You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
 
21. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena āyasmā Moliyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati. 
Evaṃ saṃsaṭṭho āyasmā Moliyaphagguno bhikkhunīhi saddhiṃ viharati: sace koci bhikkhu āyasmato Moliyaphaggunassa sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati ten’ āyasmā Moliyaphagguno kupito anattamano adhikaraṇam-pi karoti, sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā āyasmato Moliyaphaggunassa avaṇṇaṃ bhāsati tena tā bhikkhuniyo kupitā anattamanā adhikaraṇam-pi karonti. 
Evaṃ saṃsaṭṭho āyasmā Moliyaphagguno bhikkhunīhi saddhiṃ viharati. 
Atha kho aññataro bhikkhu yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho so bhikkhu Bhagavantaṃ etad-avoca: 
Āyasmā bhante Moliyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati; evaṃ saṃsaṭṭho bhante āyasmā Moliyaphagguno bhikkhunīhi saddhiṃ viharati: sace koci bhikkhu . . . adhikaraṇam-pi karonti; evaṃ saṃsaṭṭho bhante āyasmā Moliyaphagguno bhikkhunīhi saddhiṃ viharatīti. 
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: 
Ehi (123) tvaṃ bhikkhu mama vacanena Moliyaphaggunaṃ bhikkhuṃ āmantehi: 
Satthā taṃ āvuso Phagguna āmantetīti. 
Evambhante ti kho so bhikkhu Bhagavato paṭissutvā yan’ āyasmā Moliyaphagguno ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Moliyaphaggunaṃ etad-avoca: 
Satthā taṃ āvuso Phagguna āmantetīti. 
Evam-āvuso ti kho āyasmā Moliyaphagguno tassa bhikkhuno paṭissutvā yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Moliyaphaggunaṃ Bhagavā etad-avoca: 
Saccaṃ kira tvaṃ Phagguna bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharasi; evaṃ saṃsaṭṭho kira tvaṃ Phagguna bhikkhunīhi saddhiṃ viharasi: sace koci bhikkhu tuyhaṃ sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati tena tvaṃ kupito anattamano adhikaraṇam-pi karosi, sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā tuyhaṃ avaṇṇaṃ bhāsati tena tā bhikkhuniyo kupitā anattamanā adhikaraṇam-pi karonti; evaṃ saṃsaṭṭho kira tvaṃ Phagguna bhikkhunīhi saddhiṃ viharasīti. 
-- Evam-bhante. 
-- Nanu tvaṃ Phagguna kulaputto saddhā agārasmā anagāriyaṃ pabbajito ti. 
-- Evam-bhante. 
-- Na kho te etaṃ Phagguna patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa yan-tvaṃ bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho vihareyyāsi. 
Tasmātiha Phagguna tava ce pi koci sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāseyya tatrāpi tvaṃ Phagguna ye gahasitā chandā ye gehasitā vitakkā te pajaheyyāsi; 
tatrāpi te Phagguna evaṃ sikkhitabbaṃ: 
Na c’ eva me cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāmi hitānukampī ca viharissāmi mettacitto na dosantaro ti, evaṃ hi te Phagguna sikkhitabbaṃ. 
Tasmātiha Phagguna tava ce pi koci sammukhā tāsaṃ bhikkhunīnaṃ pāṇinā pahāraṃ dadeyya leḍḍunā pahāraṃ dadeyya daṇḍena pahāraṃ dadeyya satthena pahāraṃ dadeyya, tatrāpi tvaṃ . . . sikkhitabbaṃ. 
Tasmātiha Phagguna tava ce pi koci sammukhā avaṇṇaṃ bhāseyya tatrāpi tvaṃ . . . sikkhitabbaṃ Tasmātiha Phagguna tava ce pi koci pāṇinā pahāraṃ dadeyya leḍḍunā pahāraṃ dadeyya daṇḍena pahāraṃ dadeyya satthena pa-(124)hāraṃ dadeyya, tatrāpi tvaṃ Phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi; tatrāpi te Phagguna evaṃ sikkhitabbaṃ: 
Na c’ eva me cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāmi hitānukampī ca viharissāmi mettacitto na dosantaro ti, evaṃ hi te Phagguna sikkhitabban-ti. 
Atha kho Bhagavā bhikkhū āmantesi: 
Ārādhayiṃsu vata me bhikkhave bhikkhū ekaṃ samayaṃ cittaṃ. 
Idhāhaṃ bhikkhave bhikkhū āmantesiṃ: 
Ahaṃ kho bhikkhave ekāsanabhojanaṃ bhuñjāmi; ekāsanabhojanaṃ kho ahaṃ bhikkhave bhuñjamāno appābādhatañ-ca sañjānāmi appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca. Etha tumhe pi bhikkhave ekāsanabhojanaṃ bhuñjatha; ekāsanabhojanaṃ kho bhikkhave tumhe pi bhuñjamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-cāti. 
Na me bhikkhave tesu bhikkhūsu anusāsanī karaṇīyā ahosi; satuppādakaraṇīyam-eva me bhikkhave tesu bhikkhūsu ahosi. 
Seyyathā pi bhikkhave subhūmiyaṃ cātummahāpathe ājaññaratho yutto assa ṭhito odhastapatodo, tam-enaṃ dakkho yoggācariyo assadammasārathi abhirūhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṃ gahetvā yenicchakaṃ yadicchakaṃ sāreyya pi paccāsāreyya pi, evam-eva kho bhikkhave na me tesu {bhikkhūsu} anusāsanī karaṇīyā ahosi, satuppādakaraṇīyam-eva me bhikkhave tesu {bhikkhūsu} ahosi. 
Tasmātiha bhikkhave tumhe akusalaṃ pajahatha kusalesu dhammesu āyogaṃ karotha, evaṃ hi tumhe pi imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatha. 
Seyyathā pi bhikkhave gāmassa vā nigamassa vā avidūre mahantaṃ sālavanaṃ, tañ-c’ assa elaṇḍehi sañchannaṃ, tassa kocid-eva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo, so yā tā sālalaṭṭhiyo kuṭilā ojāpaharaṇiyo tā tacchetvā bahiddhā nīhareyya antovanaṃ suvisodhitaṃ visodheyya, yā pana tā sālalaṭṭhiyo ujukā sujātā tā sammā parihareyya, evaṃ h’ etaṃ bhikkhave sālavanaṃ aparena samayena vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya; evam-eva kho bhikkhave tumhe akusalaṃ pajahatha kusalesu dhammesu āyogaṃ karotha, 
(125) evaṃ hi tumhe pi imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatha. 
Bhūtapubbaṃ bhikkhave imissā yeva Sāvatthiyā Vedehikā nāma gahapatānī ahosi. 
Vedehikāya bhikkhave gahapatāniyā evaṃ kalyāṇo kittisaddo abbhuggato: soratā Vedehikā gahapatānī, nivātā Vedehikā gahapatānī, upasantā Vedehikā gahapatānī ti. Vedehikāya kho pana bhikkhave gahapatāniyā Kāḷī nāma dāsī ahosi, dakkhā analasā susaṃvihitakammantā. 
Atha kho bhikkhave Kāḷiyā dāsiyā etadahosi: 
Mayhaṃ kho ayyāya evaṃ kalyāṇo kittisaddo abbhuggato: soratā Vedehikā gahapatāni, nivātā Vedehikā gahapatānī, upasantā Vedehikā gahapatānī ti; kin-nu kho me ayyā santaṃ yeva nu kho ajjhattaṃ kopaṃ na pātukaroti udāhu asantaṃ, udāhu mayh’ ev’ ete kammantā susaṃvihitā yena me ayyā santaṃ yeva ajjhattaṃ kopaṃ na pātukaroti na asantaṃ; yannūnāhaṃ ayyaṃ vīmaṃseyyan-ti. Atha kho bhikkhave Kāḷī dāsī divā uṭṭhāsi. 
Atha kho bhikkhave Vedehikā gahapatānī Kāḷiṃ dāsiṃ etad-avoca: 
He je Kāḷi. 
-- Kiṃ ayye. 
-- Kiṃ je divā uṭṭhāsīti. 
-- Na kho ayye kiñci. 
-- No vata re kiñci pāpi dāsi, divā uṭṭhāsīti kupitā anattamanā bhūkuṭiṃ akāsi. 
Atha kho bhikkhave Kāḷiyā dāsiyā etad-ahosi: 
Santaṃ yeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti no asantaṃ, mayh’ ev’ ete kammantā susaṃvihitā yena me ayyā santaṃ yeva ajjhattaṃ kopaṃ na pātukaroti no asantaṃ; 
yan-nūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyyan-ti. 
Atha kho bhikkhave Kāḷī dāsī divātaraṃ uṭṭhāsi. 
Atha kho bhikkhave Vedehikā gahapatānī Kāḷiṃ dāsiṃ etadavoca: 
He je Kāḷi. 
-- Kiṃ ayye. 
-- Kiṃ je divā uṭṭhāsīti. 
-- Na kho ayye kiñci. 
-- No vata re kiñci pāpi dāsi, divā uṭṭhāsīti kupitā anattamanā anattamanavācaṃ nicchāresi. 
Atha kho bhikkhave Kāḷiyā dāsiyā etad-ahosi: 
Santaṃ yeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti no asantaṃ, mayh’ ev’ ete kammantā susaṃvihitā yena me ayyā santaṃ yeva ajjhattaṃ kopaṃ na pātukaroti no asantaṃ; 
yan-nūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyyan-ti. 
Atha kho bhikkhave Kāḷī dāsī divātaraṃ yeva uṭṭhāsi. 
Atha kho bhikkhave Vedehikā gahapatānī Kāḷiṃ dāsiṃ (126) etad-avoca: 
He je Kāḷi. 
-- Kiṃ ayye. 
-- Kiṃ je divā uṭṭhāsīti. 
-- Na kho ayye kiñci. 
-- No vata re kiñci pāpi dāsi, divā uṭṭhāsīti kupitā anattamanā aggaḷasūciṃ gahetvā sīse pahāraṃ adāsi, sīsaṃ vobhindi. 
Atha kho bhikkhave Kāḷī dāsī bhinnena sīsena lohitena gaḷantena paṭivissakānaṃ ujjhāpesi: 
Passath’ ayye soratāya kammaṃ, passath’ ayye nivātāya kammaṃ, passath’ ayye upasantāya kammaṃ, kathaṃ hi nāma ekadāsikāya: divā uṭṭhāsīti kupitā anattamanā aggaḷasūciṃ gahetvā sīse pahāraṃ dassati sīsaṃ vobhindissatīti. 
Atha kho bhikkhave Vedehikāya gahapatāniyā aparena samayena evaṃ pāpako kittisaddo abbhuggañchi: 
caṇḍī Vedehikā gahapatānī, anivātā Vedehikā gahapatānī, anupasantā Vedehikā gahapatānī ti. Evam-eva kho bhikkhave idh’ ekacco bhikkhu tāvad-eva soratasorato hoti nivātanivāto hoti upasantūpasanto hoti yāva na amanāpā vacanapathā phusanti; yato ca kho bhikkhave bhikkhuṃ amanāpā vacanapathā phusanti atha kho bhikkhu sorato ti veditabbo nivāto ti veditabbo upasanto ti veditabbo. 
Nāhan-taṃ bhikkhave bhikkhuṃ suvaco ti vadāmi yo cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārahetu suvaco hoti sovacassataṃ āpajjati, taṃ kissa hetu: taṃ hi so bhikkhave bhikkhu cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraṃ alabhamāno na suvaco hoti na sovacassataṃ āpajjati. 
Yo ca kho bhikkhave bhikkhu dhammaṃ yeva sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno suvaco hoti sovacassataṃ āpajjati tam-ahaṃ suvaco ti vadāmi. 
Tasmātiha bhikkhave: 
Dhammaṃ yeva sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamānā suvacā bhavissāma sovacassataṃ āpajjissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Pañc’ ime bhikkhave vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena vā akālena vā, bhūtena vā abhūtena vā, saṇhena vā pharusena vā, atthasaṃhitena vā anatthasaṃhitena vā, mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṃ akālena vā; bhūtena vā bhikkhave pare vadamānā vadeyyuṃ abhūtena vā; saṇhena vā bhikkhave pare vadamānā vadeyyuṃ pharusena vā; 
atthasaṃhitena vā bhikkhave pare vadamānā vadeyyuṃ (127) anatthasaṃhitena vā; mettacittā vā bhikkhave pare vadamānā vadeyyuṃ dosantarā vā. Tatrāpi kho bhikkhave evaṃ sikkhitabbaṃ: 
Na c’ eva no cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā, tañ-ca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. 
Evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Seyyathā pi bhikkhave puriso āgaccheyya kuddālapiṭakaṃ ādāya, so evaṃ vadeyya: 
Ahaṃ imaṃ mahāpaṭhaviṃ apaṭhaviṃ karissāmīti, so tatra tatra khaṇeyya, tatra tatra vikireyya, tatra tatra oṭṭhubheyya, tatra tatra omutteyya: apaṭhavī bhavasi, apaṭhavī bhavasīti. 
Taṃ kim-maññatha bhikkhave: 
Api nu so puriso imaṃ mahāpaṭhaviṃ apaṭhaviṃ kareyyāti. 
-- No h’ etaṃ bhante, taṃ kissa hetu: ayaṃ hi bhante mahāpaṭhavī gambhīrā appameyyā, sā na sukarā apaṭhavī kātuṃ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. 
-- Evaṃ-eva kho bhikkhave pañc’ ime vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena vā . . . dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṃ . . . dosantarā vā. Tatrāpi kho bhikkhave evaṃ sikkhitabbaṃ: 
Na c’ eva no cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā, tañ-ca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaṃ lokaṃ paṭhavīsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. 
Evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Seyyathā pi bhikkhave puriso āgaccheyya lākhaṃ vā haliddiṃ vā nīlaṃ vā mañjiṭṭhaṃ vā ādāya, so evaṃ vadeyya; Ahaṃ imasmiṃ ākāse rūpāni likhissāmi rūpapātubhāvaṃ karissāmīti. 
Taṃ kim-maññatha bhikkhave: 
Api nu so puriso imasmiṃ ākāse rūpaṃ likheyya rūpapātubhāvaṃ kareyyāti. 
-- No h’ etaṃ bhante, taṃ kissa hetu: 
ayaṃ hi bhante ākāso arūpī anidassano, tattha na sukaraṃ rūpaṃ likhituṃ rūpapātubhāvaṃ kātuṃ, yāvad-eva ca (128) pana so puriso kilamathassa vighātassa bhāgī assāti. 
-- Evameva kho bhikkhave pañc’ ime vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena vā akālena vā --pe-- tadārammaṇañ-ca sabbāvantaṃ lokaṃ ākāsasamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. 
Evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Seyyathā pi bhikkhave puriso āgaccheyya ādittaṃ tiṇukkaṃ ādāya, so evaṃ vadeyya: 
Ahaṃ imāya ādittāya tiṇukkāya Gaṅgaṃ nadiṃ santāpessāmi samparitāpessāmīti. 
Taṃ kim-maññatha bhikkhave: 
Api nu so puriso ādittāya tiṇukkāya Gaṅgaṃ nadiṃ santāpeyya samparitāpeyyāti. 
-- No h’ etaṃ bhante, taṃ kissa hetu: 
Gaṅgā hi bhante nadī gambhīrā appameyyā, sā na sukarā ādittāya tiṇukkāya santāpetuṃ samparitāpetuṃ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. 
-- Evam-eva kho bhikkhave pañc’ ime vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena vā akālena vā --pe-- tadārammaṇañ-ca sabbāvantaṃ lokaṃ Gaṅgāsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. 
Evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Seyyathā pi bhikkhave biḷārabhastā madditā sumadditā suparimadditā mudukā tūlinī chinnasassarā chinnababbharā, atha puriso āgaccheyya kaṭṭhaṃ vā kaṭhalaṃ vā ādāya, so evaṃ vadeyya: 
Ahaṃ imaṃ biḷārabhastaṃ madditaṃ sumadditaṃ suparimadditaṃ mudukaṃ tūliniṃ chinnasassaraṃ chinnababbharaṃ kaṭṭhena vā kaṭhalena vā sarasaraṃ karissāmi bharabharaṃ karissāmīti. 
Taṃ kim-maññatha bhikkhave: 
Api nu so puriso amuṃ biḷārabhastaṃ madditaṃ sumadditaṃ suparimadditaṃ mudukaṃ tūliniṃ chinnasassaraṃ chinnababbharaṃ kaṭṭhena vā kaṭhalena vā sarasaraṃ kareyya bharabharaṃ kareyyāti. 
-- No h’ etaṃ bhante, taṃ kissa hetu: asu hi bhante {biḷābhastā} madditā sumadditā suparimadditā mudukā tūlinī chinnasassarā chinnababbharā, sā na sukarā kaṭṭhena vā kaṭhalena vā sarasaraṃ kātuṃ bharabharaṃ kātuṃ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. 
-- Evam-eva kho bhikkhave pañc’ ime vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena (129) vā akālena vā bhūtena vā abhūtena vā saṇhena vā pharusena vā atthasaṃhitena vā anatthasaṃhitena vā mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṃ akālena vā; bhūtena vā . . . abhūtena vā; saṇhena vā . . . 
pharusena vā; atthasaṃhitena vā . . . anatthasaṃhitena vā; 
mettacittā vā bhikkhave pare vadamānā vadeyyuṃ dosantarā vā. Tatrāpi kho bhikkhave evaṃ sikkhitabbaṃ: 
Na c’ eva no cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā, tañ-ca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaṃ lokaṃ biḷārabhastāsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. 
Evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Ubhatodaṇḍakena ce pi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatrāpi yo mano padūseyya na me so tena sāsanakaro. 
Tatrāpi kho bhikkhave evaṃ sikkhitabbaṃ: 
Na c’ eva no cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā, tañ-ca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. 
Evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Imañ-ca tumhe bhikkhave kakacūpamaṃ ovādaṃ abhikkhaṇaṃ manasikareyyātha, passatha no tumhe bhikkhave taṃ vacanapathaṃ aṇuṃ vā thūlaṃ vā yaṃ tumhe nādhivāseyyāthāti. 
-- No h’ etaṃ bhante. 
-- Tasmātiha bhikkhave imaṃ kakacūpamaṃ ovādaṃ abhikkhaṇaṃ manasikarotha, taṃ vo bhavissati dīgharattaṃ hitāya sukhāyāti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
KAKACŪPAMASUTTAṂ PAṬHAMAṂ. 
(130) 22. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena Ariṭṭhassa nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: 
Tathā ’haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye 
’me antarāyikā dhammā vuttā Bhagavatā te paṭisevato nālaṃ antarāyāyāti. 
Assosuṃ kho sambahulā bhikkhū: 
Ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye ’me antarāyikā dhammā vuttā Bhagavatā te paṭisevato nālaṃ antarāyāyāti. 
