You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
(299) 44. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Atha kho Visākho upāsako yena Dhammadinnā bhikkhunī ten’ upasaṅkami, upasaṅkamitvā Dhammadinnaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Visākho upāsako Dhammadinnaṃ bhikkhuniṃ etad-avoca: 
Sakkāyo sakkāyo ti ayye vuccati. 
Katamo nu kho ayye sakkāyo vutto Bhagavatā ti. 
-- Pañca kho ime āvuso Visākha upādānakkhandhā sakkāyo vutto Bhagavatā, seyyathīdaṃ rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho. 
Ime kho āvuso Visākha pañc’ upādānakkhandhā sakkāyo vutto Bhagavatā ti. Sādh’ ayye ti kho Visākho upāsako Dhammadinnāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā Dhammadinnaṃ bhikkhuniṃ uttariṃ pañhaṃ apucchi: 
Sakkāyasamudayo sakkāyasamudayo ti ayye vuccati. 
Katamo nu kho ayye sakkāyasamudayo vutto Bhagavatā ti. 
-- Yā ’yaṃ āvuso Visākha taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṃ kāmataṇhā bhavataṇhā vibhavataṇhā, ayaṃ kho āvuso Visākha sakkāyasamudayo vutto Bhagavatā ti. 
-- Sakkāyanirodho sakkāyanirodho ti ayye vuccati. 
Katamo nu kho ayye sakkāyanirodho vutto Bhagavatā ti. 
-- Yo kho āvuso Visākha tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, ayaṃ kho āvuso Visākha sakkāyanirodho vutto Bhagavatā ti. 
-- Sakkāyanirodhagāminī paṭipadā sakkāyanirodhagāminī paṭipadā ti ayye vuccati. 
Katamā nu kho ayye sakkāyanirodhagāminī paṭipadā vuttā Bhagavatā ti. 
-- Ayam-eva kho āvuso Visākha ariyo aṭṭhaṅgiko maggo sakkāyanirodhagāminī paṭipadā vuttā Bhagavatā, seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti. 
-- Tañ-ñeva nu kho ayye upādānaṃ te pañc’ upādānakkhandhā, udāhu aññatra pañcah’ upādānakkhandhehi upādānan-ti. 
-- Na kho āvuso Visākha tañ-ñeva upādānaṃ te pañc’ upādānakkhandhā, 
(300) na pi aññatra pañcah’ upādānakkhandhehi upādānaṃ. 
Yo kho āvuso Visākha pañcas’ upādānakkhandhesu chandarāgo taṃ tattha upādānan-ti. 
Kathaṃ pan’ ayye sakkāyadiṭṭhi hotīti. 
-- Idh’ āvuso Visākha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; vedanaṃ attato samanupassati. 
vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya yā attānaṃ; saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ; 
saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ, attani vā saṅkhāre. 
saṅkhāresu vā attānaṃ; viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. 
Evaṃ kho āvuso Visākha sakkāyadiṭṭhi hotīti. 
-- Kathaṃ pan’ ayye sakkāyadiṭṭhi na hotīti. 
-- Idh’ āvuso Visākha sutavā ariyasāvako ariyānam dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na rūpaṃ attato samanupassati, na rūpavantaṃ attānaṃ, na attani rūpaṃ, na rāpasmiṃ attānaṃ; 
na vedanaṃ attato samanupassati, na vedanāvantaṃ attānaṃ, na attani vedanaṃ, na vedanāya attānaṃ; na saññaṃ attato samanupassati, na saññāvantaṃ attānaṃ, na attani saññaṃ, na saññāya attānaṃ; na saṅkhāre attato samanupassati, na saṅkhāravantaṃ attānaṃ, na attani saṅkhāre, na saṅkhāresu attānaṃ; na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ attānaṃ, na attani viññāṇaṃ, na viññāṇasmiṃ attānaṃ. 
Evaṃ kho āvuso Visākha sakkāyadiṭṭhi na hotīti. 
Katamo pan’ ayye ariyo aṭṭhaṅgiko maggo ti. 
-- Ayameva kho āvuso Visākha ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti. 
-- Ariyo pan’ ayye aṭṭhaṅgiko maggo saṅkhato udāhu asaṅkhato ti. 
-- Ariyo kho āvuso Visākha aṭṭhaṅgiko maggo (301) saṅkhato ti. 
-- Ariyena nu kho ayye aṭṭhaṅgikena maggena tayo khandhā saṅgahītā, udāhu tīhi khandhehi ariyo aṭṭhaṅgiko maggo saṅgahīto ti. 
-- Na kho āvuso Visākha ariyena aṭṭhaṅgikena maggena tayo khandhā saṅgahītā, tīhi ca kho āvuso Visākha khandhehi ariyo aṭṭhaṅgiko maggo saṅgahīto. 
Yā c’ āvuso Visākha sammāvācā yo ca sammākammanto yo ca sammāājīvo, ime dhammā sīlakkhandhe saṅgahītā; yo ca sammāvāyāmo yā ca sammāsati yo ca sammāsamādhi, ime dhammā samādhikkhandhe saṅgahītā; yā ca sammādiṭṭhi yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahītā ti. 
