You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
56. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Nāḷandāyaṃ viharati Pāvārikambavane. 
Tena kho pana samayena Nigaṇṭho Nātaputto Nāḷandāyaṃ paṭivasati mahatiyā nigaṇṭhaparisāya saddhiṃ. 
Atha kho Dīghatapassī nigaṇṭho Nāḷandāyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Pāvārikambavanaṃ yena Bhagavā ten’ upasaṅkami, 
(372) upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitaṃ kho Dīghatapassiṃ nigaṇṭhaṃ Bhagavā etad-avoca: 
Saṃvijjante kho Tapassi āsanāni, sace ākaṅkhasi nisīdāti. 
Evaṃ vutte Dīghatapassī nigaṇṭho aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Dīghatapassiṃ nigaṇṭhaṃ Bhagavā etad-avoca: 
Kati pana Tapassi Nigaṇṭho Nātaputto kammāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti. 
-- Na kho āvuso Gotama āciṇṇaṃ Nigaṇṭhassa Nātaputtassa kammaṃ kamman-ti paññāpetuṃ, daṇḍaṃ daṇḍanti kho āvuso Gotama āciṇṇaṃ Nigaṇṭhassa Nātaputtassa paññāpetun-ti -- Kati pana Tapassi Nigaṇṭho Nātaputto daṇḍāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti. 
-- Tīṇi kho āvuso Gotama Nigaṇṭho Nātaputto daṇḍāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, seyyathīdaṃ kāyadaṇḍaṃ vacīdaṇḍaṃ manodaṇḍan-ti. 
-- Kiṃ pana Tapassi aññad-eva kāyadaṇḍaṃ aññaṃ vacīdaṇḍaṃ aññaṃ manodaṇḍan-ti. 
-- Aññad-eva āvuso Gotama kāyadaṇḍaṃ aññaṃ vacīdaṇḍaṃ aññaṃ manodaṇḍan-ti. 
-- Imesaṃ pana Tapassi tiṇṇaṃ daṇḍānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ katamaṃ daṇḍaṃ Nigaṇṭho Nātaputto mahāsāvajjataraṃ paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, yadi vā kāyadaṇḍaṃ yadi vā vacīdaṇḍaṃ yadi vā manodaṇḍan-ti. 
-- Imesaṃ kho āvuso Gotama tiṇṇaṃ daṇḍānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ kāyadaṇḍaṃ Nigaṇṭho Nātaputto mahāsāvajjataraṃ paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍaṃ no tathā manodaṇḍan-ti. 
-- Kāyadaṇḍan-ti Tapassi vadesi. 
-- Kāyadaṇḍan-ti āvuso Gotama vadāmi. 
-- Kāyadaṇḍan-ti Tapassi vadesi. 
-- Kāyadaṇḍan-ti āvuso Gotama vadāmi. 
-- Kāyadaṇḍan-ti Tapassi vadesi. 
-- Kāyadaṇḍan-ti āvuso Gotama vadāmīti. 
Itiha Bhagavā Dīghatapassiṃ nigaṇṭhaṃ imasmiṃ kathāvatthusmiṃ yāvatatiyakaṃ patiṭṭhāpesi. 
(373) Evaṃ vutte Dīghatapassī nigaṇṭho Bhagavantaṃ etadavoca: 
Tvaṃ pan’ āvuso Gotama kati daṇḍāni paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti. 
-- Na kho Tapassi āciṇṇaṃ Tathāgatassa daṇḍaṃ daṇḍan-ti paññāpetuṃ, kammaṃ kamman-ti kho Tapassi āciṇṇaṃ Tathāgatassa paññāpetun-ti. 
-- Tvaṃ pan’ āvuso Gotama kati kammāni paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti. 
-- Tīṇi kho ahaṃ Tapassi kammāni paññāpemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, seyyathīdaṃ kāyakammaṃ vacīkammaṃ manokamman-ti. 
-- Kiṃ pan’ āvuso Gotama aññad-eva kāyakammaṃ aññaṃ vacīkammaṃ aññaṃ manokamman-ti. 
-- Aññad-eva Tapassi kāyakammaṃ aññaṃ vacīkammaṃ aññaṃ manokamman-ti. 
-- Imesaṃ pan’ āvuso Gotama tiṇṇaṃ kammānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ katamaṃ kammaṃ mahāsāvajjataraṃ paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, yadi vā kāyakammaṃ yadi vā vacīkammaṃ yadi vā manokamman-ti. 
-- Imesaṃ kho ahaṃ Tapassi tiṇṇaṃ kammānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ manokammaṃ mahāsāvajjataraṃ paññāpemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā kāyakammaṃ no tathā vacīkamman-ti. 
