You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
24. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Atha kho sambahulā jātibhūmakā bhikkhū jātibhūmiyaṃ vassaṃ vutthā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinne kho te bhikkhū Bhagavā etad-avoca: 
Ko nu kho bhikkhave jātibhūmiyaṃ. 
jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito: 
Attanā ca appiccho appicchakathañ-ca bhikkhūnaṃ kattā, attanā ca santuṭṭho santuṭṭhikathañ-ca bhikkhūnaṃ kattā, attanā ca pavivitto pavivekakathañ-ca bhikkhūnaṃ kattā, attanā ca asaṃsaṭṭho asaṃsaggakathañ-ca bhikkhūnaṃ kattā, attanā ca āraddhaviriyo viriyārambhakathañ-ca bhikkhūnaṃ kattā, attanā ca sīlasampanno sīlasampadākathañ-ca bhikkhūnaṃ kattā, attanā ca samādhisampanno samādhisampadākathañ-ca bhikkhūnaṃ kattā, attanā ca paññāsampanno paññāsampadākathañ-ca bhikkhūnaṃ kattā, attanā ca vimuttisampanno vimuttisampadākathañ-ca bhikkhūnaṃ kattā, attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadākathañ-ca bhikkhūnaṃ kattā, ovādako viññāpako sandassako samādapako (146) samuttejako sampahaṃsako sabrahmacārīnan-ti. 
-- Puṇṇo nāma bhante āyasmā Mantāṇiputto jātibhūmiyaṃ jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito: 
Attanā ca appiccho appicchakathañ-ca bhikkhūnaṃ kattā . . . 
sampahaṃsako sabrahmacārīnan-ti. 
Tena kho pana samayena āyasmā Sāriputto Bhagavato avidūre nisinno hoti. 
Atha kho āyasmato Sāriputtassa etadahosi: 
Lābhā āyasmato Puṇṇassa Mantāṇiputtassa, suladdhalābhā āyasmato Puṇṇassa Mantāṇiputtassa, yassa viññū sabrahmacārī Satthu sammukhā anumāssa anumāssa vaṇṇaṃ bhāsanti, tañ-ca Satthā abbhanumodati; app-eva ca nāma mayaṃ kadāci karahaci āyasmatā Puṇṇena Mantāṇiputtena saddhiṃ samāgaccheyyāma, app-eva nāma siyā kocid-eva kathāsallāpo ti. 
Atha kho Bhagavā Rājagahe yathābhirantaṃ viharitvā yena Sāvatthi tena cārikaṃ pakkāmi; anupubbena cārikaṃ caramāno yena Sāvatthi tad-avasari. 
Tatra sudaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Assosi kho āyasmā Puṇṇo Mantāṇiputto: 
Bhagavā kira Sāvatthiṃ anuppatto Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme ti. Atha kho āyasmā Puṇṇo Mantāṇiputto senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena Sāvatthi tena cārikaṃ pakkāmi, anupubbena cārikaṃ caramāno yena Sāvatthi Jetavanaṃ Anāthapiṇḍikassa ārāmo yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Puṇṇaṃ Mantāṇiputtaṃ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. 
Atha kho āyasmā Puṇṇo Mantāṇiputto Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena Andhavanaṃ tena pakkāmi divāvihārāya. 
Atha kho aññataro bhikkhu yen’ āyasmā Sāriputto ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Sāriputtaṃ etadavoca: 
Yassa kho tvaṃ āvuso Sāriputta Puṇṇassa nāma bhikkhuno Mantāṇiputtassa abhiṇhaṃ kittayamāno hoti so (147) Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena Andhavanaṃ tena pakkanto divāvihārāyāti. 
Atha kho āyasmā Sāriputto taramānarūpo nisīdanaṃ ādāya āyasmantaṃ Puṇṇaṃ Mantāniputtaṃ piṭṭhito piṭṭhito anubandhi sīsānulokī. 
Atha kho āyasmā Puṇṇo Mantāṇiputto Andhavanaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. 
Āyasmā pi kho Sāriputto Andhavanaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. 