-- Katamo pan’ ayye samādhi, katame samādhinimittā, katame samādhiparikkhārā, katamā samādhibhāvanā ti. 
-- Yā kho āvuso Visākha cittassa ekaggatā ayaṃ samādhi, cattāro satipaṭṭhānā samādhinimittā, cattāro sammappadhānā samādhiparikkhārā, yā tesaṃ yeva dhammānaṃ āsevanā bhāvanā bahulīkammaṃ ayaṃ tattha samādhibhāvanā ti. 
Kati pan’ ayye saṅkhārā ti. 
-- Tayo ’me āvuso Visākha saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro ti. 
-- Katamo pan’ ayye kāyasaṅkhāro, katamo vacīsaṅkhāro, katamo cittasaṅkhāro ti. 
-- Assāsapassāsā kho āvuso Visākha kāyasaṅkhāro, vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāro ti. 
-- Kasmā pan’ ayye assāsapassāsā kāyasaṅkhāro, kasmā vitakkavicārā vacīsaṅkhāro, kasmā saññā ca vedanā ca cittasaṅkhāro ti. 
-- Assāsapassāsā kho āvuso Visākha kāyikā ete dhammā kāyapaṭibaddhā, tasmā assāsapassāsā kāyasaṅkhāro. 
Pubbe kho āvuso Visākha vitakketvā vicāretvā pacchā vācaṃ bhindati, tasmā vitakkavicārā vacīsaṅkhāro. 
Saññā ca vedanā ca cetasikā ete dhammā cittapaṭibaddhā, tasmā saññā ca vedanā ca cittasaṅkhāro ti. 
Kathañ-ca pan’ ayye saññāvedayitanirodhasamāpatti hotīti. 
-- Na kho āvuso Visākha saññāvedayitanirodhaṃ samāpajjantassa bhikkhuno evaṃ hoti: ahaṃ saññāvedayitanirodhaṃ samāpajjissan-ti vā, ahaṃ saññāvedayitanirodhaṃ samāpajjāmīti vā, ahaṃ saññāvedayitanirodham samāpanno ti vā, atha khvāssa pubbe va tathā cittaṃ bhāvitaṃ hoti yan-taṃ tathattāya upanetīti. 
-- Saññāvedayitanirodhaṃ (302) samāpajjantassa pan’ ayye bhikkhuno katame dhammā paṭhamaṃ nirujjhanti, yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāro ti. 
-- Saññāvedayitanirodhaṃ samāpajjantassa kho āvuso Visākha bhikkhuno paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāro ti. 
-- Kathaṃ pan’ ayye saññāvedayitanirodhasamāpattiyā vuṭṭhānaṃ hotīti. 
-- Na kho āvuso Visākha saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa bhikkhuno evaṃ hoti: ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahissan-ti vā, ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahāmīti vā, ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhito ti vā, atha khvāssa pubbe va tathā cittaṃ bhāvitaṃ hoti yan-taṃ tathattāya upanetīti. 
-- Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa pan’ ayye bhikkhuno katame dhammā paṭhamaṃ uppajjanti, yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāro ti. 
-- Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa kho āvuso Visākha bhikkhuno paṭhamaṃ uppajjati cittasaṅkhāro, tato kāyasaṅkhāro, tato vacīsaṅkhāro ti. 
-- Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ pan’ ayye bhikkhuṃ kati phassā phusantīti. 
-- Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ kho āvuso Visākha bhikkhuṃ tayo phassā phusanti: 
suññato phasso, animitto phasso. 
appaṇihito phasso ti. 
-- Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa pan’ ayye bhikkhuno kiṃninnaṃ cittaṃ hoti kiṃpoṇaṃ kiṃpabbhāran-ti. 
-- Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho āvuso Visākha bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāran-ti. 
Kati pan’ ayye vedanā ti. 
-- Tisso kho imā āvuso Visākha vedanā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā ti. 
-- Katamā pan’ ayye sukhā vedanā, katamā dukkhā vedanā, katamā adukkhamasukhā vedanā ti. 
-- Yaṃ kho āvuso Visākha kāyikaṃ vā cetasikaṃ vā sukhaṃ sātaṃ vedayitaṃ ayaṃ sukhā vedanā. 
Yaṃ kho āvuso Visākha kāyikaṃ vā cetasikaṃ vā dukkhaṃ asātaṃ vedayitaṃ ayaṃ dukkhā vedanā. 
Yaṃ kho āvuso Visākha kāyikaṃ vā cetasikaṃ vā n’ eva sātaṃ nāsātaṃ vedayitaṃ ayaṃ aduk-(303)khamasukhā vedanā ti. 
-- Sukhā pan’ ayye vedanā kiṃsukhā kiṃdukkhā, dukkhā vedanā kiṃdukkhā kiṃsukhā, adukkhamasukhā vedanā kiṃsukhā kiṃdukkhā ti. 
-- Sukhā kho āvuso Visākha vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā, adukkhamasukhā vedanā ñāṇasukhā aññāṇadukkhā ti. 