-- Manokamman-ti āvuso Gotama vadesi. 
-- Manokamman-ti Tapassi vadāmi --pe--. Manokamman-ti āvuso Gotama vadesi. 
-- Manokamman-ti Tapassi vadāmīti. 
Itiha Dīghatapassī nigaṇṭho Bhagavantaṃ imasmiṃ kathāvatthusmiṃ yāvatatiyakaṃ patiṭṭhāpetvā uṭṭhāy’ āsanā yena Nigaṇṭho Nātaputto ten’ upasaṅkami. 
Tena kho pana samayena Nigaṇṭho Nātaputto mahatiyā mahatiyā gihiparisāya saddhiṃ nisinno hoti bālakiniyā Upālipamukhāya. 
Addasā kho Nigaṇṭho Nātaputto Dīghatapassiṃ nigaṇṭhaṃ dūrato va āgacchantaṃ, disvāna Dīghatapassiṃ nigaṇṭhaṃ etad-avoca: 
Handa kuto nu tvaṃ Tapassi āgacchasi divā divassāti. 
-- Ito hi kho ahaṃ bhante āgacchāmi samaṇassa Gotamassa santikā ti. 
-- Ahu pana te Tapassi samaṇena Gotamena saddhiṃ kocid-eva kathāsallāpo (374) ti. 
-- Ahu kho me bhante samaṇena Gotamena saddhiṃ kocid-eva kathāsallāpo ti. 
-- Yathākathaṃ pana te Tapassi ahu samaṇena Gotamena saddhiṃ kocid-eva kathāsallāpo ti. Atha kho Dīghatapassī nigaṇṭho yāvatako ahosi Bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ Nigaṇṭhassa Nātaputtassa ārocesi. 
Evaṃ vutte Nigaṇṭho Nātaputto Dīghatapassiṃ nigaṇṭhaṃ etad-avoca: 
Sādhu sādhu Tapassi, yathā taṃ sutavatā sāvakena samma-d-eva satthu sāsanaṃ ājānantena evam-evaṃ Dīghatapassinā nigaṇṭhena samaṇassa Gotamassa byākataṃ; kiṃ hi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. 
Evaṃ vutte Upāli gahapati Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Sādhu sādhu bhante Tapassī, yathā taṃ sutavatā sāvakena samma-d-eva satthu sāsanaṃ ājānantena evam-evaṃ bhadantena Tapassinā samaṇassa Gotamassa byākataṃ; kiṃ hi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo. 
Handa cāhaṃ bhante gacchāmi samaṇassa Gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropessāmi. 
Sace me samaṇo Gotamo tathā patiṭṭhissati yathā bhadantena Tapassinā patiṭṭhāpitaṃ, seyyathā pi nāma balavā puriso dīghalomikaṃ eḷakaṃ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikākammakaro mahantaṃ soṇḍikākilañjaṃ gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikādhutto vālaṃ kaṇṇe gahetvā odhuneyya niddhuneyya nicchādeyya evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ odhu-(375)nissāmi niddhunissāmi nicchādessāmi; seyyathā pi nāma kuñjaro saṭṭhihāyano gambhīraṃ pokkharaṇiṃ ogāhitvā saṇadhovikaṃ nāma kiḷitajātaṃ kiḷati evam-evāhaṃ samaṇaṃ Gotamaṃ saṇadhovikaṃ maññe kīḷitajātaṃ kīḷissāmi. 
Handa cāhaṃ bhante gacchāmi samaṇassa Gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropessāmīti. 
-- Gaccha tvaṃ gahapati samaṇassa Gotamassa imasmiṃ kathāvathusmiṃ vādaṃ āropehi; ahaṃ vā hi gahapati samaṇassa Gotamassa vādaṃ āropeyyaṃ Dīghatapassī vā nigaṇṭho tvaṃ vā ti. 
Evaṃ vutte Dīghatapassī nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Na kho metaṃ bhante ruccati yaṃ Upāli gahapati samaṇassa Gotamassa vādaṃ āropeyya; samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. 
-- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyya. 
Gacchā tvaṃ gahapati samaṇassa Gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi; ahaṃ vā hi gahapati samaṇassa Gotamassa vādaṃ āropeyyaṃ Dīghatapassī vā nigaṇṭho tvaṃ vā ti. Dutiyam-pi kho --pe-- tatiyampi kho Dīghatapassī nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etadavoca: 
Na kho metaṃ bhante ruccati yaṃ Upāli gahapati samaṇassa Gotamassa vādaṃ āropeyya, samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. 
-- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyya. 
