 
So vata bhikkhave aññatr’ eva kāmehi aññatra kāmasaññāya aññatra kāmavitakkehi kāme paṭisevissatīti n’ etaṃ ṭhānaṃ vijjati. 
Idha bhikkhave ekacce moghapurisā dhammaṃ pariyāpuṇanti, suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ; te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na upaparikkhanti, tesaṃ te dhammā paññāya atthaṃ anupaparikkhataṃ na nijjhānaṃ khamanti, te upārambhānisaṃsā c’ eva dhammaṃ pariyāpuṇanti itivādappamokkhānisaṃsā ca, yassa c’ atthāya dhammaṃ pariyāpuṇanti tañ-c’ assa atthaṃ nānubhonti, tesaṃ te dhammā duggahītā dīgharattaṃ ahitāya dukkhāya saṃvattanti, taṃ kissa hetu: duggahītattā bhikkhave dhammānaṃ. 
Seyyathā pi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno, so passeyya mahantaṃ alagaddaṃ, tam-enaṃ bhoge vā naṅguṭṭhe vā gaṇheyya, tassa so alagaddo paṭiparivattitvā hatthe vā bāhāya vā aññatarasmiṃ vā aṅgapaccaṅge ḍaseyya, so tato-(134)nidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, taṃ kissa hetu: duggahītattā bhikkhave alagaddassa; evameva kho bhikkhave idh’ ekacce moghapurisā dhammaṃ pariyāpuṇanti . . . duggahītattā bhikkhave dhammānaṃ. 
Idha pana bhikkhave ekacce kulaputtā dhammaṃ pariyāpuṇanti, suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ upaparikkhanti, tesaṃ te dhammā paññāya atthaṃ upaparikkhataṃ nijjhānaṃ khamanti, te na c’ eva upārambhānisaṃsā dhammaṃ pariyāpuṇanti na itivādappamokkhānisaṃsā, yassa c’ atthāya dhammaṃ pariyāpuṇanti tañ-c’ assa atthaṃ anubhonti, tesaṃ te dhammā suggahītā dīgharattaṃ hitāya sukhāya saṃvattanti, taṃ kissa hetu: suggahītattā bhikkhave dhammānaṃ. 
Seyyathā pi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno, so passeyya mahantaṃ alagaddaṃ, tam-enaṃ ajapadena daṇḍena suniggahītaṃ niggaṇheyya, ajapadena daṇḍena suniggahītaṃ niggahetvā gīvāya suggahītaṃ gaṇheyya; kiñcāpi so bhikkhave alagaddo tassa purisassa hatthaṃ vā bāhaṃ vā aññataraṃ vā aṅgapaccaṅgaṃ bhogehi paliveṭheyya, atha kho so n’ eva tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, taṃ kissa hetu: suggahītattā bhikkhave alagaddassa; evam-eva kho bhikkhave idh’ ekacce kulaputtā dhammaṃ pariyāpuṇanti . . . suggahītattā bhikkhave dhammānaṃ. 
Tasmātiha bhikkhave yassa me bhāsitassa atthaṃ ājāneyyātha tathā naṃ dhāreyyātha, yassa ca pana me bhāsitassa atthaṃ na ājāneyyātha ahaṃ vo tattha paṭipucchitabbo ye vā pan’ assu viyattā bhikkhū. 
Kullūpamaṃ vo bhikkhave dhammaṃ desissāmi nittharaṇatthāya no gahaṇatthāya, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Seyyathā pi bhikkhave puriso addhānamaggapaṭipanno, so passeyya mahantaṃ udakaṇṇavaṃ, oriman-tīraṃ sāsaṅkaṃ sappaṭibhayaṃ pāriman-tīraṃ khemaṃ appaṭibhayaṃ, na cāssa nāvā santāraṇī uttarasetu vā apārā pāraṃ gamanāya; tassa evam-(135)assa: 
Ayaṃ kho mahā udakaṇṇavo, orimañ-ca tīraṃ sāsaṅkaṃ sappaṭibhayaṃ pāriman-tīraṃ khemaṃ appaṭibhayaṃ, na-tthi ca nāvā santāraṇī uttarasetu vā apārā pāraṃ gamanāya, yan-nūnāhaṃ tiṇa-kaṭṭha-sākhā-palāsaṃ saṅkaḍḍhitvā kullaṃ bandhitvā taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttareyyan-ti. Atha kho so bhikkhave puriso tiṇa-kaṭṭha-sākhā-palāsaṃ saṅkaḍḍhitvā kullaṃ bandhitvā taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttareyya; tassa tiṇṇassa pāraṅgatassa evam-assa: 
Bahukāro kho me ayaṃ kullo, imāhaṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttiṇṇo, yan-nūnāhaṃ imaṃ kullaṃ sīse vā āropetvā khandhe vā uccāretvā yenakāmaṃ pakkameyyan-ti. Taṃ kim-maññatha bhikkhave: api nu so puriso evaṃkārī tasmiṃ kulle kiccakārī assāti. 
