You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
39. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Aṅgesu viharati; Assapuraṃ nāma Aṅgānaṃ nigamo. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Samaṇā samaṇā ti vo bhikkhave jano sañjānāti, tumhe ca pana: ke tumhe ti puṭṭhā samānā: samaṇ’ amhāti paṭijānātha. 
Tesaṃ vo bhikkhave evaṃsamaññānaṃ sataṃ evaṃpaṭiññānaṃ sataṃ: 
Ye dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca te dhamme samādāya vattissāma, evan-no ayaṃ amhākaṃ samaññā ca saccā bhavissati paṭiññā ca bhūtā, yesañ-ca mayaṃ cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraṃ paribhuñjāma tesan-te kārā amhesu mahapphalā bhavissanti mahānisaṃsā, amhākañ-c’ evāyaṃ pabbajjā avañjhā bhavissati saphalā sa-udrayā ti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Katame ca bhikkhave dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca: 
Hirottappena samannāgatā bhavissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā; alam-ettāvatā katam-ettavatā, anuppatto no sāmaññattho, na-tthi no kiñci uttariṃ karaṇīyan-ti tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Parisuddho no (272) kāyasamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca, tāya ca pana parisuddhakāyasamācāratāya n’ ev’ attān’ ukkaṃsissāma na paraṃ vambhissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā, parisuddho no kāyasamācāro; alam-ettāvatā katam-ettāvatā, anuppatto no sāmaññattho, na-tthi no kiñci uttariṃ karaṇīyan-ti tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Parisuddho no vacīsamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca, tāya ca pana parisuddhavacīsamācāratāya n’ ev’ attān’ ukkaṃsissāma na paraṃ vambhissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro; alamettāvatā . . . tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Parisuddho no manosamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca, tāya ca pana parisuddhamanosamācāratāya n’ ev’ attān’ ukkaṃsissāma na paraṃ vambhissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro; alam-ettāvatā . . . tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Parisuddho no ājīvo bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca, tāya ca pana parisuddhājīvatāya n’ ev’ attān’ ukkaṃsissāma na paraṃ vambhissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo; 
(273) alam-ettāvatā . . . tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Indriyesu guttadvārā bhavissāma, cakkhunā rūpaṃ disvā na nimittaggāhī nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjissāma, rakkhissāma cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjissāma. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā 
-- manasā dhammaṃ viññāya na nimittaggāhī nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjissāma, rakkhissāma manindriyaṃ, manindriye saṃvaraṃ āpajjissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesu ’mha guttadvārā; alam-ettāvatā . . . tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Bhojane mattaññuno bhavissāma, paṭisaṅkhā yoniso āhāraṃ āhārissāma, n’ eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad-eva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā brahmacariyānuggahāya: iti purāṇañ-ca vedanaṃ paṭihaṅkhāmi navañ-ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesu ’mha guttadvārā, bhojane mattaññuno; alam-ettāvatā . . . tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Jāgariyaṃ anuyuttā bhavissāma, divasaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodhessāma, rattiyā paṭhamaṃ yāmaṃ (274) caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodhessāma, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappessāma pāde pādaṃ accādhāya satā sampajānā uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodhessāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesu ’mha guttadvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā; alam-ettāvatā . . . tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Satisampajaññena samannāgatā bhavissāma, abhikkante paṭikkante sampajānakārī, ālokite vilokite sampajānakārī, samiñjite pasārite sampajānakārī, saṅghāṭipattacīvaradhāraṇe sampajānakārī, asite pīte khāyite sāyite sampajānakārī, uccārapassāvakamme sampajānakārī, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesu ’mha guttadvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā, satisampajaññena samannāgatā; 
alam-ettāvatā katam-ettāvatā, anuppatto no sāmaññattho, na-tthi no kiñci uttariṃ karaṇīyan-ti tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Idha bhikkhave bhikkhu vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ; so pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. 
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. 
Byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇa-(275)bhūtahitānukampī byāpādapadosā cittaṃ parisodheti. 
Thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti. 
Uddhaccakukkuccaṃ pahāya anuddhato viharati. 
ajjhattaṃ. vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti. 
Vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. 
Seyyathā pi bhikkhave puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantikareyya, siyā c’ assa uttariṃ avasiṭṭhaṃ dārābharaṇāya; tassa evam-assa: 
Ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ, tassa me te kammantā samijjhiṃsu, so ahaṃ yāni ca porāṇāni iṇamūlāni tāni ca byantiakāsiṃ, atthi ca me uttariṃ avasiṭṭhaṃ dārābharaṇāyāti. 
So tatonidānaṃ labhetha pāmujjaṃ, adhigacche somanassaṃ. 
Seyyathā pi bhikkhave puriso ābādhiko assa dukkhito bāḷhagilāno, bhattañ-c’ assa na-cchādeyya, na c’ assa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañ-c’ assa chādeyya, siyā c’ 
assa kāye balamattā; tassa evam-assa: 
Ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno, bhattañ-ca me nacchādesi, na ca me āsi kāye balamattā; so mhi etarahi tamhā ābādhā mutto, bhattañ-ca me chādeti, atthi ca me kāye balamattā ti. So tatonidānaṃ labhetha pāmujjaṃ, adhigacche somanassaṃ. 
Seyyathā pi bhikkhave puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanā mucceyya sotthinā abyayena, na c’ assa kiñci bhogānaṃ vayo; tassa evam-assa: 
Ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ, so ’mhi etarahi tamhā bandhanā mutto sotthinā abyayena, na-tthi ca me kiñci bhogānaṃ vayo ti. So tatonidānaṃ labhetha pāmujjaṃ, adhigacche somanassaṃ. 
