You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
(212) 32. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Gosiṅgasālavanadāye viharati sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ, āyasmatā ca Sāriputtena āyasmatā ca Mahāmoggallānena āyasmatā ca Mahākassapena āyasmatā ca Anuruddhena āyasmatā ca Revatena āyasmatā ca Ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ. 
Atha kho āyasmā Mahāmoggallāno sāyanhasamayaṃ patisallāṇā vuṭṭhito yen’ āyasmā Mahākassapo ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Mahākassapaṃ etadavoca: 
Āyām’ āvuso Kassapa yen’ āyasmā Sāriputto ten’ upasaṅkamissāma dhammasavanāyāti. 
Evam-āvuso ti kho āyasmā Mahākassapo āyasmato Mahāmoggallānassa paccassosi. 
Atha kho āyasmā ca Mahāmoggallāno āyasmā ca Mahākassapo āyasmā ca Anuruddho yen’ āyasmā Sāriputto ten’ upasaṅkamiṃsu dhammasavanāya. 
Addasā kho āyasmā Ānando āyasmantañ-ca Mahāmoggallānaṃ āyasmantañ-ca Mahākassapaṃ āyasmantañ-ca Anuruddhaṃ yen’ āyasmā Sāriputto ten’ upasaṅkamante dhammasavanāya, disvāna yen’ āyasmā Revato ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Revataṃ etad-avoca: 
Upasaṅkamantā kho amū āvuso Revata sappurisā yen’ āyasmā Sāriputto tena dhammasavanāya, āyām’ āvuso Revata yen’ āyasmā Sāriputto ten’ upasaṅkamissāma dhammasavanāyāti. 
Evam-āvuso ti kho āyasmā Revato āyasmato Ānandassa paccassosi. 
Atha kho āyasmā ca Revato āyasmā ca Ānando yen’ āyasmā Sāriputto ten’ upasaṅkamiṃsu dhammasavanāya. 
Addasā kho āyasmā Sāriputto āyasmantañ-ca Revataṃ āyasmantañ-ca Ānandaṃ dūrato va āgacchante, disvāna āyasmantaṃ Ānandaṃ etad-avoca: 
Etu kho āyasmā Ānandas-sāgataṃ āyasmato Ānandassa Bhagavato upaṭṭhākassa Bhagavato santikāvacarassa. 
Ramaṇīyaṃ āvuso Ānanda Gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. 
Kathaṃrūpena āvuso Ānanda bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Idh’ āvuso (213) Sāriputta bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpā ’ssa dhammā bahussutā honti dhatā, vacasā paricitā, manasā ’nupekkhitā, diṭṭhiyā suppaṭividdhā; so catunnaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāya. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Revataṃ etad-avoca: 
Byākataṃ kho āvuso Revatā āyasmatā Ānandena yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Revataṃ pucchāma: 
Ramaṇīyaṃ āvuso Revata Gosiṅgasālavanaṃ . . . Kathaṃrūpena āvuso Revata bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Idh’ āvuso Sāriputta bhikkhu paṭisallāṇārāmo hoti paṭisallāṇarato, ajjhattaṃ cetosamathamanuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṃ. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Anuruddhaṃ etad-avoca: 
Byākataṃ kho āvuso Anuruddha āyasmatā Revatena yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Anuruddhaṃ pucchāma: 
Ramaṇīyaṃ āvuso Anuruddha Gosiṅgasālavanaṃ . . . Kathaṃrūpena āvuso Anuruddha bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Idh’ āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. 
Seyyathā pi āvuso Sāriputta cakkhumā puriso uparipāsādavaragato sahassaṃ nemimaṇḍalānaṃ volokeyya, evam-eva kho āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. 
Evarūpena kho āvuso Sāriputta Gosiṅgasālavanaṃ sobheyyāti. 