-- No h’ etam-bhante. 
-- Kathaṃkārī ca so bhikkhave puriso tasmiṃ kulle kiccakārī assa: 
Idha bhikkhave tassa purisassa tiṇṇassa pāraṅgatassa evam-assa: 
Bahukāro kho me ayaṃ kullo, imāhaṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttiṇṇo, yan-nūnāhaṃ imaṃ kullaṃ thale vā ussādetvā udake vā {upalāpetvā} yenakāmaṃ pakkameyyan-ti. 
Evaṃkārī kho so bhikkhave puriso tasmiṃ kulle kiccakārī assa. 
Evam-eva kho bhikkhave kullūpamo mayā dhammo desito nittharaṇatthāya no gahaṇatthāya. 
Kullūpamaṃ vo bhikkhave ājānantehi dhammā pi vo pahātabbā, pag-eva adhammā. 
Cha-y-imāni bhikkhave diṭṭhiṭṭhānāni, katamāni cha: 
Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ: etaṃ mama, eso ’ham-asmi, eso me attā ti samanupassati, vedanaṃ: etaṃ mama . . . ti samanupassati, saññaṃ: 
etaṃ mama . . . ti samanupassati, saṅkhāre: etaṃ mama . . . ti samanupassati, yam-p’ idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tam-pi. 
etaṃ mama . . . ti samanupassati, yam-p’ idaṃ diṭṭhiṭṭhānaṃ: so loko so aṭṭā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāma-(136)dhammo, sassatisamaṃ tath’ eva ṭhassāmīti, tam-pi: etaṃ mama, eso ’ham-asmi, eso me attā ti samanupassati. 
Sutavā ca kho bhikkhave ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, rūpaṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti samanupassati, vedanaṃ: n’ etaṃ mama . . . ti samanupassati, saññaṃ: n’ etaṃ mama . . . ti samanupassati, saṅkhāre: n’ 
etaṃ mama . . . ti samanupassati, yam-p’ idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tam-pi: n’ etaṃ mama . . . ti samanupassati, yam-p’ idaṃ diṭṭhiṭṭhānaṃ: so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath’ eva ṭhassāmīti, tam-pi: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} 
attā ti samanupassati. 
So evaṃ samanupassanto asati na paritassatīti. 
Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad-avoca: 
Siyā nu kho bhante bahiddhā asati paritassanā ti. 
-- Siyā bhikkhūti Bhagavā avoca. 
Idha bhikkhu ekaccassa evaṃ hoti: 
Ahū vata me, taṃ vata me na-tthi, siyā vata me, taṃ vatāhaṃ na labhāmīti. 
So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. 
Evaṃ kho bhikkhu bahiddhā asati paritassanā hotīti. 
-- Siyā pana bhante bahiddhā asati aparitassanā ti. 
-- Siyā bhikkhūti Bhagavā avoca. 
Idha bhikkhu ekaccassa na evaṃ hoti: 
Ahū vata me, taṃ vata me na-tthi, siyā vata me, taṃ vatāhaṃ na labhāmīti. 
So na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. 
Evaṃ kho bhikkhu bahiddhā asati aparitassanā hotīti. 
-- Siyā nu kho bhante ajjhattaṃ asati paritassanā ti. 
-- Siyā bhikkhūti Bhagavā avoca. 
Idha bhikkhu ekaccassa evaṃ diṭṭhi hoti: 
So loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath’ eva ṭhassāmīti. 