Atha kho te bhikkhū yena Ariṭṭho bhikkhu gaddhabādhipubbo ten’ upasaṅkamiṃsu, upasaṅkamitvā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etad-avocuṃ: 
Saccaṃ kira te āvuso Ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . antarāyāyāti. 
-- Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . antarāyāyāti. 
Atha kho te bhikkhū Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti: 
Mā evaṃ āvuso Ariṭṭha avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya. 
Anekapariyāyena h’ āvuso Ariṭṭha antarāyikā dhammā vuttā Bhagavatā, alañ-ca pana te paṭisevato antarāyāya. 
Appassādā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo; aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā -- maṃsapesūpamā kāmā vuttā Bhagavatā 
-- tiṇukkūpamā . . . aṅgārakāsūpamā . . . supinakūpamā . . . yācitakūpamā . . . rukkhaphalūpamā . . . asisūnūpamā . . . sattisūlūpamā . . . sappasirūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti. Evam-pi kho Ariṭṭho bhikkhu gaddhabādhipubbo tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati: 
Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . antarāyāyāti. 
Yato kho te bhikkhū nāsakkhiṃsu Ariṭṭhaṃ bhikkhuṃ gad-(131)dhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: 
Ariṭṭhassa nāma bhante bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . antarāyāyāti. 
Assumha kho mayaṃ bhante: 
Ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . 
antarāyāyāti. 
Atha kho mayaṃ bhante yena Ariṭṭho bhikkhu gaddhabādhipubbo ten’ upasaṅkamimha, upasaṅkamitvā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etad-avocumha: 
Saccaṃ kira te āvuso Ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . antarāyāyāti. 
Evaṃ vutte bhante Ariṭṭho bhikkhu gaddhabādhipubbo amhe etad-avoca: 
Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . antarāyāyāti. 
Atha kho mayaṃ bhante Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha: 
Mā evaṃ āvuso Ariṭṭha avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya. 
Anekapariyāyena h’ āvuso Ariṭṭha antarāyikā dhammā vuttā Bhagavatā, alañ-ca pana te paṭisevato antarāyāya. 
Appassādā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo; aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā --pe-- sappasirūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti. Evam-pi kho bhante Ariṭṭho bhikkhu gaddhabādhipubbo amhehi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati: 
Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . antarāyāyāti. 
Yato kho mayaṃ bhante nāsakkhimha Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ atha mayaṃ etam-atthaṃ Bhagavato ārocemāti. 
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: 
Ehi tvaṃ bhikkhu mama vacanena Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ āmantehi: 
Satthā taṃ āvuso Ariṭṭha āmantetīti. 
(132) Evam-bhante ti kho so bhikkhu Bhagavato paṭissutvā yena Ariṭṭho bhikkhu gaddhabādhipubbo ten’ upasaṅkami, upasaṅkamitvā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etadavoca: 
Satthā taṃ āvuso Ariṭṭha āmantetīti. 
Evam-āvuso ti kho Ariṭṭho bhikkhu gaddhabādhipubbo tassa bhikkhuno paṭissutvā yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ Bhagavā etad-avoca: 
Saccaṃ kira te Ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . antarāyāyāti. 
-- Evaṃ byā kho ahaṃ bhante Bhagavatā . . . antarāyāyāti. 
-- Kassa kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ ājānāsi. 
Nanu māyā moghapurisa anekapariyāyena antarāyikā dhammā vuttā, alañ-ca pana te paṭisevato antarāyāya. 
Appassādā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo; aṭṭhikaṅkalūpamā kāmā vuttā mayā -- maṃsapesūpamā kāmā vuttā mayā -- tiṇukkūpamā . . . aṅgārakāsūpamā . . . supinakūpamā . . . yācitakūpamā . . . rukkhaphalūpamā . . . asisūnūpamā . . . sattisūlūpamā 
. . . sappasirūpamā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. 
Atha ca pana tvaṃ moghapurisa attanā duggahītena amhe c’ eva abbhācikkhasi attānañ-ca khanasi bahuñ-ca apuññaṃ pasavasi. 
Taṃ hi te moghapurisa bhavissati dīgharattaṃ ahitāya dukkhāyāti. 
Atha kho Bhagavā bhikkhū āmantesi: 
Taṃ kim-maññatha bhikkhave: 
Api nāyaṃ Ariṭṭho bhikkhu gaddhabādhipubbo usmīkato pi imasmiṃ dhammavinaye ti. 
-- Kiṃ hi siyā bhante, no h’ etaṃ bhante ti. Evaṃ vutte Ariṭṭho bhikkhu gaddhabādhipubbo tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. 
Atha kho Bhagavā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etad-avoca: 
Paññāyissasi kho tvaṃ moghapurisa etena sakena pāpakena diṭṭhigatena, idhāhaṃ bhikkhū paṭipucchissāmīti. 
Atha kho Bhagavā bhikkhū āmantesi: 
Tumhe pi me (133) bhikkhave evaṃ dhammaṃ desitaṃ ājānātha yathā ’yaṃ Ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahītena amhe c’ eva abbhācikkhati attānañ-ca khanati bahuñ-ca apuññaṃ pasavatīti. 
-- No h’ etam bhante, anekapariyāyena hi no bhante antarāyikā dhammā vuttā Bhagavatā, alañ-ca pana te paṭisevato antarāyāya. 
Appassādā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo, aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā --pe-- sappasirūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti. 
-- Sādhu bhikkhave, sādhu kho me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha. 
Anekapariyāyena hi vo bhikkhave antarāyikā dhammā vuttā mayā, alañ-ca pana te paṭisevato antarāyāya. 
Appassādā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo, aṭṭhikaṅkalūpamā kāmā vuttā mayā --pe-- sappasirūpamā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. 
Atha ca panāyaṃ Ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahītena amhe c’ eva abbhācikkhati attānañ-ca khanati bahuñ-ca apuññaṃ pasavati, taṃ hi tassa moghapurisassa bhavissati dīgharattaṃ ahitāya dukkhāya. 
So vata bhikkhave aññatr’ eva kāmehi aññatra kāmasaññāya aññatra kāmavitakkehi kāme paṭisevissatīti n’ etaṃ ṭhānaṃ vijjati. 
Idha bhikkhave ekacce moghapurisā dhammaṃ pariyāpuṇanti, suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ; te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na upaparikkhanti, tesaṃ te dhammā paññāya atthaṃ anupaparikkhataṃ na nijjhānaṃ khamanti, te upārambhānisaṃsā c’ eva dhammaṃ pariyāpuṇanti itivādappamokkhānisaṃsā ca, yassa c’ atthāya dhammaṃ pariyāpuṇanti tañ-c’ assa atthaṃ nānubhonti, tesaṃ te dhammā duggahītā dīgharattaṃ ahitāya dukkhāya saṃvattanti, taṃ kissa hetu: duggahītattā bhikkhave dhammānaṃ. 
Seyyathā pi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno, so passeyya mahantaṃ alagaddaṃ, tam-enaṃ bhoge vā naṅguṭṭhe vā gaṇheyya, tassa so alagaddo paṭiparivattitvā hatthe vā bāhāya vā aññatarasmiṃ vā aṅgapaccaṅge ḍaseyya, so tato-(134)nidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, taṃ kissa hetu: duggahītattā bhikkhave alagaddassa; evameva kho bhikkhave idh’ ekacce moghapurisā dhammaṃ pariyāpuṇanti . . . duggahītattā bhikkhave dhammānaṃ. 
Idha pana bhikkhave ekacce kulaputtā dhammaṃ pariyāpuṇanti, suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ upaparikkhanti, tesaṃ te dhammā paññāya atthaṃ upaparikkhataṃ nijjhānaṃ khamanti, te na c’ eva upārambhānisaṃsā dhammaṃ pariyāpuṇanti na itivādappamokkhānisaṃsā, yassa c’ atthāya dhammaṃ pariyāpuṇanti tañ-c’ assa atthaṃ anubhonti, tesaṃ te dhammā suggahītā dīgharattaṃ hitāya sukhāya saṃvattanti, taṃ kissa hetu: suggahītattā bhikkhave dhammānaṃ. 
Seyyathā pi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno, so passeyya mahantaṃ alagaddaṃ, tam-enaṃ ajapadena daṇḍena suniggahītaṃ niggaṇheyya, ajapadena daṇḍena suniggahītaṃ niggahetvā gīvāya suggahītaṃ gaṇheyya; kiñcāpi so bhikkhave alagaddo tassa purisassa hatthaṃ vā bāhaṃ vā aññataraṃ vā aṅgapaccaṅgaṃ bhogehi paliveṭheyya, atha kho so n’ eva tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, taṃ kissa hetu: suggahītattā bhikkhave alagaddassa; evam-eva kho bhikkhave idh’ ekacce kulaputtā dhammaṃ pariyāpuṇanti . . . suggahītattā bhikkhave dhammānaṃ. 
Tasmātiha bhikkhave yassa me bhāsitassa atthaṃ ājāneyyātha tathā naṃ dhāreyyātha, yassa ca pana me bhāsitassa atthaṃ na ājāneyyātha ahaṃ vo tattha paṭipucchitabbo ye vā pan’ assu viyattā bhikkhū. 
Kullūpamaṃ vo bhikkhave dhammaṃ desissāmi nittharaṇatthāya no gahaṇatthāya, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Seyyathā pi bhikkhave puriso addhānamaggapaṭipanno, so passeyya mahantaṃ udakaṇṇavaṃ, oriman-tīraṃ sāsaṅkaṃ sappaṭibhayaṃ pāriman-tīraṃ khemaṃ appaṭibhayaṃ, na cāssa nāvā santāraṇī uttarasetu vā apārā pāraṃ gamanāya; tassa evam-(135)assa: 
Ayaṃ kho mahā udakaṇṇavo, orimañ-ca tīraṃ sāsaṅkaṃ sappaṭibhayaṃ pāriman-tīraṃ khemaṃ appaṭibhayaṃ, na-tthi ca nāvā santāraṇī uttarasetu vā apārā pāraṃ gamanāya, yan-nūnāhaṃ tiṇa-kaṭṭha-sākhā-palāsaṃ saṅkaḍḍhitvā kullaṃ bandhitvā taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttareyyan-ti. Atha kho so bhikkhave puriso tiṇa-kaṭṭha-sākhā-palāsaṃ saṅkaḍḍhitvā kullaṃ bandhitvā taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttareyya; tassa tiṇṇassa pāraṅgatassa evam-assa: 
Bahukāro kho me ayaṃ kullo, imāhaṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttiṇṇo, yan-nūnāhaṃ imaṃ kullaṃ sīse vā āropetvā khandhe vā uccāretvā yenakāmaṃ pakkameyyan-ti. Taṃ kim-maññatha bhikkhave: api nu so puriso evaṃkārī tasmiṃ kulle kiccakārī assāti. 
-- No h’ etam-bhante. 
-- Kathaṃkārī ca so bhikkhave puriso tasmiṃ kulle kiccakārī assa: 
Idha bhikkhave tassa purisassa tiṇṇassa pāraṅgatassa evam-assa: 
Bahukāro kho me ayaṃ kullo, imāhaṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttiṇṇo, yan-nūnāhaṃ imaṃ kullaṃ thale vā ussādetvā udake vā {upalāpetvā} yenakāmaṃ pakkameyyan-ti. 
Evaṃkārī kho so bhikkhave puriso tasmiṃ kulle kiccakārī assa. 
Evam-eva kho bhikkhave kullūpamo mayā dhammo desito nittharaṇatthāya no gahaṇatthāya. 
Kullūpamaṃ vo bhikkhave ājānantehi dhammā pi vo pahātabbā, pag-eva adhammā. 
Cha-y-imāni bhikkhave diṭṭhiṭṭhānāni, katamāni cha: 
Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ: etaṃ mama, eso ’ham-asmi, eso me attā ti samanupassati, vedanaṃ: etaṃ mama . . . ti samanupassati, saññaṃ: 
etaṃ mama . . . ti samanupassati, saṅkhāre: etaṃ mama . . . ti samanupassati, yam-p’ idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tam-pi. 
etaṃ mama . . . ti samanupassati, yam-p’ idaṃ diṭṭhiṭṭhānaṃ: so loko so aṭṭā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāma-(136)dhammo, sassatisamaṃ tath’ eva ṭhassāmīti, tam-pi: etaṃ mama, eso ’ham-asmi, eso me attā ti samanupassati. 
Sutavā ca kho bhikkhave ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, rūpaṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti samanupassati, vedanaṃ: n’ etaṃ mama . . . ti samanupassati, saññaṃ: n’ etaṃ mama . . . ti samanupassati, saṅkhāre: n’ 
etaṃ mama . . . ti samanupassati, yam-p’ idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tam-pi: n’ etaṃ mama . . . ti samanupassati, yam-p’ idaṃ diṭṭhiṭṭhānaṃ: so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath’ eva ṭhassāmīti, tam-pi: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} 
attā ti samanupassati. 
So evaṃ samanupassanto asati na paritassatīti. 
Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad-avoca: 
Siyā nu kho bhante bahiddhā asati paritassanā ti. 
-- Siyā bhikkhūti Bhagavā avoca. 
Idha bhikkhu ekaccassa evaṃ hoti: 
Ahū vata me, taṃ vata me na-tthi, siyā vata me, taṃ vatāhaṃ na labhāmīti. 
So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. 
Evaṃ kho bhikkhu bahiddhā asati paritassanā hotīti. 
-- Siyā pana bhante bahiddhā asati aparitassanā ti. 
-- Siyā bhikkhūti Bhagavā avoca. 
Idha bhikkhu ekaccassa na evaṃ hoti: 
Ahū vata me, taṃ vata me na-tthi, siyā vata me, taṃ vatāhaṃ na labhāmīti. 
So na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. 
Evaṃ kho bhikkhu bahiddhā asati aparitassanā hotīti. 
-- Siyā nu kho bhante ajjhattaṃ asati paritassanā ti. 
-- Siyā bhikkhūti Bhagavā avoca. 
Idha bhikkhu ekaccassa evaṃ diṭṭhi hoti: 
So loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath’ eva ṭhassāmīti. 
So suṇāti Tathāgatassa vā Tathāgatasāvakassa vā sabbesaṃ diṭṭhiṭṭhānādhiṭṭhāna-pariyuṭṭhānābhinivesānusayānaṃ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammaṃ desentassa. 
Tassa evaṃ (137) hoti: 
Ucchijjissāmi nāma su, vinassissāmi nāma su, na su nāma bhavissāmīti. 
So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. 
Evaṃ kho bhikkhu ajjhattaṃ asati paritassanā hotīti. 
-- Siyā pana bhante ajjhattaṃ asati aparitassanā ti. 
-- Siyā bhikkhūti Bhagavā avoca. 
Idha bhikkhu ekaccassa na evaṃ diṭṭhi hoti: 
So loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath’ eva ṭhassāmīti. 
So suṇāti Tathāgatassa vā Tathāgatasāvakassa vā sabbesaṃ diṭṭhiṭṭhānādhiṭṭhāna-pariyuṭṭhānābhinivesānusayānaṃ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammaṃ desentassa. 
Tassa na evaṃ hoti: 
Ucchijjissāmi nāma su, vinassissāmi nāma su, na su nāma bhavissāmīti. 
So na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. 
Evaṃ kho bhikkhu ajjhattaṃ asati aparitassanā hoti. 
Taṃ bhikkhave pariggahaṃ parigaṇheyyātha yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath’ eva tiṭṭheyya. 
Passatha no tumhe bhikkhave taṃ pariggahaṃ yvāssa pariggaho . . . tath’ eva tiṭṭheyyāti. 
-- No h’ etam-bhante. 
-- Sādhu bhikkhave, aham-pi kho taṃ bhikkhave pariggahaṃ na samanupassāmi yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath’ eva tiṭṭheyya. 
Taṃ bhikkhave attavādupādānaṃ upādiyetha yaṃ-sa attavādupādānaṃ upādiyato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. 
Passatha no tumhe bhikkhave taṃ attavādupādānaṃ yaṃ-sa . . . sokaparidevadukkhadomanassupāyāsā ti. 
-- No h’ etam-bhante. 
-- Sādhu bhikkhave, aham-pi kho taṃ bhikkhave attavādupādānaṃ na samanupassāmi yaṃ-sa attavādupādānaṃ upādiyato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. 
Taṃ bhikkhave diṭṭhinissayaṃ nissayetha yaṃ-sa diṭṭhinissayaṃ nissayato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. 
Passatha no tumhe bhikkhave taṃ diṭṭhinissayaṃ yaṃ-sa . . . 
sokaparidevadukkhadomanassupāyāsā ti. 
-- No h’ etambhante. 
-- Sādhu bhikkhave, aham-pi kho taṃ bhikkhave diṭṭhinissayaṃ na samanupassāmi yaṃ-sa diṭṭhinissayaṃ (138) nissayato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. 
Attani vā bhikkhave sati attaniyam-me ti assāti. 
-- Evam-bhante. 
-- Attaniye vā bhikkhave sati attā me ti assāti. 
-- Evam-bhante. 
-- Attani ca bhikkhave attaniye ca saccato thetato anupalabbhamāne yam-p’ idaṃ diṭṭhiṭṭhānaṃ: so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath’ eva ṭhassāmīti, nanāyaṃ bhikkhave kevalo paripūro bāladhammo ti. 
-- Kiṃ hi no siyā bhante kevalo paripūro bāladhammo ti. 
-- Taṃ kim-maññatha bhikkhave: rūpaṃ niccaṃ vā aniccaṃ vā ti. 
-- Aniccaṃ bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. 
-- Dukkhaṃ bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-nu taṃ samanupassituṃ: etaṃ mama. 
eso ’ham-asmi, eso me attā ti. 
-- No h’ etam-bhante. 
-- Taṃ kim-maññathā bhikkhave: vedanā niccā vā aniccā vā ti. 
-- Aniccā bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. 
-- Dukkhaṃ bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: etaṃ mama . . . attā ti. 
-- No h’ etam-bhante. 
-- Taṃ kim-maññathā bhikkhave: saññā niccā vā aniccā vā ti. 
-- Aniccā bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. 
-- Dukkhaṃ bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-nu taṃ samanupassituṃ: etaṃ mama . . . attā ti. 
-- No h’ etambhante. 
-- Taṃ kim-maññatha bhikkhave: saṅkhārā niccā vā aniccā vā ti. 
-- Aniccā bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. 
-- Dukkhaṃ bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-nu taṃ samanupassituṃ: etaṃ mama . . . aṭṭā ti. 
-- No h’ etam-bhante. 
-- Taṃ kim-maññatha bhikkhave: viññāṇaṃ niccaṃ vā aniccaṃ vā ti. 
-- Aniccaṃ bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. 
-- Dukkhaṃ bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-nu taṃ samanupassituṃ: etaṃ mama, eso ’ham-asmi, eso me attā ti. 