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Mahākassapaṃ etad-avoca: 
Byākataṃ kho āvuso Kassapa āyasmatā Anuruddhena yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Mahākassapaṃ pucchāma: 
Ramaṇīyaṃ āvuso Kassapa Gosiṅgasālavaṇaṃ . . . Kathaṃrūpena āvuso Kassapa (214) bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Idh’ āvuso Sāriputta bhikkhu attanā ca āraññako hoti āraññakattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṃsukūliko hoti paṃsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho hoti appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī, attanā ca asaṃsaṭṭho hoti asaṃsaggassa ca vaṇṇavādī, attanā ca āraddhaviriyo hoti viriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Mahāmoggallānaṃ etad-avoca: 
Byākataṃ kho āvuso Moggallāna āyasmatā Mahākassapena yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Mahāmoggallānaṃ pucchāma: 
Ramaṇīyaṃ āvuso Moggallāna Gosiṅgasālavanaṃ . . . Kathaṃrūpena āvuso Moggallāna bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Idh’ āvuso Sāriputta dve bhikkhū abhidhammakathaṃ kathenti, te aññamaññaṃ pañhaṃ pucchanti, aññamaññassa pañhaṃ puṭṭhā vissajjenti no ca saṃsādenti, dhammī ca nesaṃ kathā pavattanī hoti. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
Atha kho āyasmā Mahāmoggallāno āyasmantaṃ Sāriputtaṃ etad-avoca: 
Byākataṃ kho āvuso Sāriputta amhehi sabbeh’ eva yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Sāriputtaṃ pucchāma: 
Ramaṇīyaṃ āvuso Sāriputta Gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. 
Kathaṃrūpena āvuso Sāriputta Gosiṅgasālavanaṃ sobheyyāti. 
-- Idh’ āvuso Moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅ-(215)khati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. 
Seyyathā pi āvuso Moggallāna rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa, so yañ-ñad-eva dussayugam ākaṅkheyya pubbanhasamayaṃ pārupituṃ tan-tad-eva dussayugaṃ pubbanhasamayaṃ pārupeyya, yañ-ñad-eva dussayugaṃ ākaṅkheyya majjhantikaṃ samayaṃ pārupituṃ tan-tad-eva dussayugaṃ majjhantikaṃ samayaṃ pārupeyya, yañ-ñad-eva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ tan-tad-eva dussayugaṃ sāyanhasamayaṃ pārupeyya; evam-eva kho āvuso Moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharitaṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. 
Evarūpena kho āvuso Moggallāna bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
Atha kho āyasmā Sāriputto te āyasmante etad-avoca: 
Byākataṃ kho āvuso amhehi sabbeh’ eva yathā sakaṃ paṭibhānaṃ. 
Āyām’ āvuso yena Bhagavā ten’ upasaṅkamissāma, upasaṅkamitvā etam-atthaṃ Bhagavato ārocessāma, yathā no Bhagavā byākarissati tathā naṃ dhāressāmāti. 
Evamāvuso ti kho te āyasmanto āyasmato Sāriputtassa paccassosuṃ. 
Atha kho te āyasmanto yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad-avoca: 
Idha bhante āyasmā ca Revato āyasmā ca Ānando yenāhaṃ ten’ upasaṅkamiṃsu dhammasavanāya. 
Addasaṃ kho ahaṃ bhante āyasmantañ-ca Revataṃ āyasmantañ-ca Ānandaṃ dūrato va āgacchante, disvāna āyas-(216)mantaṃ Ānandaṃ etad-avocaṃ: 
Etu kho āyasmā Ānando, sāgataṃ āyasmato Ānandassa Bhagavato upaṭṭhākassa Bhagavato santikāvacarassa. 
Ramaṇīyaṃ āvuso Ānanda Gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. 
Kathaṃrūpena āvuso Ānanda bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
Evaṃ vutte bhante āyasmā Ānando maṃ etad-avoca: 
Idh’ āvuso Sāriputta bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpā ’ssa dhammā bahussutā honti dhatā, vacasā paricitā, manasā ’nupekkhitā, diṭṭhiyā suppaṭividdhā; 
so catunnaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāya. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Sādhu sādhu Sāriputta, yathā taṃ Ānando va sammā byākaramāno byākareyya. 
Ānando hi Sāriputta bahussuto sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpā ’ssa dhammā bahussutā honti dhatā, vacasā paricitā, manasā ’nupekkhitā, diṭṭhiyā suppaṭividdhā; so catunnaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāyāti. 