So suṇāti Tathāgatassa vā Tathāgatasāvakassa vā sabbesaṃ diṭṭhiṭṭhānādhiṭṭhāna-pariyuṭṭhānābhinivesānusayānaṃ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammaṃ desentassa. 
Tassa evaṃ (137) hoti: 
Ucchijjissāmi nāma su, vinassissāmi nāma su, na su nāma bhavissāmīti. 
So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. 
Evaṃ kho bhikkhu ajjhattaṃ asati paritassanā hotīti. 
-- Siyā pana bhante ajjhattaṃ asati aparitassanā ti. 
-- Siyā bhikkhūti Bhagavā avoca. 
Idha bhikkhu ekaccassa na evaṃ diṭṭhi hoti: 
So loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath’ eva ṭhassāmīti. 
So suṇāti Tathāgatassa vā Tathāgatasāvakassa vā sabbesaṃ diṭṭhiṭṭhānādhiṭṭhāna-pariyuṭṭhānābhinivesānusayānaṃ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammaṃ desentassa. 
Tassa na evaṃ hoti: 
Ucchijjissāmi nāma su, vinassissāmi nāma su, na su nāma bhavissāmīti. 
So na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. 
Evaṃ kho bhikkhu ajjhattaṃ asati aparitassanā hoti. 
Taṃ bhikkhave pariggahaṃ parigaṇheyyātha yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath’ eva tiṭṭheyya. 
Passatha no tumhe bhikkhave taṃ pariggahaṃ yvāssa pariggaho . . . tath’ eva tiṭṭheyyāti. 
-- No h’ etam-bhante. 
-- Sādhu bhikkhave, aham-pi kho taṃ bhikkhave pariggahaṃ na samanupassāmi yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath’ eva tiṭṭheyya. 
Taṃ bhikkhave attavādupādānaṃ upādiyetha yaṃ-sa attavādupādānaṃ upādiyato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. 
Passatha no tumhe bhikkhave taṃ attavādupādānaṃ yaṃ-sa . . . sokaparidevadukkhadomanassupāyāsā ti. 
-- No h’ etam-bhante. 
-- Sādhu bhikkhave, aham-pi kho taṃ bhikkhave attavādupādānaṃ na samanupassāmi yaṃ-sa attavādupādānaṃ upādiyato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. 
Taṃ bhikkhave diṭṭhinissayaṃ nissayetha yaṃ-sa diṭṭhinissayaṃ nissayato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. 
Passatha no tumhe bhikkhave taṃ diṭṭhinissayaṃ yaṃ-sa . . . 
sokaparidevadukkhadomanassupāyāsā ti. 
-- No h’ etambhante. 
-- Sādhu bhikkhave, aham-pi kho taṃ bhikkhave diṭṭhinissayaṃ na samanupassāmi yaṃ-sa diṭṭhinissayaṃ (138) nissayato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. 
Attani vā bhikkhave sati attaniyam-me ti assāti. 
-- Evam-bhante. 
-- Attaniye vā bhikkhave sati attā me ti assāti. 
-- Evam-bhante. 
-- Attani ca bhikkhave attaniye ca saccato thetato anupalabbhamāne yam-p’ idaṃ diṭṭhiṭṭhānaṃ: so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath’ eva ṭhassāmīti, nanāyaṃ bhikkhave kevalo paripūro bāladhammo ti. 
-- Kiṃ hi no siyā bhante kevalo paripūro bāladhammo ti. 
-- Taṃ kim-maññatha bhikkhave: rūpaṃ niccaṃ vā aniccaṃ vā ti. 
-- Aniccaṃ bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. 
-- Dukkhaṃ bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-nu taṃ samanupassituṃ: etaṃ mama. 
eso ’ham-asmi, eso me attā ti. 
-- No h’ etam-bhante. 
-- Taṃ kim-maññathā bhikkhave: vedanā niccā vā aniccā vā ti. 
-- Aniccā bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. 
-- Dukkhaṃ bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: etaṃ mama . . . attā ti. 
-- No h’ etam-bhante. 
-- Taṃ kim-maññathā bhikkhave: saññā niccā vā aniccā vā ti. 
-- Aniccā bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. 
