You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
28. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho āyasmā Sāriputto bhikkhū āmantesi: 
Āvuso bhikkhavo ti. 
Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. 
Āyasmā Sāriputto etad-avoca: 
Seyyathā pi āvuso yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggam-akkhāyati yadidaṃ mahantattena, evam-eva kho āvuso ye keci kusalā dhammā sabbe te catusu ariyasaccesu saṅgahaṃ gacchanti, katamesu catusu: dukkhe (185) ariyasacce, dukkhasamudaye ariyasacce, dukkhanirodhe ariyasacce, dukkhanirodhagāminiyā paṭipadāya ariyasacce. 
Katamañ-c’ āvuso dukkhaṃ ariyasaccaṃ: jāti pi dukkhā, jarā pi dukkhā, maraṇam-pi dukkhaṃ, sokaparidevadukkhadomanassupāyāsā pi dukkhā, yam-p’ icchaṃ na labhati tam-pi dukkhaṃ, saṅkhittena pañc’ upādānakkhandhā dukkhā. 
Katame c’ āvuso pañc’ upādānakkhandhā: seyyathīdaṃ rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho. 
Katamo c’ āvuso rūpupādānakkhandho: cattāri ca mahābhūtāni catunnañ-ca mahābhūtānaṃ upādāya rūpaṃ. 
Katame c’ āvuso cattāro mahābhūtā: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu. 
Katamā c’ āvuso paṭhavīdhātu: paṭhavīdhātu siyā ajjhattikā siyā bāhirā. 
Katamā c’ āvuso ajjhattikā paṭhavīdhātu: 
yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādiṇṇaṃ, seyyathīdaṃ kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādiṇṇaṃ, ayaṃ vuccat’ āvuso ajjhattikā paṭhavīdhātu. 
Yā c’ eva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu paṭhavīdhātur-ev’ esā. 
Taṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evam-etaṃ yathābhūtaṃ sammappaññāya disvā paṭhavīdhātuyā nibbindati, paṭhavīdhātuyā cittaṃ virājeti. 
Hoti kho so āvuso samayo yaṃ bāhirā āpodhātu pakuppati, antarahitā tasmiṃ samaye bāhirā paṭhavīdhātu hoti. 
Tassā hi nāma āvuso bāhirāya paṭhavīdhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati, kiṃ pan’ imassa mattaṭṭhakassa kāyassa taṇhupādiṇṇassa ahan-ti vā mamanti vā asmīti vā, atha khvāssa no t’ ev’ ettha hoti. 
Tañ-ce āvuso bhikkhuṃ pare akkosanti paribhāsanti rosenti vihesenti, so evaṃ pajānāti: 
Uppannā kho me ayaṃ sotasamphassajā dukkhā vedanā, sā ca kho paṭicca no appaṭicca, kiṃ paṭicca: 
(186) phassaṃ paṭicca. 
So: phasso anicco ti passati, vedanā aniccā ti passati, saññā aniccā ti passati, saṅkhārā aniccā ti passati, viññāṇaṃ aniccan-ti passati. 
Tassa dhātārammaṇam-eva cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. 
Tañ-ce āvuso bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi samudācaranti, pāṇisamphassena pi leḍḍusamphassena pi daṇḍasamphassena pi satthasamphassena pi, so evaṃ pajānāti: 
Tathābhūto kho ayaṃ kāyo yathābhūtasmiṃ kāye pāṇisamphassā pi kamanti, leḍḍusamphassā pi kamanti, daṇḍasamphassā pi kamanti, satthasamphassā pi kamanti. 
Vuttaṃ kho pan’ etaṃ Bhagavatā Kakacūpamovāde: 
Ubhatodaṇḍakena ce pi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatra pi yo mano padoseyya na me so tena sāsanakaro ti. Āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. 
Kāmaṃ dāni imasmiṃ kāye pāṇisamphassā pi kamantu, leḍḍusamphassā pi kamantu, daṇḍasamphassā pi kamantu, satthasamphassā pi kamantu, karīyati h’ idaṃ buddhānaṃ sāsanan-ti. Tassa ce āvuso bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhāti, so tena saṃvijjati saṃvegaṃ āpajjati: 
Alābhā vata me na vata me lābhā, dulladdhaṃ vata me na vata me suladdhaṃ, yassa me evaṃ Buddham anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhātīti. 
