You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
66. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Aṅguttarāpesu viharati; Āpaṇaṃ nāma Aṅguttarāpānaṃ nigamo. 
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Āpaṇaṃ piṇḍāya pāvisi, Āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yen’ aññataro vanasaṇḍo ten’ upasaṅkami divāvihārāya, taṃ vanasaṇḍaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. 
Āyasmā pi kho Udāyī pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Āpaṇaṃ piṇḍāya pāvisi, Apaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena so vanasaṇḍo ten’ upasaṅkami divāvihārāya, taṃ vanasaṇḍaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. 
Atha kho āyasmato Udāyissa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: 
Bahunnaṃ vata no Bhagavā dukkhadhammānaṃ apahattā, bahunnaṃ vata no Bhagavā sukhadhammānaṃ upahattā; bahunnaṃ vata no Bhagavā akusalānaṃ dhammānaṃ apahattā, bahunnaṃ vata no Bhagavā kusalānaṃ dhammānaṃ upahattā ti. Atha kho āyasmā Udāyī sāyanhasamayaṃ patisallāṇā vuṭṭhito yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ (448) nisīdi. 
Ekamantaṃ nisinno kho āyasmā Udāyī Bhagavantaṃ etad-avoca: 
Idha mayhaṃ bhante rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: bahunnaṃ vata no Bhagavā . . . 
kusalānaṃ dhammānaṃ upahattā ti. Mayaṃ hi bhante pubbe sāyañ-c’ eva bhuñjāma pāto ca divā ca vikāle. 
Ahu kho so bhante samayo yaṃ Bhagavā bhikkhū āmantesi: 
Iṅgha tumhe bhikkhave etaṃ divā vikālabhojanaṃ pajahathāti. 
Tassa mayhaṃ bhante ahud-eva aññathattaṃ ahu domanassaṃ: yam-pi no saddhā gahapatikā divā vikāle paṇītaṃ khādaniyaṃ bhojaniyaṃ denti, tassa pi no Bhagavā pahānam-āha, tassa pi no Sugato paṭinissaggam-āhāti. 
Te mayaṃ bhante Bhagavati pemañ-ca gāravañ-ca hiriñca ottappañ-ca sampassamānā evan-taṃ divā vikālabhojanaṃ pajahimhā. 
Te mayaṃ bhante sāyañ-c’ eva bhuñjāma pāto ca. Ahu kho so bhante samayo yaṃ Bhagavā bhikkhū āmantesi: 
Iṅgha tumhe bhikkhave etaṃ rattiṃ vikālabhojanaṃ pajahathāti. 
Tassa mayhaṃ bhante ahud-eva aññathattaṃ ahu domanassaṃ: yam-pi no imesaṃ dvinnaṃ bhattānaṃ paṇītasaṅkhātataraṃ, tassa pi no Bhagavā pahānamāha, tassa pi no Sugato paṭinissaggam-āhāti. 
Bhūtapubbaṃ bhante aññataro puriso divā sūpeyyaṃ labhitvā evam-āha: 
Handa ca imaṃ nikkhipatha, sāyaṃ sabbe va samaggā bhuñjissāmāti. 
Yā kāci bhante saṅkhatiyo sabbā tā rattiṃ, appā divā. 
Te mayaṃ bhante Bhagavati pemañ-ca gāravañca hiriñ-ca ottappañ-ca sampassamānā evan-taṃ rattiṃ vikālabhojanaṃ pajahimhā. 
Bhūtapubbaṃ bhante bhikkhū rattandhakāratimisāyaṃ piṇḍāya carantā candanikam-pi pavisanti, oḷigalle pi papatanti, kaṇṭakavaṭṭam-pi ārohanti, suttam-pi gāviṃ ārohanti, mānavehi pi samāgacchanti katakammehi pi akatakammehi pi, mātugāmo pi te asaddhammena nimanteti. 
Bhūtapubbāhaṃ bhante rattandhakāratimisāyaṃ piṇḍāya carāmi. 