-- Dukkhaṃ bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-nu taṃ samanupassituṃ: etaṃ mama . . . attā ti. 
-- No h’ etambhante. 
-- Taṃ kim-maññatha bhikkhave: saṅkhārā niccā vā aniccā vā ti. 
-- Aniccā bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. 
-- Dukkhaṃ bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-nu taṃ samanupassituṃ: etaṃ mama . . . aṭṭā ti. 
-- No h’ etam-bhante. 
-- Taṃ kim-maññatha bhikkhave: viññāṇaṃ niccaṃ vā aniccaṃ vā ti. 
-- Aniccaṃ bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. 
-- Dukkhaṃ bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-nu taṃ samanupassituṃ: etaṃ mama, eso ’ham-asmi, eso me attā ti. 
-- No h’ etam-bhante. 
-- Tasmātiha bhikkhave yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā (139) vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ: n’ etaṃ mama, n’ eso 
’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ, Yā kāci vedanā --pe-- yā kāci saññā -- ye keci saṅkhārā -- yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ: n’ etaṃ mama, n’ eso ’hamasmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmiṃ nibbindati, vedanāya nibbindati, saññāya nibbindati, saṅkhāresu nibbindati, viññāṇasmiṃ nibbindati; nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; 
khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Ayaṃ vuccati bhikkhave bhikkhu ukkhittapaligho iti pi, saṅkiṇṇaparikho iti pi, abbūḷhesiko iti pi, niraggaḷo iti pi, ariyo pannaddhajo pannabhāro visaṃyutto iti pi. Kathañ-ca bhikkhave bhikkhu ukkhittapaligho hoti: 
Idha bhikkhave bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
Evaṃ kho bhikkhave bhikkhu ukkhittapaligho hoti. 
Kathañ-ca bhikkhave bhikkhu saṅkiṇṇaparikho hoti: 
Idha bhikkhave bhikkhuno ponobhaviko jātisaṃsāro pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. 
Evaṃ kho bhikkhave bhikkhu saṅkiṇṇaparikho hoti. 
Kathañ-ca bhikkhave bhikkhu abbūḷhesiko hoti: 
Idha bhikkhave bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
Evaṃ kho bhikkhave bhikkhu abbūḷhesiko hoti. 
Kathañ-ca bhikkhave bhikkhu niraggaḷo hoti: 
Idha bhikkhave bhikkhuno pañc’ orambhāgiyāni saṃyojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammāni. 
Evaṃ kho bhikkhave bhikkhu niraggaḷo hoti. 
Kathañ-ca bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti: 
Idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anup-(140)pādadhammo. 
Evaṃ kho bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti. 
Evaṃ vimuttacittaṃ kho bhikkhave bhikkhuṃ sa-Indā devā sa-Brahmakā sa-Pajāpatikā anvesaṃ nādhigacchanti: 
idaṃ nissitaṃ tathāgatassa viññāṇan-ti, taṃ kissa hetu: 
Diṭṭhe vāhaṃ bhikkhave dhamme tathāgataṃ ananuvejjo ti vadāmi. 
Evaṃvādiṃ kho maṃ bhikkhave evamakkhāyiṃ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: 
Venayiko samaṇo Gotamo, sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpetīti. 
Yathā vāhaṃ bhikkhave na, yathā cāhaṃ na vadāmi, tathā maṃ te bhonto samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: 
Venayiko samaṇo Gotamo, sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpetīti. 
Pubbe cāhaṃ bhikkhave etarahi ca dukkhañ-c’ 
eva paññāpemi dukkhassa ca nirodhaṃ. 
Tatra ce bhikkhave pare Tathāgataṃ akkosanti paribhāsanti rosenti, tatra bhikkhave Tathāgatassa na hoti āghāto na appaccayo na cetaso anabhiraddhi. 
Tatra ce bhikkhave pare Tathāgataṃ sakkaronti garukaronti mānenti pūjenti, tatra bhikkhave Tathāgatassa na hoti ānando na somanassaṃ na cetaso ubbillāvitattaṃ. 
Tatra ce bhikkhave pare Tathāgataṃ sakkaronti garukaronti mānenti pūjenti, tatra bhikkhave Tathāgatassa evaṃ hoti: 
Yaṃ kho idaṃ pubbe pariññātaṃ tattha me evarūpā kārā karīyantīti. 
