You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
54. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Aṅguttarāpesu viharati; Āpaṇaṃ nāma Aṅguttarāpānaṃ nigamo. 
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Āpaṇaṃ piṇḍāya pāvisi. 
Āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yen’ aññataro vanasaṇḍo ten’ upasaṅkami divāvihārāya, taṃ vanasaṇḍaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle nisīdi. 
Potaliyo pi kho gahapati sampannanivāsapāvuraṇo chattupāhanāhi jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena so vanasaṇḍo ten’ upasaṅkami, taṃ vanasaṇḍaṃ ajjhogāhitvā yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitaṃ kho Potaliyaṃ gahapatiṃ Bhagavā etad-avoca: 
Saṃvijjante kho gahapati āsanāni, sace ākaṅkhasi nisīdāti. 
Evaṃ vutte Potaliyo gahapati: gahapativādena maṃ samaṇo Gotamo samudācaratīti kupito anattamano tuṇhī ahosi. 
Dutiyam-pi kho Bhagavā Potaliyaṃ gahapatiṃ etad-avoca: 
Saṃvijjante kho gahapati āsaṇāni, sace ākaṅkhasi nisīdāti. 
Dutiyam-pi kho Potaliyo gahapati: 
gahapativādena maṃ samaṇo Gotamo samudācaratīti kupito anattamano tuṇhī ahosi. 
Tatiyam-pi kho Bhagavā Potaliyaṃ gahapatiṃ etad-avoca: 
Saṃvijjante kho gahapati āsanāni, sace ākaṅkhasi nisīdāti. 
Evaṃ vutte Potaliyo gahapati: gahapativādena maṃ samaṇo Gotamo samudācaratīti kupito anattamano Bhagavantaṃ etad-avoca: 
Ta-y-idaṃ (360) bho Gotama na-cchannaṃ, ta-y-idaṃ na-ppatirūpaṃ, yaṃ maṃ tvaṃ gahapativādena samudācarasīti. 
-- Te hi te gahapati ākārā te liṅgā te nimittā yathā taṃ gahapatissāti. 
-- Tathā hi pana me bho Gotama sabbe kammantā paṭikkhittā sabbe vohārā samucchinnā ti. 
-- Yathākathaṃ pana te gahapati sabbe kammantā paṭikkhittā sabbe vohārā samucchinnā ti. 
-- Idha me bho Gotama yaṃ ahosi dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā sabban-taṃ puttānaṃ dāyajjaṃ niyyātaṃ, tatthāhaṃ anovādī anupavādī ghāsacchādanaparamo viharāmi. 
Evaṃ kho me bho Gotama sabbe kammantā paṭikkhittā sabbe vohārā samucchinnā ti. 
-- Aññathā kho tvaṃ gahapati vohārasamucchedaṃ vadasi aññathā ca pana ariyassa vinaye vohārasamucchedo hotīti. 
-- Yathākathaṃ pana bhante ariyassa vinaye vohārasamucchedo hoti. 
Sādhu me bhante Bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye vohārasamucchedo hotīti. 
-- Tena hi gahapati suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bhante ti kho Potaliyo gahapati Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Aṭṭha kho ime gahapati dhammā ariyassa vinaye vohārasamucchedāya saṃvattanti, katame aṭṭha: 
Apāṇātipātaṃ nissāya pāṇātipāto pahātabbo, dinnādānaṃ nissāya adinnādānaṃ pahātabbaṃ, saccaṃ vācaṃ nissāya musāvādo pahātabbo, apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā, agiddhilobhaṃ nissāya giddhilobho pahātabbo, anindārosaṃ nissāya nindāroso pahātabbo, akodhupāyāsaṃ nissāya kodhupāyāso pahātabbo, anatimānaṃ nissāya atimāno pahātabbo. 
Ime kho gahapati aṭṭha dhammā saṅkhittena vuttā vitthārena avibhattā ariyassa vinaye vohārasamucchedāya saṃvattantīti. 