Addasā kho maṃ bhante aññatarā itthī vijjantarikāya bhājanaṃ dhovantī, disvā maṃ bhītā vissaramakāsi: 
Abbhuṃ me, pisāco vata man-ti. Evaṃ vutte ahaṃ bhante taṃ itthiṃ etad-avocaṃ: 
Na bhagini pisāco, bhikkhu (449) piṇḍāya ṭhito ti. Bhikkhussa ātu māri, bhikkhussa mātu māri, varan-te bhikkhu tiṇhena govikattanena kucchi parikatto na tv-eva yā rattandhakāratimisāyaṃ kucchihetu piṇḍāya carasā ti. Tassa mayhaṃ bhante tad-anussarato evaṃ hoti: 
Bahunnaṃ vata no Bhagavā dukkhadhammānaṃ apahattā, bahunnaṃ vata no Bhagavā sukhadhammānaṃ upahattā; 
bahunnaṃ vata no Bhagavā akusalānaṃ dhammānaṃ apahattā, bahunnaṃ vata no Bhagavā kusalānaṃ dhammānaṃ upahattā ti. 
Evam-eva pan’ Udāyi idh’ ekacce moghapurisā: idam pajahathāti mayā vuccamānā te evam-āhaṃsu: 
Kiṃ pan’ imassa appamattakassa oramattakassa, adhisallikhat’ evāyaṃ samaṇo ti; te tañ-c’ eva na-ppajahanti mayi ca appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. 
Tesan-taṃ Udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro. 
Seyyathā pi Udāyi laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tatth’ eva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti; 
yo nu kho Udāyi evaṃ vadeyya: yena sā laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tatth’ eva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti, taṃ hi tassā abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanan-ti, samman-nu kho so Udāyi vadamāno vadeyyāti. 
-- No h’ etaṃ bhante. 
Yena sā bhante laṭukikā sakuṇikā pūtilaṭāya bandhanena baddhā tatth’ eva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti, taṃ hi tassā balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaliṅgaro ti. 
-- Evam-eva kho Udāyi idh’ ekacce moghapurisā: idaṃ pajahathāti mayā vuccamānā te evam-āhaṃsu: 
Kiṃ pan’ imassa appamattakassa oramattakassa, adhisallikhat’ evāyaṃ samaṇo ti; te tañ-c’ eva nappajahanti mayi ca appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. 
Tesan-taṃ Udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro. 
Idha pan’ Udāyi ekacce kulaputtā: idaṃ pajahathāti (450) mayā vuccamānā te evam-āhaṃsu: 
Kiṃ pan’ imassa appamattakassa oramattakassa ’pahātabbassa yassa no Bhagavā pahānam-āha, yassa no Sugato paṭinissaggam-āhāti; te tañ-c’ eva pajahanti mayi ca na appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. 
Te taṃ pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti. 
Tesantaṃ Udāyi hoti abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ. 
Seyyathā pi Udāyi rañño nāgo īsādanto ubbūḷhavā ’bhijāto saṅgāmāvacaro daḷhehi vārattehi bandhanehi baddho īsakaṃ yeva kāyaṃ sannāmetvā tāni bandhanāni sañchinditvā sampadāletvā yenakāmaṃ pakkamati; yo nu kho Udāyi evaṃ vadeyya: 
yehi so rañño nāgo īsādanto ubbūḷhavā ’bhijāto saṅgāmāvacaro daḷhehi vārattehi bandhanehi baddho īsakaṃ yeva kāyaṃ sannāmetvā tāni bandhanāni sañchinditvā sampadāletvā yenakāmaṃ pakkamati, taṃ hi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro ti, samman-nu kho su Udāyi vadamāno vadeyyāti. 
-- No h’ etaṃ bhante. 
