You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
71. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. 
Tena kho pana samayena Vacchagotto paribbājako Ekapuṇḍarīke paribbājakārāme paṭivasati. 
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Vesāliṃ piṇḍāya pāvisi. 
Atha kho Bhagavato etadahosi: 
Atippago kho tāva Vesāliyaṃ piṇḍāya carituṃ, yannūnāhaṃ yena Ekapuṇḍarīko paribbājakārāmo yena Vacchagotto paribbājako ten’ upasaṅkameyyan-ti. Atha kho Bhagavā yena Ekapuṇḍarīko paribbājakārāmo yena Vacchagotto paribbājako ten’ upasaṅkami. 
Addasā kho Vacchagotto paribbājako Bhagavantaṃ dūrato va āgacchantaṃ, disvāna Bhagavantaṃ etad-avoca: 
Etu kho bhante Bhagavā, sāgataṃ bhante Bhagavato, cirassaṃ kho bhante Bhagavā imaṃ pariyāyam-akāsi yadidaṃ idh’ āgamanāya, nisīdatu bhante Bhagavā, idam-āsanaṃ paññattan-ti. Nisīdi Bhagavā paññatte āsane, Vacchagotto pi kho paribbājako añña-(482)taraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etadavoca: 
Sutaṃ metaṃ bhante: samaṇo Gotamo sabbaññū sabbadassāvī, aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan-ti. Ye te bhante evam-āhaṃsu: 
samaṇo Gotamo sabbaññū sabbadassāvī, aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti, kacci te bhante Bhagavato vuttavādino na ca Bhagavantaṃ abhūtena abbhācikkhanti dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti. 
-- Ye te Vaccha evam-āhaṃsu: samaṇo Gotamo sabbaññū sabbadassāvī, aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan-ti, na me te vuttavādino, abbhācikkhanti ca pana man-te asatā abhūtenāti. 
Kathaṃ byākaramānā pana mayaṃ bhante vuttavādino c’ eva Bhagavato assāma na ca Bhagavantaṃ abhūtena abbhācikkheyyāma dhammassa cānudhammaṃ byākareyyāma, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyāti. 
-- Tevijjo samaṇo Gotamo ti kho Vaccha byākaramāno vuttavādī c’ eva me assa na ca maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyya. 
Ahaṃ hi Vaccha yāvad-e ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. 
Ahaṃ hi Vaccha yāvad-e ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāmi. 
Ahaṃ hi Vaccha āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi. 
Tevijjo samaṇo Gotamo (483) ti kho Vaccha byākaramāno vuttavādī c’ eva me assa na ca maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyāti. 
Evaṃ vutte Vacchagotto paribbājako Bhagavantaṃ etadavoca: 
Atthi nu kho bho Gotama koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā dukkhass’ antaṃkaro ti. 
-- Na-tthi kho Vaccha koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā dukkhass’ antaṃkaro ti. 
-- Atthi pana bho Gotama koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā saggūpago ti. 
-- Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va ye gihī gihisaṃyojanaṃ appahāya kāyassa bhedā saggūpagā ti. 
-- Atthi nu kho bho Gotama koci ājīvako kāyassa bhedā dukkhass’ antaṃkaro ti. 
-- Na-tthi kho Vaccha koci ājīvako kāyassa bhedā dukkhass’ antaṃkaro ti. 
-- Atthi pana bho Gotama koci ājīvako kāyassa bhedā saggūpago ti. 
-- Ito kho so Vaccha ekanavuto kappo yamahaṃ anussarāmi, nābhijānāmi kañci ājīvakaṃ saggūpagaṃ aññatra ekena, so p’ āsi kammavādī kiriyavādī ti. 
-- Evaṃ sante bho Gotama suññaṃ adun-titthāyatanaṃ antamaso saggūpagena pīti. 
-- Evaṃ sante Vaccha suññaṃ aduntitthāyatanaṃ antamaso saggūpagena pīti. 
Idam-avoca Bhagavā. 
Attamano Vacchagotto paribbājako Bhagavato bhāsitaṃ abinandīti. 
TEVIJJA-VACCHAGOTTASUTTANTAṂ PAṬHAMAṂ.