-- No h’ etam-bhante. 
-- Tasmātiha bhikkhave yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā (139) vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ: n’ etaṃ mama, n’ eso 
’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ, Yā kāci vedanā --pe-- yā kāci saññā -- ye keci saṅkhārā -- yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ: n’ etaṃ mama, n’ eso ’hamasmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmiṃ nibbindati, vedanāya nibbindati, saññāya nibbindati, saṅkhāresu nibbindati, viññāṇasmiṃ nibbindati; nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; 
khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Ayaṃ vuccati bhikkhave bhikkhu ukkhittapaligho iti pi, saṅkiṇṇaparikho iti pi, abbūḷhesiko iti pi, niraggaḷo iti pi, ariyo pannaddhajo pannabhāro visaṃyutto iti pi. Kathañ-ca bhikkhave bhikkhu ukkhittapaligho hoti: 
Idha bhikkhave bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
Evaṃ kho bhikkhave bhikkhu ukkhittapaligho hoti. 
Kathañ-ca bhikkhave bhikkhu saṅkiṇṇaparikho hoti: 
Idha bhikkhave bhikkhuno ponobhaviko jātisaṃsāro pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. 
Evaṃ kho bhikkhave bhikkhu saṅkiṇṇaparikho hoti. 
Kathañ-ca bhikkhave bhikkhu abbūḷhesiko hoti: 
Idha bhikkhave bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
Evaṃ kho bhikkhave bhikkhu abbūḷhesiko hoti. 
Kathañ-ca bhikkhave bhikkhu niraggaḷo hoti: 
Idha bhikkhave bhikkhuno pañc’ orambhāgiyāni saṃyojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammāni. 
Evaṃ kho bhikkhave bhikkhu niraggaḷo hoti. 
Kathañ-ca bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti: 
Idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anup-(140)pādadhammo. 
Evaṃ kho bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti. 
Evaṃ vimuttacittaṃ kho bhikkhave bhikkhuṃ sa-Indā devā sa-Brahmakā sa-Pajāpatikā anvesaṃ nādhigacchanti: 
idaṃ nissitaṃ tathāgatassa viññāṇan-ti, taṃ kissa hetu: 
Diṭṭhe vāhaṃ bhikkhave dhamme tathāgataṃ ananuvejjo ti vadāmi. 
Evaṃvādiṃ kho maṃ bhikkhave evamakkhāyiṃ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: 
Venayiko samaṇo Gotamo, sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpetīti. 
Yathā vāhaṃ bhikkhave na, yathā cāhaṃ na vadāmi, tathā maṃ te bhonto samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: 
Venayiko samaṇo Gotamo, sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpetīti. 
Pubbe cāhaṃ bhikkhave etarahi ca dukkhañ-c’ 
eva paññāpemi dukkhassa ca nirodhaṃ. 
Tatra ce bhikkhave pare Tathāgataṃ akkosanti paribhāsanti rosenti, tatra bhikkhave Tathāgatassa na hoti āghāto na appaccayo na cetaso anabhiraddhi. 
Tatra ce bhikkhave pare Tathāgataṃ sakkaronti garukaronti mānenti pūjenti, tatra bhikkhave Tathāgatassa na hoti ānando na somanassaṃ na cetaso ubbillāvitattaṃ. 
Tatra ce bhikkhave pare Tathāgataṃ sakkaronti garukaronti mānenti pūjenti, tatra bhikkhave Tathāgatassa evaṃ hoti: 
Yaṃ kho idaṃ pubbe pariññātaṃ tattha me evarūpā kārā karīyantīti. 
Tasmātiha bhikkhave tumhe ce pi pare akkoseyyuṃ paribhāseyyuṃ roseyyuṃ, tatra tumhehi na āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā. 
Tasmātiha bhikkhave tumhe ce pi pare sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, tatra tumhehi na ānando na somanassaṃ na cetaso ubbillāvitattaṃ karaṇīyaṃ. 
Tasmātiha bhikkhave tumhe ce pi pare sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, tatra tumhākaṃ evam-assa: 
Yaṃ kho idaṃ pubbe pariññātaṃ tattha no evarūpā kārā karīyantīti. 
Tasmātiha bhikkhave yaṃ na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. 
Kiñ-ca bhikkhave na tumhākaṃ: 
Rūpaṃ bhikkhave na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. 
Vedanā bhikkhave na tumhākaṃ, 
(141) taṃ pajahatha, sā vo pahīnā d. h. s. bhavissati. 
Saññā bhikkhave na tumhākaṃ, taṃ pajahatha, sā vo pahīnā d. h. s. 
bhavissati. 
Saṅkhārā bhikkhave na tumhākaṃ, te pajahatha, te vo pahīnā d. h. s. bhavissanti. 
Viññāṇaṃ bhikkhave na tumhākaṃ. 
taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. 
Taṃ kim-maññatha bhikkhave: 
yaṃ imasmiṃ Jetavane tiṇa-kaṭṭha-sākhā-palāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya; api nu tumhākaṃ evam-assa: 
Amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotīti. 
-- No h’ etam-bhante, taṃ kissa hetu: na hi no etam-bhante attā vā attaniyaṃ vā ti. 
-- Evam-eva kho bhikkhave yaṃ na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. 
Kiñ-ca bhikkhave na tumhākaṃ: 
Rūpaṃ bhikkhave na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitaya sukhāya bhavissati. 
Vedanā bhikkhave --pe-- saññā bhikkhave -- saṅkhārā bhikkhave -- viññāṇaṃ bhikkhave na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. 
Evaṃ svākkhāto bhikkhave mayā dhammo, uttāno vivaṭo pakasito chinnapilotiko; evaṃ svākkhāte bhikkhave mayā dhamme, uttāne vivaṭe pakāsite chinnapilotike, ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā samma-d-aññā vimuttā, vaṭṭaṃ tesaṃ na-tthi paññāpanāya. 
Evaṃ svākkhāto bhikkhave mayā dhammo . . . chinnapilotiko; evaṃ svākkhāte bhikkhave mayā dhamme . . . chinnapilotike, yesaṃ bhikkhūnaṃ pañc’ orambhāgiyāni saṃyojanāni pahīnāni sabbe te opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. 
Evaṃ svākkhāto bhikkhave mayā dhammo . . . chinnapilotiko; 
evaṃ svākkhāte bhikkhave mayā dhamme . . . chinnapilotike, yesaṃ bhikkhūnaṃ tīṇi saṃyojanāni pahīnāni rāgadosamohā tanubhūtā sabbe te sakadāgāmino, sakid-eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karissanti. 
Evaṃ svākkhāto bhikkhave mayā dhammo . . . chinnapilotiko, evaṃ svākkhāte bhikkhave mayā dhamme . . . chinnapilotike, yesaṃ bhikkhūnaṃ tīṇi saṃyojanāni pahīnāni sabbe te sotāpannā avini-(142)pātadhammā niyatā sambodhiparāyanā. 
Evaṃ svākkhāto bhikkhave mayā dhammo . . . chinnapilotiko; evaṃ svākkhāte bhikkhave mayā dhamme . . . chinnapilotike, ye te bhikkhū dhammānusārino saddhānusārino sabbe te sambodhiparāyanā. 
Evaṃ svākkhāto bhikkhave mayā dhammo, uttāno vivaṭo pakāsito chinnapilotiko; evaṃ svākkhāte bhikkhave mayā dhamme, uttāne vivaṭe pakāsite chinnapilotike, yesaṃ mayi saddhāmattaṃ pemamattaṃ sabbe te saggaparāyanā ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
ALAGADDŪPAMASUTTAṂ DUTIYAṂ. 
23. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena āyasmā Kumārakassapo Andhavane viharati. 
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Andhavanaṃ obhāsetvā yen’ āyasmā Kumārakassapo ten’ upasaṅkami, upasaṅkamitvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitā kho sā devatā āyasmantaṃ Kumārakassapaṃ etad-avoca: 
Bhikkhu bhikkhu, ayaṃ vammīko rattiṃ dhūmāyati divā pajjalati. 
Brāhmaṇo evam-āha: 
Abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya addasa laṅgiṃ: laṅgī bhadante ti. Brāhmaṇo evamāha: 
Ukkhipa laṅgiṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya addasa uddhumāyikaṃ: uddhumāyikā bhadante ti. Brāhmaṇo evam-āha: 
Ukkhipa uddhumāyikaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya addasa dvidhāpathaṃ: dvidhāpatho bhadante ti. Brāhmaṇo evam-āha: 
Ukkhipa dvidhāpathaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya addasa caṅgavāraṃ: caṅgavāraṃ bhadante ti. Brāhmaṇo evam-āha: 
(143) Ukkhipa caṅgavāraṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya addasa kummaṃ: 
kummo bhadante ti. Brāhmaṇo evam-āha: 
Ukkhipa kummaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya addasa asisūnaṃ: asisūnā bhadante ti. 
Brāhmaṇo evam-āha: 
Ukkhipa asisūnaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya addasa maṃsapesiṃ: maṃsapesi bhadante ti. Brāhmaṇo evam-āha: 
Ukkhipa maṃsapesiṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya addasa nāgaṃ: nāgo bhadante ti. Brāhmaṇo evam-āha: 
Tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi, namo karohi nāgassāti. 
Ime kho tvaṃ bhikkhu pañhe Bhagavantaṃ upasaṅkamitvā puccheyyāsi, yathā te Bhagavā byākaroti tathā naṃ dhāreyyāsi. 
Nāhan-taṃ bhikkhu passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra Tathāgatena vā Tathāgatasāvakena vā ito vā pana sutvā ti. Idam-avoca sā devatā, idaṃ vatvā tatth’ eva antaradhāyi. 
Atha kho āyasmā Kumārakassapo tassā rattiyā accayena yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Kumārakassapo Bhagavantaṃ etad-avoca: 
Imaṃ bhante rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Andhavanaṃ obhāsetvā yenāhaṃ ten’ upasaṅkami, upasaṅkamitvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitā kho bhante sā devatā maṃ etad-avoca: 
Bhikkhu bhikkhu, ayaṃ vammīko rattiṃ dhūmāyati divā pajjalati. 
Brāhmaṇo evam-āha: 
Abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya --pe-- ito vā pana sutvā ti. Idam-avoca bhante sā devatā, idaṃ vatvā tatth’ eva antaradhāyi. 
Ko nu kho bhante vammīko, kā rattiṃ dhūmāyanā, kā divā pajjalanā, ko brāhmaṇo, ko sumedho, kiṃ satthaṃ, kiṃ abhikkhaṇaṃ, kā laṅgī, kā uddhumāyikā, ko dvidhāpatho, kiṃ caṅgavāraṃ, ko kummo, kā asisūnā, kā maṃsapesi, ko nāgo ti. 
(144) Vammīko ti kho bhikkhu imass’ etaṃ cātummahābhūtikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādana-parimaddana-bhedana-viddhaṃsanadhammassa. 
Yaṃ kho bhikkhu divā kammante ārabbha rattiṃ anuvitakketi anuvicarati ayaṃ rattiṃ dhūmāyanā. 
Yaṃ kho bhikkhu rattiṃ anuvitakketvā anuvicāretvā divā kammante payojeti kāyena vācāya manasā ayaṃ divā pajjalanā. 
Brāhmaṇo ti kho bhikkhu Tathāgatass’ etaṃ adhivacanaṃ arahato sammāsambuddhassa. 
Sumedho ti kho bhikkhu sekhass’ etaṃ bhikkhuno adhivacanaṃ. 
Satthan-ti kho bhikkhu ariyāy’ etaṃ paññāya adhivacanaṃ. 
Abhikkhaṇan-ti kho bhikkhu viriyārambhass’ etaṃ adhivacanaṃ. 
Laṅgī ti kho bhikkhu avijjāy’ etaṃ adhivacanaṃ; ukkhipa laṅgiṃ, pajaha avijjaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho. 
Uddhumāyikā ti kho bikkhu kodhupāyāsass’ etaṃ adhivacanaṃ; ukkhipa uddhumāyikaṃ, pajaha kodhupāyāsaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti ayametassa attho. 
Dvidhāpatho ti kho bhikkhu vicikicchāy’ etaṃ adhivacanaṃ; ukkhipa dvidhāpathaṃ, pajaha vicikicchaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho. 
Caṅgavāran-ti kho bhikkhu pañcann’ etaṃ nīvaraṇānaṃ adhivacanaṃ: kāmacchandanīvaraṇassa byāpādanīvaraṇassa thīnamiddhanīvaraṇassa uddhaccakukkuccanīvaraṇassa vicikicchānīvaraṇassa; ukkhipa caṅgavāraṃ, pajaha pañca nīvaraṇe, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho. 
Kummo ti kho bhikkhu pañcann’ etaṃ upādānakkhandhānaṃ adhivacanaṃ, seyyathīdaṃ: rūpupādānakkhandhassa vedanupādānakkhandhassa saññupādānakkhandhassa saṅkhārupādānakkhandhassa viññāṇupādānakkhandhassa; ukkhipa kummaṃ, pajaha pañc’ upādānakkhandhe, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho. 
Asisūnā ti kho bhikkhu pañcann’ etaṃ kāmaguṇānaṃ adhivacanaṃ: 
cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, sotaviññeyyānaṃ saddānaṃ --pe-- ghānaviññeyyānaṃ gandhānaṃ -- jivhāviññeyyānaṃ rasānaṃ -- kāyaviññeyyānaṃ phoṭṭhabbānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃ-(145)hitānaṃ rajanīyānaṃ; ukkhipa asisūnaṃ, pajaha pañca kāmaguṇe, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho. 
Maṃsapesīti kho bhikkhu nandirāgass’ etaṃ adhivacanaṃ; ukkhipa maṃsapesiṃ, pajaha nandirāgaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho. 
Nāgo ti kho bhikkhu khīṇāsavass’ etaṃ bhikkhuno adhivacanaṃ; 
tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi, namo karohi nāgassāti ayam-etassa attho ti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Kumārakassapo Bhagavato bhāsitaṃ abhinandīti. 
VAMMĪKASUTTAṂ TATIYAṂ. 
24. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Atha kho sambahulā jātibhūmakā bhikkhū jātibhūmiyaṃ vassaṃ vutthā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinne kho te bhikkhū Bhagavā etad-avoca: 
Ko nu kho bhikkhave jātibhūmiyaṃ. 
jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito: 
Attanā ca appiccho appicchakathañ-ca bhikkhūnaṃ kattā, attanā ca santuṭṭho santuṭṭhikathañ-ca bhikkhūnaṃ kattā, attanā ca pavivitto pavivekakathañ-ca bhikkhūnaṃ kattā, attanā ca asaṃsaṭṭho asaṃsaggakathañ-ca bhikkhūnaṃ kattā, attanā ca āraddhaviriyo viriyārambhakathañ-ca bhikkhūnaṃ kattā, attanā ca sīlasampanno sīlasampadākathañ-ca bhikkhūnaṃ kattā, attanā ca samādhisampanno samādhisampadākathañ-ca bhikkhūnaṃ kattā, attanā ca paññāsampanno paññāsampadākathañ-ca bhikkhūnaṃ kattā, attanā ca vimuttisampanno vimuttisampadākathañ-ca bhikkhūnaṃ kattā, attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadākathañ-ca bhikkhūnaṃ kattā, ovādako viññāpako sandassako samādapako (146) samuttejako sampahaṃsako sabrahmacārīnan-ti. 
-- Puṇṇo nāma bhante āyasmā Mantāṇiputto jātibhūmiyaṃ jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito: 
Attanā ca appiccho appicchakathañ-ca bhikkhūnaṃ kattā . . . 
sampahaṃsako sabrahmacārīnan-ti. 
Tena kho pana samayena āyasmā Sāriputto Bhagavato avidūre nisinno hoti. 
Atha kho āyasmato Sāriputtassa etadahosi: 
Lābhā āyasmato Puṇṇassa Mantāṇiputtassa, suladdhalābhā āyasmato Puṇṇassa Mantāṇiputtassa, yassa viññū sabrahmacārī Satthu sammukhā anumāssa anumāssa vaṇṇaṃ bhāsanti, tañ-ca Satthā abbhanumodati; app-eva ca nāma mayaṃ kadāci karahaci āyasmatā Puṇṇena Mantāṇiputtena saddhiṃ samāgaccheyyāma, app-eva nāma siyā kocid-eva kathāsallāpo ti. 
Atha kho Bhagavā Rājagahe yathābhirantaṃ viharitvā yena Sāvatthi tena cārikaṃ pakkāmi; anupubbena cārikaṃ caramāno yena Sāvatthi tad-avasari. 
Tatra sudaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Assosi kho āyasmā Puṇṇo Mantāṇiputto: 
Bhagavā kira Sāvatthiṃ anuppatto Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme ti. Atha kho āyasmā Puṇṇo Mantāṇiputto senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena Sāvatthi tena cārikaṃ pakkāmi, anupubbena cārikaṃ caramāno yena Sāvatthi Jetavanaṃ Anāthapiṇḍikassa ārāmo yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Puṇṇaṃ Mantāṇiputtaṃ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. 
Atha kho āyasmā Puṇṇo Mantāṇiputto Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena Andhavanaṃ tena pakkāmi divāvihārāya. 
Atha kho aññataro bhikkhu yen’ āyasmā Sāriputto ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Sāriputtaṃ etadavoca: 
Yassa kho tvaṃ āvuso Sāriputta Puṇṇassa nāma bhikkhuno Mantāṇiputtassa abhiṇhaṃ kittayamāno hoti so (147) Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena Andhavanaṃ tena pakkanto divāvihārāyāti. 
Atha kho āyasmā Sāriputto taramānarūpo nisīdanaṃ ādāya āyasmantaṃ Puṇṇaṃ Mantāniputtaṃ piṭṭhito piṭṭhito anubandhi sīsānulokī. 
Atha kho āyasmā Puṇṇo Mantāṇiputto Andhavanaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. 
Āyasmā pi kho Sāriputto Andhavanaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. 
Atha kho āyasmā Sāriputto sāyanhasamayaṃ patisallāṇā vuṭṭhito yen’ āyasmā Puṇṇo Mantāṇiputto ten’ upasaṅkami, upasaṅkamitvā āyasmatā Puṇṇena Mantāṇiputtena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Sāriputto āyasmantaṃ Puṇṇaṃ Mantāṇiputtaṃ etad-avoca: 
Bhagavati no āvuso brahmacariyaṃ vussatīti. 
-- Evam-āvuso ti. 
-- Kin-nu kho āvuso sīlavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. 
-- No h’ idaṃ āvuso. 
-- Kim-pan’ āvuso cittavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. 
-- No h’ idaṃ āvuso. 
-- Kin-nu kho āvuso diṭṭhivisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. 
-- No h’ idaṃ āvuso. 
-- Kimpan’ āvuso kaṅkhāvitaraṇavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. 
-- No h’ idaṃ āvuso. 