Seyyathā pi āvuso suṇisā sasuraṃ disvā saṃvijjati saṃvegaṃ āpajjati, evam-eva kho āvuso tassa ce bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhāti, so tena saṃvijjati saṃvegaṃ āpajjati: 
Alābhā vata me na vata me lābhā, dulladdhaṃ vata me na vata me suladdhaṃ, yassa me evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā; na saṇṭhātīti. 
Tassa ce āvuso bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā saṇṭhāti, so tena (187) attamano hoti. 
Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hoti. 
Katamā c’ āvuso āpodhātu: āpodhātu siyā ajjhattikā siyā bāhirā. 
Katamā c’ āvuso ajjhattikā āpodhātu: yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādiṇṇaṃ, seyyathīdaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādiṇṇaṃ, ayaṃ vuccat’ āvuso ajjhattikā āpodhātu. 
Yā c’ eva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhātur-ev’ esā. 
Taṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evam-etaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṃ virājeti. 
Hoti kho so āvuso samayo yaṃ bāhirā āpodhātu pakuppati, sā gāmam-pi vahati, nigamampi vahati, nagaram-pi vahati, janapadam-pi vahati, janapadapadesam-pi vahati. 
Hoti kho so āvuso samayo yaṃ mahāsamudde yojanasatikāni pi udakāni ogacchanti, dviyojanasatikāni pi udakāni ogacchanti, tiyojanasatikāni pi udakāni ogacchanti, catuyojanasatikāni pi udakāni ogacchanti, pañcayojanasatikāni pi udakāni ogacchanti, chayojanasatikāni pi udakāni ogacchanti, sattayojanasatikāni pi udakāni ogacchanti. 
Hoti kho so āvuso samayo yaṃ mahāsamudde sattatālam-pi udakaṃ saṇṭhāti, chatālam-pi udakaṃ saṇṭhāti, pañcatālam-pi udakaṃ saṇṭhāti, catutālam-pi udakaṃ saṇṭhāti, titālam-pi udakaṃ saṇṭhāti, dvitālam-pi udakaṃ saṇṭhāti, tālamattampi udakaṃ saṇṭhāti. 
Hoti kho so āvuso samayo yaṃ mahāsamudde sattaporisam-pi udakaṃ saṇṭhāti, chaporisam-pi udakaṃ saṇṭhāti, pañcaporisam-pi udakaṃ saṇṭhāti, catuporisam-pi udakaṃ saṇṭhāti, tiporisam-pi udakaṃ saṇṭhāti, dviporisam-pi udakaṃ saṇṭhāti, porisamattam-pi udakaṃ saṇṭhāti. 
Hoti kho so āvuso samayo yaṃ mahāsamudde addhaporisam-pi udakaṃ saṇṭhāti, kaṭimattam-pi udakaṃ saṇṭhāti, jaṇṇumattam-pi udakaṃ saṇṭhāti, gopphamattam-pi udakaṃ saṇṭhāti. 
Hoti kho so āvuso samayo yaṃ mahāsamudde aṅgulipabbatemanamattam-pi udakaṃ na hoti. 
Tassā hi nāma āvuso bāhirāya āpodhātuyā tāva mahallikāya (188) aniccatā paññāyissati --pe-- upekhā kusalanissitā saṇṭhāti, so tena attamano hoti. 
Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hoti. 
Katamā c’ āvuso tejodhātu: tejodhātu siyā ajjhattikā siyā bāhirā. 
Katamā c’ āvuso ajjhattikā tejodhātu: yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādiṇṇaṃ, seyyathīdaṃ yena ca santappati yena ca jiriyati yena ca pariḍayhati yena ca asitapītabhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādiṇṇaṃ, ayaṃ vuccat’ āvuso ajjhattikā tejodhātu. 
Yā c’ eva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhātur-ev’ esā. 
Taṃ: n’ etaṃ mama, n’ eso ’hamasmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evam-etaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti. 
Hoti kho so āvuso samayo yaṃ bāhirā tejodhātu pakuppati. 
Sā gāmam-pi ḍahati, nigamam-pi ḍahati, nagaram-pi ḍahati, janapadam-pi ḍahati, janapadapadesampi ḍahati. 
Sā haritantaṃ vā panthantaṃ vā selantaṃ vā udakantaṃ vā ramaṇīyaṃ vā bhūmibhāgaṃ āgamma anāhārā nibbāyati. 