Yehi so bhante rañño nāgo īsādanto ubbūḷhavā ’bhijāto saṅgāmāvacaro daḷhehi vārattehi bandhanehi baddho īsakaṃ yeva kāyaṃ sannāmetvā tāni bandhanāni sañchinditvā sampadāletvā yenakāmaṃ pakkamati, taṃ hi tassa abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhananti. 
-- Evam-eva kho Udāyi idh’ ekacce kulaputtā: idaṃ pajahathāti mayā vuccamānā te evam-āhaṃsu: 
Kiṃ pan’ imassa appamattakassa oramattakassa pahātabbassa yassa no Bhagavā pahānam-āha, yassa no Sugato paṭinassaggamāhāti; te tañ-c’ eva pajahanti mayi ca na appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. 
Te taṃ pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti. 
Tesan-taṃ Udāyi hoti abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ. 
Seyyathā pi Udāyi puriso daḷiddo assako anāḷhiyo, tass’ assa ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ na paramarūpaṃ, ekā khaṭopikā oluggaviluggā na paramarūpā, ekissā (451) kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ, ekā jāyikā na paramarūpā; so ārāmagataṃ bhikkhuṃ passeyya sudhotahatthapādaṃ manuññaṃ bhojanaṃ bhuttāviṃ sītāya chāyāya nisinnaṃ adhicitte yuttaṃ. 
Tassa evam-assa: 
Sukhaṃ vata bho sāmaññaṃ, ārūgyaṃ vata bho sāmaññaṃ; so vat’ assaṃ yo ’haṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan-ti. So na sakkuṇeyya ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ na paramarūpaṃ pahāya ekaṃ khaṭopikaṃ oluggaviluggaṃ na paramarūpaṃ pahāya ekissā kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ pahāya ekaṃ jāyikaṃ na paramarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. 
Yo nu kho Udāyi evaṃ vadeyya: 
yehi so puriso bandhanehi baddho na sakkoti ekaṃ agārakaṃ oluggaviluggaṃ . . . ekaṃ jāyikaṃ na paramarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ, taṃ hi tassa abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanan-ti, samman-nu kho so Udāyi vadamāno vadeyyāti. 
-- No h’ etaṃ bhante. 
Yehi so bhante puriso bandhanehi baddho na sakkoti ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ na paramarūpaṃ pahāya ekaṃ khaṭopikaṃ oluggaviluggaṃ na paramarūpaṃ pahāya ekissā kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ pahāya ekaṃ jāyikaṃ na paramarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ, taṃ hi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro ti. 
-- Evam-eva kho Udāyi idh’ ekacce moghapurisā: idaṃ pajahathāti mayā vuccamānā te evam-āhaṃsu: 
Kiṃ pan’ imassa appamattakassa oramattakassa, adhisallikhat’ evāyaṃ samaṇo ti; te tañ-c’ eva na-ppajahanti mayi ca appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. 
Tesan-taṃ Udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro. 
Seyyathā pi Udāyi gahapati vā gahapatiputto vā aḍḍho (452) mahaddhano mahābhogo, nekānaṃ nikkhagaṇānaṃ cayo nekānaṃ dhaññagaṇānaṃ cayo nekānaṃ khettagaṇānaṃ cayo nekānaṃ vatthugaṇānaṃ cayo nekānaṃ bhariyāgaṇānaṃ cayo nekānaṃ dāsagaṇānaṃ cayo nekānaṃ dāsigaṇānaṃ cayo; 
so ārāmagataṃ bhikkhuṃ passeyya sudhotahatthapādaṃ manuññaṃ bhojanaṃ bhuttāviṃ sītāya chāyāya nisinnaṃ adhicitte yuttaṃ. 
Tassa evam-assa: 
Sukhaṃ vata bho sāmaññaṃ, ārūgyaṃ vata bho sāmaññaṃ; so vat’ assaṃ yo 
’haṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan-ti. So sakkuneyya nekāni nikkhagaṇāni pahāya nekāni dhaññagaṇāni pahāya nekāni khettagaṇāni pahāya nekāni vatthugaṇāni pahāya nekāni bhariyāgaṇāni pahāya nekāni dāsagaṇāni pahāya nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. 