Evaṃ vutte ahaṃ bhante āyasmantaṃ Revataṃ etadavocaṃ: 
Byākataṃ kho āvuso Revatā āyasmatā Ānandena yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Revataṃ pucchāma: 
Ramaṇīyaṃ āvuso Revata . . . sobheyyāti. 
Evaṃ vutte bhante āyasmā Revato maṃ etad-avoca: 
Idh’ āvuso Sāriputta bhikkhu paṭisallāṇārāmo hoti paṭisallāṇarato, ajjhattaṃ cetosamatham-anuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṃ. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Sādhu sādhu Sāriputta, yathā taṃ Revato va sammā byākaramāno byākareyya. 
Revato hi Sāriputta paṭisallāṇārāmo paṭisallāṇarato, ajjhattaṃ cetosamatham-anuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānan-ti. 
(217) Evaṃ vutte ahaṃ bhante āyasmantaṃ Anuruddhaṃ etad-avocaṃ: 
Byākataṃ kho āvuso Anuruddha āyasmatā Revatena yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Anuruddhaṃ pucchāma: 
Ramaṇīyaṃ āvuso Anuruddha . . . sobheyyāti. 
Evaṃ vutte bhante āyasmā Anuruddho maṃ etad-avoca: 
Idh’ āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. 
Seyyathā pi āvuso Sāriputta cakkhumā puriso uparipāsādavaragato sahassaṃ nemimaṇḍalānaṃ volokeyya, evam-eva kho āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Sādhu sādhu Sāriputta, yathā taṃ Anuruddho va sammā byākaramāno byākareyya. 
Anuruddho hi Sāriputta dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketīti. 
Evaṃ vutte ahaṃ bhante āyasmantaṃ Mahākassapaṃ etadavocaṃ: 
Byākataṃ kho āvuso Kassapa āyasmatā Anuruddhena yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Mahākassapaṃ pucchāma: 
Ramaṇīyaṃ āvuso Kassapa . . . sobheyyāti. 
Evaṃ vutte bhante āyasmā Mahākassapo maṃ etad-avoca: 
Idh’ āvuso Sāriputta bhikkhu attanā ca āraññako hoti āraññakattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṃsukūliko hoti paṃsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho hoti appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī, attanā ca asaṃsaṭṭho hoti asaṃsaggassa ca vaṇṇavādī, attanā ca āraddhaviriyo hoti viriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ (218) sobheyyāti. 
-- Sādhu sādhu Sāriputta, yathā taṃ Kassapo va sammā byākaramāno byākareyya. 
Kassapo hi Sāriputta attanā ca āraññako āraññakattassa ca vaṇṇavādī . . . attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadāya ca vaṇṇavādī ti. 
Evaṃ vutte ahaṃ bhante āyasmantaṃ Mahāmoggallānaṃ etad-avocaṃ: 
Byākataṃ kho āvuso Moggallāna āyasmatā Mahākassapena yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Mahāmoggallānaṃ pucchāma: 
Ramaṇīyaṃ āvuso Moggallāna . . . sobheyyāti. 
Evaṃ vutte bhante āyasmā Mahāmoggallāno maṃ etad-avoca: 
Idh’ āvuso Sāriputta dve bhikkhū abhidhammakathaṃ kathenti, te aññamaññaṃ pañhaṃ pucchanti, aññamaññassa pañhaṃ puṭṭhā vissajjenti no ca saṃsādenti, dhammī ca nesaṃ kathā pavattanī hoti. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Sādhu sādhu Sāriputta, yathā taṃ Moggallāno va sammā byākaramāno byākareyya. 
Moggallāno hi Sāriputta dhammakathiko ti. 
Evaṃ vutte āyasmā Mahāmoggallāno Bhagavantaṃ etadavoca: 
Atha khvāhaṃ bhante āyasmantaṃ Sāriputtaṃ etadavocaṃ: 
Byākataṃ kho āvuso Sāriputta amhehi sabbeh’ eva yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Sāriputtaṃ pucchāma: 
Ramaṇīyaṃ āvuso Sariputta Gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. 