-- Kin-nu kho āvuso maggāmaggañāṇadassaṇavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. 
-- No h’ idaṃ āvuso. 
-- Kim-pan’ āvuso paṭipadāñāṇadassanavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. 
-- No h’ idaṃ āvuso. 
-- Kin-nu kho āvuso ñāṇadassanavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. 
-- No h’ idaṃ āvuso. 
-- Kin-nu kho āvuso sīlavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno: no h’ 
idaṃ āvuso ti vadesi, kim-pan’ āvuso {cittavisuddhatthaṃ} Bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno: no h’ idaṃ āvuso ti vadesi; Kin-nu kho āvuso diṭṭhivisuddhatthaṃ Bhagavati --pe-- kin-nu kho āvuso ñāṇadassanavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno: no h’ 
idaṃ āvuso ti vadesi. 
Kimatthañ-carah’ āvuso Bhagavati (148) brahmacariyaṃ vussatīti. 
-- Anupādā parinibbānatthaṃ kho āvuso Bhagavati brahmacariyaṃ vussatīti. 
-- Kin-nu kho āvuso sīlavisuddhi anupādā parinibbānan-ti. 
-- No h’ idaṃ āvuso. 
-- Kim-pan’ āvuso cittavisuddhi anupādā parinibbānan-ti. 
-- No h’ idaṃ āvuso. 
-- Kin-nu kho āvuso diṭṭhivisuddhi anupādā parinibbānan-ti. 
-- No h’ idaṃ āvuso. 
-- Kim-pan’ āvuso kaṅkhāvitaraṇavisuddhi anupādā parinibbānan-ti. 
-- No h’ idaṃ āvuso.- Kin-nu kho āvuso maggāmaggañāṇadassanavisuddhi anupādā parinibbānan-ti. 
No h’ idaṃ āvuso. 
-- Kim-pan’ āvuso paṭipadāñāṇadassanavisuddhi anupādā parinibbānan-ti. 
-- No h’ idaṃ āvuso. 
-- Kin-nu kho āvuso ñāṇadassanavisuddhi anupādā parinibbānan-ti. 
-- No h’ idaṃ āvuso. 
-- Kim-pan’ āvuso aññatra imehi dhammehi anupādā parinibbānan-ti. 
-- No h’ idaṃ āvuso. 
-- Kin-nu kho āvuso sīlavisuddhi anupādā parinibbānan-ti iti puṭṭho samāno: no h’ idaṃ āvuso ti vadesi, kim-pan’ āvuso cittavisuddhi anupādā parinibbānan-ti iti puṭṭho samāno: no h’ idaṃ āvuso ti vadesi; kin-nu kho āvuso diṭṭhivisuddhi anupādā parinibbānan-ti --pe-- kin-nu kho āvuso ñāṇadassanavisuddhi anupādā parinibbānan-ti iti puṭṭho samāno: no h’ idaṃ āvuso ti vadesi, kim-pan’ āvuso aññatra imehi dhammehi anupādā parinibbānan-ti iti puṭṭho samāno: no h’ idaṃ āvuso ti vadesi. 
Yathākathaṃ pan’ āvuso imassa bhāsitassa attho daṭṭhabbo ti. 
Sīlavisuddhiñ-ce āvuso Bhagavā anupādā parinibbānaṃ paññāpessa, sa-upādānaṃ yeva samānaṃ anupādā parinibbānaṃ paññāpessa. 
Cittavisuddhiñ-ce āvuso . . . Diṭṭhivisuddhiñ-ce āvuso . . . Kaṅkhāvitaraṇavisuddhiñ-ce āvuso . . . 
Maggāmaggañāṇadassanavisuddhiñ-ce āvuso . . . Paṭipadāñāṇadassanavisuddhiñ-ce āvuso . . . Ñāṇadassanavisuddhiñ-ce āvuso Bhagavā anupādā parinibbānaṃ paññāpessa, sa-upādānaṃ yeva samānaṃ anupādā parinibbānaṃ paññāpessa. 
Aññatra ca āvuso imehi dhammehi anupādā parinibbānaṃ abhavissa, puthujjano parinibbāyeyya, puthujjano hi āvuso aññatra imehi dhammehi. 
Tena h’ āvuso upaman-te karissāmi, upamāya p’ idh’ ekacce viññū purisā bhāsitassa atthaṃ ājānanti. 
Seyyathā pi āvuso rañño Pasenadissa Kosalassa Sāvatthiyaṃ (149) paṭivasantassa Sākete kiñcid-eva accāyikaṃ karaṇīyaṃ uppajjeyya, tassa antarā ca Sāvatthiṃ antarā ca Sāketaṃ satta rathavinītāni upaṭṭhapeyyuṃ. 
Atha kho āvuso rājā Pasenadi Kosalo Sāvatthiyā nikkhamitvā antepuradvārā paṭhamaṃ rathavinītaṃ abhirūheyya, paṭhamena rathavinītena dutiyaṃ rathavinītaṃ pāpuṇeyya; paṭhamaṃ rathavinītaṃ vissajjeyya dutiyaṃ rathavinītaṃ abhirūheyya, dutiyena rathavinītena tatiyaṃ rathavinītaṃ pāpuṇeyya; dutiyaṃ . . . pāpuṇeyya; tatiyaṃ . . . pāpuṇeyya; catutthaṃ . . . pāpuṇeyya; pañcamaṃ rathavinītaṃ vissajjeyya chaṭṭhaṃ rathavinītaṃ abhirūheyya, chaṭṭhena rathavinītena sattamaṃ rathavinītaṃ pāpuṇeyya; chaṭṭhaṃ rathavinītaṃ vissajjeyya sattamaṃ rathavinītaṃ abhirūheyya, sattamena rathavinītena Sāketaṃ anupāpuṇeyya antepuradvāraṃ. 
Tam-enaṃ antepuradvāragataṃ samānaṃ mittāmaccā ñātisālohitā evaṃ puccheyyuṃ: 
Iminā tvaṃ mahārāja rathavinītena Sāvatthiyā Sāketaṃ anuppatto antepuradvāranti. 
Kathaṃ byākaramāno nu kho āvuso rājā Pasenadi Kosalo sammā byākaramāno byākareyyāti. 
-- Evaṃ byākaramāno kho āvuso rājā Pasenadi Kosalo sammā byākaramāno byākareyya: 
Idha me Sāvatthiyaṃ paṭivasantassa Sākete kiñcid-eva accāyikaṃ karaṇīyaṃ uppajji. 
Tassa me antarā ca Sāvatthiṃ antarā ca Sāketaṃ satta rathavinītāni upaṭṭhāpesuṃ. 
Atha khvāhaṃ Sāvatthiyā nikkhamitvā antepuradvārā paṭhamaṃ rathavinītaṃ abhirūhiṃ, paṭhamena rathavinītena dutiyaṃ rathavinītaṃ pāpuṇiṃ; paṭhamaṃ rathavinītaṃ nissajiṃ dutiyaṃ rathavinītaṃ abhirūhiṃ, dutiyena rathavinītena tatiyaṃ rathavinītaṃ pāpuṇiṃ; dutiyaṃ . . . pāpuṇiṃ; tatiyaṃ . . . pāpuṇiṃ; catutthaṃ . . . pāpuṇiṃ; pañcamaṃ rathavinītaṃ nissajiṃ chaṭṭhaṃ rathavinītaṃ abhirūhiṃ, chaṭṭhena rathavinītena sattamaṃ rathavinītaṃ pāpuṇiṃ; 
chaṭṭhaṃ rathavinītaṃ nissajiṃ sattamaṃ rathavinītaṃ abhirūhiṃ, sattamena rathavinītena Sāketaṃ anuppatto antepuradvāran-ti. Evaṃ byākaramāno kho āvuso rājā Pasenadi Kosalo sammā byākaramāno byākareyyāti. 
-- Evam-eva kho āvuso sīlavisuddhi yāvad-eva cittavisuddhatthā, cittavisuddhi yāvad-eva diṭṭhivisuddhatthā, diṭṭhivisuddhi yāvad-eva kaṅkhāvitaraṇavisuddhatthā, kaṅkhāvitaraṇa-(150)visuddhi yāvad-eva maggāmaggañāṇadassanavisuddhatthā, maggāmaggañāṇadassanavisuddhi yāvad-eva paṭipadāñāṇadassanavisuddhatthā, paṭipadāñāṇadassanavisuddhi yāvad-eva ñāṇadassanavisuddhatthā, ñāṇadassanavisuddhi yāvad-eva anupādā parinibbānatthā. 
Anupādā parinibbānatthaṃ kho āvuso Bhagavati brahmacariyaṃ vussatīti. 
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Puṇṇaṃ Mantāṇiputtaṃ etad-avoca: 
Konāmo āyasmā kathañ-ca pan’ āyasmantaṃ sabrahmacārī jānantīti. 
-- Puṇṇo ti kho me āvuso nāmaṃ, Mantāṇiputto ti ca pana maṃ sabrahmacārī jānantīti. 
-- Acchariyaṃ āvuso abbhutaṃ āvuso, yathā taṃ sutavatā sāvakena samma-d-eva Satthusāsanaṃ ājānantena evam-evaṃ āyasmatā Puṇṇena Mantāniputtena gambhīrā gambhīrā pañhā anumāssa anumāssa byākatā. 
Lābhā sabrahmacārīnaṃ suladdhalābhā sabrahmacārīnaṃ ye āyasmantaṃ Puṇṇaṃ Mantāniputtaṃ labhanti dassanāya labhanti payirupāsanāya. 
Celaṇḍukena ce pi sabrahmacārī āyasmantaṃ Puṇṇaṃ Mantāṇiputtaṃ muddhanā pariharantā labheyyuṃ dassanāya labheyyuṃ payirupāsanāya, tesam-pi lābhā tesampi suladdhaṃ. 
Amhākam-pi lābhā amhākam-pi suladdhaṃ ye mayaṃ āyasmantaṃ Puṇṇaṃ Mantāṇiputtaṃ labhāma dassanāya labhāma payirupāsanāyāti. 
Evaṃ vutte āyasmā Puṇṇo Mantāṇiputto āyasmantaṃ Sāriputtaṃ etad-avoca: 
Konāmo āyasmā kathañ-ca pana āyasmantaṃ sabrahmacārī jānantīti. 
-- Upatisso ti kho me āvuso nāmaṃ. 
Sāriputto ti ca pana maṃ sabrahmacārī jānantīti. 
-- Satthukappena vata kira bho sāvakena saddhiṃ mantayamānā na jānimha: āyasmā Sāriputto ti; sace hi mayaṃ jāneyyāma: āyasmā Sāriputto ti, ettakam-pi no na-ppaṭibhāseyya. 
Acchariyaṃ āvuso abbhutaṃ āvuso, yathā taṃ sutavatā sāvakena samma-d-eva Satthusāsanaṃ ājānantena evam-evaṃ āyasmatā Sāriputtena gambhīrā gambhīrā pañhā anumāssa anumāssa pucchitā. 
Lābhā sabrahmacārīnaṃ suladdhalābhā sabrahmacārīnaṃ ye āyasmantaṃ Sāriputtaṃ labhanti dassanāya labhanti payirupāsanāya. 
Celaṇḍukena ce pi sabrahmacārī āyasmantaṃ Sāriputtaṃ muddhanā pariharantā labheyyuṃ dassanāya labheyyuṃ payirupāsanāya, 
(151) tesam-pi lābhā tesam-pi suladdhaṃ. 
Amhākam-pi lābhā amhākam-pi suladdhaṃ ye mayaṃ āyasmantaṃ Sāriputtaṃ labhāma dassanāya labhāma payirupāsanāyāti. 
Itiha te ubho mahānāgā aññamaññassa subhāsitaṃ samanumodiṃsūti. 
RATHAVINĪTASUTTAṂ CATUTTHAṂ. 
25. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Na bhikkhave nevāpiko nivāpaṃ nivapati migajātānaṃ: 
imaṃ me nivāpaṃ nivuttaṃ migajātā paribhuñjantā dīghāyukā vaṇṇavanto ciraṃ dīgham-addhānaṃ yāpentūti. 
Evañca kho bhikkhave nevāpiko nivāpaṃ nivapati migajātānaṃ: 
imaṃ me nivāpaṃ nivuttaṃ migajātā anupakhajja mucchitā bhojanāni bhuñjissanti, anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjissanti, mattā samānā pamādaṃ āpajjissanti, pamattā samānā yathākāmakaraṇīyā bhavissanti imasmiṃ nivāpe ti. 
Tatra bhikkhave paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. 
Evaṃ hi te bhikkhave paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Tatra bhikkhave dutiyā migajātā evaṃ samacintesuṃ: 
Ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā (152) yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe; 
evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Yan-nūna mayaṃ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihareyyāmāti. 
Te sabbaso nivāpabhojanā paṭiviramiṃsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihariṃsu. 
Tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti, tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi, balaviriye parihīne tam-eva nivāpaṃ nivuttaṃ nevāpikassa paccāgamiṃsu. 
Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. 
Evaṃ hi te bhikkhave dutiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Tatra bhikkhave tatiyā migajātā evaṃ samacintesuṃ: 
Ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa --pe-- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Ye pi te dutiyā migajātā evaṃ samacintesuṃ: ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa --pe-- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā; yan-nūna mayaṃ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihareyyāmāti; te sabbaso nivāpabhojanā paṭiviramiṃsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihariṃsu; tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti, tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi, balaviriye parihīne tam-eva nivāpaṃ nivuttaṃ nevāpikassa paccāgamiṃsu; te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe; evaṃ hi te dutiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Yan-nūna mayaṃ amuṃ nivāpaṃ nivuttaṃ nevāpikassa (153) upanissāya āsayaṃ kappeyyāma, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na-ppamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpe ti. Te amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappayiṃsu, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na-ppamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. 
Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etad-ahosi: 
Saṭha-ssu nām’ ime tatiyā migajātā keṭubhino, iddhimantas-su nām’ ime tatiyā migajātā parajanā, imañ-ca nāma nivāpaṃ nivuttaṃ paribhuñjanti na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā; yan-nūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāreyyāma, app-eva nāma tatiyānaṃ migajātānaṃ āsayaṃ passeyyāma yattha te gāhaṃ gaccheyyun-ti. Te amuṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāresuṃ. 
Addasāsuṃ kho bhikkhave nevāpiko ca nevāpikaparisā ca tatiyānaṃ migajātānaṃ āsayaṃ yattha te gāhaṃ agamaṃsu. 
Evaṃ hi te bhikkhave tatiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Tatra bhikkhave catutthā migajātā evaṃ samacintesuṃ: 
Ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa --pe-- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Ye pi te dutiyā migajātā evaṃ samacintesuṃ: ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa --pe-- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā; yan-nūna mayaṃ --pe-- evaṃ hi te dutiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Ye pi te tatiyā migajātā evaṃ samacintesuṃ: ye kho te pa-(154)ṭhamā migajātā --pe-- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā; ye pi te dutiyā migajātā evaṃ samacintesuṃ: ye kho te paṭhamā migajātā -- pe -- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā; yan-nūna mayaṃ --pe-- evaṃ hi te dutiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā; yannūna mayaṃ amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappeyyāma, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na-ppamādam āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpe ti; te amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappayiṃsu, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na-ppamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. 
Tatra nevāpikassa ca nevāpikaparisāya ca etadahosi: 
Saṭha-ssu nām’ ime tatiyā migajātā keṭubhino, iddhimantas-su nām’ ime tatiyā migajātā parajanā, imañ-ca nāma nivāpaṃ nivuttaṃ paribhuñjanti na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā, yan-nūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāreyyāma, appeva nāma tatiyānaṃ migajātānaṃ āsayaṃ passeyyāma yattha te gāhaṃ gaccheyyun-ti. Te amuṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāresuṃ. 
Addasāsuṃ kho nevāpiko ca nevāpikaparisā ca tatiyānaṃ migajātānaṃ āsayaṃ yattha te gāhaṃ agamaṃsu; evaṃ hi te tatiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Yan-nūna mayaṃ yattha agati nevāpikassa ca nevāpikaparisāya ca tatr’ āsayaṃ kappeyyāma, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjeyyāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na-ppamādaṃ āpajjissāma, appamattā samānā na yathā-(155)kāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpe ti. 
Te yattha agati nevāpikassa ca nevāpikaparisāya ca tatr’ āsayaṃ kappayiṃsu, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na-ppamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. 
Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etad-ahosi: 
Saṭha-ssu nām’ ime catutthā migajātā keṭubhino, iddhimantas-su nām’ ime catutthā migajātā parajanā, imañ-ca nāma nivāpaṃ nivuttaṃ paribhuñjanti na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā; yan-nūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāreyyāma, app-eva nāma catutthānaṃ migajātānaṃ āsayaṃ passeyyāma yattha te gāhaṃ gaccheyyun-ti. Te amuṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāresuṃ. 
N’ eva kho bhikkhave addasāsuṃ nevāpiko ca nevāpikaparisā ca catutthānaṃ migajātānaṃ āsayaṃ yattha te gāhaṃ gaccheyyuṃ. 
Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etad-ahosi: 
Sace kho mayaṃ catutthe migajāte ghaṭṭessāma te ghaṭṭitā aññe ghaṭṭessanti, te ghaṭṭitā aññe ghaṭṭessanti, evaṃ imaṃ nivāpaṃ nivuttaṃ sabbaso migajātā riñcissanti, yan-nūna mayaṃ catutthe migajāte ajjhupekkheyyāmāti. 
Ajjhupekkhiṃsu kho bhikkhave nevāpiko ca nevāpikaparisā ca catutthe migajāte. 
Evaṃ hi te bhikkhave catutthā migajātā parimucciṃsu nevāpikassa iddhānubhāvā. 
Upamā kho me ayaṃ bhikkhave katā atthassa viññāpanāya, ayaṃ c’ ev’ ettha attho: 
Nivāpo ti kho bhikkhave pañcann’ etaṃ kāmaguṇānaṃ adhivacanaṃ. 
Nevāpiko ti kho bhikkhave Mārass’ etaṃ pāpimato adhivacanaṃ. 
Nevāpikaparisā ti kho bhikkhave Māraparisāy’ etaṃ adhivacanaṃ. 
Migajātā ti kho bhikkhave samaṇabrāhmaṇān’ etaṃ adhivacanaṃ. 
Tatra bhikkhave paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni anupakhajja (156) mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise. 
Evaṃ hi te bhikkhave paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. 
Seyyathā pi te bhikkhave paṭhamā migajātā tathūpame ahaṃ ime paṭhame samaṇabrāhmaṇe vadāmi. 
Tatra bhikkhave dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: 
Ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise, evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. 
Yan-nūna mayaṃ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihareyyāmāti. 
Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṃsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihariṃsu, te tattha sākabhakkhā pi ahesuṃ, sāmākabhakkhā pi ahesuṃ, nīvārabhakkhā pi ahesuṃ, daddulabhakkhā pi ahesuṃ, haṭabhakkhā pi ahesuṃ, kaṇabhakkhā pi ahesuṃ, ācāmabhakkhā pi ahesuṃ, piññākabhakkhā pi ahesuṃ, tiṇabhakkhā pi ahesuṃ, gomayabhakkhā pi ahesuṃ, vanamūlaphalāhārā yāpesuṃ pavattaphalabhojī. 
Tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti, tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi, balaviriye parihīne cetovimutti parihāyi, cetovimuttiyā parihīnāya tam-eva nivāpaṃ nivuttaṃ Mārassa paccāgamaṃsu tāni ca lokāmisāni. 
Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise. 
Evaṃ hi te bhikkhave dutiyā pi samaṇabrāhmaṇā na parimucciṃsu Mā-(157)rassa iddhānubhāvā. 
Seyyathā pi te bhikkhave dutiyā migajātā tathūpame ahaṃ ime dutiye samaṇabrāhmaṇe vadāmi. 
Tatra bhikkhave tatiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: 
Ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni --pe-- evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. 
Ye pi te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni --pe-- evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā; yan-nūna mayaṃ sabbaso nivāpabhojanā . . . 
vihareyyāmāti; te sabbaso nivāpabhojanā . . . vihariṃsu; te tattha sākabhakkhā pi ahesuṃ . . . pavattaphalabhojī; tesaṃ gimhānaṃ pacchime māse . . . tāni ca lokāmisāni; te tattha anupakhajja . . . amusmiñ-ca lokāmise, evaṃ hi te dutiyā pi samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. 
Yan-nūna mayaṃ amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni upanissāya āsayaṃ kappeyyāma, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na-ppamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise ti. Te amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni upanissāya āsayaṃ kappayiṃsu, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na-ppamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise. 
Api ca kho evaṃdiṭṭhikā ahesuṃ: 
Sassato loko iti pi, asassato loko iti pi, antavā loko iti pi, anantavā loko iti pi, taṃ jīvaṃ taṃ sarīraṃ iti pi, aññaṃ jīvaṃ aññaṃ sarīraṃ iti pi, hoti tathāgato param-maraṇā iti pi, na hoti tathāgato param-maraṇā iti pi, hoti ca na ca hoti tathāgato parammaraṇā iti pi, n’ eva hoti na na hoti tathāgato param-maraṇā (158) iti pi. Evaṃ hi te bhikkhave tatiyā pi samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. 
Seyyathā pi te bhikkhave tatiyā migajātā tathūpame ahaṃ ime tatiye samaṇabrāhmaṇe vadāmi. 
Tatra bhikkhave catutthā samaṇabrāhmaṇā evaṃ samacintesuṃ: 
Ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ Mārassa --pe-- evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. 
Ye pi te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: ye kho te paṭhamā samaṇabrāhmaṇā --pe-- evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā; 
yan-nūna mayaṃ sabbaso nivāpabhojanā- pe -- evaṃ hi te dutiyā pi samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. 
Ye pi te tatiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: ye kho te paṭhamā samaṇabrāhmaṇā --pe-- evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā; ye pi te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: ye kho te paṭhamā samaṇabrāhmaṇā --pe-- evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā; yan-nūna mayaṃ sabbaso nivāpabhojanā -- pe -- evaṃ hi te dutiyā pi samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā; yan-nūna mayaṃ amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni upanissāya āsayaṃ kappeyyāma . . . amusmiñ-ca lokāmise ti; te amuṃ nivāpaṃ . . . amusmiñ-ca lokāmise; api ca kho evaṃdiṭṭhikā ahesuṃ: 
sassato loko iti pi --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā iti pi; evaṃ hi te tatiyā pi samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. 
Yan-nūna mayaṃ yattha agati Mārassa ca Māraparisāya ca tatr’ āsayaṃ kappeyyāma, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā nappamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise ti. Te yattha agati Mārassa ca Māraparisāya ca tatr’ āsayaṃ kappayiṃsu; tatr’ āsayaṃ kappetvā amuṃ nivā-(159)paṃ nivuttaṃ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na-ppamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise. 
Evaṃ hi te bhikkhave catutthā samaṇabrāhmaṇā parimucciṃsu Mārassa iddhānubhāvā. 
Seyyathā pi te bhikkhave catutthā migajātā tathūpame ahaṃ ime catutthe samaṇabrāhmaṇe vadāmi. 
Kathañ-ca bhikkhave agati Mārassa ca Māraparisāya ca: 
Idha bhikkhave bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave bhikkhu: andham-akāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave bhikkhu: andham-akāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave . . . pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhamasukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave . . . pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave . . . pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave . . . pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṃ (160) samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave . . . pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave bhikkhu: andham-akāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya c’ assa disvā āsavā parikkhīṇā honti. 
Ayaṃ vuccati bhikkhave bhikkhu: andham-akāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato, tiṇṇo loke visattikan-ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
NIVĀPASUTTAṂ PAÑCAMAṂ. 
26. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi. 
Atha kho sambahulā bhikkhū yen’ āyasmā Ānando ten’ upasaṅkamiṃsu, upasaṅkamitvā āyasmantaṃ Ānandaṃ etad-avocuṃ: 
Cirassutā no āvuso Ānanda Bhagavato sammukhā dhammī kathā, sādhu mayaṃ āvuso Ānanda labheyyāma Bhagavato sammukhā dhammikaṃ kathaṃ savanāyāti. 
-- Tena h’ āyasmanto yena Rammakassa brāhmaṇassa assamo ten’ upasaṅkamatha, app-eva nāma labheyyātha Bhagavato sammukhā dhammikaṃ kathaṃ savanāyāti. 
-- Evam-āvuso ti kho te bhikkhū āyasmato Ānandassa paccassosuṃ. 
Atha kho Bhagavā Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ Ānandaṃ āmantesi: 
Āyām’ Ānanda yena Pubbārāmo Migāramātu pāsādo ten’ upasaṅkamissāma divāvihārāyāti. 
Evaṃ bhante ti kho āyasmā Ānando Bhagavato paccassosi. 
(161) Atha kho Bhagavā āyasmatā Ānandena saddhiṃ yena Pubbārāmo Migāramātu pāsādo ten’ upasaṅkami divāvihārāya. 
Atha kho Bhagavā sāyanhasamayaṃ patisallāṇā vuṭṭhito āyasmantaṃ Ānandaṃ āmantesi: 
Āyām’ Ānanda yena Pubbakoṭṭhako ten’ upasaṅkamissāma gattāni parisiñcitun-ti. 
Evam-bhante ti kho āyasmā Ānando Bhagavato paccassosi. 
Atha kho Bhagavā āyasmatā Ānandena saddhiṃ yena Pubbakoṭṭhako ten’ upasaṅkami gattāni parisiñcituṃ; Pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. 
Atha kho āyasmā Ānando Bhagavantaṃ etad-avoca: 
Ayaṃ bhante Rammakassa brāhmaṇassa assamo avidūre; ramaṇīyo bhante Rammakassa brāhmaṇassa assamo, pāsādiko bhante Rammakassa brāhmaṇassa assamo; 
sādhu bhante Bhagavā yena Rammakassa brāhmaṇassa assamo ten’ upasaṅkamatu anukampaṃ upādāyāti. 
Adhivāsesi Bhagavā tuṇhībhāvena. 
Atha kho Bhagavā yena Rammakassa brāhmaṇassa assamo ten’ upasaṅkami. 
Tena kho pana samayena sambahulā bhikkhū Rammakassa brāhmaṇassa assame dhammiyā kathāya sannisinnā honti. 
Atha kho Bhagavā bahidvārakoṭṭhake aṭṭhāsi kathāpariyosānaṃ āgamayamāno. 
Atha kho Bhagavā kathāpariyosānaṃ viditvā ukkāsitvā aggaḷaṃ ākoṭesi; vivariṃsu kho te bhikkhū Bhagavato dvāraṃ. 
Atha kho Bhagavā Rammakassa brāhmaṇassa assamaṃ pavisitvā paññatte āsane nisīdi. 
Nisajja kho Bhagavā bhikkhū āmantesi: 
Kāya nu ’ ttha bhikkhave etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā ti. 
Bhagavantam-eva kho no bhante ārabbha dhammī kathā vippakatā, atha Bhagavā anuppatto ti. Sādhu bhikkhave, etaṃ kho bhikkhave tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe dhammiyā kathāya sannisīdeyyātha. 
Sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ: dhammī vā kathā ariyo vā tuṇhībhāvo. 
Dve ’mā bhikkhave pariyesanā: ariyā ca pariyesanā anariyā ca pariyesanā. 
Katamā ca bhikkhave anariyā pariyesanā: 
Idha bhikkhave ekacco attanā jātidhammo samāno jātidhammañ-ñeva pariyesati, attanā jarādhammo samāno (162) jarādhammañ-ñeva pariyesati, attanā byādhidhammo . . . 
attanā maraṇadhammo . . . attanā sokadhammo . . . attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesati. 
Kiñ-ca bhikkhave jātidhammaṃ vadetha: 
Puttabhariyaṃ bhikkhave jātidhammaṃ, dāsidāsaṃ jātidhammaṃ, ajeḷakaṃ jātidhammaṃ, kukkuṭasūkaraṃ jātidhammaṃ, hatthigavāssavaḷavaṃ jātidhammaṃ, jātarūparajataṃ jātidhammaṃ. 
Jātidhammā h’ ete bhikkhave upadhayo, etthāyaṃ gathito mucchito ajjhopanno attanā jātidhammo samāno jātidhammaññeva pariyesati. 
Kiñ-ca bhikkhave jarādhammaṃ vadetha: 
Puttabhariyaṃ bhikkhave jarādhammaṃ, dāsidāsaṃ j., ajeḷakaṃ j., kukkuṭasūkaraṃ j., hatthigavāssavaḷavaṃ j., jātarūparajataṃ jarādhammaṃ. 
Jarādhammā h’ ete bhikkhave upadhayo, etthāyaṃ gathito mucchito ajjhopanno attanā jarādhammo samāno jarādhammañ-ñeva pariyesati. 
Kiñ-ca bhikkhave byādhidhammaṃ vadetha: 
Puttabhariyaṃ bhikkhave byādhidhammaṃ, dāsidāsaṃ by., ajeḷakaṃ by., kukkuṭasūkaraṃ by., hatthigavāssavaḷavaṃ byādhidhammaṃ. 
Byādhidhammā h’ ete . . . byādhidhammañ-ñeva pariyesati. 
Kiñ-ca bhikkhave maraṇadhammaṃ vadetha: 
Puttabhariyaṃ bhikkhave maraṇadhammaṃ, dāsidāsaṃ m., ajeḷakaṃ m., kukkuṭasūkaraṃ m., hatthigavāssavaḷavaṃ maraṇadhammaṃ. 
Maraṇadhammā h’ ete . . . maraṇadhammañ-ñeva pariyesati. 
Kiñ-ca bhikkhave sokadhammaṃ vadetha: 
Puttabhariyaṃ bhikkhave sokadhammaṃ, dāsidāsaṃ s., ajeḷakaṃ s., kukkuṭasūkaraṃ s., hatthigavāssavaḷavaṃ sokadhammaṃ. 
Sokadhammā h’ ete . . . sokadhammañ-ñeva pariyesati. 
Kiñ-ca bhikkhave saṅkilesadhammaṃ vadetha: 
Puttabhariyaṃ bhikkhave saṅkilesadhammaṃ, dāsidāsaṃ saṅkilesadhammaṃ, ajeḷakaṃ saṅkilesadhammaṃ, kukkuṭasūkaraṃ saṅkilesadhammaṃ, hatthigavāssavaḷavaṃ saṅkilesadhammaṃ, jātarūparajataṃ saṅkilesadhammaṃ. 
Saṅkilesadhammā h’ ete bhikkhave upadhayo, etthāyaṃ gathito mucchito ajjhopanno attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesati. 
Ayaṃ bhikkhave anariyā pariyesanā. 
Katamā ca bhikkhave ariyā pariyesanā: 
Idha bhikkhave ekacco attanā jātidhammo samāno jātidhamme ādīnavaṃ (163) viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā byādhidhammo samāno . . . abyādhiṃ . . ., attanā maraṇadhammo samāno . . . amataṃ . . ., attanā sokadhammo samāno . . . 
asokaṃ . . ., attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati. 
Ayaṃ bhikkhave ariyā pariyesanā. 
Aham-pi sudaṃ bhikkhave pubbe va sambodhā anabhisambuddho bodhisatto va samāno attanā jātidhammo samāno jātidhammañ-ñeva pariyesāmi, attanā jarādhammo samāno jarādhammañ-ñeva pariyesāmi, attanā byādhidhammo . . ., attanā maraṇadhammo . . ., attanā sokadhammo . . ., attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesāmi. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Kin-nu kho ahaṃ attanā jātidhammo samāno jātidhammañ-ñeva pariyesāmi, attanā jarādhammo samāno --pe-- attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesāmi; yan-nūnāhaṃ attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ, attanā jarādhammo . . . ajaraṃ . . . pariyeseyyaṃ, attanā byādhidhammo . . . abyādhiṃ . . . pariyeseyyaṃ, attanā maraṇadhammo . . . 
amataṃ . . . pariyeseyyaṃ, attanā sokadhammo . . . asokaṃ . . . 
pariyeseyyaṃ, attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭham anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyan-ti. 
So kho ahaṃ bhikkhave aparena samayena daharo va samāno susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. 
So evaṃ pabbajito samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena Āḷāro Kālāmo ten’ upasaṅkamiṃ, upasaṅkamitvā Āḷāraṃ Kālāmaṃ etad-avocaṃ: 
Icchām’ ahaṃ āvuso Kālāma imasmiṃ dhammavinaye brahmacariyaṃ caritun-ti. Evaṃ vutte bhikkhave Āḷāro Kālāmo maṃ etadavoca: 
Viharat’ āyasmā, tādiso ayaṃ dhammo yattha viññū (164) puriso nacirass’ eva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. 
So kho ahaṃ bhikkhave nacirass’ eva khippam-eva taṃ dhammaṃ pariyāpuṇiṃ. 
So kho ahaṃ bhikkhave tāvataken’ eva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañ-ca vadāmi theravādañ-ca, jānāmi passāmīti ca paṭijānāmi ahañ-c’ eva aññe ca. Tassa mayhaṃ bhikkhave etad-ahosi: 
Na kho Āḷāro Kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena: sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti, addhā Āḷāro Kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatīti. 
Atha khvāhaṃ bhikkhave yena Āḷāro Kālāmo ten’ upasaṅkamiṃ, upasaṅkamitvā Āḷāraṃ Kālāmaṃ etad-avocaṃ: 
Kittāvatā no āvuso Kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti. 
Evaṃ vutte bhikkhave Āḷāro Kālāmo ākiñcaññāyatanaṃ pavedesi. 
Tassa mayhaṃ bhikkhave etadahosi: 
Na kho Āḷārass’ eva Kālāmassa atthi saddhā, mayhaṃ p’ atthi saddhā; na kho Āḷārass’ eva Kālāmassa atthi viriyaṃ, mayhaṃ p’ atthi viriyaṃ; na kho Āḷārass’ eva Kālāmassa atthi sati, mayhaṃ p’ atthi sati; na kho Āḷārass’ eva Kālāmassa atthi samādhi, mayhaṃ p’ atthi samādhi; na kho Āḷārass’ eva Kālāmassa atthi paññā, mayhaṃ p’ atthi paññā; 
yan-nūnāhaṃ yaṃ dhammaṃ Āḷāro Kālāmo: sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyyan-ti. So kho ahaṃ bhikkhave nacirass’ eva khippam-eva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ. 
Atha khvāhaṃ bhikkhave yena Āḷāro Kālāmo ten’ upasaṅkamiṃ, upasaṅkamitvā Āḷāraṃ Kālāmaṃ etad-avocaṃ: 
Ettāvatā no āvuso Kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti. 
-- Ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemīti. 
-- Aham-pi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti. 
-- Lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. 
Iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, yaṃ (165) tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi tam-ahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi. 
Iti yāhaṃ dhammaṃ jānāmi taṃ tvaṃ dhammaṃ jānāsi, yaṃ tvaṃ dhammaṃ jānāsi tam-ahaṃ dhammaṃ jānāmi. 
Iti yādiso ahaṃ tādiso tuvaṃ, yādiso tuvaṃ tādiso ahaṃ. 
Ehi dāni āvuso, ubho va santā imaṃ gaṇaṃ pariharāmāti. 
Iti kho bhikkhave Āḷāro Kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attano samasamaṃ ṭhapesi uḷārāya ca maṃ pūjāya pūjesi. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvad-eva ākiñcaññāyatanūpapattiyā ti. So kho ahaṃ bhikkhave taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijjāpakkamiṃ. 
So kho ahaṃ bhikkhave kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena Uddako Rāmaputto ten’ upasaṅkamiṃ, upasaṅkamitvā Uddakaṃ Rāmaputtaṃ etad-avocaṃ: 
Icchām’ ahaṃ āvuso imasmiṃ dhammavinaye brahmacariyaṃ caritun-ti. Evaṃ vutte bhikkhave Uddako Rāmaputto maṃ etad-avoca: 
Viharat’ āyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirass’ eva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. 
So kho ahaṃ bhikkhave nacirass’ eva khippam-eva taṃ dhammaṃ pariyāpuṇiṃ. 
So kho ahaṃ bhikkhave tāvataken’ eva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañ-ca vadāmi theravādañ-ca, jānāmi passāmīti ca paṭijānāmi ahañ-c’ eva aññe ca. Tassa mayhaṃ bhikkhave etad-ahosi: 
Na kho Rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena: sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi, addhā Rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsīti. 
Atha khvāhaṃ bhikkhave yena Uddako Rāmaputto ten’ upasaṅkamiṃ, upasaṅkamitvā Uddakaṃ Rāmaputtaṃ etad-avocaṃ: 
Kittāvatā no āvuso Rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti. 
Evaṃ vutte bhikkhave Uddako Rāmaputto nevasaññānāsaññāyatanaṃ pavedesi. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Na kho Rāmass’ eva ahosi saddhā, mayhaṃ p’ atthi saddhā; na kho Rāmass’ eva ahosi (166) viriyaṃ, mayhaṃ p’ atthi viriyaṃ; na kho Rāmass’ eva ahosi sati, mayhaṃ p’ atthi sati; na kho Rāmass’ eva ahosi samādhi, mayhaṃ p’ atthi samādhi; na kho Rāmass’ eva ahosi paññā, mayhaṃ p’ atthi paññā; yan-nūnāhaṃ yaṃ dhammaṃ Rāmo: sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi tassa dhammassa sacchikiriyāya padaheyyan-ti. 
So kho ahaṃ bhikkhave nacirass’ eva khippam-eva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ. 
