You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
47. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Vīmaṃsakena bhikkhave bhikkhunā parassa cetopariyāyaṃ ājānantena Tathāgate samannesanā kātabbā, sammāsambuddho vā no vā iti viññāṇāyāti. 
-- Bhagavaṃmūlakā no bhante dhammā Bhagavaṃnettikā Bhagavaṃpaṭisaraṇā. 
Sādhu vata bhante Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressantīti. 
-- Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha, (318) bhāsissāmīti. 
Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Vīmaṃsakena bhikkhave bhikkhunā parassa cetopariyāyaṃ ājānantena dvīsu dhammesu Tathāgato samannesitabbo, cakkhusotaviññeyyesu dhammesu: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti. 
Tam-enaṃ samannesamāno evaṃ jānāti: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti. 
Yato naṃ samannesamāno evaṃ jānāti: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti, tato naṃ uttariṃ samannesati: ye vītimissā cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti. Tamenaṃ samannesamāno evaṃ jānāti: ye vītimissā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti. 
Yato naṃ samannesamāno evaṃ jānāti: ye vītimissā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti, tato naṃ uttariṃ samannesati: ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti. Tam-enaṃ samannesamāno evaṃ jānāti: ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti te Tathāgatassāti. 
Yato naṃ samannesamāno evaṃ jānāti: ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti te Tathāgatassāti, tato naṃ uttariṃ samannesati: 
dīgharattaṃ samāpanno ayam-āyasmā imaṃ kusalaṃ dhammaṃ udāhu ittarasamāpanno ti. Tam-enaṃ samannesamāno evaṃ jānāti: dīgharattaṃ samāpanno ayam-āyasmā imaṃ kusalaṃ dhammaṃ, nāyam-āyasmā ittarasamāpanno ti. Yato naṃ samannesamāno evaṃ jānāti: dīgharattaṃ samāpanno ayam-āyasmā imaṃ kusalaṃ dhammaṃ, nāyam-āyasmā ittarasamāpanno ti, tato naṃ uttariṃ samannesati: ñattajjhāpanno ayam-āyasmā bhikkhu yasam-patto, saṃvijjant’ assa idh’ ekacce ādīnavā ti. Na tāva bhikkhave bhikkhuno idh’ ekacce ādīnavā saṃvijjanti yāva na ñattajjhāpanno hoti yasam-patto. 
Yato ca kho bhikkhave bhikkhu ñattajjhāpanno hoti yasampatto ath’ assa idh’ ekacce ādīnavā saṃvijjanti. 
Tam-enaṃ samannesamāno evaṃ jānāti: ñattajjhāpanno ayam-āyasmā bhikkhu yasam-patto, nāssa idh’ ekacce ādīnavā saṃvijjantīti. 
Yato naṃ samannesamāno evaṃ jānāti: ñattajjhāpanno (319) ayam-āyasmā bhikkhu yasam-patto, nāssa idh’ ekacce ādīnavā saṃvijjantīti, tato naṃ uttariṃ samannesati: abhayūparato ayam-āyasmā, nāyam-āyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassāti. 
Tam-enaṃ samannesamāno evaṃ jānāti: abhayūparato ayam-āyasmā, nāyam-āyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassāti. 
Tañce bhikkhave bhikkhuṃ pare evaṃ puccheyyuṃ: 
Ke pan’ āyasmato ākārā ke anvayā yen’ āyasmā evaṃ vadesi: abhayūparato ayam-āyasmā, nāyam-āyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassāti, sammā byākaramāno bhikkhave bhikkhu evaṃ byākareyya: 
Tathā hi pana ayamāyasmā saṅghe vā viharanto eko vā viharanto ye ca tattha sugatā ye ca tattha duggatā ye ca tattha gaṇam-anusāsanti ye ca idh’ ekacce āmisesu sandissanti ye ca idh’ ekacce āmisena anupalittā, nāyam-āyasmā taṃ tena avajānāti; 
sammukhā kho pana metaṃ Bhagavato sutaṃ sammukhā paṭiggahītaṃ: 
Abhayūparato ’ham-asmi, nāham-asmi bhayūparato, vītarāgattā kāme na sevāmi khayā rāgassāti. 
Tatra bhikkhave Tathāgato va uttariṃ paṭipucchitabbo: 
Ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti. Byākaramāno bhikkhave Tathāgato evaṃ byākareyya: 
Ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti. 
Ye vītimissā cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti. Byākaramāno bhikkhave Tathāgato evaṃ byākareyya: 
Ye vītimissā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti. 
Ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti. Byākaramāno bhikkhave Tathāgato evaṃ byākareyya: 
Ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti te Tathāgatassa; 
etapatho ’ham-asmi etagocaro, no ca tena tammayo ti. 
Evaṃvādiṃ kho bhikkhave satthāraṃ arahati sāvako upasaṅkamituṃ dhammasavanāya, tassa satthā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. 
Yathā yathā kho bhikkhave bhikkhuno satthā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ, tathā tathā so tasmiṃ dhamme abhiññāya idh’ ekaccaṃ dhammaṃ (320) dhammesu niṭṭhaṃ gacchati, satthari pasīdati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Tañ-ce bhikkhave bhikkhuṃ pare evaṃ puccheyyuṃ: 
Ke pan’ āyasmato ākārā ke anvayā yen’ āyasmā evaṃ vadesi: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti, sammā byākaramāno bhikkhave bhikkhu evaṃ byākareyya: 
Idhāhaṃ āvuso yena Bhagavā ten’ upasaṅkamiṃ dhammasavanāya, tassa me Bhagavā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. 
Yathā yathā me āvuso Bhagavā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ, tathā tathā ’haṃ tasmiṃ dhamme abhiññāya idh’ ekaccaṃ dhammaṃ dhammesu niṭṭham-agamaṃ, satthari pasīdiṃ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. 
Yassa kassaci bhikkhave imehi ākārehi imehi padehi imehi byañjanehi Tathāgate saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā, ayaṃ vuccati bhikkhave ākāravatī saddhā dassanamūlikā daḷhā, asaṃhāriyā samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṃ. 
Evaṃ kho bhikkhave Tathāgate dhammasamannesanā hoti, evañ-ca pana Tathāgato dhammatā susamanniṭṭho hotīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
VĪMAṂSAKASUTTAṂ SATTAMAṂ.