Kathaṃrūpena āvuso Sāriputta Gosiṅgasālavanaṃ sobheyyāti. 
Evaṃ vutte bhante āyasmā Sāriputto maṃ etad-avoca: 
Idh’ āvuso Moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. 
Seyyathā pi āvuso Moggallāna rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa, so yañ-ñad-eva dussayugaṃ ākaṅkheyya pubbanhasamayaṃ (219) pārupituṃ tan-tad-eva dussayugaṃ pubbanhasamayaṃ pārupeyya, yañ-ñad-eva dussayugaṃ ākaṅkheyya majjhantikaṃ samayaṃ pārupituṃ tan-tad-eva dussayugaṃ majjhantikaṃ samayaṃ pārupeyya, yañ-ñad-eva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ tan-tad-eva dussayugaṃ sāyanhasamayaṃ pārupeyya; evam-eva kho āvuso Moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. 
Evarūpena kho āvuso Moggallāna bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Sādhu sādhu Moggallāna, yathā taṃ Sāriputto va sammā byākaramāno byākareyya. 
Sāriputto hi Moggallāna cittaṃ vasaṃ vatteti, no ca Sāriputto cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharatīti. 
Evaṃ vutte āyasmā Sāriputto Bhagavantaṃ etad-avoca: 
Kassa nu kho bhante subhāsitan-ti. 
-- Sabbesaṃ vo Sāriputta subhāsitaṃ pariyāyena. 
Api ca mama pi suṇātha yathārūpena bhikkhunā Gosiṅgasālavanaṃ sobheyya. 
Idha Sāriputta bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā: nā tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me nānupādāya āsavehi cittaṃ vimuccissatīti. 
Evarūpena kho Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
Idam-avoca Bhagavā. 
Attamanā te āyasmanto Bhagavato bhāsitaṃ abhinandun-ti. 
MAHĀGOSIṄGASUTTAṂ DUTIYAṂ (220) 33. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: 
Idha bhikkhave gopālako na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti, ye te usabhā gopitaro gopariṇāyakā te na atirekapūjāya pūjetā hoti. 
Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
Evam-eva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ, katamehi ekādasahi: 
Idha bhikkhave bhikkhu na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti, ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti. 
Kathañ-ca bhikkhave bhikkhu na rūpaññū hoti: 
Idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ rūpaṃ cattāri mahābhūtāni catunnañ-ca mahābhūtānaṃ upādāya rūpan-ti yathābhūtaṃ na-ppajānāti. 
Evaṃ kho bhikkhave bhikkhu na rūpaññū hoti. 
Kathañ-ca bhikkhave bhikkhu na lakkhaṇakusalo hoti: 
Idha bhikkhave bhikkhu: kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito ti yathābhūtaṃ na-ppajānāti. 
Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti. 
Kathañ-ca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: 
Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantikaroti na anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ --pe-- uppannaṃ vihiṃsāvitakkaṃ -- uppannuppanne pāpake akusale dhamme adhivāseti (221) na-ppajahati na vinodeti na byantikaroti na anabhāvaṃ gameti. 
Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti. 
Kathañ-ca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: 
Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā 
-- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ, manindriye na saṃvaraṃ āpajjati. 
Evaṃ kho bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti. 
Kathañ-ca bhikkhave bhikkhu na dhūmaṃ kattā hoti: 
Idha bhikkhave bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ na vitthārena paresaṃ desetā hoti. 
Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti. 
Kathañ-ca bhikkhave bhikkhu na titthaṃ jānāti: 
Idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te kālena kālaṃ upasaṅkamitvā na paripucchati na paripañhati: idaṃ bhante kathaṃ, imassa ko atho ti. Tassa te āyasmanto avivaṭañ-c’ 
eva na vivaranti, anuttānikatañ-ca na uttānikaronti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. 
Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti. 
Kathañ-ca bhikkhave bhikkhu na pītaṃ jānāti: 
Idha bhikkhave bhikkhu Tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. 
Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti. 
Kathañ-ca bhikkhave bhikkhu na vīthiṃ jānāti: 
Idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ na-ppajānāti. 
Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti. 
