You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
60. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena Sālā nāma Kosalānaṃ brāhmaṇagāmo tad-avasari. 
Assosuṃ kho Sāleyyakā brāhmaṇagahapatikā: 
Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu cārikaṃ caramāno (401) mahatā bhikkhusaṅghena saddhiṃ Sālaṃ anupatto. 
Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 
Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādikalyānaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. 
Atha kho Sāleyyakā brāhmaṇagahapatikā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā app-ekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, app-ekacce yena Bhagavā ten’ añjalim-paṇāmetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, app-ekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinne kho Sāleyyake brāhmaṇagahapatike Bhagavā etadavoca: 
Atthi pana vo gahapatayo koci manāpo satthā yasmiṃ vo ākāravatī saddhā paṭiladdhā ti. 
-- Na-tthi kho no bhante koci manāpo satthā yasmiṃ no ākāravatī saddhā paṭiladdhā ti. 
-- Manāpaṃ vo gahapatayo satthāraṃ alabhantehi ayaṃ apaṇṇako dhammo samādāya vattitabbo. 
Apaṇṇako hi gahapatayo dhammo samatto samādiṇṇo so vo bhavissati dīgharattaṃ hitāya sukhāya. 
Katamo ca gahapatayo apaṇṇako dhammo: 
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Na-tthi dinnaṃ na-tthi yiṭṭhaṃ na-tthi hutaṃ, na-tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, na-tthi ayaṃ loko na-tthi paro loko, na-tthi mātā na-tthi pitā, na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. 
Tesaṃ yeva kho gahapatayo samaṇabrāhmaṇānaṃ eke (402) samaṇabrāhmaṇā ujuvipaccanīkavādā, te evam-āhaṃsu: 
Atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko atthi paro loko, atthi mātā atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. 
Taṃ kim-maññatha gahapatayo: nanu ’me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. 
-- Evaṃ bhante. 
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Na-tthi dinnaṃ na-tthi yiṭṭhaṃ na-tthi hutaṃ, na-tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, na-tthi ayaṃ loko na-tthi paro loko, na-tthi mātā natthi pitā, na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti, tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme abhinivajjetvā yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme samādāya vattissati, taṃ kissa hetu: 
Na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. 
Santaṃ yeva kho pana paraṃ lokaṃ: na-tthi paro loko ti ’ssa diṭṭhi hoti, sā ’ssa hoti micchādiṭṭhi. 
Santaṃ yeva kho pana paraṃ lokaṃ: na-tthi paro loko ti saṅkappeti, svāssa hoti micchāsaṅkappo. 
Santaṃ yeva kho pana paraṃ lokaṃ: natthi paro loko ti vācaṃ bhāsati, sā ’ssa hoti micchāvācā. 
Santaṃ yeva kho pana paraṃ lokaṃ: na-tthi paro loko ti āha, ye te arahanto paralokaviduno tesam-ayaṃ paccanīkaṃ karoti. 
Santaṃ yeva kho pana paraṃ lokaṃ: na-tthi paro loko ti paraṃ saññapeti, sā ’ssa hoti asaddhammasaññatti, tāya ca pana asaddhammasaññattiyā attān’ ukkaṃseti paraṃ vambheti. 
Iti pubbe va kho pan’ assa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhitaṃ; ayañ-ca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attukkaṃsanā paravambhanā evaṃ-s’ ime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā. 
(403) Tatra gahapatayo viññū puriso iti paṭisañcikkhati: 
Sace kho na-tthi paro loko evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā sotthim-attānaṃ karissati, sace kho atthi paro loko evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. 
Kāmaṃ kho pana mā ’hu paro loko, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ gārayho: dussīlo purisapuggalo micchādiṭṭhi natthikavādo ti. 
Sace kho atth’ eva paro loko evaṃ imassa bhoto purisapuggalassa ubhayattha kaliggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ gārayho, yañ-ca kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. 
Evamassāyaṃ apaṇṇako dhammo dussamatto samādiṇṇo ekaṃsaṃ pharitvā tiṭṭhati, riñcati kusalaṃ ṭhānaṃ. 
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko atthi paro loko, atthi mātā atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti, tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme abhinivajjetvā yam-idaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme samādāya vattissanti, taṃ kissa hetu: 
Passanti hi te bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. 
Santaṃ yeva kho pana paraṃ lokaṃ: atthi paro loko ti ’ssa diṭṭhi hoti, sā ’ssa hoti sammādiṭṭhi. 