-- Ye ’me bhante Bhagavatā aṭṭha dhammā saṅkhittena vuttā vitthārena avibhattā ariyassa vinaye vohārasamucchedāya saṃvattanti, sādhu me bhante Bhagavā ime aṭṭha dhamme vitthārena vibhajatu anukampaṃ upādāyāti. 
-- Tena hi gahapati suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bhante ti kho Potaliyo gahapati Bhagavato paccassosi. 
Bhagavā etad-avoca: 
(361) Apāṇātipātaṃ nissāya pāṇāṭipāto pahātabbo ti iti kho pan’ etaṃ vuttaṃ, kiñ-c’ etaṃ paṭicca vuttaṃ: 
Idha gahapati ariyasāvako iti paṭisañcikkhati: 
Yesaṃ kho ahaṃ saṃyojanānaṃ hetu pāṇātipātī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c’ eva kho pana pāṇātipātī assaṃ, attā pi maṃ upavadeyya pāṇātipātapaccayā, anuvicca viññū garaheyyuṃ pāṇātipātapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā pāṇātipātapaccayā. 
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ pāṇātipāto, ye ca pāṇātipātapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā pāṇātipātā paṭiviratassa evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Apāṇātipātaṃ nissāya pāṇātipāto pahātabbo ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ. 
Dinnādānaṃ nissāya adinnādānaṃ pahātabban-ti iti kho pan’ etaṃ vuttaṃ, kiñ-c’ etaṃ paṭicca vuttaṃ: 
Idha gahapati ariyasāvako iti paṭisañcikkhati: 
Yesaṃ kho ahaṃ saṃyojanānaṃ hetu adinnādāyī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c’ eva kho pana adinnādāyī assaṃ, attā pi maṃ upavadeyya adinnādānapaccayā, anuvicca viññū garaheyyuṃ adinnādānapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā adinnādānapaccayā. 
Etad-eva kho pana saṃyojanaṃ etaṃ nivaraṇaṃ yadidaṃ adinnādānaṃ, ye ca adinnādānapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā adinnādānā paṭiviratassa evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Dinnādānaṃ nissāya adinnādānaṃ pahātabban-ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ. 
Saccaṃ vācaṃ nissāya musāvādo pahātabbo ti iti kho pan’ etaṃ vuttaṃ, kiñ-c’ etaṃ paṭicca vuttaṃ: 
Idha gahepati ariyasāvako iti paṭisañcikkhati: 
Yesaṃ kho ahaṃ saṃyojanānaṃ hetu musāvādī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c’ eva kho pana musāvādī assaṃ, attā pi maṃ upavadeyya musāvādapaccayā, anuvicca viññū garaheyyuṃ musāvādapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā musāvādapaccayā. 
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ musā-(362)vādo, ye ca musāvādapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā musāvādā paṭiviratassa evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Saccaṃ vācaṃ nissāya musāvādo pahātabbo ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ. 
Apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā ti iti kho pan’ etaṃ vuttaṃ, kiñ-c’ etaṃ paṭicca vuttaṃ: 
Idha gahapati ariyasāvako iti paṭisañcikkhati: 
Yesaṃ kho ahaṃ saṃyojanānaṃ hetu pisuṇāvāco assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c’ eva kho pana pisuṇāvāco assaṃ, attā pi maṃ upavadeyya pisuṇāvācāpaccayā, anuvicca viññū garaheyyuṃ pisuṇāvācāpaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā pisuṇāvācāpaccayā. 
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ pisuṇā vācā, ye ca pisuṇāvācāpaccayā uppajjeyyuṃ āsavā vighātapariḷāhā pisuṇāya vācāya paṭiviratassa evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ. 
Agiddhilobhaṃ nissāya giddhilobho pahātabbo ti iti kho pan’ etaṃ vuttaṃ, kiñ-c’ etaṃ paṭicca vuttaṃ: 
Idha gahapati ariyasāvako iti paṭisañcikkhati: 
Yesaṃ kho ahaṃ saṃyojanānaṃ hetu giddhilobhī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c’ eva kho pana giddhilobhī assaṃ, attā pi maṃ upavadeyya giddhilobhapaccayā, anuvicca viññū garaheyyuṃ giddhilobhapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā giddhilobhapaccayā. 