Atha kho āyasmā Sāriputto sāyanhasamayaṃ patisallāṇā vuṭṭhito yen’ āyasmā Puṇṇo Mantāṇiputto ten’ upasaṅkami, upasaṅkamitvā āyasmatā Puṇṇena Mantāṇiputtena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Sāriputto āyasmantaṃ Puṇṇaṃ Mantāṇiputtaṃ etad-avoca: 
Bhagavati no āvuso brahmacariyaṃ vussatīti. 
-- Evam-āvuso ti. 
-- Kin-nu kho āvuso sīlavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. 
-- No h’ idaṃ āvuso. 
-- Kim-pan’ āvuso cittavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. 
-- No h’ idaṃ āvuso. 
-- Kin-nu kho āvuso diṭṭhivisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. 
-- No h’ idaṃ āvuso. 
-- Kimpan’ āvuso kaṅkhāvitaraṇavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. 
-- No h’ idaṃ āvuso. 
-- Kin-nu kho āvuso maggāmaggañāṇadassaṇavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. 
-- No h’ idaṃ āvuso. 
-- Kim-pan’ āvuso paṭipadāñāṇadassanavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. 
-- No h’ idaṃ āvuso. 
-- Kin-nu kho āvuso ñāṇadassanavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. 
-- No h’ idaṃ āvuso. 
-- Kin-nu kho āvuso sīlavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno: no h’ 
idaṃ āvuso ti vadesi, kim-pan’ āvuso {cittavisuddhatthaṃ} Bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno: no h’ idaṃ āvuso ti vadesi; Kin-nu kho āvuso diṭṭhivisuddhatthaṃ Bhagavati --pe-- kin-nu kho āvuso ñāṇadassanavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno: no h’ 
idaṃ āvuso ti vadesi. 
Kimatthañ-carah’ āvuso Bhagavati (148) brahmacariyaṃ vussatīti. 
-- Anupādā parinibbānatthaṃ kho āvuso Bhagavati brahmacariyaṃ vussatīti. 
-- Kin-nu kho āvuso sīlavisuddhi anupādā parinibbānan-ti. 
-- No h’ idaṃ āvuso. 
-- Kim-pan’ āvuso cittavisuddhi anupādā parinibbānan-ti. 
-- No h’ idaṃ āvuso. 
-- Kin-nu kho āvuso diṭṭhivisuddhi anupādā parinibbānan-ti. 
-- No h’ idaṃ āvuso. 
-- Kim-pan’ āvuso kaṅkhāvitaraṇavisuddhi anupādā parinibbānan-ti. 
-- No h’ idaṃ āvuso.- Kin-nu kho āvuso maggāmaggañāṇadassanavisuddhi anupādā parinibbānan-ti. 
No h’ idaṃ āvuso. 
-- Kim-pan’ āvuso paṭipadāñāṇadassanavisuddhi anupādā parinibbānan-ti. 
-- No h’ idaṃ āvuso. 
-- Kin-nu kho āvuso ñāṇadassanavisuddhi anupādā parinibbānan-ti. 
-- No h’ idaṃ āvuso. 
-- Kim-pan’ āvuso aññatra imehi dhammehi anupādā parinibbānan-ti. 
-- No h’ idaṃ āvuso. 
-- Kin-nu kho āvuso sīlavisuddhi anupādā parinibbānan-ti iti puṭṭho samāno: no h’ idaṃ āvuso ti vadesi, kim-pan’ āvuso cittavisuddhi anupādā parinibbānan-ti iti puṭṭho samāno: no h’ idaṃ āvuso ti vadesi; kin-nu kho āvuso diṭṭhivisuddhi anupādā parinibbānan-ti --pe-- kin-nu kho āvuso ñāṇadassanavisuddhi anupādā parinibbānan-ti iti puṭṭho samāno: no h’ idaṃ āvuso ti vadesi, kim-pan’ āvuso aññatra imehi dhammehi anupādā parinibbānan-ti iti puṭṭho samāno: no h’ idaṃ āvuso ti vadesi. 
Yathākathaṃ pan’ āvuso imassa bhāsitassa attho daṭṭhabbo ti. 
Sīlavisuddhiñ-ce āvuso Bhagavā anupādā parinibbānaṃ paññāpessa, sa-upādānaṃ yeva samānaṃ anupādā parinibbānaṃ paññāpessa. 
Cittavisuddhiñ-ce āvuso . . . Diṭṭhivisuddhiñ-ce āvuso . . . Kaṅkhāvitaraṇavisuddhiñ-ce āvuso . . . 