Santaṃ yeva kho pana paraṃ lokaṃ: atthi paro loko ti saṅkappeti, svāssa hoti sammāsaṅkappo. 
Santaṃ yeva kho pana paraṃ lokaṃ: atthi paro loko ti vācaṃ bhāsati, sā ’ssa hoti sammāvācā. 
Santaṃ yeva kho pana paraṃ lokaṃ: atthi paro loko ti āha, ye te arahanto paralokaviduno tesam-ayaṃ na paccanīkaṃ karoti. 
Santaṃ yeva kho pana paraṃ lokaṃ: atthi paro loko ti (404) paraṃ saññapeti, sā ’ssa hoti saddhammasaññatti, tāya ca pana saddhammasaññattiyā n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Iti pubbe va kho pan’ assa dussīlyaṃ pahīnaṃ hoti, susīlyaṃ paccupaṭṭhitaṃ; ayañ-ca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ apaccanīkatā saddhammasaññatti anattukkaṃsanā aparavambhanā evaṃ-s’ ime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā. 
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: 
Sace kho atthi paro loko evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. 
Kāmaṃ kho pana mā ’hu paro loko, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ pāsaṃso: sīlavā purisapuggalo sammādiṭṭhi atthikavādo ti. 
Sace kho atth’ eva paro loko evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ pāsaṃso, yañ-ca kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. 
Evam-assāyaṃ apaṇṇako dhammo susamatto samādiṇṇo ubhayaṃsaṃ pharitvā tiṭṭhati, riñcati akusalaṃ ṭhānaṃ. 
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatimāpayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato, karato na karīyati pāpaṃ; khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, na-tthi tatonidānaṃ pāpaṃ, na-tthi pāpassa āgamo; dakkhiṇañ-ce pi Gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, na-tthi tatonidānaṃ pāpaṃ, na-tthi pāpassa āgamo; uttarañ-ce pi Gaṅgāya tīraṃ gaccheyya {dadanto} 
dāpento yajanto yājento, na-tthi tatonidānaṃ puññaṃ, {na-tthi} 
puññassa āgamo; dānena damena saṃyamena saccavajjena na-tthi puññaṃ, na-tthi puññassa āgamo ti. Tesaṃ yeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā (405) ujuvipaccanīkavādā, te evam-āhaṃsu: 
Karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇam-atimāpayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato, karato karīyati pāpaṃ; khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo; dakkhiṇañce pi Gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo; uttarañ-ce pi Gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento, atthi tatonidānaṃ puññaṃ, atthi puññassa āgamo; dānena damena saṃyamena saccavajjena atthi puññaṃ, atthi puññassa āgamo ti. Taṃ kimmaññatha gahapatayo: nanu ’me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. 
-- Evaṃ bhante. 
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Karato kārayato --pe-- na-tthi puññassa āgamo ti, tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme abhinivajjetvā yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme samādāya vattissanti, taṃ kissa hetu: 
Na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. 
Santaṃ yeva kho pana kiriyaṃ: na-tthi kiriyā ti ’ssa diṭṭhi hoti, sā ’ssa hoti micchādiṭṭhi. 
Santaṃ yeva kho pana kiriyaṃ: na-tthi kiriyā ti saṅkappeti, svāssa hoti micchāsaṅkappo. 
Santaṃ yeva kho pana kiriyaṃ: na-tthi kiriyā ti vācaṃ bhāsati, sā ’ssa hoti micchāvācā. 
Santaṃ yeva kho pana kiriyaṃ: na-tthi kiriyā ti āha, ye te arahanto kiriyavādā tesam-ayaṃ paccanīkaṃ karoti. 
Santaṃ yeva kho pana kiriyaṃ: na-tthi kiriyā ti paraṃ saññapeti, sā ’ssa hoti asaddhammasaññatti, tāya ca pana asaddhammasaññattiyā attān’ ukkaṃseti paraṃ vambheti. 
Iti pubbe va kho pan’ assa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhitaṃ; ayañ-(406)ca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attukkaṃsanā paravambhanā evaṃs’ ime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā. 
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: 
Sace kho na-tthi kiriyā evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā sotthim-attānaṃ karissati, sace kho atthi kiriyā evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. 
Kāmaṃ kho pana mā ’hu kiriyā, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ gārayho: 
dussīlo purisapuggalo micchādiṭṭhi akiriyavādo ti. Sace kho atth’ eva kiriyā evaṃ imassa bhoto purisapuggalassa ubhayattha kaliggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ gārayho, yañ-ca kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. 