Yo nu kho Udāyi evaṃ vadeyya: yehi so gahapati vā gahapatiputto vā bandhanehi baddho sakkoti nekāni nikkhagaṇāni pahāya . . . nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ, taṃ hi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro ti, samman-nu kho so Udāyi vadamāno vadeyyāti. 
-- No h’ etaṃ bhante. 
Yehi so bhante gahapati vā gahapatiputto vā bandhanehi baddho sakkoti nekāni nikkhagaṇāni pahāya nekāni dhaññagaṇāni pahāya nekāni khettagaṇāni pahāya nekāni vatthugaṇāni pahāya nekāni bhariyāgaṇāni pahāya nekāni dāsagaṇāni pahāya nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ, taṃ hi tassa abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanan-ti. 
-- Evam-eva kho Udāyi idh’ ekacce kulaputtā: 
idaṃ pajahathāti mayā vuccamānā te evam-āhaṃsu: 
Kiṃ pan’ imassa appamattakassa oramattakassa pahātabbassa yassa no Bhagavā pahānam-āha, yassa no Sugato paṭinissaggam-āhāti; te tañ-c’ eva pajahanti mayi ca na appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. 
Te taṃ (453) pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti. 
Tesan-taṃ Udāyi hoti abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ. 
Cattāro ’me Udāyi puggalā santo saṃvijjamānā lokasmiṃ, katame cattāro: 
Idh’ Udāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti, so te adhivāseti, na-ppajahati na vinodeti na byantikaroti nānabhāvaṃ gameti. 
Imaṃ kho ahaṃ Udāyi puggalaṃ saṃyutto ti vadāmi no visaṃyutto, taṃ kissa hetu: 
Indriyavemattatā hi me Udāyi imasmiṃ puggale viditā. 
Idha pan’ Udāyi ekacco puggalo upadhipāhānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti, so te nādhivāseti, pajahati vinodeti byantikaroti anabhāvaṃ gameti. 
Imam-pi kho ahaṃ Udāyi puggalaṃ saṃyutto ti vadāmi no visaṃyutto, taṃ kissa hetu: 
Indriyavemattatā hi me Udāyi imasmiṃ puggale viditā. 
Idha pan’ Udāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti. 
Dandho Udāyi satuppādo, atha kho naṃ khippam-eva pajahati vinodeti byantikaroti anabhāvaṃ gameti. 
Seyyathā pi Udāyi puriso divasasantatte ayokaṭāhe dve vā tīṇi vā udakaphusitāni nipāteyya; dandho Udāyi udakaphusitānaṃ nipāto, atha kho naṃ khippam-eva parikkhayaṃ pariyādānaṃ gaccheyya. 
Evam-eva kho Udāyi idh’ ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti. 
Dandho Udāyi satuppādo, atha kho naṃ khippam-eva pajahati vinodeti byantikaroti anabhāvaṃ gameti. 
Imam-pi kho ahaṃ Udāyi puggalaṃ saṃyutto ti vadāmi no visaṃyutto, 
(454) taṃ kissa hetu: 
Indriyavemattatā hi me Udāyi imasmiṃ puggale viditā. 
Idha pan’ Udāyi ekacco puggalo: upadhi dukkhassa mūlan-ti iti viditvā nirupadhi hoti upadhisaṅkhaye vimutto. 
Imaṃ kho ahaṃ Udāyi puggalaṃ visaṃyutto ti vadāmi no saṃyutto, taṃ kissa hetu: 
Indriyavemattatā hi me Udāyi imasmiṃ puggale viditā. 
Pañca kho ime Udāyi kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā -- ghānaviññeyyā gandhā -- jivhāviññeyyā rasā -- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho Udāyi pañca kāmaguṇā. 