Hoti kho so āvuso samayo yaṃ kukkuṭapaṭṭena pi nahārudaddulena pi aggiṃ gavesanti. 
Tassā hi nāma āvuso bāhirāya tejodhātuyā tāva mahallikāya aniccatā paññāyissati --pe-- upekhā kusalanissitā saṇṭhāti, so tena attamano hoti. 
Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hoti. 
Katamā c’ āvuso vāyodhātu: vāyodhātu siyā ajjhattikā siyā bāhirā. 
Katamā c’ āvuso ajjhattikā vāyodhātu: yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādiṇṇaṃ, seyyathīdaṃ uddhaṃgamā vātā, adhogamā vātā,kucchisayā vātā. 
koṭṭhasayā vātā, aṅgamaṅgānusārino vātā, assāso passāso, iti vā, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādiṇṇaṃ, ayaṃ vuccat’ āvuso ajjhattikā vāyodhātu. 
Yā c’ eva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhātur-ev’ esā. 
Taṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evam-etaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṃ virājeti. 
(189) Hoti kho so āvuso samayo yaṃ bāhirā vāyodhātu pakuppati, sā gāmam-pi vahati, nigamam-pi vahati, nagaram-pi vahati, janapadam-pi vahati, janapadapadesam-pi vahati. 
Hoti kho so āvuso samayo yaṃ gimhānaṃ pacchime māse tālavaṇṭena pi vidhūpanena pi vātaṃ pariyesanti, ossavane pi tiṇāni na icchanti. 
Tassā hi nāma āvuso bāhirāya vāyodhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati, kiṃ pan’ imassa mattaṭṭhakassa kāyassa taṇhupādiṇṇassa ahan-ti vā maman-ti vā asmīti vā, atha khvāssa no t’ ev’ ettha hoti. 
Tañ-ce āvuso bhikkhuṃ pare akkosanti paribhāsanti rosenti vihesenti, so evaṃ pajānāti: 
Uppannā kho me ayaṃ sotasamphassajā dukkhā vedanā, sā ca kho paṭicca no appaṭicca, kiṃ paṭicca: phassaṃ paṭicca. 
So: phasso anicco ti passati, vedanā aniccā ti passati, saññā aniccā ti passati, saṅkhārā aniccā ti passati, viññāṇaṃ aniccan-ti passati. 
Tassa dhātārammaṇam-eva cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. 
Tañ-ce āvuso bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi samudācaranti, pāṇisamphassena pi leḍḍusamphassena pi daṇḍasamphassena pi satthasamphassena pi, so evaṃ pajānāti: 
Tathābhūto kho ayaṃ kāyo yathābhūtasmiṃ kāye pāṇisamphassā pi kamanti, leḍḍusamphassā pi kamanti, daṇḍasamphassā pi kamanti, satthasamphassā pi kamanti. 
Vuttaṃ kho pan’ etaṃ Bhagavatā Kakacūpamovāde: 
Ubhatodaṇḍakena ce pi bhikkhave corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatra pi yo mano padoseyya na me so tena sāsanakaro ti. Āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. 
Kāmaṃ dāni imasmiṃ kāye pāṇisamphassā pi kamantu, leḍḍusamphassā pi kamantu, daṇḍasamphassā pi kamantu, satthasamphassā pi kamantu, karīyati h’ idaṃ buddhānaṃ sāsanan-ti. Tassa ce āvuso bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhāti, so tena saṃvijjati saṃvegaṃ āpajjati: 
Alābhā vata me na vata me lābhā, dulladdhaṃ vata me na vata me suladdhaṃ, yassa me evaṃ (190) Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhātīti. 
Seyyathā pi āvuso suṇisā sasuraṃ disvā saṃvijjati saṃvegaṃ āpajjati. 
evam-eva kho āvuso tassa ce bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhāti, so tena saṃvijjati saṃvegaṃ āpajjati: 
Alābhā vata me na vata me lābhā, dulladdhaṃ vata me na vata me suladdhaṃ. 
Yassa me evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhātīti. 
Tassa ce āvuso bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā saṇṭhāti, so tena attamano hoti. 
Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hoti. 
