You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
11. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Idh’ eva bhikkhave samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā (064) samaṇehi aññe ti, evam-etaṃ bhikkhave sammā sīhanādaṃ nadatha. 
Ṭhānaṃ kho pan’ etaṃ bhikkhave vijjati yaṃ idha aññatitthiyā paribbājakā evaṃ vadeyyuṃ: 
Ko pan’ āyasmantānaṃ assāso kiṃ balaṃ yena tumhe āyasmanto evaṃ vadetha: idh’ eva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇehi aññe ti. Evaṃvādino bhikkhave aññatitthiyā paribbājakā evam-assu vacanīyā: 
Atthi kho no āvuso tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaṃ attani sampassamānā evaṃ vadema: idh’ eva samaṇo . . . samaṇehi aññe ti; katame cattāro: 
Atthi kho no āvuso Satthari pasādo, atthi dhamme pasādo, atthi sīlesu paripūrakāritā, sahadhammikā kho pana no piyā manāpā gahaṭṭhā c’ eva pabbajitā ca. Ime kho no āvuso tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaṃ attani sampassamānā evaṃ vadema: idh’ eva samaṇo . . . samaṇehi aññe ti. Ṭhānaṃ kho pan’ etaṃ bhikkhave vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: 
Amhākam-pi kho āvuso atthi satthari pasādo, so amhākaṃ satthā, amhākam-pi atthi dhamme pasādo, so amhākaṃ dhammo, mayam-pi sīlesu paripūrakārino yāni amhākaṃ sīlāni, amhākam-pi sahadhammikā piyā manāpā gahaṭṭhā c’ eva pabbajitā ca; idha no āvuso ko viseso ko adhippāyo kiṃ nānākaraṇaṃ yadidaṃ tumhākañ-c’ eva amhākañ-cāti. 
Evaṃvādino bhikkhave aññatitthiyā paribbājakā evam-assu vacanīyā: 
Kim-pan’ āvuso ekā niṭṭhā udāhu puthū niṭṭhā ti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ: 
Ekā h’ āvuso niṭṭhā, na puthū niṭṭhā ti. Sā pan’ āvuso niṭṭhā sarāgassa udāhu vītarāgassāti. 
Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ: 
Vītarāgass’ āvuso sā niṭṭhā, na sā niṭṭhā sarāgassāti. 
Sā pan’ āvuso niṭṭhā sadosassa udāhu vītadosassāti. 
Sammā . . . byākareyyuṃ: 
Vītadosass’ āvuso sā niṭṭhā, na sā niṭṭhā sadosassāti. 
Sā pan’ āvuso niṭṭhā samohassa udāhu vītamohassāti. 
Sammā . . . byākāreyyuṃ: 
Vītamohass’ āvuso sā niṭṭhā na sā niṭṭhā samohassāti. 
Sā pan’ āvuso niṭṭhā sataṇhassa udāhu vītataṇhassāti. 
(065) Sammā . . . byākareyyuṃ: 
Vītataṇhass’ āvuso sā niṭṭhā, na sā niṭṭhā sataṇhassāti. 
Sā pan’ āvuso niṭṭhā sa-upādānassa udāhu anupādānassāti. 
Sammā . . . byākareyyuṃ: 
Anupādānass’ āvuso sā niṭṭhā, na sā niṭṭhā sa-upādānassāti. 
Sā pan’ āvuso niṭṭhā viddasuno udāhu aviddasuno ti. 
Sammā . . . byākareyyuṃ: 
Viddasuno āvuso sā niṭṭhā, na sā niṭṭhā aviddasuno ti. Sā pan’ āvuso niṭṭhā anuruddha-paṭiviruddhassa udāhu ananuruddha-appaṭiviruddhassāti. 
Sammā . . . byākareyyuṃ: 
Ananuruddha-appaṭiviruddhass’ āvuso sā niṭṭhā, na sā niṭṭhā anuruddha-paṭiviruddhassāti. 
Sā pan’ āvuso niṭṭhā papañcārāmassa papañcaratino udāhu nippapañcārāmassa nippapañcaratino ti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ: 
Nippapañcārāmass’ āvuso sā niṭṭhā nippapañcaratino, na sā niṭṭhā papañcārāmassa papañcaratino ti. 
Dve ’mā bhikkhave diṭṭhiyo: bhavadiṭṭhi ca vibhavadiṭṭhi ca. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā bhavadiṭṭhiṃ allīnā bhavadiṭṭhiṃ upagatā bhavadiṭṭhiṃ ajjhositā, vibhavadiṭṭhiyā te paṭiviruddhā. 
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā vibhavadiṭṭhiṃ allīnā vibhavadiṭṭhiṃ upagatā vibhavadiṭṭhiṃ ajjhositā, bhavadiṭṭhiyā te paṭiviruddhā. 
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā imāsaṃ dvinnaṃ diṭṭhīnaṃ samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ nappajānanti, te sarāgā te sadosā te samohā te sataṇhā te sa-upādānā te aviddasuno te anuruddha-paṭiviruddhā te papañcārāmā papañcaratino, te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccanti dukkhasmā ti vadāmi. 
Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā imāsaṃ dvinnaṃ diṭṭhīnaṃ samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ pajānanti, te vītarāgā te vītadosā te vītamohā te vītataṇhā te anupādānā te viddasuno te ananuruddha-appaṭiviruddhā te nippapañcārāmā nippapañcaratino, te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccanti dukkhasmā ti vadāmi. 
(066) Cattār’ imāni bhikkhave upādānāni, katamāni cattāri: 
kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ. 
Santi bhikkhave eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa pariññaṃ paññāpenti, na diṭṭhupādānassa pariññaṃ paññāpenti, na sīlabbatupādānassa p. p., na attavādupādānassa p. p.; taṃ kissa hetu: 
imāni hi te bhonto samaṇabrāhmaṇā tīṇi ṭhānāni yathābhūtaṃ na-ppajānanti, tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa pariññaṃ paññāpenti, na diṭṭhupādānassa p. p., na sīlabbatupādānassa p. p., na attavādupādānassa p. p. Santi bhikkhave eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa p. p., diṭṭhupādānassa p. p., na sīlabbatupādānassa p. p., na attavādupādānassa p. p.; taṃ kissa hetu: imāni hi te bhonto samaṇabrāhmaṇā dve ṭhānāni yathābhūtaṃ na-ppajānanti, tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa p. p., diṭṭhupādānassa p. p., na sīlabbatupādānassa p. p., na attavādupādānassa p. p. Santi bhikkhave eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa p. p., diṭṭhupādānassa p. p., sīlabbatupādānassa p. p., na attavādupādānassa p. p.; taṃ kissa hetu: imaṃ hi te bhonto samaṇabrāhmaṇā ekaṃ ṭhānaṃ yathābhūtaṃ na-ppajānanti, tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa p. p. diṭṭhupādānassa p. p., sīlabbatupādānassa p.p., na attavādupādānassa pariññaṃ paññāpenti. 
Evarūpe kho bhikkhave dhammavinaye yo satthari pasādo so na sammaggato akkhāyati, yo dhamme pasādo so na sammaggato akkhāyati yā sīlesu paripūrakāritā sā na sammaggatā akkhāyati, yā sahadhammikesu piyamanāpatā sā na sammaggatā akkhāyati; 
taṃ kissa hetu: evaṃ h’ etaṃ bhikkhave hoti yathā taṃ (067) durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite. 
Tathāgato ca kho bhikkhave arahaṃ sammāsambuddho sabbupādānapariññāvādo paṭijānamāno sammā sabbupādānapariññaṃ paññāpeti: kāmupādānassa pariññaṃ paññāpeti, diṭṭhupādānassa p. p., sīlabbatupādānassa p.p., attavādupādānassa pariññaṃ paññāpeti. 
Evarūpe kho bhikkhave dhammavinaye yo satthari pasādo so sammaggato akkhāyati. 
yo dhamme pasādo so sammaggato akkhāyati, yā sīlesu paripūrakāritā sā sammaggatā akkhāyati, yā sahadhammikesu piyamanāpatā sā sammaggatā akkhāyati; taṃ kissa hetu: 
evaṃ h’ etaṃ bhikkhave hoti yathā taṃ svākkhāte dhammavinaye suppavedite niyyānike upasamasaṃvattanike sammāsambuddhappavedite. 
Ime ca bhikkhave cattāro upādānā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā: ime cattāro upādānā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā. 
Taṇhā cāyaṃ bhikkhave kiṃnidānā k. k. kiṃpabhavā: taṇhā vedanānidānā v. v. vedanāpabhavā. 
Vedanā cāyaṃ bhikkhave kiṃnidānā k. k. kiṃpabhavā: vedanā phassanidānā ph. ph. phassapabhavā. 
Phasso cāyaṃ bhikkhave kiṃnidāno k. k. kiṃpabhavo:: phasso saḷāyatananidāno s. s. saḷāyatanapabhavo. 
Saḷāyatanañ-c’ idaṃ bhikkhave kiṃnidānaṃ k. k. kiṃpabhavaṃ: saḷāyatanaṃ nāmarūpanidānaṃ n. n. nāmarūpapabhavaṃ. 
Nāmarūpañ-c’ idaṃ bhikkhave kiṃnidānaṃ k. k. 
kiṃpabhavaṃ: nāmarūpaṃ viññāṇanidānaṃ v. v. viññāṇapabhavaṃ. 
Viññāṇañ-c’ idaṃ bhikkhave kiṃnidānaṃ k. k. 
kiṃpabhavaṃ: viññāṇaṃ saṅkhāranidānaṃ s. s. saṅkhārapabhavaṃ. 
Saṅkhārā c’ ime bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā: saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā. 
Yato ca kho bhikkhave bhikkhuno avijjā pahīnā hoti vijjā uppannā, so avijjāvirāgā vijjuppādā n’ eva kāmupādānaṃ upādiyati, na diṭṭhupādānaṃ upādiyati, na sīlabbatupādānaṃ upādiyati, na attavādupādānaṃ upādiyati; anupādiyaṃ na paritassati, aparitassaṃ paccattaṃ yeva parinibbāyati; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. 
(068) Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
CŪḶASĪHANĀDASUTTAṂ PAṬHAMAṂ.