Yaṃ kho Udāyi ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ mīḷhasukhaṃ puthujjanasukhaṃ anariyasukhaṃ; na āsevitabbaṃ na bhāvetabbaṃ na bahulīkātabbaṃ, bhāyitabbaṃ etassa sukhassāti vadāmi. 
Idh’ Udāyi bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ --pe-- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati. 
Idaṃ vuccati nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhasukhaṃ; āsevitabbaṃ bhāvetabbaṃ bahulīkātabbaṃ, na bhāyitabbaṃ etassa sukhassāti vadāmi. 
Idh’ Udāyi bhikkhu vivicc’ eva kāmehi --pe-- paṭhamaṃ jhānaṃ upasampajja viharati. 
Idaṃ kho ahaṃ Udāyi iñjitasmiṃ vadāmi, kiñ-ca tattha iñjitasmiṃ: yad-eva tattha vitakkavicārā aniruddhā honti idaṃ tattha iñjitasmiṃ. 
Idh’ Udāyi bhikkhu vitakkavicārānaṃ vūpasamā --pe-- dutiyaṃ jhānaṃ upasampajja viharati. 
Idam-pi kho ahaṃ Udāyi iñjitasmiṃ vadāmi, kiñ-ca tattha iñjitasmiṃ: yad-eva tattha pītisukhaṃ aniruddhaṃ hoti idaṃ tattha iñjitasmiṃ. 
Idh’ Udāyi bhikkhu pītiyā ca virāgā --pe-- tatiyaṃ jhānaṃ upasampajja viharati. 
Idam-pi kho ahaṃ Udāyi iñjitasmiṃ vadāmi, kiñ-ca tattha iñjitasmiṃ: yad-eva tattha upekhā-(455)sukhaṃ aniruddhaṃ hoti idaṃ tattha iñjitasmiṃ. 
Idh’ Udāyi bhikkhu sukhassa ca pahānā dukkhassa ca pahānā --pe-- catutthaṃ jhānaṃ upasampajja viharati. 
Idaṃ kho ahaṃ Udāyi aniñjitasmiṃ vadāmi. 
Idh’ Udāyi bhikkhu vivicc’ eva kāmehi --pe-- paṭhamaṃ jhānaṃ upasampajja viharati. 
Idaṃ kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: 
Idh’ Udāyi bhikkhu vitakkavicārānaṃ vūpasamā --pe-- dutiyaṃ jhānaṃ upasampajja viharati, ayaṃ tassa samatikkamo. 
Idam-pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: 
Idh’ Udāyi bhikkhu pītiyā ca virāgā --pe-- tatiyaṃ jhānaṃ upasampajja viharati, ayaṃ tassa samatikkamo. 
Idam-pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: 
Idh’ Udāyi bhikkhu sukhassa ca pahānā --pe-- catutthaṃ jhānaṃ upasampajja viharati, ayaṃ tassa samatikkamo. 
Idam-pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: 
Idh’ Udāyi bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati, ayaṃ tassa samatikkamo. 
Idam-pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: 
Idh’ Udāyi bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati, ayaṃ tassa samatikkamo. 
Idampi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: 
Idh’ Udāyi bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati, ayaṃ tassa samatikkamo. 
Idam-pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: 
Idh’ Udāyi bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upa-(456)sampajja viharati, ayaṃ tassa samatikkamo. 
Idam-pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: 
Idh’ Udāyi bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, ayaṃ tassa samatikkamo. 
Iti kho ahaṃ Udāyi nevasaññānāsaññāyatanassa pi pahānaṃ vadāmi. 
Passasi no tvaṃ Udāyi taṃ saṃyojanaṃ aṇuṃ vā thūlaṃ vā yassāhaṃ no pahānaṃ vadāmīti. 
-- No h’ etaṃ bhante ti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Udāyī Bhagavato bhāsitaṃ abhinandīti. 
LAṬUKIKOPAMASUTTANTAṂ CHAṬṬHAṂ.