Atha khvāhaṃ bhikkhave yena Uddako Rāmaputto ten’ upasaṅkamiṃ, upasaṅkamitvā Uddakaṃ Rāmaputtaṃ etad-avocaṃ: 
Ettāvatā no āvuso Rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti. 
-- Ettāvatā kho āvuso Rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti. 
-- Aham-pi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti. 
-- Lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. 
Iti yaṃ dhammaṃ Rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi taṃ dhammaṃ Rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi. 
Iti yaṃ dhammaṃ Rāmo aññāsi taṃ tvaṃ dhammaṃ jānāsi, yaṃ tvaṃ dhammaṃ jānāsi taṃ dhammaṃ Rāmo aññāsi. 
Iti yādiso Rāmo ahosi tādiso tuvaṃ, yādiso tuvaṃ tādiso Rāmo ahosi. 
Ehi dāni āvuso, tvaṃ imaṃ gaṇaṃ pariharāti. 
Iti kho bhikkhave Uddako Rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne ca maṃ ṭhapesi uḷārāya ca maṃ pūjāya pūjesi. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvad-eva nevasaññānāsaññāyatanūpapattiyā ti. So kho ahaṃ bhikkhave taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijjāpakkamiṃ. 
So kho ahaṃ bhikkhave kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno Magadhesu anupubbena cārikaṃ caramāno yena Uruvelā senānigamo tad-avasariṃ. 
(167) Tatth’ addasaṃ ramaṇīyaṃ bhūmibhāgaṃ pāsādikañ-ca vanasaṇḍaṃ, nadiñ-ca sandantiṃ setakaṃ sūpatitthaṃ ramaṇīyaṃ, samantā ca gocaragāmaṃ. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Ramaṇīyo vata bho bhūmibhāgo pāsādiko ca vanasaṇḍo, nadī ca sandati setakā sūpatitthā ramaṇīyā, samantā ca gocaragāmo; alaṃ vat’ idaṃ kulaputtassa padhānatthikassa padhānāyāti. 
So kho ahaṃ bhikkhave tatth’ eva nisīdiṃ: alam-idaṃ padhānāyāti. 
So kho ahaṃ bhikkhave attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā byādhidhammo samāno byādhidhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā sokadhammo samāno sokadhamme ādīnavaṃ viditvā asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ. 
Ñāṇañ-ca pana me dassanaṃ udapādi: 
Akuppā me vimutti, ayam-antimā jāti, na-tthi dāni punabbhavo ti. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Adhigato kho me ayaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. 
Ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. 
Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatā paṭiccasamuppādo, idam-pi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. 
(168) Ahañ-c’ eva kho pana dhammaṃ deseyyaṃ pare ca me na ājāneyyuṃ, so mam’ assa kilamatho, sā mam’ assa vihesā ti. 
Api-ssu maṃ bhikkhave imā anacchariyā gāthā paṭibhaṃsu pubbe assutapubbā: 
Kicchena me adhigataṃ, halan-dāni pakāsituṃ, rāgadosaparetehi nāyaṃ dhammo susambudho. 
Paṭisotāgāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ rāgarattā na dakkhinti tamokkhandhena āvaṭā ti. 
Itiha me bhikkhave paṭisañcikkhato appossukkatāya cittaṃ namati, no dhammadesanāya. 
Atha kho bhikkhave Brahmuno Sahampatissa mama cetasā cetoparivitakkhamaññāya etad-ahosi: 
Nassati vata bho loko, vinassati vata bho loko, yatra hi nāma Tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati, no dhammadesanāyāti. 
Atha kho bhikkhave Brahmā Sahampati seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya evam-evaṃ Brahmaloke antarahito mama purato pāturahosi. 
Atha kho bhikkhave Brahmā Sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāhaṃ ten’ añjalim-paṇāmetvā maṃ etad-avoca: 
Desetu bhante Bhagavā dhammaṃ, desetu Sugato dhammaṃ, santi sattā apparajakkhajātikā assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro ti. Idam-avoca bhikkhave Brahmā Sahampati, idaṃ vatvā athāparaṃ etad-avoca: 
Pāturahosi Magadhesu pubbe dhammo asuddho samalehi cintito; 
apāpur’ etaṃ amatassa dvāraṃ, suṇantu dhammaṃ vimalenānubuddhaṃ. 
Sele yathā pabbatamuddhani-ṭṭhito yathā pi passe janataṃ samantato, tathūpamaṃ dhammamayaṃ sumedha pāsādam-āruyha samantacakkhu sokāvatiṇṇaṃ janatam-apetasoko avekkhassu jātijarābhibhūtaṃ. 
(169) Uṭṭhehi vīra vijitasaṅgāma, satthavāha anaṇa, vicara loke, desassu Bhagavā dhammaṃ, aññātāro bhavissantīti. 
Atha khvāhaṃ bhikkhave Brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca Buddhacakkhunā lokaṃ volokesiṃ. 
Addasaṃ kho ahaṃ bhikkhave Buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre dvākāre, suviññāpaye duviññāpaye, app-ekacce paralokavajjabhayadassāvine viharante. 
Seyyathā pi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā app-ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā ’nuggatāni antonimuggaposīni, app-ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni samodakaṃ ṭhitāni, app-ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā accuggamma tiṭṭhanti anupaliṭṭāni udakena, evam-eva kho ahaṃ bhikkhave Buddhacakkhunā lokaṃ volokento addasaṃ satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre dvākāre, suviññāpaye duviññāpaye, app-ekacce paralokavajjabhayadassāvine viharante. 
Atha khvāhaṃ bhikkhave Brahmānaṃ Sahampatiṃ gāthāya paccabhāsiṃ: 
Apārutā tesaṃ amatassa dvārā [Brahme) vihiṃsasaññī paguṇaṃ na bhāsiṃ dhammaṃ paṇītaṃ manujesu Brahme ti. 
Atha kho bhikkhave Brahmā Sahampati: katāvakāso kho ’mhi Bhagavatā dhammadesaṇāyāti maṃ abhivādetvā padakkhiṇaṃ katvā tatth’ ev’ antaradhāyi. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippam-eva ājānissatīti. 
Tassa mayhaṃ bhikkhave etadahosi: 
Ayaṃ kho Āḷāro Kālāmo paṇḍito viyatto medhāvī, dīgharattaṃ apparajakkhajātiko, yan-nūnāhaṃ Āḷārassa (170) Kālāmassa paṭhamaṃ dhammaṃ deseyyaṃ, so imaṃ dhammaṃ khippam-eva ājānissatīti. 
Atha kho maṃ bhikkhave devatā upasaṅkamitvā etad-avocuṃ: 
Sattāhakālakato bhante Āḷāro Kālāmo ti. Ñāṇañ-ca pana me dassaṇaṃ udapādi: 
Sattāhakālakato Āḷāro Kālāmo ti. Tassa mayhaṃ bhikkhave etad-ahosi: 
Mahājāniyo kho Āḷāro Kālāmo, sace hi so imaṃ dhammaṃ suṇeyya khippam-eva ājāneyyāti. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippam-eva ājānissatīti. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Ayaṃ kho Uddako Rāmaputto paṇḍito viyatto medhāvī, dīgharattaṃ apparajakkhajātiko, yan-nūnāhaṃ Uddakassa Rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ, so imaṃ dhammaṃ khippam-eva ājānissatīti. 
Atha kho maṃ bhikkhave devatā upasaṅkamitvā etad-avocuṃ: 
Abhidosakālakato bhante Uddako Rāmaputto ti. Ñāṇañ-ca pana me dassanaṃ udapādi: 
Abhidosakālakato Uddako Rāmaputto ti. Tassa mayhaṃ bhikkhave etad-ahosi: 
Mahājāniyo kho Uddako Rāmaputto, sace hi so imaṃ dhammaṃ suṇeyya khippam-eva ājāneyyāti. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippam-eva ājānissatīti. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Bahukārā kho me pañcavaggiyā bhikkhū ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu; 
yan-nūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyyan-ti. Tassa mayhaṃ bhikkhave etad-ahosi: 
Kahan-nu kho etarahi pañcavaggiyā bhikkhū viharantīti. 
Addasaṃ kho ahaṃ bhikkhave dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū Bārāṇasiyaṃ viharante Isipatane migadāye. 
Atha khvāhaṃ bhikkhave Uruvelāyaṃ yathābhirantaṃ viharitvā yena Bārāṇasī tena cārikaṃ pakkāmiṃ. 
Addasā kho maṃ bhikkhave Upako ājīviko antarā ca Gayaṃ antarā ca bodhiṃ addhānamaggapaṭipannaṃ, disvāna maṃ etad-avoca: 
Vippasannāni kho te āvuso indriyāni, parisuddho chavivaṇṇo pariyodāto; kaṃ si tvaṃ āvuso uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ (171) rocesīti. 
Evaṃ vutte ahaṃ bhikkhave Upakaṃ ājīvikaṃ gāthāhi ajjhabhāsiṃ: 
Sabbābhibhū sabbavidū ’ham-asmi, sabbesu dhammesu anūpalitto, sabbaṃjaho taṇhakkhaye vimutto, sayaṃ abhiññāya kam-uddiseyyaṃ. 
Na me ācariyo atthi, sadiso me na vijjati, sadevakasmiṃ lokasmiṃ na-tthi me paṭipuggalo. 
Ahaṃ hi arahā loke, ahaṃ satthā anuttaro, eko ’mhi sammāsambuddho, sītibhūto ’smi nibbuto. 
Dhammacakkaṃ pavattetuṃ gacchāmi Kāsinaṃ puraṃ, andhabhūtasmiṃ lokasmiṃ āhañchaṃ amatadundubhin-ti. 
-- Yathā kho tvaṃ āvuso paṭijānāsi arahasi anantajino ti. 
-- Mādisā ve jinā honti ye pattā āsavakkhayaṃ, jitā me pāpakā dhammā, tasmā ’haṃ Upakā jino ti. 
Evaṃ vutte bhikkhave Upako ājīviko: 
Huveyya p’ āvuso ti vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkāmi. 
Atha khvāhaṃ bhikkhave anupubbena cārikaṃ caramāno yena Bārāṇasī Isipatanaṃ migadāyo yena pañcavaggiyā bhikkhū ten’ upasaṅkamiṃ. 
Addasāsuṃ kho maṃ bhikkhave pañcavaggiyā bhikkhū dūrato va āgacchantaṃ, disvāna aññamaññaṃ saṇṭhapesuṃ: 
Ayaṃ āvuso samaṇo Gotamo āgacchati, bāhuliko padhānavibbhanto āvatto bāhullāya, so n’ 
eva abhivādetabbo na paccuṭṭhātabbo, nāssa pattacīvaraṃ paṭiggahetabbaṃ, api ca kho āsaṇaṃ ṭhapetabbaṃ, sace ākaṅkhissati nisīdissatīti. 
Yathā yathā kho ahaṃ bhikkhave upasaṅkamāmi tathā tathā pañcavaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ; app-ekacce maṃ paccuggantvā pattacīvaraṃ paṭiggahesuṃ, app-ekacce āsanaṃ paññāpesuṃ, app-ekacce pādodakaṃ upaṭṭhāpesuṃ, api ca kho maṃ nāmena ca āvusovādena ca samudācaranti. 
Evaṃ vutte ahaṃ bhikkhave pañcavaggiye bhikkhū etadavocaṃ: 
Mā bhikkhave Tathāgataṃ nāmena ca āvusovādena ca samudācarittha. 
Arahaṃ bhikkhave Tathāgato sammā-(172)sambuddho. 
Odahatha bhikkhave sotaṃ, amatam-adhigataṃ, aham-anusāsāmi, ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭipajjamānā nacirass’ eva yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti. 
Evaṃ vutte bhikkhave pañcavaggiyā bhikkhū maṃ etad-avocuṃ: 
Tāya pi kho tvaṃ āvuso Gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ, kim-pana tvaṃ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttariṃ manussadhammā alamariyañāṇadassanavisesan-ti. Evaṃ vutte ahaṃ bhikkhave pañcavaggiye bhikkhū etad-avocaṃ: 
Na bhikkhave Tathāgato bāhuliko na padhānavibbhanto na āvatto bāhullāya. 
Arahaṃ bhikkhave Tathāgato sammāsambuddho. 
Odahatha bhikkhave sotaṃ, amatam-adhigataṃ, aham-anusāsāmi, ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭipajjamānā nacirass’ eva yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti. 
Dutiyam-pi kho bhikkhave pañcavaggiyā bhikkhū maṃ etad-avocuṃ: 
Tāya pi kho tvaṃ āvuso Gotama iriyāya . . . alamariyañāṇadassanavisesan-ti. Dutiyam-pi kho ahaṃ bhikkhave pañcavaggiye bhikkhū etad-avocaṃ: 
Na bhikkhave Tathāgato bāhuliko . . . upasampajja viharissathāti. 
Tatiyam-pi kho bhikkhave pañcavaggiyā bhikkhū maṃ etad-avocuṃ: 
Tāya pi kho tvaṃ āvuso Gotama iriyāya . . . alamariyañāṇadassanavisesan-ti. Evaṃ vutte ahaṃ bhikkhave pañcavaggiye bhikkhū etad-avocaṃ: 
Abhijānātha me no tumhe bhikkhave ito pubbe evarūpaṃ {cross}vabbhācitam-etan-ti. 
-- No h’ etam-bhante. 
-- Arahaṃ bhikkhave Tathāgato sammāsambuddho. 
Odahatha bhikkhave sotaṃ, amatam-adhigataṃ, aham-anusāsāmi, ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭipajjamānā nacirass’ eva yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchi-(173)katvā upasampajja viharissathāti. 
Asakkhiṃ kho ahaṃ bhikkhave pañcavaggiye bhikkhū saññāpetuṃ. 
Dve pi sudaṃ bhikkhave bhikkhū ovadāmi, tayo bhikkhū piṇḍāya caranti, yaṃ tayo bhikkhū piṇḍāya caritvā āharanti tena chabbaggo yāpema. 
Tayo pi sudaṃ bhikkhave bhikkhū ovadāmi, dve bhikkhū piṇḍāya caranti, yaṃ dve bhikkhū piṇḍāya caritvā āharanti tena chabbaggo yāpema. 
Atha kho bhikkhave pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā attanā jātidhammā samānā jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu, attanā jarādhammā samānā . . . ajaraṃ . . ., attanā byādhidhammā samānā . . . abyādhiṃ . . ., attanā maraṇadhammā samānā . . . amataṃ . . ., attanā sokadhammā samānā . . . asokaṃ . . ., attanā saṅkilesadhammā samānā saṅkilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu. 
Ñāṇañ-ca pana nesaṃ dassanaṃ udapādi: 
Akuppā no vimutti, ayam-antimā jāti, na-tthi dāni punabbhavo ti. 
Pañc’ ime bhikkhave kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā --pe-- ghānaviññeyyā gandhā 
-- jivhāviññeyyā rasā -- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho bhikkhave pañca kāmaguṇā. 
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti te evam-assu veditabbā: anayam-āpannā byasanam-āpannā yathākāmakaraṇīyā pāpimato. 
Seyyathā pi bhikkhave āraññako mago baddho pāsarāsiṃ adhisayeyya, so evam-assa veditabbo: anayam-āpanno byasanam-āpanno yathākāmakaraṇīyo luddassa, āgacchante ca ludde na yenakāmaṃ pakkamissatīti; evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā . . . yathākāmakaraṇīyā pāpimato. 
Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe agathitā amucchitā anajjhopannā ādīnavadassāvino nis-(174)saraṇapaññā paribhuñjanti te evam-assu veditabbā: na anayam-āpannā na byasanam-āpannā na yathākāmakaraṇīyā pāpimato. 
Seyyathā pi bhikkhave āraññako mago abaddho pāsarāsiṃ adhisayeyya, so evam-assa veditabbo: na anayamāpanno na byasanam-āpanno na yathākāmakaraṇīyo luddassa, āgacchante ca pana ludde yenakāmaṃ pakkamissatīti; 
evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā . . . na yathākāmakaraṇīyā pāpimato. 
Seyyathā pi bhikkhave āraññako mago araññe pavane caramāno vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti, taṃ kissa hetu: anāpāthagato bhikkhave luddassa; evam-eva kho bhikkhave bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave bhikkhu: andhamakāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. 
Ayaṃ vuccati . . . pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. 
Ayaṃ vuccati . . . pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
Ayaṃ vuccati . . . pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. 
Ayaṃ vuccati . . . 
pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati --pe-- sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati -- sabbaso ākiñcaññāyatanaṃ (175) samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati -- sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya c’ assa disvā āsavā parikkhīṇā honti. 
Ayaṃ vuccati bhikkhave bhikkhu: andham-akāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato, tiṇṇo loke visattikaṃ. 
So vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti, taṃ kissa hetu: anāpāthagato bhikkhave pāpimato ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
ARIYAPARIYESANASUTTAṂ CHAṬṬHAṂ. 
27. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena Jāṇussoṇi brāhmaṇo sabbasetena vaḷabhīrathena Sāvatthiyā niyyāti divā divassa. 
Addasā kho Jāṇussoṇi brāhmaṇo Pilotikaṃ paribbājakaṃ dūrato va āgacchantaṃ, disvāna Pilotikaṃ paribbājakaṃ etad-avoca: 
Handa kuto nu bhavaṃ Vacchāyano āgacchati divā divassāti. 
-- Ito hi kho ahaṃ bho āgacchāmi samaṇassa Gotamassa santikā ti. 
-- Taṃ kim-maññati bhavaṃ Vacchāyano: samaṇassa Gotamassa paññāveyyattiyaṃ, paṇḍito maññati. 
-- Ko cāhaṃ bho ko ca samaṇassa Gotamassa paññāveyyattiyaṃ jānissāmi; so pi nūn’ assa tādiso va yo samaṇassa Gotamassa paññāveyyattiyaṃ jāneyyāti. 
-- Uḷārāya khalu bhavaṃ Vacchāyano samaṇaṃ Gotamaṃ pasaṃsāya pasaṃsatīti. 
-- Ko cāhaṃ bho ko ca samaṇaṃ Gotamaṃ pasaṃsissāmi, pasatthapasattho va so bhavaṃ Gotamo, seṭṭho devamanussānan-ti. 
-- Kampana bhavaṃ Vacchāyano atthavasaṃ sampassamāno samaṇe Gotame evaṃ abhippasanno ti. 
-- Seyyathā pi bho kusalo nāgavaniko nāgavanaṃ paviseyya, so passeyya nāgavane ma-(176)hantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañ-ca vitthataṃ, so niṭṭhaṃ gaccheyya: mahā vata bho nāgo ti; evam-eva kho ahaṃ bho yato addasaṃ samaṇe Gotame cattāri padāni athāhaṃ niṭṭham-agamaṃ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti; katamāni cattāri: 
Idhāhaṃ bho passāmi ekacce khattiyapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni; te suṇanti: samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. 