Etad-eva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ giddhilobho, ye ca giddhilobhapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā agiddhilobhissa evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Agiddhilobhaṃ nissāya giddhilobho pahātabbo ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ. 
Anindārosaṃ nissāya nindāroso pahātabbo ti iti kho pan’ etaṃ vuttaṃ, kiñ-c’ etaṃ paṭicca vuttaṃ: 
Idha gahapati ariyasāvako iti paṭisañcikkhati: 
Yesaṃ kho ahaṃ saṃyojanānaṃ hetu nindārosī assaṃ tesāhaṃ saṃyojanānaṃ (363) pahānāya samucchedāya paṭipanno; ahañ-c’ eva kho pana nindārosī assaṃ, attā pi maṃ upavadeyya nindārosapaccayā, anuvicca viññū garaheyyuṃ nindārosapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā nindārosapaccayā. 
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ nindāroso, ye ca nindārosapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā anindārosissa evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Anindārosaṃ nissāya nindāroso pahātabbo ti iti yantaṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ. 
Akodhupāyāsaṃ nissāya kodhupāyāso pahātabbo ti iti kho pan’ etaṃ vuttaṃ, kiñ-c’ etaṃ paṭicca vuttaṃ: 
Idha gahapati ariyasāvako iti paṭisañcikkhati: 
Yesaṃ kho ahaṃ saṃyojanānaṃ hetu kodhupāyāsī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c’ eva kho pana kodhupāyāsī assaṃ, attā pi maṃ upavadeyya kodhupāyāsapaccayā, anuvicca viññū garaheyyuṃ kodhupāyāsapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā kodhupāyāsapaccayā. 
Etad-eva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ kodhupāyāso, ye ca kodhupāyāsapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā akodhupāyāsissa evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Akodhupāyāsaṃ nissāya kodhupāyāso pahātabbo ti iti yan-taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. 
Anatimānaṃ nissāya atimāno pahātabbo ti iti kho pan’ etaṃ vuttaṃ, kiñ-c’ etaṃ paṭicca vuttaṃ: 
Idha gahapati ariyasāvako iti paṭisañcikkhati: 
Yesaṃ kho ahaṃ saṃyojanānaṃ hetu atimānī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c’ eva kho pana atimānī assaṃ, attā pi maṃ upavadeyya atimānapaccayā, anuvicca viññū garaheyyuṃ atimānapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā atimānapaccayā. 
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ atimāno, ye ca atimānapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā anatimānissa evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Anatimānaṃ nissāya atimāno pahātabbo ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ. 
(364) Ime kho gahapati aṭṭha dhammā saṅkhittena vuttā vitthārena vibhattā ye ariyassa vinaye vohārasamucchedāya saṃvattanti, na tv-eva tāva ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hotīti. 
-- Yathākathaṃ pana bhante ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti. 
Sādhu me bhante Bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hotīti. 
-- Tena hi gahapati suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bhante ti kho Potaliyo gahapati Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Seyyathā pi gahapati kukkuro jighacchādubbalyapareto goghātakasūnaṃ paccupaṭṭhito assa, tam-enaṃ dakkho goghātako vā goghātakantevāsī vā aṭṭhikaṅkalaṃ sunikantaṃ nikantaṃ nimmaṃsaṃ lohitamakkhitaṃ upacchubheyya; taṃ kimmaññasi gahapati: api nu so kukkuro amuṃ aṭṭhikaṅkalaṃ sunikantaṃ nikantaṃ nimmaṃsaṃ lohitamakkhitaṃ palikhādanto jighacchādubbalyaṃ paṭivineyyāti. 
-- No h’ etaṃ bhante, taṃ kissa hetu: aduṃ hi bhante aṭṭhikaṅkalaṃ sunikantaṃ nikantaṃ nimmaṃsaṃ lohitamakkhitaṃ, yāvad-eva ca pana so kukkuro kilamathassa vighātassa bhāgī assāti. 
-- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: 
Aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā yā ’yaṃ upekhā nānattā nānattasitā taṃ abhinivajjetvā yā ’yaṃ upekhā ekattā ekattasitā yattha sabbaso lokāmisupādānā aparisesā nirujjhanti tam-ev’ upekhaṃ bhāveti. 
Seyyathā pi gahapati gijjho vā kaṅko vā kulalo vā maṃsapesiṃ ādāya uḍḍayeyya, tam-enaṃ gijjhā pi kaṅkā pi kulalā pi anupatitvā anupatitvā vitaccheyyuṃ virājeyyuṃ; 
taṃ kim-maññasi gahapati: sace so gijjho vā kaṅko vā kulalo vā taṃ maṃsapesiṃ na khippam-eva paṭinissajeyya so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhan-ti. 
-- Evaṃ bhante. 
-- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: 
Maṃsapesūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti (365) evam-etaṃ yathābhūtaṃ sammappaññāya disvā yā ’yaṃ upekhā nānattā nānattasitā taṃ abhinivajjetvā yā ’yaṃ upekhā ekattā ekattasitā yattha sabbaso lokāmisupādānā aparisesā nirujjhanti tam-ev’ upekhaṃ bhāveti. 
Seyyathā pi gahapati puriso ādittaṃ tiṇukkaṃ ādāya paṭivātaṃ gaccheyya; taṃ kim-maññasi gahapati: sace so puriso taṃ ādittaṃ tiṇukkaṃ na khippam-eva paṭinissajeyya tassa sā ādittā tiṇukkā hatthaṃ vā daheyya bāhaṃ vā daheyya aññataraṃ vā aṅgapaccaṅgaṃ daheyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhan-ti. 
-- Evaṃ bhante. 
-- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: 
Tiṇukkūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā --pe-- tam-ev’ upekhaṃ bhāveti. 
Seyyathā pi gahapati aṅgārakāsu sādhikaporisā pūrā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ, atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo, tam-enaṃ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṃ upakaḍḍheyyuṃ; taṃ kim-maññasi gahapati: api nu so puriso iti c’ iti c’ eva kāyaṃ sannāmeyyāti. 
-- Evaṃ bhante, taṃ kissa hetu: viditaṃ hi bhante tassa purisassa: imañ-ca ahaṃ aṅgārakāsuṃ papatissāmi tatonidānaṃ maraṇaṃ vā nigacchāmi maraṇamattaṃ vā dukkhan-ti. 
-- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: 
Aṅgārakāsūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā --pe-- tam-ev’ upekhaṃ bhāveti. 
Seyyathā pi gahapati puriso supinakaṃ passeyya, ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ, so paṭibuddho na kiñci passeyya, evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: 
Supinakūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā --pe-- tam-ev’ upekhaṃ bhāveti. 
Seyyathā pi gahapati puriso yācitakaṃ bhogaṃ yācitvā (366) yānaṃ poroseyyaṃ pavaramaṇikuṇḍalaṃ so tehi yācitakehi bhogehi purakkhato parivuto antarāpaṇaṃ paṭipajjeyya, tamenaṃ jano disvā evaṃ vadeyya: bhogī vata bho puriso, evaṃkira bhogino bhogāni bhuñjantīti, tam-enaṃ sāmikā yattha yatth’ eva passeyyuṃ tattha tatth’ eva sāni hareyyuṃ; taṃ kim-maññasi gahapati: alan-nu kho tassa purisassa aññathattāyāti. 
-- Evaṃ bhante, taṃ kissa hetu: sāmino hi bhante sāni harantīti. 
-- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: 
Yācitakūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā --pe-- tamev’ upekhaṃ bhāveti. 