Tasmātiha bhikkhave tumhe ce pi pare akkoseyyuṃ paribhāseyyuṃ roseyyuṃ, tatra tumhehi na āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā. 
Tasmātiha bhikkhave tumhe ce pi pare sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, tatra tumhehi na ānando na somanassaṃ na cetaso ubbillāvitattaṃ karaṇīyaṃ. 
Tasmātiha bhikkhave tumhe ce pi pare sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, tatra tumhākaṃ evam-assa: 
Yaṃ kho idaṃ pubbe pariññātaṃ tattha no evarūpā kārā karīyantīti. 
Tasmātiha bhikkhave yaṃ na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. 
Kiñ-ca bhikkhave na tumhākaṃ: 
Rūpaṃ bhikkhave na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. 
Vedanā bhikkhave na tumhākaṃ, 
(141) taṃ pajahatha, sā vo pahīnā d. h. s. bhavissati. 
Saññā bhikkhave na tumhākaṃ, taṃ pajahatha, sā vo pahīnā d. h. s. 
bhavissati. 
Saṅkhārā bhikkhave na tumhākaṃ, te pajahatha, te vo pahīnā d. h. s. bhavissanti. 
Viññāṇaṃ bhikkhave na tumhākaṃ. 
taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. 
Taṃ kim-maññatha bhikkhave: 
yaṃ imasmiṃ Jetavane tiṇa-kaṭṭha-sākhā-palāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya; api nu tumhākaṃ evam-assa: 
Amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotīti. 
-- No h’ etam-bhante, taṃ kissa hetu: na hi no etam-bhante attā vā attaniyaṃ vā ti. 
-- Evam-eva kho bhikkhave yaṃ na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. 
Kiñ-ca bhikkhave na tumhākaṃ: 
Rūpaṃ bhikkhave na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitaya sukhāya bhavissati. 
Vedanā bhikkhave --pe-- saññā bhikkhave -- saṅkhārā bhikkhave -- viññāṇaṃ bhikkhave na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. 
Evaṃ svākkhāto bhikkhave mayā dhammo, uttāno vivaṭo pakasito chinnapilotiko; evaṃ svākkhāte bhikkhave mayā dhamme, uttāne vivaṭe pakāsite chinnapilotike, ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā samma-d-aññā vimuttā, vaṭṭaṃ tesaṃ na-tthi paññāpanāya. 
Evaṃ svākkhāto bhikkhave mayā dhammo . . . chinnapilotiko; evaṃ svākkhāte bhikkhave mayā dhamme . . . chinnapilotike, yesaṃ bhikkhūnaṃ pañc’ orambhāgiyāni saṃyojanāni pahīnāni sabbe te opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. 
Evaṃ svākkhāto bhikkhave mayā dhammo . . . chinnapilotiko; 
evaṃ svākkhāte bhikkhave mayā dhamme . . . chinnapilotike, yesaṃ bhikkhūnaṃ tīṇi saṃyojanāni pahīnāni rāgadosamohā tanubhūtā sabbe te sakadāgāmino, sakid-eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karissanti. 
Evaṃ svākkhāto bhikkhave mayā dhammo . . . chinnapilotiko, evaṃ svākkhāte bhikkhave mayā dhamme . . . chinnapilotike, yesaṃ bhikkhūnaṃ tīṇi saṃyojanāni pahīnāni sabbe te sotāpannā avini-(142)pātadhammā niyatā sambodhiparāyanā. 
Evaṃ svākkhāto bhikkhave mayā dhammo . . . chinnapilotiko; evaṃ svākkhāte bhikkhave mayā dhamme . . . chinnapilotike, ye te bhikkhū dhammānusārino saddhānusārino sabbe te sambodhiparāyanā. 
Evaṃ svākkhāto bhikkhave mayā dhammo, uttāno vivaṭo pakāsito chinnapilotiko; evaṃ svākkhāte bhikkhave mayā dhamme, uttāne vivaṭe pakāsite chinnapilotike, yesaṃ mayi saddhāmattaṃ pemamattaṃ sabbe te saggaparāyanā ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
ALAGADDŪPAMASUTTAṂ DUTIYAṂ.