Evam-assāyaṃ apaṇṇako dhammo dussamatto samādiṇṇo ekaṃsaṃ pharitvā tiṭṭhati, riñcati kusalaṃ ṭhānaṃ. 
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Karato kārayato --pe-- atthi puññassa āgamo ti, tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme abhinivajjetvā yam-idaṃ dāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme samādāya vattissanti, taṃ kissa hetu: 
Passanti hi te bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. 
Santaṃ yeva kho pana kiriyaṃ: atthi kiriyā ti ’ssa diṭṭhi hoti, sā ssa hoti sammādiṭṭhi. 
Santaṃ yeva kho pana kiriyaṃ: 
atthi kiriyā ti saṅkappeti, svāssa hoti sammāsaṅkappo. 
Santaṃ yeva kho pana kiriyaṃ: atthi kiriyā ti vācaṃ bhāsati, sā ’ssa hoti sammāvācā. 
Santaṃ yeva kho pana kiriyaṃ: 
atthi kiriyā ti āha, ye te arahanto kiriyavādā tesam-ayaṃ na paccanīkaṃ karoti. 
Santaṃ yeva kho pana kiriyaṃ: atthi kiriyā ti paraṃ saññapeti, sā ’ssa hoti saddhammasaññatti, 
(407) tāya ca pana saddhammasaññattiyā n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Iti pubbe va kho pan’ assa dussīlyaṃ pahīnaṃ hoti, susīlyaṃ paccupaṭṭhitaṃ; ayañ-ca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ apaccanīkatā saddhammasaññatti anattukkaṃsanā aparavambhanā {evaṃ}-s’ 
ime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā. 
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: 
Sace kho atthi kiriyā evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. 
Kāmaṃ kho pana mā ’hu kiriyā, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ pāsaṃso: 
sīlavā purisapuggalo sammādiṭṭhi kiriyavādo ti. Sace kho atth’ eva kiriyā evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ pāsaṃso, yañ-ca kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. 
Evam-assāyaṃ apaṇṇako dhammo susamatto samādiṇṇo ubhayaṃsaṃ pharitvā tiṭṭhati, riñcati akusalaṃ ṭhānaṃ. 
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Na-tthi hetu na-tthi paccayo sattānaṃ saṅkilesāya, ahetu appaccayā sattā saṅkilissanti; na-tthi hetu na-tthi paccayo sattānaṃ visuddhiyā, ahetu appaccayā sattā visujjhanti; na-tthi balaṃ na-tthi viriyaṃ na-tthi purisatthāmo na-tthi purisaparakkamo, sabbe sattā sabbe pāṇāsabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chass-evābhijātisu sukhadukkhaṃ paṭisaṃvedentīti. 
Tesaṃ yeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā, te evam-āhaṃsu: 
Atthi hetu atthi paccayo sattānaṃ saṅkilesāya, sahetu sappaccayā sattā saṅkilissanti; atthi hetu atthi paccayo sattānaṃ visuddhiyā, sahetu sappaccayā sattā visujjhanti; atthi balaṃ atthi viriyaṃ atthi purisatthāmo atthi purisaparakkamo, na sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chass-evābhijātisu sukhadukkhaṃ paṭisaṃvedentīti. 
Taṃ kim-maññatha gahapatayo: 
(408) nanu ’me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. 
-- Evaṃ bhante. 
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Na-tthi hetu na-tthi paccayo --pe-- sukhadukkhaṃ paṭisaṃvedentīti, tesam-etaṃ pāṭikaṅkhaṃ: yamidaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme abhinivajjetvā yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme samādāya vattissanti, taṃ kissa hetu: 
Na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. 
Santaṃ yeva kho pana hetuṃ: 
na-tthi hetu ti ’ssa diṭṭhi hoti, sā ’ssa hoti micchādiṭṭhi. 
Santaṃ yeva kho pana hetuṃ: na-tthi hetūti saṅkappeti, svāssa hoti micchāsaṅkappo. 
Santaṃ yeva kho pana hetuṃ: 
na-tthi hetūti vācaṃ bhāsati, sā ’ssa hoti micchāvācā. 
Santaṃ yeva kho pana hetuṃ: na-tthi hetūti āha, ye te arahanto hetuvādā tesam-ayaṃ paccanīkaṃ karoti. 
Santaṃ yeva kho pana hetuṃ: na-tthi hetūti paraṃ saññapeti, sā 
’ssa hoti asaddhammasaññatti, tāya ca pana asaddhammasaññattiyā attān’ ukkaṃseti paraṃ vambheti. 