Maggāmaggañāṇadassanavisuddhiñ-ce āvuso . . . Paṭipadāñāṇadassanavisuddhiñ-ce āvuso . . . Ñāṇadassanavisuddhiñ-ce āvuso Bhagavā anupādā parinibbānaṃ paññāpessa, sa-upādānaṃ yeva samānaṃ anupādā parinibbānaṃ paññāpessa. 
Aññatra ca āvuso imehi dhammehi anupādā parinibbānaṃ abhavissa, puthujjano parinibbāyeyya, puthujjano hi āvuso aññatra imehi dhammehi. 
Tena h’ āvuso upaman-te karissāmi, upamāya p’ idh’ ekacce viññū purisā bhāsitassa atthaṃ ājānanti. 
Seyyathā pi āvuso rañño Pasenadissa Kosalassa Sāvatthiyaṃ (149) paṭivasantassa Sākete kiñcid-eva accāyikaṃ karaṇīyaṃ uppajjeyya, tassa antarā ca Sāvatthiṃ antarā ca Sāketaṃ satta rathavinītāni upaṭṭhapeyyuṃ. 
Atha kho āvuso rājā Pasenadi Kosalo Sāvatthiyā nikkhamitvā antepuradvārā paṭhamaṃ rathavinītaṃ abhirūheyya, paṭhamena rathavinītena dutiyaṃ rathavinītaṃ pāpuṇeyya; paṭhamaṃ rathavinītaṃ vissajjeyya dutiyaṃ rathavinītaṃ abhirūheyya, dutiyena rathavinītena tatiyaṃ rathavinītaṃ pāpuṇeyya; dutiyaṃ . . . pāpuṇeyya; tatiyaṃ . . . pāpuṇeyya; catutthaṃ . . . pāpuṇeyya; pañcamaṃ rathavinītaṃ vissajjeyya chaṭṭhaṃ rathavinītaṃ abhirūheyya, chaṭṭhena rathavinītena sattamaṃ rathavinītaṃ pāpuṇeyya; chaṭṭhaṃ rathavinītaṃ vissajjeyya sattamaṃ rathavinītaṃ abhirūheyya, sattamena rathavinītena Sāketaṃ anupāpuṇeyya antepuradvāraṃ. 
Tam-enaṃ antepuradvāragataṃ samānaṃ mittāmaccā ñātisālohitā evaṃ puccheyyuṃ: 
Iminā tvaṃ mahārāja rathavinītena Sāvatthiyā Sāketaṃ anuppatto antepuradvāranti. 
Kathaṃ byākaramāno nu kho āvuso rājā Pasenadi Kosalo sammā byākaramāno byākareyyāti. 
-- Evaṃ byākaramāno kho āvuso rājā Pasenadi Kosalo sammā byākaramāno byākareyya: 
Idha me Sāvatthiyaṃ paṭivasantassa Sākete kiñcid-eva accāyikaṃ karaṇīyaṃ uppajji. 
Tassa me antarā ca Sāvatthiṃ antarā ca Sāketaṃ satta rathavinītāni upaṭṭhāpesuṃ. 
Atha khvāhaṃ Sāvatthiyā nikkhamitvā antepuradvārā paṭhamaṃ rathavinītaṃ abhirūhiṃ, paṭhamena rathavinītena dutiyaṃ rathavinītaṃ pāpuṇiṃ; paṭhamaṃ rathavinītaṃ nissajiṃ dutiyaṃ rathavinītaṃ abhirūhiṃ, dutiyena rathavinītena tatiyaṃ rathavinītaṃ pāpuṇiṃ; dutiyaṃ . . . pāpuṇiṃ; tatiyaṃ . . . pāpuṇiṃ; catutthaṃ . . . pāpuṇiṃ; pañcamaṃ rathavinītaṃ nissajiṃ chaṭṭhaṃ rathavinītaṃ abhirūhiṃ, chaṭṭhena rathavinītena sattamaṃ rathavinītaṃ pāpuṇiṃ; 
chaṭṭhaṃ rathavinītaṃ nissajiṃ sattamaṃ rathavinītaṃ abhirūhiṃ, sattamena rathavinītena Sāketaṃ anuppatto antepuradvāran-ti. Evaṃ byākaramāno kho āvuso rājā Pasenadi Kosalo sammā byākaramāno byākareyyāti. 
