You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
(225) 34. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Vajjīsu viharati Ukkācelāyaṃ Gaṅgāya nadiyā tīre. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Bhūtapubbaṃ bhikkhave Māgadhako gopāloko duppaññajātiko vassānaṃ pacchime māse saradasamaye asamavekkhitvā Gaṅgāya nadiyā oriman-tīraṃ asamavekkhitvā pārimantīraṃ atitthen’ eva gāvo patāresi uttaran-tīraṃ Suvidehānaṃ. 
Atha kho bhikkhave gāvo majjhe Gaṅgāya nadiyā sote āmaṇḍaliyaṃ karitvā tatth’ eva anayabyasanaṃ āpajjiṃsu; 
taṃ kissa hetu: 
Tathā hi so bhikkhave Māgadhako gopālako duppaññājātiko vassānaṃ pacchime māse saradasamaye asamavekkhitvā Gaṅgāya nadiyā oriman-tīraṃ asamavekkhitvā pāriman-tīraṃ atitthen’ eva gāvo patāresi uttaran-tīraṃ Suvidehānaṃ. 
Evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā akusalā imassa lokassa akusalā parassa lokassa, akusalā Māradheyyassa akusalā a-Māradheyyassa, akusalā Maccudheyyassa akusalā a-Maccudheyyassa, tesaṃ ye sotabbaṃ saddahātabbaṃ maññissanti tesaṃ taṃ bhavissati dīgharattaṃ ahitāya dukkhāya. 
Bhūtapubbaṃ bhikkhave Māgadhako gopālako sappaññajātiko vassānaṃ pacchime māse saradasamaye samavekkhitvā Gaṅgāya nadiyā oriman-tīraṃ samavekkhitvā pāriman-tīraṃ titthen’ eva gāvo patāresi uttaran-tīraṃ Suvidehānaṃ. 
So paṭhamaṃ patāresi ye te usabhā gopitaro gopariṇāyakā, te tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu; 
athāpare patāresi balavagāve dammagāve, te pi tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu; athāpare patāresi vacchatare vacchatariyo, te pi tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu; athāpare patāresi vacchake kisabalake, te pi tiriyaṃ Gaṅgāya sotaṃ {chetvā} sotthinā pāraṃ agamaṃsu. 
Bhūtapubbaṃ bhikkhave vacchako taruṇako tāvad-eva jātako mātu goravakena vuyhamāno so pi tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamāsi; taṃ kissa hetu: 
Tathā hi so bhikkhave Māgadhako gopāloko (226) sappaññajātiko vassānaṃ pacchime māse saradasamaye samavekkhitvā Gaṅgāya nadiyā oriman-tīraṃ samavekkhitvā pāriman-tīraṃ titthen’ eva gāvo patāresi uttaran-tīraṃ Suvidehānaṃ. 
Evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā kusalā imassa lokassa kusalā parassa lokassa, kusalā Māradheyyassa kusalā a-Māradheyyassa, kusalā Maccudheyyassa kusalā a-Maccudheyyassa, tesaṃ ye sotabbaṃ saddahātabbaṃ maññissanti tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāya. 
Seyyathā pi bhikkhave ye te usabhā gopitaro gopariṇāyakā te tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evam-eva kho bhikkhave ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā samma-d-aññā vimuttā, te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gatā. 
Seyyathā pi te bhikkhave balavagavā dammagavā tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evam-eva kho bhikkhave ye te bhikkhū pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tatthaparinibbāyino anāvattidhammā tasmā lokā, te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti. 
Seyyathā pi te bhikkhave vacchatarā vacchatariyo tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evam-eva kho bhikkhave ye te bhikkhū tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakid-eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karissanti, te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti. 
Seyyathā pi te bhikkhave vacchakā kisabalakā tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evam-eva kho bhikkhave ye te bhikkhū tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā, te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti. 
Seyyathā pi so bhikkhave vacchako taruṇako tāvad-eva jātako mātu goravakena vuyhamāno tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamāsi, evam-eva kho bhikkhave ye te bhikkhū dhammānusārino saddhānusārino, te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti. 
Ahaṃ kho pana bhikkhave (227) kusalo imassa lokassa kusalo parassa lokassa, kusalo Māradheyyassa kusalo a-Māradheyyassa, kusalo Maccudheyyassa kusalo a-Maccudheyyassa. 
Tassa mayhaṃ bhikkhave ye sotabbaṃ saddahātabbaṃ maññissanti tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāyāti. 
Idam-avoca Bhagavā, idaṃ vatvā Sugato athāparaṃ etad-avoca Satthā: 
Ayaṃ loko paraloko jānatā suppakāsito, yañ-ca Mārena sampattaṃ appattaṃ yañ-ca Maccunā. 
Sabbaṃ lokaṃ abhiññāya sambuddhena pajānatā vivaṭaṃ amatadvāraṃ khemaṃ nibbānapattiyā. 
Chinnaṃ pāpimato sotaṃ viddhastaṃ vinaḷīkataṃ, pāmujjabahulā hotha, khemaṃ patt’ attha bhikkhavo ti. 
CŪḶAGOPĀLAKASUTTAṂ CATUTTHAṂ.