Iti pubbe va kho pan’ assa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhitaṃ; ayañ-ca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attukkaṃsanā paravambhanā evaṃ-s’ ime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā. 
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: 
Sace kho na-tthi hetu evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā sotthim-attānaṃ karissati, sace kho atthi hetu evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. 
Kāmaṃ kho pana mā ’hu hetu, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ gārayho: 
dussīlo purisapuggalo micchādiṭṭhi ahetuvādo ti. Sace kho atth’ eva hetu evaṃ imassa bhoto purisapuggalassa ubhayattha (409) kaliggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ gārayho, yañ-ca kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. 
Evam-assāyaṃ apaṇṇako dhammo dussamatto samādiṇṇo ekaṃsaṃ pharitvā tiṭṭhati, riñcati kusalaṃ ṭhānaṃ. 
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Atthi hetu atthi paccayo --pe-- sukhadukkhaṃ paṭisaṃvedentīti, tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme abhinivajjetvā yam-idaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme samādāya vattissanti, taṃ kissa hetu: 
Passanti hi te bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. 
Santaṃ yeva kho pana hetuṃ: atthi hetu ti ’ssa diṭṭhi hoti, sā ’ssa hoti sammādiṭṭhi. 
Santaṃ yeva kho pana hetuṃ: atthi hetūti saṅkappeti, svāssa hoti sammāsaṅkappo. 
Santaṃ yeva kho pana hetuṃ: atthi hetūti vācaṃ bhāsati, sā ’ssa hoti sammāvācā. 
Santaṃ yeva kho pana hetuṃ: atthi hetūti āha, ye te arahanto hetuvādā tesam-ayaṃ na paccanīkaṃ karoti. 
Santaṃ yeva kho pana hetuṃ: atthi hetūti paraṃ saññapeti, sā ’ssa hoti saddhammasaññatti, tāya ca pana saddhammasaññattiyā n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Iti pubbe va kho pan’ assa dussīlyaṃ pahīnaṃ hoti, susīlyaṃ paccupaṭṭhitaṃ; ayañ-ca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ apaccanīkatā saddhammasaññatti anattukkaṃsanā aparavambhanā evaṃ-s’ ime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā. 
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: 
Sace kho atthi hetu evam-ayaṃ bhavaṃ parisapuggalo kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. 
Kāmaṃ kho pana mā ’hu hetu, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ pāsaṃso: sīlavā purisapuggalo sammādiṭṭhi hetuvādo ti. Sace kho atth’ eva (410) hetu evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ pāsaṃso, yañ-ca kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. 
Evam-assāyaṃ apaṇṇako dhammo susamatto samādiṇṇo ubhayaṃsaṃ pharitvā tiṭṭhati, riñcati akusalaṃ ṭhānaṃ. 
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Na-tthi sabbaso āruppā ti. Tesaṃ yeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā, te evam-āhaṃsu: 
Atthi sabbaso āruppā ti. Taṃ kim-maññatha gahapatayo: nanu ’me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. 
-- Evaṃ bhante. 
-- Tatra gahapatayo viññū puriso iti paṭisañcikkhati: 
Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi sabbaso āruppā ti, idam-me adiṭṭhaṃ; 
ye pi te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
atthi sabbaso āruppā ti, idam-me aviditaṃ. 
Ahañ-c’ eva kho pana ajānanto apassanto ekaṃsena ādāya vohareyyaṃ: 
idam-eva saccaṃ, mogham-aññan-ti, na me taṃ assa patirūpaṃ. 
Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi sabbaso āruppā ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ ṭhānam-etaṃ vijjati ye te devā rūpino manomayā apaṇṇakam-me tatrūpapatti bhavissati; ye pana te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: atthi sabbaso āruppā ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ ṭhānam-etaṃ vijjati ye te devā arūpino saññāmayā apaṇṇakam-me tatrūpapatti bhavissati. 
Dissante kho pana rūpādhikaraṇaṃ daṇḍādāna-satthādāna-kalaha-viggaha-vivāda-tuvaṃtuvapesuñña-musāvādā, na-tthi kho pan’ etaṃ sabbaso arūpe ti. 
So iti paṭisaṅkhāya rūpānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti. 
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Na-tthi sabbaso bhavanirodho ti. Tesaṃ yeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā, te evam-āhaṃsu: 
Atthi (411) sabbaso bhavanirodho ti. Taṃ kim-maññatha gahapatayo: 
nanu ’me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. 
-- Evaṃ bhante. 
