You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
57. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Koḷiyesu viharati; Haliddavasanaṃ nāma Koḷiyānaṃ nigamo. 
Atha kho Puṇṇo ca Koḷiyaputto govatiko acelo ca Seniyo kukkuravatiko yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, acelo pana Seniyo kukkuravatiko Bhagavatā saddhiṃ sammodi, sammodanīyam kathaṃ sārāṇīyaṃ vītisāretvā kukkuro va palikujjitvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ etad-avoca: 
Ayaṃ bhante acelo Seniyo kukkuravatiko dukkarakārako, chamānikkhittaṃ bhuñjati, tassa taṃ kukkuravataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ, tassa kā gati ko abhisamparāyo ti. 
-- Alaṃ Puṇṇa, tiṭṭhat’ etaṃ, mā maṃ etaṃ pucchīti. 
-- Dutiyam-pi kho --pe-- tatiyam-pi kho Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ etadavoca: 
Ayaṃ bhante acelo Seniyo kukkuravatiko dukkarakārako, chamānikkhittaṃ bhuñjati, tassa taṃ kukkuravataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ, tassa kā gati ko abhisamparāyo ti. 
-- Addhā kho te ahaṃ Puṇṇa na labhāmi: 
alaṃ Puṇṇa, tiṭṭhat’ etaṃ, mā maṃ etaṃ pucchīti, api ca te ahaṃ byākarissāmi. 
Idha Puṇṇa ekacco kukkuravataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ {bhāveti} 
paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāveti paripuṇṇaṃ (388) abbokiṇṇaṃ, kukkurākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ. 
So kukkuravataṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kāyassa bhedā parammaraṇā kukkurānaṃ sahabyataṃ upapajjati. 
Sace kho pan’ assa evaṃ diṭṭhi hoti: iminā ’haṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti. 
sā ’ssa hoti micchādiṭṭhi. 
Micchādiṭṭhissa kho ahaṃ Puṇṇa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi: nirayaṃ vā tiracchānayoniṃ vā. Iti kho Puṇṇa sampajjamānaṃ kukkuravataṃ kukkurānaṃ sahabyataṃ upaneti, vipajjamānaṃ nirayan-ti. 
Evaṃ vutte acelo Seniyo kukkuravatiko parodi assūni pavattesi. 
Atha kho Bhagavā Puṇṇaṃ Koḷiyaputtaṃ govatikaṃ etad-avoca: 
Etaṃ kho te ahaṃ Puṇṇa nālatthaṃ: 
alaṃ Puṇṇa, tiṭṭhat’ etaṃ, mā maṃ etaṃ pucchīti. 
-- Nāhaṃ bhante etaṃ rodāmi yaṃ maṃ Bhagavā evam-āha. 
Api ca me idaṃ bhante kukkuravataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ. 
Ayaṃ bhante Puṇṇo Koḷiyaputto govatiko, tassa taṃ govataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ, tassa kā gati ko abhisamparāyo ti. 
-- Alaṃ Seniya, tiṭṭhat’ etaṃ, mā maṃ etaṃ pucchīti. 
Dutiyam-pi kho --pe-- tatiyampi kho acelo Seniyo kukkuravatiko Bhagavantaṃ etad-avoca: 
Ayaṃ bhante Puṇṇo Koḷiyaputto govatiko, tassa taṃ govataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ, tassa kā gati ko abhisamparāyo ti. 
-- Addhā kho te ahaṃ Seniya na labhāmi: 
alaṃ Seniya, tiṭṭhat’ etaṃ, mā maṃ etaṃ pucchīti, api ca te ahaṃ byākarissāmi. 
Idha Seniya ekacco govataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, gosīlaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, gocittaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, gavākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ. 
So govatam bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, gosīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, gocittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, gavākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kāyassa bhedā param-maraṇā gunnaṃ sahabyātaṃ upapajjati. 
Sace (389) kho pan’ assa evaṃ diṭṭhi hoti: iminā ’haṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti, sā ’ssa hoti micchādiṭṭhi. 
Micchādiṭṭhissa kho ahaṃ Seniya dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi: 
nirayaṃ vā tiracchānayoniṃ vā. Iti kho Seniya sampajjamānaṃ govataṃ gunnaṃ sahabyataṃ upaneti, vipajjamānaṃ nirayan-ti. 
Evaṃ vutte Puṇṇo Koḷiyaputto govatiko parodi assūni pavattesi. 
Atha kho Bhagavā acelaṃ Seniyaṃ kukkuravatikaṃ etad-avoca: 
Etaṃ kho te ahaṃ Seniya nālatthaṃ: 
alaṃ Seniya, tiṭṭhat’ etaṃ, mā maṃ etaṃ pucchīti. 
-- Nāhaṃ bhante etaṃ rodāmi yaṃ maṃ Bhagavā evam-āha. 
api ca me idaṃ bhante govataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ. 
Evaṃ pasanno ahaṃ bhante Bhagavati: pahoti Bhagavā tathā dhammaṃ desetuṃ yathā ahañ-c’ ev’ imaṃ govataṃ pajaheyyaṃ ayañ-ca acelo Seniyo kukkuravatiko taṃ kukkuravataṃ pajaheyyāti. 
-- Tena hi Puṇṇa suṇāhi sādhukaṃ manasikarohi. 
bhāsissāmīti. Evam-bhante ti kho Puṇṇo Koḷiyaputto govatiko Bhagavato paccassosi. 