Gaccha tvaṃ gahapati samaṇassa Gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi; ahaṃ vā hi gahapati samaṇassa Gotamassa vādaṃ āropeyyaṃ Dīghatapassī vā nigaṇṭho tvaṃ vā ti. 
Evaṃ bhante ti kho Upāli gahapati Nigaṇṭhassa Nataputtassa paṭissutvā uṭṭhāy’ āsanā Nigaṇṭhaṃ Nātaputtaṃ abhivādetvā padakkhiṇaṃ katvā yena Pāvārikambavanaṃ (376) yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Upāli gahapati Bhagavantaṃ etad-avoca: 
Āgamā nu khv-idha bhante Dīghatapassī nigaṇṭho ti. 
-- Āgamā khv-idha gahapati Dīghatapassī nigaṇṭho ti. 
-- Ahu pana te bhante Dīghatapassinā nigaṇṭhena saddhiṃ kocid-eva kathāsallāpo ti. 
-- Ahu kho me gahapati Dīghatapassinā nigaṇṭhena saddhiṃ kocid-eva kathāsallāpo ti. 
-- Yathākathaṃ pana te bhante ahu Dīghatapassinā nigaṇṭhena saddhiṃ kocid-eva kathāsallāpo ti. Atha kho Bhagavā yāvatako ahosi Dīghatapassinā nigaṇṭhena saddhiṃ kathāsallāpo taṃ sabbaṃ Upālissa gahapatissa ārocesi. 
Evaṃ vutte Upāli gahapati Bhagavantaṃ etad-avoca: 
Sādhu sādhu bhante Tapassī, yathā taṃ sutavatā sāvakena samma-d-eva satthu sāsanaṃ ājānantena evam-evaṃ Dīghatapassinā nigaṇṭhena Bhagavato byākataṃ, kiṃ hi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. 
-- Sace kho tvaṃ gahapati sacce patiṭṭhāya manteyyāsi siyā no ettha kathāsallāpo ti. 
-- Sacce ahaṃ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti. 
Taṃ kim-maññasi gahapati: idh’ assa nigaṇṭho ābādhiko dukkhito bāḷhagilāno sītodakapaṭikkhitto uṇhodakapaṭisevī, so sītodakaṃ alabhamāno kālaṃ kareyya. 
Imassa pana gahapati Nigaṇṭho Nātaputto katthūpapattiṃ paññāpetīti. 
-- Atthi bhante Manosattā nāma devā, tattha so upapajjati, taṃ kissa hetu: asu hi bhante manopaṭibaddho kālaṃ karotīti. 
-- Gahapati gahapati, manasikaritvā kho gahapati byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Bhāsitā kho pana te gahapati esā vācā: sacce ahaṃ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti. 
-- Kiñcāpi bhante Bhagavā evam-āha, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. 
-- Taṃ kim-maññasi (377) gahapati: idh’ assa nigaṇṭho cātuyāmasaṃvarasaṃvuto sabbavārivārito sabbavāriyuto sabbavāridhuto sabbavāriphuṭo, so abhikkamanto paṭikkamanto bahū khuddake pāṇe saṅghātaṃ āpādeti. 
Imassa pana gahapati Nigaṇṭho Nātaputto kaṃ vipākaṃ paññāpetīti. 
-- Asañcetanikaṃ bhante Nigaṇṭho Nātaputto no mahāsāvajjaṃ paññāpetīti. 
-- Sace pana gahapati cetetīti. 
-- Mahāsāvajjaṃ bhante hotīti. 
-- Cetanaṃ pana gahapati Nigaṇṭho Nātaputto kismiṃ paññāpetīti. 
-- Manodaṇḍasmiṃ bhante ti. 
-- Gahapati gahapati, manasikaritvā kho gahapati byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Bhāsitā kho pana te gahapati esā vācā: sacce ahaṃ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti. 
-- Kiñcāpi bhante Bhagavā evam-āha, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. 
Taṃ kim-maññasi gahapati: ayaṃ Nāḷandā iddhā c’ 
eva phītā ca, bahujanā ākiṇṇamanussā ti. 
-- Evaṃ bhante, ayaṃ Nāḷandā iddhā c’ eva phītā ca, bahujanā ākiṇṇamanussā ti. 
-- Taṃ kim-maññasi gahapati: idha puriso āgaccheyya ukkhittāsiko, so evaṃ vadeyya: 
Ahaṃ yāvatikā imissā Nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekamaṃsakhalaṃ ekamaṃsapuñjaṃ karissāmīti. 
Taṃ kimmaññasi gahapati: pahoti nu kho so puriso yāvatikā imissā Nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kātun-ti. 