-- Tatra gahapatayo viññū puriso iti paṭisañcikkhati: 
Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi sabbaso bhavanirodho ti, idamme adiṭṭhaṃ; ye pi te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: atthi sabbaso bhavanirodho ti, idam-me aviditaṃ. 
Ahañ-c’ eva kho pana ajānanto apassanto ekaṃsena ādāya vohareyyaṃ: idam-eva saccaṃ, mogham-aññan-ti, na me taṃ assa patirūpaṃ. 
Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi sabbaso bhavanirodho ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ ṭhānam-etaṃ vijjati ye te devā arūpino saññāmayā apaṇṇakam-me tatrūpapatti bhavissati; ye pana te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: atthi sabbaso bhavanirodho ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ ṭhānam-etaṃ vijjati yaṃ diṭṭhe va dhamme parinibbāyissāmi. 
Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi sabbaso bhavanirodho ti, tesam-ayaṃ diṭṭhi sārāgāya santike saṃyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike; ye pana te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: atthi sabbaso bhavanirodho ti, tesam-ayaṃ diṭṭhi asārāgāya santike asaṃyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santike ti. So iti paṭisaṅkhāya bhavānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti. 
Cattāro ’me gahapatayo puggalā santo saṃvijjamānā lokasmiṃ, katame cattāro: 
Idha gahapatayo ekacco puggalo attantapo hoti attaparitāpanānuyogaṃ anuyutto. 
Idha gahapatayo ekacco puggalo parantapo hoti paraparitāpanānuyogaṃ anuyutto. 
Idha gahapatayo ekacco puggalo attantapo ca hoti attaparitāpanānuyogaṃ anuyutto parantapo ca paraparitāpanānuyogaṃ anuyutto. 
Idha gahapatayo ekacco puggalo n’ ev’ attantapo hoti nāttaparitāpanānuyogaṃ anuyutto na parantapo na paraparitāpanānuyogaṃ anuyutto, so (412) anattantapo aparantapo diṭṭhe ve dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati. 
Katamo ca gahapatayo puggalo attantapo attaparitāpanānuyogaṃ anuyutto: 
Idha gahapatayo ekacco puggalo acelako hoti muttācāro hatthāpalekhano -- yathā Kandarakasuttantaṃ tathā vitthāro -- iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogaṃ anuyutto viharati. 
Ayaṃ vuccati gahapatayo puggalo attantapo attaparitāpanānuyogaṃ anuyutto. 
Katamo ca gahapatayo puggalo parantapo paraparitāpanānuyogaṃ anuyutto: 
Idha gahapatayo ekacco puggalo orabbhiko hoti sūkariko --pe-- ye vā pan’ aññe pi keci kurūrakammantā. 
Ayaṃ vuccati gahapatayo puggalo parantapo paraparitāpanānuyogaṃ anuyutto. 
Katamo ca gahapatayo puggalo attantapo ca attaparitāpanānuyogaṃ anuyutto parantapo ca paraparitāpanānuyogaṃ anuyutto: 
Idha gahapatayo ekacco puggalo rājā vā hoti khattiyo muddhāvasitto --pe-- te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. 
Ayaṃ vuccati gahapatayo puggalo attantapo ca attaparitāpanānuyogaṃ anuyutto parantapo ca paraparitāpanānuyogaṃ anuyutto. 
Katamo ca gahapatayo puggalo n’ ev’ attantapo nāttaparitāpanānuyogaṃ anuyutto na parantapo na paraparitāpanānuyogaṃ anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati: 
Idha gahapatayo Tathāgato loke uppajjati arahaṃ sammāsambuddho --pe--. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ -- dutiyaṃ jhānaṃ -- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. 
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
So evaṃ samāhite citte pari-(413)suddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāti. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayaññāṇāya cittaṃ abhininnāmeti. 
So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti --pe-- ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati; vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; 
khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Ayaṃ vuccati gahapatayo puggalo n’ ev’ attantapo nāttaparitāpanānuyogaṃ anuyutto na parantapo na paraparitāpanānuyogaṃ anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisamvedī brahmabhūtena attanā viharatīti. 
Evaṃ vutte Sāleyyakā brāhmaṇagahapatikā Bhagavantaṃ etad-avocuṃ: 
Abhikkantaṃ bho Gotamo, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma dhammañ-ca bhikkhusaṅghañ-ca. Upāsake no bhavaṃ Gotamo dhāretu ajjatagge pāṇupete saraṇagate ti. 
APAṆṆAKASUTTANTAṂ DASAMAṂ. 
GAHAPATIVAGGO PAṬHAMO.