Seyyathā pi bhikkhave puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo; tassa evam-assa: 
Ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so ’mhi etarahi tamhā dāsabyā mutto attādhīno (276) aparādhīno bhujisso yenakāmaṅgamo ti. So tatonidānaṃ labhetha pāmujjaṃ, adhigacche somanassaṃ. 
Seyyathā pi bhikkhave puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya, so aparena samayena tamhā kantārā nitthareyya sotthinā abyayena, na c’ assa kiñci bhogānaṃ vayo; 
tassa evam-assa: 
Ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ, so ’mhi etarahi tamhā kantārā nitthiṇṇo sotthinā abyayena, na-tthi ca me kiñci bhogānaṃ vayo ti. So tatonidānaṃ labhetha pāmujjaṃ, adhigacche somanassaṃ. 
Evam-eva kho bhikkhave bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ ime pañca nīvaraṇe appahīne attani samanupassati. 
Seyyathā pi bhikkhave ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evam-evaṃ bhikkhu ime pañca nīvaraṇe pahīne attani samanupassati. 
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
So imam-eva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti. 
Seyyathā pi bhikkhave dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahāniyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya, sā ’ssa nahāniyapiṇḍi snehānugatā snehaparetā, santarabāhirā phuṭā snehena, na ca paggharaṇī; evam-eva kho bhikkhave bhikkhu imam-eva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti. 
Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. 
So imam-eva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaṃ hoti. 
Seyyathā pi bhikkhave udakarahado ubbhi-(277)dodako, tassa n’ ev’ assa puratthimāya disāya udakass’ āyamukhaṃ, na pacchimāya disāya udakass’ āyamukhaṃ, na uttarāya disāya udakass’ āyamukhaṃ, na dakkhiṇāya disāya udakass’ āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anuppaveccheyya; atha kho tamhā va udakarahadā sītā vāridhārā ubbhijjitvā tam-eva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphutaṃ assa; 
evam-eva kho bhikkhave bhikkhu imam-eva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaṃ hoti. 
Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. 
So imam-eva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti. 
Seyyathā pi bhikkhave uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā ’nuggatāni antonimuggaposīni, tāni yāva c’ aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni, nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphutaṃ assa; evam-eva kho bhikkhave bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti. 
Puna ca paraṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkham-asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
So imam-eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti. 
Seyyathā pi bhikkhave puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbā-(278)vato kāyassa odātena vatthena apphutaṃ assa; evam-eva kho bhikkhave bhikkhu imam-eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. 
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe, amutr’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ, tatra p’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
Seyyathā pi bhikkhave puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya, tamhā pi gāmā aññaṃ gāmaṃ gaccheyya, so tamhā gāmā sakaṃ yeva gāmaṃ paccāgaccheyya, tassa evam-assa: 
Ahaṃ kho sakamhā gāmā amuṃ gāmaṃ āgañchiṃ, tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ, evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ; 
tamhā pi gāmā amuṃ gāmaṃ āgañchiṃ, tatra pi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ, evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ, so ’mhi tamhā gāmā sakaṃ yeva gāmaṃ paccāgato ti; evameva kho bhikkhave bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo --pe--. 
Iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata (279) bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 
Seyyathā p’ assu bhikkhave dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ pavisante pi nikkhamante pi anusañcarante pi anuvicarante pi; evam-eva kho bhikkhave bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage --pe-- satte pajānāti. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. 
So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti; ime āsavā ti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayo ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Seyyathā pi bhikkhave pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukam-pi sakkharakaṭhalam-pi macchagumbam-pi ca rantam-pi tiṭṭhantam-pi; tassa evam-assa: 
Ayaṃ kho udakarahado accho vippasanno anāvilo, tatr’ ime sippi-(280)sambukā pi sakkharakaṭhalā pi macchagumbā pi caranti pi tiṭṭhanti pīti; evam-eva kho bhikkhave bhikkhu: idaṃ dukkhan-ti yathābhūtaṃ pajānāti . . . ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Ayaṃ vuccati bhikkhave bhikkhu samaṇo iti pi, brāhmaṇo iti pi, nahātako iti pi, vedagū iti pi, sottiyo iti pi, ariyo iti pi, arahaṃ iti pi. Kathañ-ca bhikkhave bhikkhu samaṇo hoti: samitā ’ssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho bhikkhave bhikkhu samaṇo hoti. 
Kathañ-ca bhikkhave bhikkhu brāhmaṇo hoti: bāhitā ’ssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho bhikkhave bhikkhu brāhmaṇo hoti. 
Kathañ-ca bhikkhave bhikkhu nahātako hoti: nahātā ’ssa honti pāpakā akusalā dhammā s. p. s. d. āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho bhikkhave bhikkhu nahātako hoti. 
Kathañ-ca bhikkhave bhikkhu vedagū hoti: viditā ’ssa honti pāpakā akusalā dhammā s. p. s. d. āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho bhikkhave bhikkhu vedagū hoti. 
Kathañ-ca bhikkhave bhikkhu sottiyo hoti: 
nissutā ’ssa honti pāpakā akusalā dhammā s. p. s. d. āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho bhikkhave bhikkhu sottiyo hoti. 
Kathañ-ca bhikkhave bhikkhu ariyo hoti: ārakā ’ssa honti pāpakā akusalā dhammā s. p. s. d. āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho bhikkhave bhikkhu ariyo hoti. 
Kathañ-ca bhikkhave bhikkhu arahaṃ hoti: ārakā ’ssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho bhikkhave bhikkhu arahaṃ hotīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
MAHĀASSAPURASUTTAṂ NAVAMAṂ.