-- Evam-eva kho āvuso sīlavisuddhi yāvad-eva cittavisuddhatthā, cittavisuddhi yāvad-eva diṭṭhivisuddhatthā, diṭṭhivisuddhi yāvad-eva kaṅkhāvitaraṇavisuddhatthā, kaṅkhāvitaraṇa-(150)visuddhi yāvad-eva maggāmaggañāṇadassanavisuddhatthā, maggāmaggañāṇadassanavisuddhi yāvad-eva paṭipadāñāṇadassanavisuddhatthā, paṭipadāñāṇadassanavisuddhi yāvad-eva ñāṇadassanavisuddhatthā, ñāṇadassanavisuddhi yāvad-eva anupādā parinibbānatthā. 
Anupādā parinibbānatthaṃ kho āvuso Bhagavati brahmacariyaṃ vussatīti. 
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Puṇṇaṃ Mantāṇiputtaṃ etad-avoca: 
Konāmo āyasmā kathañ-ca pan’ āyasmantaṃ sabrahmacārī jānantīti. 
-- Puṇṇo ti kho me āvuso nāmaṃ, Mantāṇiputto ti ca pana maṃ sabrahmacārī jānantīti. 
-- Acchariyaṃ āvuso abbhutaṃ āvuso, yathā taṃ sutavatā sāvakena samma-d-eva Satthusāsanaṃ ājānantena evam-evaṃ āyasmatā Puṇṇena Mantāniputtena gambhīrā gambhīrā pañhā anumāssa anumāssa byākatā. 
Lābhā sabrahmacārīnaṃ suladdhalābhā sabrahmacārīnaṃ ye āyasmantaṃ Puṇṇaṃ Mantāniputtaṃ labhanti dassanāya labhanti payirupāsanāya. 
Celaṇḍukena ce pi sabrahmacārī āyasmantaṃ Puṇṇaṃ Mantāṇiputtaṃ muddhanā pariharantā labheyyuṃ dassanāya labheyyuṃ payirupāsanāya, tesam-pi lābhā tesampi suladdhaṃ. 
Amhākam-pi lābhā amhākam-pi suladdhaṃ ye mayaṃ āyasmantaṃ Puṇṇaṃ Mantāṇiputtaṃ labhāma dassanāya labhāma payirupāsanāyāti. 
Evaṃ vutte āyasmā Puṇṇo Mantāṇiputto āyasmantaṃ Sāriputtaṃ etad-avoca: 
Konāmo āyasmā kathañ-ca pana āyasmantaṃ sabrahmacārī jānantīti. 
-- Upatisso ti kho me āvuso nāmaṃ. 
Sāriputto ti ca pana maṃ sabrahmacārī jānantīti. 
-- Satthukappena vata kira bho sāvakena saddhiṃ mantayamānā na jānimha: āyasmā Sāriputto ti; sace hi mayaṃ jāneyyāma: āyasmā Sāriputto ti, ettakam-pi no na-ppaṭibhāseyya. 
Acchariyaṃ āvuso abbhutaṃ āvuso, yathā taṃ sutavatā sāvakena samma-d-eva Satthusāsanaṃ ājānantena evam-evaṃ āyasmatā Sāriputtena gambhīrā gambhīrā pañhā anumāssa anumāssa pucchitā. 
Lābhā sabrahmacārīnaṃ suladdhalābhā sabrahmacārīnaṃ ye āyasmantaṃ Sāriputtaṃ labhanti dassanāya labhanti payirupāsanāya. 
Celaṇḍukena ce pi sabrahmacārī āyasmantaṃ Sāriputtaṃ muddhanā pariharantā labheyyuṃ dassanāya labheyyuṃ payirupāsanāya, 
(151) tesam-pi lābhā tesam-pi suladdhaṃ. 
Amhākam-pi lābhā amhākam-pi suladdhaṃ ye mayaṃ āyasmantaṃ Sāriputtaṃ labhāma dassanāya labhāma payirupāsanāyāti. 
Itiha te ubho mahānāgā aññamaññassa subhāsitaṃ samanumodiṃsūti. 
RATHAVINĪTASUTTAṂ CATUTTHAṂ.