-- Sukhāya pan’ ayye vedanāya 
{kiṃanusayo} anuseti, dukkhāya vedanāya {kiṃanusayo} anuseti, adukkhamasukhāya vedanāya {kiṃanusayo} anusetīti. 
-- Sukhāya kho āvuso Visākha vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo anuseti, adukkhamasukhāya vedanāya avijjānusayo anusetīti. 
-- Sabbāya nu kho ayye sukhāya vedanāya rāgānusayo anuseti, sabbāya dukkhāya vedanāya paṭighānusayo anuseti, sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetīti. 
-- Na kho āvuso Visākha sabbāya sukhāya vedanāya rāgānusayo anuseti, na sabbāya dukkhāya vedanāya paṭighānusayo anuseti, na sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetīti. 
-- Sukhāya pan’ ayye vedanāya kiṃ pahātabbaṃ, dukkhāya vedanāya kiṃ pahātabbaṃ, adukkhamasukhāya vedanāya kiṃ pahātabban-ti. 
-- Sukhāya kho āvuso Visākha vedanāya rāgānusayo pahātabbo, dukkhāya vedanāya paṭighānusayo pahātabbo, adukkhamasukhāya vedanāya avijjānusayo pahātabbo ti. 
-- Sabbāya nu kho ayye sukhāya vedanāya rāgānusayo pahātabbo, sabbāya dukkhāya vedanāya paṭighānusayo pahātabbo, sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo ti. 
-- Na kho āvuso Visākha sabbāya sukhāya vedanāya rāgānusayo pahātabbo, na sabbāya dukkhāya vedanāya paṭighānusayo pahātabbo, na sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo. 
Idh’ āvuso Visākha bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, rāgan-tena pajahati, na tattha rāgānusayo anuseti. 
Idh’ āvuso Visākha bhikkhu iti paṭisañcikkhati: kuda-ssu nāmāhaṃ tad-āyatanaṃ upasampajja viharissāmi yad-ariyā etarahi āyatanaṃ upasampajja viharantīti, iti anuttaresu vimokhesu pihaṃ (304) upaṭṭhāpayato uppajjati pihāpaccayā domanassaṃ, paṭighantena pajahati, na tattha paṭighānusayo anuseti. 
Idh’ āvuso Visākha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, avijjan-tena pajahati, na tattha avijjānusayo anusetīti. 
Sukhāya pan’ ayye vedanāya kiṃ paṭibhāgo ti. 
-- Sukhāya kho āvuso Visākha vedanāya dukkhā vedanā paṭibhāgo ti. 
-- Dukkhāya pan’ ayye vedanāya kiṃ paṭibhāgo ti. 
-- Dukkhāya kho āvuso Visākha vedanāya sukhā vedanā paṭibhāgo ti. 
-- Adukkhamasukhāya pan’ ayye vedanāya kiṃ paṭibhāgo ti. 
-- Adukkhamasukhāya kho āvuso Visākha vedanāya avijjā paṭibhāgo ti. 
-- Avijjāya pan’ ayye kiṃ paṭibhāgo ti. 
-- Avijjāya kho āvuso Visākha vijjā paṭibhāgo ti. 
-- Vijjāya pan’ ayye kiṃ paṭibhāgo ti. 
-- Vijjāya kho āvuso Visākha vimutti paṭibhāgo ti. 
-- Vimuttiyā pan’ ayye kiṃ paṭibhāgo ti. 
-- Vimuttiyā kho āvuso Visākha nibbānaṃ paṭibhāgo ti. 
-- Nibbānassa pan’ ayye kiṃ paṭibhāgo ti. 
-- Accasarāvuso Visākha pañhaṃ, nāsakkhi pañhānaṃ pariyantaṃ gahetuṃ. 
Nibbānogadhaṃ hi āvuso Visākha brahmacariyaṃ nibbānaparāyanaṃ nibbānapariyosānaṃ. 
Ākaṅkhamāno ca tvaṃ āvuso Visākha Bhagavantaṃ upasaṅkamitvā etam-atthaṃ puccheyyāsi, yathā ca te Bhagavā byākaroti tathā naṃ dhāreyyāsīti. 
Atha kho Visākho upāsako Dhammadinnāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Dhammadinnaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Visākho upāsako yāvatako ahosi Dhammadinnāya bhikkhuniyā saddhiṃ kathāsallāpo taṃ sabbaṃ Bhagavato ārocesi. 
Evaṃ vutte Bhagavā Visākhaṃ upāsakaṃ etad-avoca: 
Paṇḍitā Visākha Dhammadinnā bhikkhunī, mahāpaññā Visākha Dhammadinnā bhikkhunī. 
Mamañ-ce pi tvaṃ Visākha etamatthaṃ puccheyyāsi, aham-pi taṃ evam-evaṃ byākareyyaṃ (305) yathā taṃ Dhammadinnāya bhikkhuniyā byākataṃ, eso c’ 
ev’ etassa attho, evam-etaṃ dhārehīti. 
Idam-avoca Bhagavā. 
Attamano Visākho upāsako Bhagavato bhāsitaṃ abhinandīti. 
CŪḶAVEDALLASUTTAṂ CATUTTHAṂ.