Bhagavā etadavoca: 
Cattār’ imāni Puṇṇa kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni, katamāni cattāri: 
Atthi Puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ, atthi Puṇṇa kammaṃ sukkaṃ sukkavipākaṃ, atthi Puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ, atthi Puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhāsukkavipākaṃ kammaṃ kammakkhayāya saṃvattati. 
Katamañ-ca Puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ: 
Idha Puṇṇa ekacco sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti sabyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti sabyābajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. 
So sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā sabyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā sabyābajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā sabyābajjhaṃ lokaṃ upapajjati. 
Tam-enaṃ sabyābajjhaṃ lokaṃ upapannaṃ samānaṃ sabyābajjhā phassā phusanti. 
So sabyābajjhehi phassehi phuṭṭho samāno sabyābajjhaṃ vedanaṃ vedeti ekantadukkhaṃ seyyathā pi sattā (390) nerayikā. 
Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti, yaṃ karoti tena upapajjati, upapannam-enaṃ phassā phusanti. 
Evaṃ p’ ahaṃ Puṇṇa: kammadāyādā sattā ti vadāmi. 
Idaṃ vuccati Puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ. 
Katamañca Puṇṇa kammaṃ sukkaṃ sukkavipākaṃ: 
Idha Puṇṇa ekacco abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti abyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti abyābajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. 
So abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā abyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā abyābajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyābajjhaṃ lokaṃ upapajjati. 
Tam-enaṃ abyābajjhaṃ lokaṃ upapannaṃ samānaṃ abyābajjhā phassā phusanti. 
So abyābajjhehi phassehi phuṭṭho samāno abyābajjhaṃ vedanaṃ vedeti ekantasukhaṃ seyyathā pi devā Subhakiṇṇā. 
Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti, yaṃ karoti tena upapajjati, upapannam-enaṃ phassā phusanti. 
Evaṃ p’ ahaṃ Puṇṇa: 
kammadāyādā sattā ti vadāmi. 
Idaṃ vuccati Puṇṇa kammaṃ sukkaṃ sukkavipākaṃ. 
katamañ-ca Puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ: idha Puṇṇa ekacco sabyābajjham-pi abyābajjham-pi kāyasaṅkhāraṃ abhisaṅkharoti sabyābajjham-pi abyābajjham-pi vacīsaṅkhāraṃ abhisaṅkharoti sabyābajjham-pi abyābajjham-pi manosaṅkhāraṃ abhisaṅkharoti. 
So sabyābajjham-pi abyābajjham-pi kāyasaṅkhāraṃ abhisaṅkharitvā sabyābajjham-pi abyābajjham-pi vacīsaṅkhāraṃ abhisaṅkharitvā sabyābajjham-pi abyābajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyābajjham-pi abyābajjham-pi lokaṃ upapajjati. 
Tam-enaṃ sabyābajjham-pi abyābajjham-pi lokaṃ upapannaṃ samānaṃ sabyābajjhā pi abyābajjhā pi phassā phusanti. 
So sabyābajjhehi pi abyābajjhehi pi phassehi phuṭṭho samāno sabyābajjham-pi abyābajjham-pi vedanaṃ vedeti vokiṇṇaṃ sukhadukkhaṃ seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā. 
iti kho Puṇṇa bhūtā bhūtassa upapatti hoti, yaṃ karoti tena upapajjati, upapannam-enaṃ phassā phusanti. 
Evam p’ ahaṃ Puṇṇa: kammadāyādā sattā ti vadāmi. 
Idaṃ vuccati Puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ. 
Kata-(391)mañ-ca Puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhāsukkavipākaṃ kammaṃ kammakkhayāya saṃvattati: 
Tatra Puṇṇa yam-idaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ tassa pahānāya yā cetanā, yam-p’ idaṃ kammaṃ sukkaṃ sukkavipākaṃ tassa pahānāya yā cetanā, yam-p’ idaṃ kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ tassa pahānāya yā cetanā, idaṃ vuccati Puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhāsukkavipākaṃ kammaṃ kammakkhayāya saṃvattati. 
Imāni kho Puṇṇa cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti. 
Evaṃ vutte Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ etad-avoca: 
Abhikkantaṃ bhante, abhikkantaṃ bhante. 
Seyyathā pi bhante --pe-- upāsakam-maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. Acelo pana Seniyo kukkuravatiko Bhagavantaṃ etad-avoca: 
Abhikkantaṃ bhante, abhikkantaṃ bhante. 
Seyyathā pi bhante nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: 
cakkhumanto rūpāni dakkhintīti, evam-evaṃ Bhagavatā anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. 
Labheyyāhaṃ bhante Bhagavato santike pabbajjaṃ labheyyaṃ upasampadan-ti. 
-- Yo kho Seniya aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ so cattāro māse parivasati, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; api ca m’ ettha puggalavemattatā viditā ti. 
-- Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnaṃ maṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti. 
Alattha kho acelo Seniyo kukkuravatiko Bhagavato santike pabbajjaṃ alattha upasampadaṃ. 
Acirūpasampanno kho pan’ āyasmā Seniyo eko vūpakaṭṭho appa-(392)matto ātāpī pahitatto viharanto nacirass’ eva yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. 
Aññataro kho pan’ āyasmā Seniyo arahataṃ ahosīti. 
KUKKURAVATIKASUTTANTAṂ SATTAMAṂ.