You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
3. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā; atthi me tumhesu anukampā: kinti me sāvakā dhammadāyādā bhaveyyuṃ no āmisadāyādā ti. Tumhe ca me bhikkhave āmisadāyādā bhaveyyātha no dhammadāyādā, tumhe pi tena ādissā bhaveyyātha: āmisadāyādā Satthu sāvakā viharanti no dhammadāyādā ti, aham-pi tena ādisso bhaveyyaṃ: āmisadāyādā Satthu sāvakā viharanti no dhammadāyādā ti. Tumhe ca me bhikkhave dhammadāyādā bhaveyyātha no āmisadāyādā, tumhe pi tena na ādissā bhaveyyātha: 
dhammadāyādā Satthu sāvakā viharanti no āmisadāyādā ti, aham-pi tena na ādisso bhaveyyaṃ: dhammadāyādā Satthu sāvakā viharanti no āmisadāyādā ti. Tasmātiha me bhikkhave dhammadāyādā bhavatha mā āmisadāyādā; atthi me tumhesu anukampā: kinti me sāvakā dhammadāyādā bhaveyyuṃ no āmisadāyādā ti. 
Idhāhaṃ bhikkhave bhuttāvī assaṃ pavārito paripuṇṇo pariyosito suhito yāvadattho, siyā ca me piṇḍapāto atirekadhammo chaḍḍiyadhammo, atha dve bhikkhū āgaccheyyuṃ (013) jighacchādubbalyaparetā. 
Tyāhaṃ evaṃ vadeyyaṃ: 
Ahaṃ kho ’mhi bhikkhave bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho, atthi ca me ayaṃ piṇḍapāto atirekadhammo chaḍḍiyadhammo, sace ākaṅkhatha bhuñjatha, sace tumhe na bhuñjissatha idānāhaṃ appaharite vā chaḍḍessāmi appāṇake vā udake opilāpessāmīti. 
Tatr’ ekassa bhikkhuno evam-assa: 
Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho, atthi cāyaṃ Bhagavato piṇḍapāto atirekadhammo chaḍḍiyadhammo, sace mayaṃ na bhuñjissāma idāni Bhagavā appaharite vā chaḍḍessati appāṇake vā udake opilāpessati; vuttaṃ kho pan’ etaṃ Bhagavatā: 
Dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā ti; āmisaññataraṃ kho pan’ etaṃ yadidaṃ piṇḍapāto, yan-nūnāhaṃ imaṃ piṇḍapātaṃ abhuñjitvā iminā jighacchādubballena evaṃ imaṃ rattindivaṃ vītināmeyyan-ti. So taṃ piṇḍapātaṃ abhuñjitvā ten’ eva jighacchādubballena evaṃ taṃ rattindivaṃ vītināmeyya. 
Atha dutiyassa bhikkhuno evam-assa: 
Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho, atthi cāyaṃ Bhagavato piṇḍapāto atirekadhammo chaḍḍiyadhammo, sace mayaṃ na bhuñjissāma idāni Bhagavā appaharite vā chaḍḍessati appāṇake vā udake opilāpessati, yan-nūnāhaṃ imaṃ piṇḍapātaṃ bhuñjitvā jighacchādubballaṃ paṭivinetvā evaṃ imaṃ rattindivaṃ vītināmeyyan-ti. 
So taṃ piṇḍapātaṃ bhuñjitvā jighacchādubballaṃ paṭivinetvā evaṃ taṃ rattindivaṃ vītināmeyya. 
Kiñcāpi so bhikkhave bhikkhu taṃ piṇḍapātaṃ bhuñjitvā jighacchādubballaṃ paṭivinetvā evaṃ taṃ rattindivaṃ vītināmeyya, atha kho asu yeva me purimo bhikkhu pujjataro ca pāsaṃsataro ca; taṃ kissa hetu: taṃ hi tassa bhikkhave bhikkhuno dīgharattaṃ appicchatāya santuṭṭhiyā sallekhāya subharatāya viriyārambhāya saṃvattissati. 
Tasmātiha me bhikkhave dhammadāyādā bhavatha mā āmisadāyādā; atthi me tumhesu anukampā: 
kinti me sāvakā dhammadāyādā bhaveyyuṃ no {āmisadāyādā} ti. 
Idam-avoca Bhagavā, idaṃ vatvā Sugato uṭṭhāy’ āsanā vihāraṃ pāvisi. 
Tatra kho āyasmā Sāriputto acirapakkantassa Bhagavato bhikkhū āmantesi: 
Āvuso bhikkhavo ti. Āvuso ti kho (014) te bhikkhū āyasmato Sāriputtassa paccassosuṃ. 