Seyyathā pi gahapati gāmassa vā nigamassa vā avidūre tibbo vanasaṇḍo, tatr’ assa rukkho sampannaphalo ca upapannaphalo ca, na cāssu kānici phalāni bhūmiyaṃ patitāni, atha puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno, so taṃ vanasaṇḍaṃ ajjhogāhitvā taṃ rukkhaṃ passeyya sampannaphalañ-ca upapannaphalañ-ca, tassa evam-assa: ayaṃ kho rukkho sampannaphalo ca upapannaphalo ca, na-tthi ca kānici phalāni bhūmiyaṃ patitāni, jānāmi kho panāhaṃ rukkhaṃ ārohituṃ, yan-nūnāhaṃ imaṃ rukkhaṃ ārohitvā yāvadatthañ-ca khādeyyaṃ ucchaṅgañ-ca pūreyyan-ti; so taṃ rukkhaṃ ārohitvā yāvadatthañ-ca khādeyya ucchaṅgañ-ca pūreyya. 
Atha dutiyo puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya, so taṃ vanasaṇḍaṃ ajjhogāhitvā taṃ rukkhaṃ passeyya sampannaphalañ-ca upapannaphalañca, tassa evam-assa: ayaṃ kho rukkho sampannaphalo ca upapannaphalo ca, na-tthi ca kānici phalāni bhūmiyaṃ patitāni, na kho panāhaṃ jānāmi rukkhaṃ ārohituṃ, yan-nūnāhaṃ imaṃ rukkhaṃ mūlato chetvā yāvadatthañ-ca khādeyyaṃ ucchaṅgañ-ca pūreyyan-ti; so taṃ rukkhaṃ mūlato chindeyya. 
Taṃ kim-maññasi gahapati: asu yo so puriso paṭhamaṃ rukkhaṃ ārūḷho sace so na khippam-eva oroheyya tassa so rukkho papatanto hatthaṃ vā bhañjeyya pādaṃ vā bhañjeyya aññataraṃ vā aṅgapaccaṅgam bhañjeyya, so tato-(367)nidānaṃ maraṇaṃ va nigaccheyya maraṇamattaṃ vā dukkhanti. 
-- Evaṃ bhante. 
-- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: 
Rukkhaphalūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evametaṃ yathābhūtaṃ sammappaññāya disvā yā ’yaṃ upekhā nānattā nānattasitā taṃ abhinivajjetvā yā ’yaṃ upekhā ekattā ekattasitā yattha sabbaso lokāmisupādānā aparisesā nirujjhanti tam-ev’ upekhaṃ bhāveti. 
Sa kho so gahapati ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
Sa kho so gahapati ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāti. 
Sa kho so gahapati ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Ettāvatā kho gahapati ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti. 
Taṃ kim-maññasi gahapati: yathā ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti, api nu tvaṃ evarūpaṃ vohārasamucchedaṃ attani samanupassasīti. 
-- Ko cāhaṃ bhante ko ca ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo. 
Ārakā ’haṃ bhante ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedā. 
Mayaṃ hi bhante pubbe aññatitthiye paribbājake anājānīye va samāne ājānīyā ti amaññimha, anājānīye va samāne ājānīyabhojanaṃ bhojimha, anājānīye va samāne ājānīyaṭṭhāne ṭhapimha; bhikkhū pana-mayaṃ bhante ājānīye va samāne anājānīyā ti amaññimha, ājānīye va samāne anājānīyabhojanaṃ bhojimha, ājānīye va samāne anājānīyaṭṭhāne ṭhapimha. 
Idāni pana mayaṃ bhante añña-(368)titthiye paribbājake anājānīye va samāne anājānīyā ti jānissāma, anājānīye va samāne anājānīyabhojanaṃ bhojissāma, anājānīye va samāne anājānīyaṭṭhāne ṭhapissāma; bhikkhū pana mayaṃ bhante ājānīye va samāne ājānīyā ti jānissāma, ājānīye va samāne ājānīyabhojanaṃ bhojissāma, ājānīye va samāne ājānīyaṭṭhāne ṭhapissāma. 
Ajanesi vata me bhante Bhagavā samaṇesu samaṇapemaṃ, samaṇesu samaṇappasādaṃ, samaṇesu samaṇagāravaṃ. 
Abhikkantaṃ bhante, abhikkantaṃ bhante. 
Seyyathā pi bhante nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ Bhagavatā anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakam-maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
POTALIYASUTTANTAṂ CATUTTHAṂ.