Kathañ-ca bhikkhave bhikkhu na gocarakusalo hoti: 
Idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ na-ppajānāti. 
Evaṃ kho (222) bhikkhave bhikkhu na gocarakusalo hoti. 
Kathañ-ca bhikkhave bhikkhu anavasesadohī hoti: 
Idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvara-piṇḍapāta-senāsana-gilānapaccayaparikkhārehi. 
tatra bhikkhu mattaṃ na jānāti paṭiggahaṇāya. 
Evaṃ kho bhikkhave bhikkhu anavasesadohī hoti. 
Kathañ-ca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti: 
Idha bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī c’ eva raho ca, na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī c’ eva raho ca, na mettaṃ manokammaṃ paccupaṭṭhāpeti āvī c’ eva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅgapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti. 
Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: 
Idha bhikkhave gopālako rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaṃ sāṭetā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, vīthiṃ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti, ye te usabhā gopitaro gopariṇāyakā te atirekapūjāya pūjetā hoti. 
Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
Evam-eva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ, katamehi ekādasahi: 
Idha bhikkhave bhikkhu rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaṃ sāṭetā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, vīthiṃ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti, ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti. 
Kathañ-ca bhikkhave bhikkhu rūpaññū hoti: 
Idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ rūpaṃ cattāri (223) mahābhūtāni catunnañ-ca mahābhūtānaṃ upādāya rūpan-ti yathābhūtaṃ pajānāti. 
Evaṃ kho bhikkhave bhikkhu rūpaññū hoti. 
Kathañ-ca bhikkhave bhikkhu lakkhaṇakusalo hoti: 
Idha bhikkhave bhikkhu: kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito ti yathābhūtaṃ pajānāti. 
Evaṃ kho bhikkhave bhikkhu lakkhaṇakusalo hoti. 
Kathañ-ca bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti: 
Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti, pajahati vinodeti byantikaroti anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ -- pe 
-- uppannaṃ vihiṃsāvitakkaṃ -- uppannuppanne pāpake akusale dhamme nādhivāseti, pajahati vinodeti byantikaroti anabhāvaṃ gameti. 
Evaṃ kho bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti. 
Kathañ-ca bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti: 
Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. 
Evaṃ kho bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti. 
Kathañ-ca bhikkhave bhikkhu dhūmaṃ kattā hoti: 
Idha bhikkhave bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ desetā hoti. 
Evaṃ kho bhikkhave bhikkhu dhūmaṃ kattā hoti. 
Kathañ-ca bhikkhave bhikkhu titthaṃ jānāti: 
Idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati: idaṃ bhante kathaṃ, imassa ko attho ti. Tassa te āyasmanto avivaṭañ-c’ eva vivaranti, anuttānikatañ-ca uttānikaronti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. 
Evaṃ kho bhikkhave bhikkhu titthaṃ jānāti. 
Kathañ-ca bhikkhave (224) bhikkhu pītaṃ jānāti: 
Idha bhikkhave bhikkhu Tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ. 
Evaṃ kho bhikkhave bhikkhu pītaṃ jānāti. 
Kathañ-ca bhikkhave bhikkhu vīthiṃ jānāti: 
Idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ pajānāti. 
Evaṃ kho bhikkhave bhikkhu vīthiṃ jānāti. 
Kathañ-ca bhikkhave bhikkhu gocarakusalo hoti: 
Idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ pajānāti. 
Evaṃ kho bhikkhave bhikkhu gocarakusalo hoti. 
Kathañ-ca bhikkhave bhikkhu sāvasesadohī hoti: 
Idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvara-piṇḍapātasenāsana-gilānapaccayabhesajjaparikkhārehi, tatra bhikkhu mattaṃ jānāti paṭiggahaṇāya. 
Evaṃ kho bhikkhave bhikkhu sāvasesadohī hoti. 
Kathañ-ca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti: 
Idha bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā tesu mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī c’ eva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī c’ eva raho ca, mettaṃ manokammaṃ paccupaṭṭhāpeti āvī c’ eva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti. 
Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjitun-ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
MAHĀGOPĀLAKASUTTAṂ TATIYAṂ