Te pañhaṃ abhisaṅkharonti: imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā pucchissāma; evañ-ca no puṭṭho evaṃ byākarissati evam-assa mayaṃ vādaṃ āropessāma, evañ-ce pi no puṭṭho evaṃ byākarissati evaṃ pi ’ssa mayaṃ vādaṃ āropessāmāti. 
Te suṇanti: samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo ti; te yena samaṇo Gotamo ten’ upasaṅkamanti. 
Te samaṇo Gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti; te samaṇena Gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na c’ eva samaṇaṃ Gotamaṃ pañhaṃ pucchanti, kut’ assa vādaṃ āropessanti, aññadatthu samaṇass’ eva Gotamassa sāvakā sampajjanti. 
Yadā ’haṃ bho samaṇe Gotame imaṃ paṭhamaṃ padaṃ addasaṃ athāhaṃ niṭṭham-agamaṃ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. 
Puna ca parāhaṃ bho passāmi idh’ ekacce brāhmaṇapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni; te suṇanti . . . samaṇass’ eva Gotamassa sāvakā sampajjanti. 
Yadā ’haṃ bho samaṇe Gotame imaṃ dutiyaṃ padaṃ addasaṃ athāhaṃ niṭṭham-agamaṃ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. 
Puna ca parāhaṃ bho passāmi idh’ ekacce gahapatipaṇḍite --pe-- samaṇapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni; te suṇanti: samaṇo khalu bho Gotamo amukaṃ (177) nāma gāmaṃ vā nigamaṃ vā osarissatīti. 
Te pañhaṃ abhisaṅkharonti: imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā pucchissāma; evañ-ce no puṭṭho evaṃ byākarissati evam-assa mayaṃ vādaṃ āropessāma, evañ-ce pi no puṭṭho evaṃ byākarissati evam-pi ’ssa mayaṃ vādaṃ āropessāmāti. 
Te suṇanti: samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo ti; te yena samaṇo Gotamo ten’ upasaṅkamanti. 
Te samaṇo Gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti, te samaṇena Gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na c’ eva samaṇaṃ Gotamaṃ pañhaṃ pucchanti, kut’ assa vādaṃ āropessanti, aññadatthu samaṇañ-ñeva Gotamaṃ okāsaṃ yācanti agārasmā anagāriyaṃ pabbajjāya, te samaṇo Gotamo pabbājeti. 
Te tathā pabbājitā samānā eke vūpakaṭṭhā appamattā ātāpino pahitattā viharantā nacirass’ eva yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. 
Te evam-āhaṃsu: 
Manaṃ vata bho anassāma, manaṃ vata bho panassāma, mayaṃ hi pubbe assamaṇā va samānā samaṇ’ amhāti paṭijānimha, abrāhmaṇā va samānā brāhmaṇ’ amhāti paṭijānimha. 
anarahanto va samānā arahant’ amhāti paṭijānimha; idāni kho 
’mha samaṇā, idāni kho ’mha brāhmaṇā, idāni kho ’mha arahanto ti. Yadā ’haṃ bho samaṇe Gotame imaṃ catutthaṃ padaṃ addasaṃ athāhaṃ niṭṭham-agamaṃ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Yato kho ahaṃ bho samaṇe Gotame imāni cattāri padāni addasaṃ athāhaṃ niṭṭham-agamaṃ: 
sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. 
Evaṃ vutte Jāṇussoṇi brāhmaṇo sabbasetā vaḷabhīrathā orohitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā ten’ añjalim-paṇāmetvā tikkhattuṃ udānaṃ udānesi: 
Namo tassa Bhagavato arahato sammāsambuddhassa, namo tassa Bhagavato arahato sammāsambuddhassa, namo tassa Bhagavato arahato sammāsambuddhassa; app-eva nāma mayaṃ kadāci (178) karahaci tena bhotā Gotamena saddhiṃ samāgaccheyyāma, app-eva nāma siyā kocid-eva kathāsallāpo ti. Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Jāṇussoṇi brāhmaṇo yāvatako ahosi Pilotikāya paribbājakena saddhiṃ kathāsallāpo taṃ sabbaṃ Bhagavato ārocesi. 
Evaṃ vutte Bhagavā Jāṇussoṇiṃ brāhmaṇaṃ etadavoca: 
Na kho brāhmaṇa ettāvatā hatthipadopamo vitthārena paripūro hoti. 
Api ca brāhmaṇa yathā hatthipadopamo vitthārena paripuro hoti taṃ suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bho ti kho Jāṇussoṇi brāhmaṇo Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Seyyathā pi brāhmaṇa nāgavaniko nāgavanaṃ paviseyya, so passeyya nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañ-ca vitthataṃ; yo hoti kusalo nāgavaniko n’ 
eva tāva niṭṭhaṃ gacchati: mahā vata bho nāgo ti, taṃ kissa hetu: 
Santi hi brāhmaṇa nāgavane vāmanikā nāma hatthiniyo mahāpadā, tāsam-p’ etaṃ padaṃ assāti. 
So tam-anugacchati, tam-anugacchanto passati nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañ-ca vittataṃ uccā ca nisevitaṃ; yo hoti kusalo nāgavaniko n’ eva tāva niṭṭhaṃ gacchati: mahā vata bho nāgo ti, taṃ kissa hetu: 
Santi hi brāhmaṇa nāgavane uccākāḷārikā nāma hatthiniyo mahāpadā, tāsam-p’ etaṃ padaṃ assāti. 
So tam-anugacchati, tamanugacchanto passati nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañ-ca vitthataṃ uccā ca nisevitaṃ uccā ca dantehi ārañjitāni; yo hoti kusalo nāgavaniko n’ 
eva tāva niṭṭhaṃ gacchati: mahā vata bho nāgo ti, taṃ kissa hetu: 
Santi hi brāhmaṇa nāgavane uccākaṇerukā nāma hatthiniyo mahāpadā, tāsam-p’ etaṃ padaṃ assāti. 
So tamanugacchati, tam-anugacchanto passati nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañ-ca vitthataṃ uccā ca nisevitaṃ uccā ca dantehi ārañjitāni uccā ca sākhābhaṅgaṃ, tañ-ca nāgaṃ passati rukkhamūlagataṃ vā abbhokāsagataṃ vā, gacchantaṃ vā ṭhitaṃ vā nisinnaṃ vā nipannaṃ vā; so niṭṭhaṃ gacchati: ayaṃ va so mahānāgo ti. Evam-eva (179) kho brāhmaṇa idha Tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. 
So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati. 
So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 
Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yan-nūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti. 
So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭhaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. 
So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvāsamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. 
Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. 
Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī, virato methunā gāmadhammā. 
Musāvādaṃ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. 
Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. 
Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṃgamā porī bahujanakantā bahujana-(180)manāpā tathārūpiṃ vācaṃ bhāsitā hoti. 
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. 
So bījagāmabhūtagāmasamārambhā paṭivirato hoti. 
Ekabhattiko hoti rattūparato, virato vikālabhojanā. 
Nacca-gīta-vādita-visūkadassanā paṭivirato hoti. 
Mālā-gandha-vilepanadhāraṇa-maṇḍana-vibhūsanaṭṭhānā paṭivirato hoti. 
Uccāsayana-mahāsayanā paṭivirato hoti. 
Jātarūparajatapaṭiggahaṇā paṭivirato hoti. 
Āmakadhaññapaṭiggahaṇā paṭivirato hoti. 
Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. 
Itthikumārikapaṭiggahaṇā paṭivirato hoti. 
Dāsidāsapaṭiggahaṇā paṭivirato hoti. 
Ajeḷakapaṭiggahaṇā paṭivirato hoti. 
Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. 
Hatthi-gavāssa-vaḷavāpaṭiggahaṇā paṭivirato hoti. 
Khettavatthupaṭiggahaṇā paṭivirato hoti. 
Dūteyyapahiṇagamanānuyogā paṭivirato hoti. 
Kayavikkayā paṭivirato hoti. 
Tulākūṭa-kaṃsakūṭa-mānakūṭā paṭivirato hoti. 
Ukkoṭana-vañcana-nikati-sāciyogā paṭivirato hoti. 
Chedana-vadhabandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti. 
So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen’ eva pakkamati samādāy’ eva pakkamati. 
Seyyathā pi nāma pakkhī sakuṇo yena yen’ eva ḍeti sapattabhāro va ḍeti, evam-evaṃ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen’ eva pakkamati samādāy’ eva pakkamati. 
So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. 
So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rak-(181)khati manindriyaṃ, manindriye saṃvaraṃ āpajjati. 
So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. 
So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. 
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. 
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati, ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. 
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkhaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Puna ca paraṃ brāhmaṇa bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. 
Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariya-(182)sāvako niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Puna ca paraṃ brāhmaṇa bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. 
Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Puna ca paraṃ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. 
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe; 
amutr’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra uppādiṃ, tatra p’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. 
(183) So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 
Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. 
So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti; ime āsavā ti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayo ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gato hoti, api ca kho niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ (184) vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ. 
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Idaṃ vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. 
Ettāvatā kho brāhmaṇa ariyasāvako niṭṭhaṃ gato hoti: 
sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Ettāvatā kho brāhmaṇa hatthipadopamo vitthārena paripūro hotīti. 
Evaṃ vutte Jāṇussoṇi brāhmaṇo Bhagavantaṃ etadavoca: 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya. 
paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
CŪḶAHATTHIPADOPAMASUTTAṂ SATTAMAṂ. 
28. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho āyasmā Sāriputto bhikkhū āmantesi: 
Āvuso bhikkhavo ti. 
Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. 
Āyasmā Sāriputto etad-avoca: 
Seyyathā pi āvuso yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggam-akkhāyati yadidaṃ mahantattena, evam-eva kho āvuso ye keci kusalā dhammā sabbe te catusu ariyasaccesu saṅgahaṃ gacchanti, katamesu catusu: dukkhe (185) ariyasacce, dukkhasamudaye ariyasacce, dukkhanirodhe ariyasacce, dukkhanirodhagāminiyā paṭipadāya ariyasacce. 
Katamañ-c’ āvuso dukkhaṃ ariyasaccaṃ: jāti pi dukkhā, jarā pi dukkhā, maraṇam-pi dukkhaṃ, sokaparidevadukkhadomanassupāyāsā pi dukkhā, yam-p’ icchaṃ na labhati tam-pi dukkhaṃ, saṅkhittena pañc’ upādānakkhandhā dukkhā. 
Katame c’ āvuso pañc’ upādānakkhandhā: seyyathīdaṃ rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho. 
Katamo c’ āvuso rūpupādānakkhandho: cattāri ca mahābhūtāni catunnañ-ca mahābhūtānaṃ upādāya rūpaṃ. 
Katame c’ āvuso cattāro mahābhūtā: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu. 
Katamā c’ āvuso paṭhavīdhātu: paṭhavīdhātu siyā ajjhattikā siyā bāhirā. 
Katamā c’ āvuso ajjhattikā paṭhavīdhātu: 
yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādiṇṇaṃ, seyyathīdaṃ kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādiṇṇaṃ, ayaṃ vuccat’ āvuso ajjhattikā paṭhavīdhātu. 
Yā c’ eva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu paṭhavīdhātur-ev’ esā. 
Taṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evam-etaṃ yathābhūtaṃ sammappaññāya disvā paṭhavīdhātuyā nibbindati, paṭhavīdhātuyā cittaṃ virājeti. 
Hoti kho so āvuso samayo yaṃ bāhirā āpodhātu pakuppati, antarahitā tasmiṃ samaye bāhirā paṭhavīdhātu hoti. 
Tassā hi nāma āvuso bāhirāya paṭhavīdhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati, kiṃ pan’ imassa mattaṭṭhakassa kāyassa taṇhupādiṇṇassa ahan-ti vā mamanti vā asmīti vā, atha khvāssa no t’ ev’ ettha hoti. 
Tañ-ce āvuso bhikkhuṃ pare akkosanti paribhāsanti rosenti vihesenti, so evaṃ pajānāti: 
Uppannā kho me ayaṃ sotasamphassajā dukkhā vedanā, sā ca kho paṭicca no appaṭicca, kiṃ paṭicca: 
(186) phassaṃ paṭicca. 
So: phasso anicco ti passati, vedanā aniccā ti passati, saññā aniccā ti passati, saṅkhārā aniccā ti passati, viññāṇaṃ aniccan-ti passati. 
Tassa dhātārammaṇam-eva cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. 
Tañ-ce āvuso bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi samudācaranti, pāṇisamphassena pi leḍḍusamphassena pi daṇḍasamphassena pi satthasamphassena pi, so evaṃ pajānāti: 
Tathābhūto kho ayaṃ kāyo yathābhūtasmiṃ kāye pāṇisamphassā pi kamanti, leḍḍusamphassā pi kamanti, daṇḍasamphassā pi kamanti, satthasamphassā pi kamanti. 
Vuttaṃ kho pan’ etaṃ Bhagavatā Kakacūpamovāde: 
Ubhatodaṇḍakena ce pi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatra pi yo mano padoseyya na me so tena sāsanakaro ti. Āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. 
Kāmaṃ dāni imasmiṃ kāye pāṇisamphassā pi kamantu, leḍḍusamphassā pi kamantu, daṇḍasamphassā pi kamantu, satthasamphassā pi kamantu, karīyati h’ idaṃ buddhānaṃ sāsanan-ti. Tassa ce āvuso bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhāti, so tena saṃvijjati saṃvegaṃ āpajjati: 
Alābhā vata me na vata me lābhā, dulladdhaṃ vata me na vata me suladdhaṃ, yassa me evaṃ Buddham anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhātīti. 
Seyyathā pi āvuso suṇisā sasuraṃ disvā saṃvijjati saṃvegaṃ āpajjati, evam-eva kho āvuso tassa ce bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhāti, so tena saṃvijjati saṃvegaṃ āpajjati: 
Alābhā vata me na vata me lābhā, dulladdhaṃ vata me na vata me suladdhaṃ, yassa me evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā; na saṇṭhātīti. 
Tassa ce āvuso bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā saṇṭhāti, so tena (187) attamano hoti. 
Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hoti. 
Katamā c’ āvuso āpodhātu: āpodhātu siyā ajjhattikā siyā bāhirā. 
Katamā c’ āvuso ajjhattikā āpodhātu: yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādiṇṇaṃ, seyyathīdaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādiṇṇaṃ, ayaṃ vuccat’ āvuso ajjhattikā āpodhātu. 
Yā c’ eva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhātur-ev’ esā. 
Taṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evam-etaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṃ virājeti. 
Hoti kho so āvuso samayo yaṃ bāhirā āpodhātu pakuppati, sā gāmam-pi vahati, nigamampi vahati, nagaram-pi vahati, janapadam-pi vahati, janapadapadesam-pi vahati. 
Hoti kho so āvuso samayo yaṃ mahāsamudde yojanasatikāni pi udakāni ogacchanti, dviyojanasatikāni pi udakāni ogacchanti, tiyojanasatikāni pi udakāni ogacchanti, catuyojanasatikāni pi udakāni ogacchanti, pañcayojanasatikāni pi udakāni ogacchanti, chayojanasatikāni pi udakāni ogacchanti, sattayojanasatikāni pi udakāni ogacchanti. 
Hoti kho so āvuso samayo yaṃ mahāsamudde sattatālam-pi udakaṃ saṇṭhāti, chatālam-pi udakaṃ saṇṭhāti, pañcatālam-pi udakaṃ saṇṭhāti, catutālam-pi udakaṃ saṇṭhāti, titālam-pi udakaṃ saṇṭhāti, dvitālam-pi udakaṃ saṇṭhāti, tālamattampi udakaṃ saṇṭhāti. 
Hoti kho so āvuso samayo yaṃ mahāsamudde sattaporisam-pi udakaṃ saṇṭhāti, chaporisam-pi udakaṃ saṇṭhāti, pañcaporisam-pi udakaṃ saṇṭhāti, catuporisam-pi udakaṃ saṇṭhāti, tiporisam-pi udakaṃ saṇṭhāti, dviporisam-pi udakaṃ saṇṭhāti, porisamattam-pi udakaṃ saṇṭhāti. 
Hoti kho so āvuso samayo yaṃ mahāsamudde addhaporisam-pi udakaṃ saṇṭhāti, kaṭimattam-pi udakaṃ saṇṭhāti, jaṇṇumattam-pi udakaṃ saṇṭhāti, gopphamattam-pi udakaṃ saṇṭhāti. 
Hoti kho so āvuso samayo yaṃ mahāsamudde aṅgulipabbatemanamattam-pi udakaṃ na hoti. 
Tassā hi nāma āvuso bāhirāya āpodhātuyā tāva mahallikāya (188) aniccatā paññāyissati --pe-- upekhā kusalanissitā saṇṭhāti, so tena attamano hoti. 
Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hoti. 
Katamā c’ āvuso tejodhātu: tejodhātu siyā ajjhattikā siyā bāhirā. 
Katamā c’ āvuso ajjhattikā tejodhātu: yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādiṇṇaṃ, seyyathīdaṃ yena ca santappati yena ca jiriyati yena ca pariḍayhati yena ca asitapītabhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādiṇṇaṃ, ayaṃ vuccat’ āvuso ajjhattikā tejodhātu. 
Yā c’ eva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhātur-ev’ esā. 
Taṃ: n’ etaṃ mama, n’ eso ’hamasmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evam-etaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti. 
Hoti kho so āvuso samayo yaṃ bāhirā tejodhātu pakuppati. 
Sā gāmam-pi ḍahati, nigamam-pi ḍahati, nagaram-pi ḍahati, janapadam-pi ḍahati, janapadapadesampi ḍahati. 
Sā haritantaṃ vā panthantaṃ vā selantaṃ vā udakantaṃ vā ramaṇīyaṃ vā bhūmibhāgaṃ āgamma anāhārā nibbāyati. 
Hoti kho so āvuso samayo yaṃ kukkuṭapaṭṭena pi nahārudaddulena pi aggiṃ gavesanti. 
Tassā hi nāma āvuso bāhirāya tejodhātuyā tāva mahallikāya aniccatā paññāyissati --pe-- upekhā kusalanissitā saṇṭhāti, so tena attamano hoti. 
Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hoti. 
Katamā c’ āvuso vāyodhātu: vāyodhātu siyā ajjhattikā siyā bāhirā. 
Katamā c’ āvuso ajjhattikā vāyodhātu: yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādiṇṇaṃ, seyyathīdaṃ uddhaṃgamā vātā, adhogamā vātā,kucchisayā vātā. 
koṭṭhasayā vātā, aṅgamaṅgānusārino vātā, assāso passāso, iti vā, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādiṇṇaṃ, ayaṃ vuccat’ āvuso ajjhattikā vāyodhātu. 
Yā c’ eva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhātur-ev’ esā. 
Taṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evam-etaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṃ virājeti. 