-- Dasa pi bhante purisā vīsatim-pi purisā tiṃsam-pi purisā cattārīsam-pi purisā paññāsam-pi purisā na-ppahonti yāvatikā imissā Nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kātuṃ, kiṃ hi sobhati eko chavo puriso ti. 
-- Taṃ kim-maññasi gahapati: idh’ āgaccheyya samaṇo vā brāhmaṇo vā iddhimā cetovasippatto, so evaṃ vadeyya: 
Ahaṃ imaṃ Nāḷandaṃ ekena manopadosena bhasmaṃ karissāmīti. 
Taṃ kim-maññasi gahapati: pahoti nu kho so samaṇo vā brāhmaṇo vā iddhimā cetovasippatto imaṃ Nāḷandaṃ ekena manopadosena bhasmaṃ (378) kātun-ti. 
-- Dasa pi bhante Nāḷandā vīsatim-pi Nāḷandā tiṃsam-pi Nāḷandā cattārīsam-pi Nāḷandā paññāsam-pi Nāḷandā pahoti so samaṇo vā brāhmaṇo vā iddhimā cetovasippatto ekena manopadosena bhasmaṃ kātuṃ, kiṃ hi sobhati ekā chavā Nāḷandā ti. 
-- Gahapati gahapati, manasikaritvā kho gahapati byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Bhāsitā kho pana te gahapati esā vācā: sacce ahaṃ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti. 
-- Kiñcāpi bhante Bhagavā evam-āha, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. 
-- Taṃ kim-maññasi gahapati: sutan-te: 
Daṇḍakāraññaṃ Kāliṅgāraññaṃ Mejjhāraññaṃ Mātaṅgāraññaṃ araññaṃ araññabhūtan-ti. 
-- Evaṃ bhante, sutaṃ me: 
Daṇḍakāraññaṃ Kāliṅgāraññaṃ Mejjhāraññaṃ Mātaṅgāraññaṃ araññaṃ araññabhūtan-ti.- Taṃ kim-maññasi gahapati: kinti te sutaṃ: kena taṃ Daṇḍakāraññaṃ Kāliṅgāraññaṃ Mejjhāraññaṃ Mātaṅgāraññaṃ araññaṃ araññabhūtan-ti. 
-- Sutaṃ metaṃ bhante: isīnaṃ manopadosena taṃ Daṇḍakāraññaṃ Kāliṅgāraññaṃ Mejjhāraññaṃ Mātaṅgāraññaṃ araññaṃ araññabhūtan-ti. 
-- Gahapati gahapati, manasikaritvā kho gahapati byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Bhāsitā kho pana te gahapati esā vācā: sacce ahaṃ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti. 
Purimen’ evāhaṃ bhante opammena Bhagavato attamano abhiraddho, api cāhaṃ imāni Bhagavato vicitrāni pañhapaṭibhānāni sotukāmo evāhaṃ Bhagavantaṃ paccanīkātabbaṃ amaññissaṃ. 
Abhikkantaṃ bhante, abhikkantaṃ bhante. 
Seyyathā pi bhante nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ Bhagavatā anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi (379) dhammañ-ca bhikkhusaṅghañ-ca, upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
Anuviccakāraṃ kho gahapati karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti. 
-- Iminā p’ ahaṃ bhante Bhagavato bhiyyosomattāya attamano abhiraddho yaṃ maṃ Bhagavā evam-āha: 
Anuviccakāraṃ kho gahapati karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti. 
Maṃ hi bhante aññatitthiyā sāvakaṃ labhitvā kevalakappaṃ Nāḷandaṃ paṭākaṃ parihareyyuṃ: 
Upāl’ amhākaṃ gahapati sāvakattūpagato ti. Atha ca pana maṃ Bhagavā evam-āha: 
Anuviccakāraṃ kho gahapati karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti. 
Esāhaṃ bhante dutiyam-pi Bhagavantaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca, upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
Dīgharattaṃ kho te gahapati nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsīti. 
-- Iminā p’ ahaṃ bhante Bhagavato bhiyyosomattāya attamano abhiraddho yaṃ maṃ Bhagavā evam-āha: 
Dīgharattaṃ kho te gahapati nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsīti. 
Sutaṃ metaṃ bhante: 
Samaṇo Gotamo evam-āha: mayham-eva dānaṃ dātabbaṃ na aññesaṃ dānaṃ dātabbaṃ, mayhameva sāvakānaṃ dānaṃ dātabbaṃ na aññesaṃ sāvakānaṃ dānaṃ dātabbaṃ, mayham-eva dinnaṃ mahapphalaṃ na aññesaṃ dinnaṃ mahapphalaṃ, mayham-eva sāvakānaṃ dinnaṃ mahapphalaṃ na aññesaṃ sāvakānaṃ dinnaṃ mahapphalan-ti. Atha ca pana maṃ Bhagavā nigaṇṭhesu pi dāne samādapeti. 