Seyyathā pi āvuso kaṭṭhañ-ca paṭicca valliñ-ca paṭicca tiṇañ-ca paṭicca mattikañ-ca paṭicca ākāso parivārito agāran-t’ eva saṅkhaṃ gacchati, evam-eva kho āvuso aṭṭhiṃ ca paṭicca nahāruñ-ca paṭicca maṃsañ-ca paṭicca cammañ-ca paṭicca ākāso parivārito rūpan-t’ eva saṅkhaṃ gacchati. 
Ajjhattikañ-ce āvuso cakkhuṃ aparibhinnaṃ hoti bāhirā ca rūpā na āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti, n’ eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. 
Ajjhattikañ-ce āvuso cakkhuṃ aparibhinnaṃ hoti bāhirā ca rūpā āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti, n’ 
eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. 
Yato ca kho āvuso ajjhattikañ-c’ eva cakkhuṃ aparibhinnaṃ hoti bāhirā ca rūpā āpāthaṃ āgacchanti tajjo ca samannāhāro hoti, evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti. 
Yaṃ tathābhūtassa rūpaṃ taṃ rūpupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa vedanā sā vedanupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa saññā sā saññupādānakkhandhe saṅgahaṃ gacchati, ye tathābhūtassa saṅkhārā te saṅkhārupādānakkhandhe saṅgahaṃ gacchanti, yaṃ tathābhūtassa viññāṇaṃ taṃ viññāṇupādānakkhandhe saṅgahaṃ gacchati. 
So evaṃ pajānāti: 
Evaṃ kira ’mesaṃ pañcannaṃ upādānakkhandhānaṃ saṅgaho sannipāto samavāyo hotīti. 
Vuttaṃ kho pan’ etaṃ Bhagavatā: 
Yo paṭiccasamuppādaṃ (191) passati so dhammaṃ passati, yo dhammaṃ passati so paṭiccasamuppādaṃ passatīti. 
Paṭiccasamuppannā kho pan’ ime yadidaṃ pañc’ upādānakkhandhā. 
Yo imesu pañcas’ upādānakkhandhesu chando ālayo anunayo ajjhosānaṃ so dukkhasamudayo, yo imesu pañcas’ upādānakkhandhesu chandarāgavinayo chandarāgapahānaṃ so dukkhanirodho. 
Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hoti. 
Ajjhattikañce āvuso sotaṃ aparibhinnaṃ hoti --pe-- ghānaṃ aparibhinnaṃ hoti -- jivhā aparibhinnā hoti. 
-- kāyo aparibhinno hoti -- mano aparibhinno hoti bāhirā ca dhammā na āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti, n’ eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. 
Ajjhattiko ce āvuso mano aparibhinno hoti bāhirā ca dhammā āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti, n’ eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. 
Yato ca kho āvuso ajjhattiko c’ eva mano aparibhinno hoti bāhirā ca dhammā āpāthaṃ āgacchanti tajjo ca samannāhāro hoti, evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti. 
Yaṃ tathābhūtassa rūpaṃ taṃ rūpupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa vedanā sā vedanupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa saññā sā saññupādānakkhandhe saṅgahaṃ gacchati, ye tathābhūtassa saṅkhārā te saṅkhārupādānakkhandhe saṅgahaṃ gacchanti, yaṃ tathābhūtassa viññāṇaṃ taṃ viññāṇupādānakkhandhe saṅgahaṃ gacchati. 
So evaṃ pajānāti: 
Evaṃ kira ’mesaṃ pañcannaṃ upādānakkhandhānaṃ saṅgaho sannipāto samavāyo hotīti. 
Vuttaṃ kho pan’ etaṃ Bhagavatā: 
Yo paṭiccasamuppādaṃ passati so dhammaṃ passati, yo dhammaṃ passati so paṭiccasamuppādaṃ passatīti. 
Paṭiccasamuppannā kho pan’ ime yadidaṃ pañc’ upādānakkhandhā. 
Yo imesu pañcas’ upādānakkhandhesu chando ālayo anunayo ajjhosānaṃ so dukkhasamudayo, yo imesu pañcas’ upādānakkhandhesu chandarāgavinayo chandarāgappahānaṃ so dukkhanirodho. 
Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hotīti. 
Idam-avoca āyasmā Sāriputto. 
Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandun-ti. 
MAHĀHATTHIPADOPAMASUTTAṂ AṬṬHAMAṂ.