(189) Hoti kho so āvuso samayo yaṃ bāhirā vāyodhātu pakuppati, sā gāmam-pi vahati, nigamam-pi vahati, nagaram-pi vahati, janapadam-pi vahati, janapadapadesam-pi vahati. 
Hoti kho so āvuso samayo yaṃ gimhānaṃ pacchime māse tālavaṇṭena pi vidhūpanena pi vātaṃ pariyesanti, ossavane pi tiṇāni na icchanti. 
Tassā hi nāma āvuso bāhirāya vāyodhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati, kiṃ pan’ imassa mattaṭṭhakassa kāyassa taṇhupādiṇṇassa ahan-ti vā maman-ti vā asmīti vā, atha khvāssa no t’ ev’ ettha hoti. 
Tañ-ce āvuso bhikkhuṃ pare akkosanti paribhāsanti rosenti vihesenti, so evaṃ pajānāti: 
Uppannā kho me ayaṃ sotasamphassajā dukkhā vedanā, sā ca kho paṭicca no appaṭicca, kiṃ paṭicca: phassaṃ paṭicca. 
So: phasso anicco ti passati, vedanā aniccā ti passati, saññā aniccā ti passati, saṅkhārā aniccā ti passati, viññāṇaṃ aniccan-ti passati. 
Tassa dhātārammaṇam-eva cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. 
Tañ-ce āvuso bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi samudācaranti, pāṇisamphassena pi leḍḍusamphassena pi daṇḍasamphassena pi satthasamphassena pi, so evaṃ pajānāti: 
Tathābhūto kho ayaṃ kāyo yathābhūtasmiṃ kāye pāṇisamphassā pi kamanti, leḍḍusamphassā pi kamanti, daṇḍasamphassā pi kamanti, satthasamphassā pi kamanti. 
Vuttaṃ kho pan’ etaṃ Bhagavatā Kakacūpamovāde: 
Ubhatodaṇḍakena ce pi bhikkhave corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatra pi yo mano padoseyya na me so tena sāsanakaro ti. Āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. 
Kāmaṃ dāni imasmiṃ kāye pāṇisamphassā pi kamantu, leḍḍusamphassā pi kamantu, daṇḍasamphassā pi kamantu, satthasamphassā pi kamantu, karīyati h’ idaṃ buddhānaṃ sāsanan-ti. Tassa ce āvuso bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhāti, so tena saṃvijjati saṃvegaṃ āpajjati: 
Alābhā vata me na vata me lābhā, dulladdhaṃ vata me na vata me suladdhaṃ, yassa me evaṃ (190) Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhātīti. 
Seyyathā pi āvuso suṇisā sasuraṃ disvā saṃvijjati saṃvegaṃ āpajjati. 
evam-eva kho āvuso tassa ce bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhāti, so tena saṃvijjati saṃvegaṃ āpajjati: 
Alābhā vata me na vata me lābhā, dulladdhaṃ vata me na vata me suladdhaṃ. 
Yassa me evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhātīti. 
Tassa ce āvuso bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā saṇṭhāti, so tena attamano hoti. 
Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hoti. 
Seyyathā pi āvuso kaṭṭhañ-ca paṭicca valliñ-ca paṭicca tiṇañ-ca paṭicca mattikañ-ca paṭicca ākāso parivārito agāran-t’ eva saṅkhaṃ gacchati, evam-eva kho āvuso aṭṭhiṃ ca paṭicca nahāruñ-ca paṭicca maṃsañ-ca paṭicca cammañ-ca paṭicca ākāso parivārito rūpan-t’ eva saṅkhaṃ gacchati. 
Ajjhattikañ-ce āvuso cakkhuṃ aparibhinnaṃ hoti bāhirā ca rūpā na āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti, n’ eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. 
Ajjhattikañ-ce āvuso cakkhuṃ aparibhinnaṃ hoti bāhirā ca rūpā āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti, n’ 
eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. 
Yato ca kho āvuso ajjhattikañ-c’ eva cakkhuṃ aparibhinnaṃ hoti bāhirā ca rūpā āpāthaṃ āgacchanti tajjo ca samannāhāro hoti, evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti. 
Yaṃ tathābhūtassa rūpaṃ taṃ rūpupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa vedanā sā vedanupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa saññā sā saññupādānakkhandhe saṅgahaṃ gacchati, ye tathābhūtassa saṅkhārā te saṅkhārupādānakkhandhe saṅgahaṃ gacchanti, yaṃ tathābhūtassa viññāṇaṃ taṃ viññāṇupādānakkhandhe saṅgahaṃ gacchati. 
So evaṃ pajānāti: 
Evaṃ kira ’mesaṃ pañcannaṃ upādānakkhandhānaṃ saṅgaho sannipāto samavāyo hotīti. 
Vuttaṃ kho pan’ etaṃ Bhagavatā: 
Yo paṭiccasamuppādaṃ (191) passati so dhammaṃ passati, yo dhammaṃ passati so paṭiccasamuppādaṃ passatīti. 
Paṭiccasamuppannā kho pan’ ime yadidaṃ pañc’ upādānakkhandhā. 
Yo imesu pañcas’ upādānakkhandhesu chando ālayo anunayo ajjhosānaṃ so dukkhasamudayo, yo imesu pañcas’ upādānakkhandhesu chandarāgavinayo chandarāgapahānaṃ so dukkhanirodho. 
Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hoti. 
Ajjhattikañce āvuso sotaṃ aparibhinnaṃ hoti --pe-- ghānaṃ aparibhinnaṃ hoti -- jivhā aparibhinnā hoti. 
-- kāyo aparibhinno hoti -- mano aparibhinno hoti bāhirā ca dhammā na āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti, n’ eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. 
Ajjhattiko ce āvuso mano aparibhinno hoti bāhirā ca dhammā āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti, n’ eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. 
Yato ca kho āvuso ajjhattiko c’ eva mano aparibhinno hoti bāhirā ca dhammā āpāthaṃ āgacchanti tajjo ca samannāhāro hoti, evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti. 
Yaṃ tathābhūtassa rūpaṃ taṃ rūpupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa vedanā sā vedanupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa saññā sā saññupādānakkhandhe saṅgahaṃ gacchati, ye tathābhūtassa saṅkhārā te saṅkhārupādānakkhandhe saṅgahaṃ gacchanti, yaṃ tathābhūtassa viññāṇaṃ taṃ viññāṇupādānakkhandhe saṅgahaṃ gacchati. 
So evaṃ pajānāti: 
Evaṃ kira ’mesaṃ pañcannaṃ upādānakkhandhānaṃ saṅgaho sannipāto samavāyo hotīti. 
Vuttaṃ kho pan’ etaṃ Bhagavatā: 
Yo paṭiccasamuppādaṃ passati so dhammaṃ passati, yo dhammaṃ passati so paṭiccasamuppādaṃ passatīti. 
Paṭiccasamuppannā kho pan’ ime yadidaṃ pañc’ upādānakkhandhā. 
Yo imesu pañcas’ upādānakkhandhesu chando ālayo anunayo ajjhosānaṃ so dukkhasamudayo, yo imesu pañcas’ upādānakkhandhesu chandarāgavinayo chandarāgappahānaṃ so dukkhanirodho. 
Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hotīti. 
Idam-avoca āyasmā Sāriputto. 
Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandun-ti. 
MAHĀHATTHIPADOPAMASUTTAṂ AṬṬHAMAṂ. 
(192) 29. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate acirapakkante Devadatte. 
Tatra kho Bhagavā Devadattaṃ ārabbha bhikkhū āmantesi: 
Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. 
So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. 
So tena lābhasakkārasilokena attān’ ukkaṃseti paraṃ vambheti: ahamasmi lābhī silokavā ime pan’ aññe bhikkhū appaññātā appesakkhā ti. So tena lābhasakkārasilokena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. 
Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañc’ assa sārena sārakaraṇīyaṃ tañ-c’ assa attaṃ nānubhavissatīti. 
Evam-eva kho bhikkhave idh’ ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. 
So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. 
So tena lābhasakkārasilokena attān’ ukkaṃseti paraṃ (193) vambheti: aham-asmi lābhī silokavā, ime pan’ aññe bhikkhū appaññātā appesakkhā ti. So tena lābhasakkārasilokena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. 
Ayaṃ vuccati bhikkhave bhikkhu sākhāpalāsaṃ aggahesi brahmacariyassa, tena ca vosānaṃ āpādi. 
Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. 
So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, so tena lābhasakkārasilokena na majjati nappamajjati na-ppamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. 
So tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo. 
So tāya sīlasampadāya attān’ ukkaṃseti paraṃ vambheti: aham-asmi sīlavā kalyāṇadhammo, ime pan’ aññe bhikkhū dussīlā pāpadhammā ti. So tāya sīlasampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. 
Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ; tathā h’ ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ nānubhavissatīti. 
Evam-eva kho bhikkhave idh’ ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti . . . So tāya sīlasampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. 
(194) Ayaṃ vuccati bhikkhave bhikkhu papaṭikaṃ aggahesi brahmacariyassa, tena ca vosānaṃ āpādi. 
Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. 
So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, so tena lābhasakkārasilokena na majjati nappamajjati na-ppamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. 
So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān’ ukkaṃseti na paraṃ vambheti, so tāya sīlasampadāya na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. 
So tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo. 
So tāya samādhisampadāya attān’ ukkaṃseti paraṃ vambheti: aham-asmi samāhito ekaggacitto, ime pan’ aññe bhikkhū asamāhitā vibbhantacittā ti. So tāya samādhisampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. 
Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ nānubhavissatīti. 
Evam-eva kho bhikkhave idh’ ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti . . . So tāya samādhisampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. 
Ayaṃ (195) vuccati bhikkhave bhikkhu tacaṃ aggahesi brahmacariyassa, tena ca vosānaṃ āpādi. 
Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. 
So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, so tena lābhasakkārasilokena na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. 
So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān’ ukkaṃseti na paraṃ vambheti, so tāya sīlasampadāya na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. 
So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān’ ukkaṃseti na paraṃ vambheti, so tāya samādhisampadāya na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. 
So tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo. 
So tena ñāṇadassanena attān’ ukkaṃseti paraṃ vambheti: 
aham-asmi jānaṃ passaṃ viharāmi, ime pan’ aññe bhikkhū ajānaṃ apassaṃ viharantīti. 
So tena ñāṇadassanena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. 
Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ phegguṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ phegguṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa attaṃ nānubhavissatīti. 
(196) Evam-eva kho bhikkhave idh’ ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti . . . So tena ñāṇadassanena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. 
Ayaṃ vuccati bhikkhave bhikkhu phegguṃ aggahesi brahmacariyassa, tena ca vosānaṃ āpādi. 
Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. 
So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, so tena lābhasakkārasilokena na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. 
So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāva sīlasampadāya na attān’ ukkaṃseti na paraṃ vambheti, so tāya sīlasampadāya na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. 
So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān’ ukkaṃseti na paraṃ vambheti, so tāya samādhisampadāya na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. 
So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo, so tena ñāṇadassanena na attān’ ukkaṃseti na paraṃ vambheti, so tena ñāṇadassanena na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno samayavimokhaṃ ārādheti. 
Ṭhānaṃ kho pan’ etaṃ bhikkhave vijjati yaṃ so bhikkhu tāya samayavimuttiyā parihāyetha. 
Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sārañ-ñeva chetvā ādāya pakkameyya sāran-ti jānamāno; 
tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Aññāsi vatāyaṃ bhavaṃ puriso sāraṃ aññāsi phegguṃ aññāsi tacaṃ aññāsi papaṭikaṃ aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno ma-(197)hato rukkhassa tiṭṭhato sāravato sārañ-ñeva chetvā ādāya pakkanto sāran-ti jānamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ anubhavissatīti. 
Evam-eva kho bhikkhave idh’ ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. 
So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, so tena lābhasakkārasilokena na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. 
So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān’ ukkaṃseti na paraṃ vambheti, so tāya sīlasampadāya na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. 
So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān’ ukkaṃseti na paraṃ vambheti, so tāya samādhisampadāya na majjati na-ppamajjati nappamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. 
So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo, so tena ñāṇadassanena na attān’ ukkaṃseti na paraṃ vambheti, so tena ñāṇadassanena na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno asamayavimokhaṃ ārādheti. 
Aṭṭhānam-etaṃ bhikkhave anavakāso yaṃ so bhikkhu tāya asamayavimuttiyā parihāyetha. 
Iti kho bhikkhave na-y-idaṃ brahmacariyaṃ lābhasakkārasilokānisaṃsaṃ, na sīlasampadānisaṃsaṃ, na samādhisampadānisaṃsaṃ, na ñāṇadassanānisaṃsaṃ. 
Yā ca kho ayaṃ bhikkhave akuppā cetovimutti, etadattham-idaṃ bhikkhave brahmacariyaṃ etaṃsāraṃ etaṃpariyosānan-ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
MAHĀSĀROPAMASUTTAṂ NAVAMAṂ. 
(198) 30. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Piṅgalakoccho brāhmaṇo yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Piṅgalakoccho brāhmaṇo Bhagavantaṃ etadavoca: 
Ye ’me bho Gotama samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathīdaṃ Pūraṇo Kassapo, Makkhali Gosālo, Ajito Kesakambalī, Pakudho Kaccāyano, Sañjayo Belaṭṭhaputto, Nigaṇṭho Nātaputto, sabbe te sakāya paṭiññāya abbhaññaṃsu sabbe va nābbhaññaṃsu, udāhu ekacce abbhaññaṃsu ekacce na abbhaññaṃsūti. 
-- Alaṃ brāhmaṇa, titthat’ etaṃ: sabbe te sakāya paṭiññāya abbhaññaṃsu sabbe va nabbhaññaṃsu, udāhu ekacce abbhaññaṃsu ekacce na abbhaññaṃsu. 
Dhamman-te brāhmaṇa desessāmi, taṃ suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. 
Evam-bho ti kho Piṅgalakoccho brāhmaṇo Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Seyyathā pi brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ nānubhavissatīti. 
Seyyathā pi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma (199) tacaṃ papaṭikaṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavaṃ puriso s. s. s. c. mahato rukkhassa t. s. atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ nānubhavissatīti. 
Seyyathā pi vā pana brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm’ eva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavam puriso s. s. s. c. mahato rukkhassa t. s. 
atikkamm’ eva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ nānubhavissatīti. 
Seyyathā pi vā pana brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm’ eva sāraṃ phegguṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso evaṃ vadeyya: 
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavaṃ puriso s. s. s. c. mahato rukkhassa t. s. atikkamm’ eva sāraṃ phegguṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c’ 
assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ nānubhavissatīti. 
Seyyathā pi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sārañ-ñeva chetvā ādāya pakkameyya sāran-ti jānamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Aññāsi vatāyaṃ bhavaṃ puriso sāraṃ aññāsi phegguṃ aññāsi tacaṃ aññāsi papaṭikaṃ aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraṃ yeva chetvā (200) ādāya pakkanto sāran-ti jānamano, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ anubhavissatīti. 
Evam-eva kho brāhmaṇa idh’ ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo, so tena lābhasakkārasilokena attān’ ukkaṃseti paraṃ vambheti: aham-asmi lābhī silokavā, ime pan’ aññe bhikkhū appaññātā appesakkhā ti; lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati, olīnavuttiko ca hoti sāthaliko. 
Seyyathā pi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkamanto sāran-ti maññamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ nānubhavissati, tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi. 
Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, lābhasakkārasilokena ca ya aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So sīlasampadaṃ ārādheti, so tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo, so tāya sīlasampadāya attān’ ukkaṃseti paraṃ vambheti: aham-asmi sīlavā kalyāṇadhammo, ime pan’ aññe bhikkhū dussīlā pāpadhammā ti; sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ (201) dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati, olīnavuttiko ca hoti sāthaliko. 
Seyyathā pi so brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkamanto sāran-ti maññamāno, yañ-c’ assa . . . 
nānubhavissati, tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi. 
Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So sīlasampadaṃ ārādheti, so tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān’ ukkaṃseti na paraṃ vambheti, sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So samādhisampadaṃ ārādheti, so tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo, so tāya samādhisampadāya attān’ ukkaṃseti paraṃ vambheti: 
aham-asmi samāhito ekaggacitto, ime pan’ aññe bhikkhū asamāhitā vibbhantacittā ti; samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati, olīnavuttiko ca hoti sāthaliko. 
Seyyathā pi so brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm’ eva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkamanto sāran-ti maññamāno, yañ-c’ assa . . . nānubhavissati, tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi. 
Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena (202) sokehi paridevehi dukkhehi domanassehi upāyāsehi. 
dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So sīlasampadaṃ ārādheti, so tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. 
So tāya sīlasampadāya na attān’ ukkaṃseti na paraṃ vambheti, sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So samādhisampadaṃ ārādheti, so tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān’ ukkaṃseti na paraṃ vambheti, samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So ñāṇadassanaṃ ārādheti, so tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo, so tena ñāṇadassanena attān’ ukkaṃseti paraṃ vambheti: aham-asmi jānaṃ passaṃ viharāmi, ime pan’ aññe bhikkhū ajānaṃ. 
apassaṃ viharantīti; 
ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati, olīnavuttiko ca hoti sāthaliko. 
Seyyathā pi so brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm’ eva sāraṃ phegguṃ chetvā ādāya pakkamanto sāran-ti maññamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ nānubhavissati, tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi. 
Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito (203) samāno lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So sīlasampadaṃ ārādheti, so tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān’ ukkaṃseti na paraṃ vambheti, sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So samādhisampadaṃ ārādheti, so tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān’ ukkaṃseti na paraṃ vambheti, samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So ñāṇadassanaṃ ārādheti. 
So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo, so tena ñāṇadassanena na attān’ ukkaṃseti na paraṃ vambheti, ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
Katame ca brāhmaṇa dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca: 
Idha brāhmaṇa bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. 
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. 
Puna ca paraṃ brāhmaṇa bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. 
Ayam-pi (204) kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkham-asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. 
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati. 
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. 
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. 
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya c’ assa disvā āsavā parikkhīṇā honti. 
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Ime kho brāhmaṇa dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca. 
Seyyathā pi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraṃ yeva chetvā ādāya pakkamanto sāran-ti jānamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ anubhavissati, tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi. 
Iti kho brāhmaṇa na-y-idaṃ brahmacariyaṃ lābhasakkārasilokānisaṃsaṃ na sīlasampadānisaṃsaṃ na samādhisampadānisaṃsaṃ na ñāṇadassanānisaṃsaṃ. 
Yā ca kho (205) ayaṃ brāhmaṇa akuppā cetovimutti, etadattham-idaṃ brāhmaṇa brahmacariyaṃ etaṃsāraṃ etaṃpariyosānan-ti. 
Evaṃ vutte Piṅgalakoccho brāhmaṇo Bhagavantaṃ etad-avoca: 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya. 
mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-eva kho bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
CŪḶASĀROPAMASUTTAṂ DASAMAṂ. 
VAGGO TATIYO.