Api ca bhante mayam-ettha kālaṃ jānissāma. 
Esāhaṃ bhante tatiyam-pi Bhagavantaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca, upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan ti. 
Atha kho Bhagavā Upālissa gahapatissa ānupubbikathaṃ kathesi, seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. 
Yadā Bhagavā aññāsi Upāliṃ gahapatiṃ (380) kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. 
Seyyathā pi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ samma-d-eva rajanaṃ patigaṇheyya, evam-evaṃ Upālissa gahapatissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṃ kiñci samudayadhammaṃ sabban-taṃ nirodhadhamman-ti. 
Atha kho Upāli gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane Bhagavantaṃ etad-avoca: 
Handa ce dāni mayaṃ bhante gacchāma, bahukiccā mayaṃ bahukaraṇīyā ti. 
-- Yassa dāni tvaṃ gahapati kālaṃ maññasīti. 
Atha kho Upāli gahapati Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena sakaṃ nivesanaṃ ten’ upasaṅkami, upasaṅkamitvā dovārikaṃ āmantesi: 
Ajjatagge samma dovārika āvarāmi dvāraṃ ni aṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ Bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ; sace koci nigaṇṭho āgacchati tam-enaṃ tvaṃ evaṃ vadeyyāsi: tiṭṭha bhante, mā pāvisi, ajjatagge Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato, āvaṭaṃ dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ Bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ; sace te bhante piṇḍakena attho etth’ eva tiṭṭha, etth’ eva te āharissantīti. 
Evaṃ bhante ti kho dovāriko Upālissa gahapatissa paccassosi. 
Assosi kho Dīghatapassī nigaṇṭho: 
Upāli kira gahapati samaṇassa Gotamassa sāvakattaṃ upagato ti. Atha kho Dīghatapassī nigaṇṭho yena Nigaṇṭho Nātaputto ten’ upasaṅkami, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Sutaṃ metaṃ bhante: 
Upāli kira gahapati samaṇassa Gotamassa sāvakattaṃ upagato ti. 
-- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagacchey-(381)yāti. 
Dutiyam-pi kho --pe-- tatiyam-pi kho Dīghatapassī nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Sutaṃ metaṃ bhante: 
Upāli kira gahapati samaṇassa Gotamassa sāvakattaṃ upagato ti. 
-- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyyāti. 
-- Handāhaṃ bhante gacchāmi yāva jānāmi yadi vā Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato yadi vā no ti. 
-- Gaccha tvaṃ Tapassi jānāhi yadi vā Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato yadi vā no ti. 
Atha kho Dīghatapassī nigaṇṭho yena Upālissa gahapatissa nivesanaṃ ten’ upasaṅkami. 
Addasā kho dovāriko Dīghatapassiṃ nigaṇṭhaṃ dūrato va āgacchantaṃ, disvāna Dīghatapassiṃ nigaṇṭhaṃ etad-avoca: 
Tiṭṭha bhante, mā pāvisi, ajjatagge Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato, āvaṭaṃ dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ Bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ; sace te bhante piṇḍakena attho etth’ eva tiṭṭha. 
etth’ eva te āharissantīti. 
Na me āvuso piṇḍakena attho ti vatvā tato paṭinivattitvā yena Nigaṇṭho Nātaputto ten’ upasaṅkami, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Saccaṃ yeva kho bhante yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato. 
Etaṃ kho te ahaṃ bhante nālatthaṃ: na kho metaṃ bhante ruccati yaṃ Upāli gahapati samaṇassa Gotamassa vādaṃ āropeyya, samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. 
Āvaṭṭo kho te bhante Upāli gahapati samaṇena Gotamena āvaṭṭaniyā māyāyāti. 
-- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyyāti. 
Dutiyampi kho --pe-- tatiyam-pi kho Dīghatapassī nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Saccaṃ yeva kho bhante yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ (382) upagato. 
Etaṃ kho te ahaṃ bhante nālatthaṃ: na kho metaṃ bhante ruccati yaṃ Upāli gahapati samaṇassa Gotamassa vādaṃ āropeyya, samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. 
Āvaṭṭo kho te bhante Upāli gahapati samaṇena Gotamena āvaṭṭaniyā māyāyāti. 
-- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyya. 
Handa cāhaṃ Tapassi gacchāmi yāva sāmaṃ yeva jānāmi yadi vā Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato yadi vā no ti. 
Atha kho Nigaṇṭho Nātaputto mahatiyā nigaṇṭhaparisāya saddhiṃ yena Upālissa gahapatissa nivesanaṃ ten’ upasaṅkami. 