Āyasmā Sāriputto etad-avoca: 
Kittāvatā nu kho āvuso Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti, kittāvatā ca pana Satthu pavivittassa viharato sāvakā vivekam-anusikkhantīti. 
-- Dūrato pi kho mayaṃ āvuso āgaccheyyāma āyasmato Sāriputtassa santike etassa bhāsitassa atthamaññātuṃ, sādhu vat’ āyasmantaṃ yeva Sāriputtaṃ paṭibhātu etassa bhāsitassa attho, āyasmato Sāriputtassa sutvā bhikkhū dhāressantīti. 
-- Tena h’ āvuso suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam-āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. 
Āyasmā Sāriputto etad-avoca: 
Idh’ āvuso Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti, yesañ-ca dhammānaṃ Satthā pahānam-āha te ca dhamme na-ppajahanti, bāhulikā ca honti sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā. 
Tatr’ āvuso therā bhikkhū tīhi ṭhānehi gārayhā bhavanti: 
Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantīti, iminā paṭhamena ṭhānena therā bhikkhū gārayhā bhavanti. 
Yesañ-ca dhammānaṃ Satthā pahānam-āha te ca dhamme na-ppajahantīti, iminā dutiyena ṭhānena therā bhikkhū gārayhā bhavanti. 
Bāhulikā ca sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā ti, iminā tatiyena ṭhānena therā bhikkhū gārayhā bhavanti. 
Therā h’ āvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti. 
Tatr’ āvuso majjhimā bhikkhū --pe-- navā bhikkhū tīhi ṭhānehi gārayhā bhavanti: 
Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantīti, iminā paṭhamena ṭhānena navā bhikkhū gārayhā bhavanti. 
Yesañ-ca dhammānaṃ Satthā pahānam-āha te ca dhamme na-ppajahantīti, iminā dutiyena ṭhānena navā bhikkhū gārayhā bhavanti. 
Bāhulikā ca sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā ti, iminā tatiyena ṭhānena navā bhikkhū gārayhā bhavanti. 
Navā h’ āvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti. 
Ettāvatā kho āvuso Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti. 
Kittāvatā ca pana Satthu pavivittassa viharato sāvakā (015) vivekam-anusikkhanti: 
Idh’ āvuso Satthu pavivittassa viharato sāvakā vivekam-anusikkhanti, yesañ-ca dhammānaṃ Satthā pahānam-āha te ca dhamme pajahanti, na ca bāhulikā honti na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā. 
Tatr’ āvuso therā bhikkhū tīhi ṭhānehi pāsaṃsā bhavanti: 
Satthu pavivittassa viharato sāvakā vivekam-anusikkhantīti, iminā paṭhamena ṭhānena therā bhikkhū pāsaṃsā bhavanti. 
Yesañ-ca dhammānaṃ Satthā pahānam-āha te ca dhamme pajahantīti, iminā dutiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti. 
Na ca bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā ti, iminā tatiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti. 
Therā h’ āvuso bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti. 
Tatr’ āvuso majjhimā bhikkhū --pe-- navā bhikkhū tīhi ṭhānehi pāsaṃsā bhavanti: 
Satthu pavivittassa viharato sāvakā vivekamanusikkhantīti, iminā paṭhamena ṭhānena navā bhikkhū pāsaṃsā bhavanti. 
Yesañ-ca dhammānaṃ Satthā pahānamāha te ca dhamme pajahantīti, iminā dutiyena ṭhānena navā bhikkhū pāsaṃsā bhavanti. 
Na ca bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā ti, iminā tatiyena ṭhānena navā bhikkhū pāsaṃsā bhavanti. 
Navā h’ 
āvuso bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti. 
Ettāvatā kho āvuso Satthu pavivittassa viharato sāvakā vivekamanusikkhanti. 
Tatr’ āvuso lobho ca pāpako doso ca pāpako, lobhassa ca pahānāya dosassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. 
Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati: 
Ayam-eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. 
Ayaṃ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī . . . nibbānāya saṃvattati. 
Tatr’ āvuso kodho ca pāpako upanāho ca pāpako -- makkho ca pāpako paḷāso ca pāpako -- issā ca pāpikā maccherañ-ca pāpakaṃ -- māyā ca pāpikā sāṭheyyañ-ca pāpakaṃ -- thambho ca pāpako (016) sārambho ca pāpako -- māno ca pāpako atimāno ca pāpako -- mado ca pāpako pamādo ca pāpako, madassa ca pahānāya pamādassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī . . . nibbānāya saṃvattati. 
Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī . . . nibbānāya saṃvattati: 
Ayam-eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. 
Ayaṃ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattatīti. 
Idam-avoca āyasmā Sāriputto. 
Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandun-ti. 
DHAMMADĀYĀDASUTTAṂ TATIYAṂ.