Addasā kho dovāriko Nigaṇṭhaṃ Nātaputtaṃ dūrato va āgacchantaṃ, disvāna Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Tiṭṭha bhante, mā pāvisi, ajjatagge Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato, āvaṭaṃ dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ Bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ; sace te bhante piṇḍakena attho etth’ eva tiṭṭha, etth’ eva te āharissantīti. 
-- Tena hi samma dovārika yena Upāli gahapati ten’ upasaṅkama, upasaṅkamitvā Upāliṃ gahapatiṃ evaṃ vadehi: 
Nigaṇṭho bhante Nātaputto mahatiyā nigaṇṭhaparisāya saddhiṃ bahidvārakoṭṭhake ṭhito, so te dassanakāmo ti. Evaṃ bhante ti kho dovāriko Nigaṇṭhassa Nātaputtassa paṭissutvā yena Upāli gahapati ten’ upasaṅkami, upasaṅkamitvā Upāliṃ gahapatiṃ etad-avoca: 
Nigaṇṭho bhante Nātaputto mahatiyā nigaṇṭhaparisāya saddhiṃ bahidvārakoṭṭhake ṭhito, so te dassanakāmo ti. 
-- Tena hi samma dovārika majjhimāya dvārasālāya āsanāni paññāpehīti. 
Evaṃ bhante ti kho dovāriko Upālissa gahapatissa paṭissutvā majjhimāya dvārasālāya āsanāni paññāpetvā yena Upāli gahapati ten’ upasaṅkami, upasaṅkamitvā Upāliṃ gahapatiṃ etad-avoca: 
Paññattāni kho te bhante majjhimāya dvārasālāya āsanāni, yassa dāni kālaṃ maññasīti. 
Atha kho Upāli gahapati yena (383) majjhimā dvārasālā ten’ upasaṅkami, upasaṅkamitvā yaṃ tattha āsanaṃ aggañ-ca seṭṭhañ-ca uttamañ-ca paṇītañ-ca tattha nisīditvā dovārikaṃ āmantesi: 
Tena hi samma dovārika yena Nigaṇṭho Nātaputto ten’ upasaṅkama, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ evaṃ vadehi: 
Upāli bhante gahapati evam-āha: 
Pavisa kira bhante sace ākaṅkhasīti. 
Evaṃ bhante ti kho dovāriko Upālissa gahapatissa paṭissutvā yena Nigaṇṭho Nātaputto ten’ upasaṅkami, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Upāli bhante gahapati evam-āha: 
Pavisa kira bhante sace ākaṅkhasīti. 
Atha kho Nigaṇṭho Nātaputto mahatiyā nigaṇṭhaparisāya saddhiṃ yena majjhimā dvārasālā ten’ upasaṅkami. 
Atha kho Upāli gahapati yaṃ sudaṃ pubbe va yato passati Nigaṇṭhaṃ Nātaputtaṃ dūrato va āgacchantaṃ disvāna tato paccuggantvā yaṃ tattha āsanaṃ aggañ-ca seṭṭhañ-ca uttamañ-ca paṇītañ-ca taṃ uttarāsaṅgena pamajjitvā pariggahetvā nisīdāpeti, so dāni yaṃ tattha āsanaṃ aggañ-ca seṭṭhañ-ca uttamañ-ca paṇītañ-ca tattha sāmaṃ nisīditvā Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Saṃvijjante kho bhante āsanāni, sace ākaṅkhasi nisīdāti. 
Evaṃ vutte Nigaṇṭho Nātaputto Upāliṃ gahapatiṃ etad-avoca: 
Ummatto si tvaṃ gahapati, datto si tvaṃ gahapati: gacchām’ ahaṃ bhante samaṇassa Gotamassa vādaṃ āropessāmīti gantvā mahatā si vādasaṅghāṭena paṭimukko āgato. 
Seyyathā pi gahapati puriso aṇḍahārako gantvā ubbhatehi aṇḍehi āgaccheyya, seyyathā vā pana gahapati puriso akkhikahārako gantvā ubbhatehi akkhīhi āgaccheyya, evam-eva kho tvaṃ gahapati: gacchām’ ahaṃ bhante samaṇassa Gotamassa vādaṃ āropessāmīti gantvā mahatā si vādasaṅghāṭena paṭimukko āgato. 
Āvaṭṭo si kho tvaṃ gahapati samaṇena Gotamena āvaṭṭaniyā māyāyāti. 
Bhaddikā bhante āvaṭṭanī māyā, kalyāṇī bhante āvaṭṭanī māyā. 
Piyā me bhante ñātisālohitā imāya āvaṭṭaniyā āvaṭṭeyyuṃ piyānam-pi me assa ñātisālohitānaṃ dīgharattaṃ hitāya sukhāya. 
Sabbe ce pi bhante khattiyā imāya āvaṭṭaniyā āvaṭṭeyyuṃ sabbesānaṃ p’ assa khattiyānaṃ dīgharattaṃ (384) hitāya sukhāya. 
Sabbe ce pi bhante brāhmaṇā --pe-- vessā --pe-- suddā imāya āvaṭṭaniyā āvaṭṭeyyuṃ sabbesānaṃ p’ 
assa suddānaṃ dīgharattaṃ hitāya sukhāya. 
Sadevako ce pi bhante loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imāya āvaṭṭaniyā āvaṭṭeyya sadevakassa p’ assa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya. 
Tena hi bhante upaman-te karissāmi, upamāya p’ idh’ ekacce viññū purisā bhāsitassa atthaṃ ājānanti. 
Bhūtapubbaṃ bhante aññatarassa brāhmaṇassa jiṇṇassa vuddhassa mahallakassa daharā māṇavikā pajāpatī ahosi gabbhinī upavijaññā. 
Atha kho bhante sā māṇavikā taṃ brāhmaṇaṃ etad-avoca: 
Gaccha tvaṃ brāhmaṇa āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti. 
Evaṃ vutte bhante so brāhmaṇo taṃ māṇavikaṃ etad-avoca: 
Āgamehi tāva bhoti yāva vijāyasi; sace tvaṃ bhoti kumārakaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpakaṃ kiṇitvā ānissāmi yo te kumārakassa kīḷāpanako bhavissati; sace pana tvaṃ bhoti kumārikaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpikaṃ kiṇitvā ānissāmi yā te kumārikāya kīḷāpanikā bhavissatīti. 
Dutiyam-pi kho bhante sā māṇavikā taṃ brāhmaṇaṃ etad-avoca: 
Gaccha tvaṃ brāhmaṇa āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti. 
Dutiyam-pi kho bhante so brāhmaṇo taṃ māṇavikaṃ etad-avoca: 
Āgamehi tāva bhoti yāva vijāyasi; sace tvaṃ bhoti kumārakaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpakaṃ kiṇitvā ānissāmi yo te kumārakassa kīḷāpanako bhavissati; sace pana tvaṃ bhoti kumārikaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpikaṃ kiṇitvā ānissāmi yā te kumārikāya kīḷāpanikā bhavissatīti. 
Tatiyam-pi kho bhante sā māṇavikā taṃ brāhmaṇaṃ etadavoca: 
Gaccha tvaṃ brāhmaṇa āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti. 
Atha kho bhante so brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto āpaṇā makkaṭacchāpakaṃ kiṇitvā ānetvā taṃ māṇavikaṃ etad-avoca: 
Ayan-te bhoti āpaṇā makkaṭac-(385)chāpako kiṇitvā ānīto yo te kumārakassa kīḷāpanako bhavissatīti. 
Evaṃ vutte bhante sā māṇavikā taṃ brāhmaṇaṃ etad-avoca: 
Gaccha tvaṃ brāhmaṇa imaṃ makkaṭacchāpakaṃ ādāya yena Rattapāṇi rajakaputto ten’ upasaṅkama, upasaṅkamitvā Rattapāṇiṃ rajakaputtaṃ evaṃ vadehi: 
Icchām’ ahaṃ samma Rattapāṇi imaṃ makkaṭacchāpakaṃ pītāvalepanaṃ nāma raṅgajātaṃ rañjitaṃ ākoṭitapaccākoṭitaṃ ubhatobhāgavimaṭṭhan-ti. Atha kho bhante so brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto taṃ makkaṭacchāpakaṃ ādāya yena Rattapāṇi rajakaputto ten’ upasaṅkami, upasaṅkamitvā Rattapāṇiṃ rajakaputtaṃ etad-avoca: 
Icchām’ ahaṃ samma Rattapāṇi imaṃ makkaṭacchāpakaṃ pītāvalepanaṃ nāma raṅgajātaṃ rañjitaṃ ākoṭitapaccākoṭitaṃ ubhatobhāgavimaṭṭhan-ti. Evaṃ vutte bhante Rattapāṇi rajakaputto taṃ brāhmaṇaṃ etad-avoca: 
Ayaṃ kho te bhante makkaṭacchāpako raṅgakkhamo hi kho, no ākoṭanakkhamo no vimajjanakkhamo ti. Evam-eva kho bhante bālānaṃ nigaṇṭhānaṃ vādo raṅgakkhamo hi kho bālānaṃ no paṇḍitānaṃ, no anuyogakkhamo no vimajjanakkhamo. 
Atha kho bhante so brāhmaṇo aparena samayena navaṃ dussayugaṃ ādāya yena Rattapāṇi rajakaputto ten’ upasaṅkami, upasaṅkamitvā Rattapāṇiṃ rajakaputtaṃ etad-avoca: 
Icchām’ ahaṃ samma Rattapāṇi imaṃ navaṃ dussayugaṃ pītāvalepanaṃ nāma raṅgajātaṃ rañjitaṃ ākoṭitapaccākoṭitaṃ ubhatobhāgavimaṭṭhan-ti. Evaṃ vutte bhante Rattapāṇi rajakaputto taṃ brāhmaṇaṃ etad-avoca: 
Idaṃ kho te bhante navaṃ dussayugaṃ raṅgakkhamañ-c’ eva ākoṭanakkhamañca vimajjanakkhamañ-cāti. 
Evam-eva kho bhante tassa Bhagavato vādo arahato sammāsambuddhassa raṅgakkhamo c’ eva paṇḍitānaṃ no bālānaṃ anuyogakkhamo ca vimajjanakkhamo cāti. 
Sarājikā kho taṃ gahapati parisā evaṃ jānāti: 
Upāli gahapati Nigaṇṭhassa Nātaputtassa sāvako ti; kassa taṃ gahapati sāvakaṃ dhāremāti. 
Evaṃ vutte Upāli gahapati uṭṭhāy’ āsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā (386) ten’ añjalim-paṇāmetvā Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Tena hi bhante suṇohi yassāhaṃ sāvako: 
Dhīrassa vigatamohassa pabhinnakhilassa vijitavijayassa anighassa susamacittassa vuddhasīlassa sādhupaññassa vessantarassa vimalassa Bhagavato tassa sāvako ’ham-asmi. 
Akathaṃkathissa tusitassa vantalokāmisassa muditassa katasamaṇassa manujassa antimasārīrassa narassa anopamassa virajassa Bhagavato tassa sāvako ’ham-asmi. 
Asaṃsayassa kusalassa venayikassa sārathivarassa anuttarassa ruciradhammassa nikkaṅkhassa pabhāsakarassa mānacchidassa vīrassa Bhagavato tassa sāvako ’ham-asmi. 
Nisabhassa appameyyassa gambhīrassa monapattassa khemaṃkarassa vedassa dhammaṭṭhassa saṃvutattassa saṅgātigassa muttassa Bhagavato tassa sāvako ’ham-asmi. 
Nāgassa pantasenassa khīṇasaṃyojanassa muttassa paṭimantakassa dhonassa pannadhajassa vītarāgassa dantassa nippapañcassa Bhagavato tassa sāvako ’ham-asmi. 
Isisattamassa akuhassa tevijjassa brahmapattassa nahātakassa padakassa passaddhassa viditavedassa purindadassa sakkassa Bhagavato tassa sāvako ’ham-asmi. 
Ariyassa bhāvitattassa pattipattassa veyyākaraṇassa satīmato vipassissa anabhinatassa no apanatassa anejassa vasippattassa Bhagavato tassa sāvako ’ham-asmi. 
Sammaggatassa jhāyissa ananugatantarassa suddhassa asitassa appahīnassa pavivittassa aggapattassa tiṇṇassa tārayantassa Bhagavato tassa sāvako ’ham-asmi. 
Santassa bhūripaññassa mahāpaññassa vītalobhassa tathāgatassa sugatassa appaṭipuggalassa asamassa visāradassa nipuṇassa Bhagavato tassa sāvako ’ham-asmi. 
Taṇhacchidassa buddhassa vītadhūmassa anupalittassa āhuneyyassa yakkhassa uttamapuggalassa atulassa mahato yasaggapattassa Bhagavato tassa sāvako ’ham-asmīti. 
Kadā saññūḷhā pana te gahapati ime samaṇassa Gotamassa vaṇṇā ti. 
-- Seyyathā pi bhante nānāpupphānaṃ mahā (387) puppharāsi, tam-enaṃ dakkho mālākāro vā mālākārantevāsī vā vicitraṃ mālaṃ gantheyya, evam-eva kho bhante so Bhagavā anekavaṇṇo anekasatavaṇṇo. 
Ko hi bhante vaṇṇārahassa vaṇṇaṃ na karissatīti. 
Atha kho Nigaṇṭhassa Nātaputtassa Bhagavato sakkāraṃ asahamānassa tatth’ eva uṇhaṃ lohitaṃ mukhato uggañchīti. 
UPĀLISUTTANTAṂ CHAṬṬHAṂ.