You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
(192) 29. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate acirapakkante Devadatte. 
Tatra kho Bhagavā Devadattaṃ ārabbha bhikkhū āmantesi: 
Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. 
So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. 
So tena lābhasakkārasilokena attān’ ukkaṃseti paraṃ vambheti: ahamasmi lābhī silokavā ime pan’ aññe bhikkhū appaññātā appesakkhā ti. So tena lābhasakkārasilokena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. 
Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañc’ assa sārena sārakaraṇīyaṃ tañ-c’ assa attaṃ nānubhavissatīti. 
Evam-eva kho bhikkhave idh’ ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. 
So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. 
So tena lābhasakkārasilokena attān’ ukkaṃseti paraṃ (193) vambheti: aham-asmi lābhī silokavā, ime pan’ aññe bhikkhū appaññātā appesakkhā ti. So tena lābhasakkārasilokena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. 
Ayaṃ vuccati bhikkhave bhikkhu sākhāpalāsaṃ aggahesi brahmacariyassa, tena ca vosānaṃ āpādi. 
Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. 
So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, so tena lābhasakkārasilokena na majjati nappamajjati na-ppamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. 
So tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo. 
So tāya sīlasampadāya attān’ ukkaṃseti paraṃ vambheti: aham-asmi sīlavā kalyāṇadhammo, ime pan’ aññe bhikkhū dussīlā pāpadhammā ti. So tāya sīlasampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. 
Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ; tathā h’ ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ nānubhavissatīti. 
Evam-eva kho bhikkhave idh’ ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti . . . So tāya sīlasampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. 
(194) Ayaṃ vuccati bhikkhave bhikkhu papaṭikaṃ aggahesi brahmacariyassa, tena ca vosānaṃ āpādi. 
Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. 
So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, so tena lābhasakkārasilokena na majjati nappamajjati na-ppamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. 
So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān’ ukkaṃseti na paraṃ vambheti, so tāya sīlasampadāya na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. 
So tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo. 
So tāya samādhisampadāya attān’ ukkaṃseti paraṃ vambheti: aham-asmi samāhito ekaggacitto, ime pan’ aññe bhikkhū asamāhitā vibbhantacittā ti. So tāya samādhisampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. 
Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ nānubhavissatīti. 
Evam-eva kho bhikkhave idh’ ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti . . . So tāya samādhisampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. 
Ayaṃ (195) vuccati bhikkhave bhikkhu tacaṃ aggahesi brahmacariyassa, tena ca vosānaṃ āpādi. 
Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. 
So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, so tena lābhasakkārasilokena na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. 
So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān’ ukkaṃseti na paraṃ vambheti, so tāya sīlasampadāya na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. 
So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān’ ukkaṃseti na paraṃ vambheti, so tāya samādhisampadāya na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. 
So tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo. 
So tena ñāṇadassanena attān’ ukkaṃseti paraṃ vambheti: 
aham-asmi jānaṃ passaṃ viharāmi, ime pan’ aññe bhikkhū ajānaṃ apassaṃ viharantīti. 
So tena ñāṇadassanena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. 
Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ phegguṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ phegguṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa attaṃ nānubhavissatīti. 
(196) Evam-eva kho bhikkhave idh’ ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti . . . So tena ñāṇadassanena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. 
Ayaṃ vuccati bhikkhave bhikkhu phegguṃ aggahesi brahmacariyassa, tena ca vosānaṃ āpādi. 
Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. 
So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, so tena lābhasakkārasilokena na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. 
So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāva sīlasampadāya na attān’ ukkaṃseti na paraṃ vambheti, so tāya sīlasampadāya na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. 
So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān’ ukkaṃseti na paraṃ vambheti, so tāya samādhisampadāya na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. 
So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo, so tena ñāṇadassanena na attān’ ukkaṃseti na paraṃ vambheti, so tena ñāṇadassanena na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno samayavimokhaṃ ārādheti. 
Ṭhānaṃ kho pan’ etaṃ bhikkhave vijjati yaṃ so bhikkhu tāya samayavimuttiyā parihāyetha. 
Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sārañ-ñeva chetvā ādāya pakkameyya sāran-ti jānamāno; 
tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Aññāsi vatāyaṃ bhavaṃ puriso sāraṃ aññāsi phegguṃ aññāsi tacaṃ aññāsi papaṭikaṃ aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno ma-(197)hato rukkhassa tiṭṭhato sāravato sārañ-ñeva chetvā ādāya pakkanto sāran-ti jānamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ anubhavissatīti. 
Evam-eva kho bhikkhave idh’ ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. 
So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, so tena lābhasakkārasilokena na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. 
So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān’ ukkaṃseti na paraṃ vambheti, so tāya sīlasampadāya na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. 
So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān’ ukkaṃseti na paraṃ vambheti, so tāya samādhisampadāya na majjati na-ppamajjati nappamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. 
So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo, so tena ñāṇadassanena na attān’ ukkaṃseti na paraṃ vambheti, so tena ñāṇadassanena na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno asamayavimokhaṃ ārādheti. 
Aṭṭhānam-etaṃ bhikkhave anavakāso yaṃ so bhikkhu tāya asamayavimuttiyā parihāyetha. 
Iti kho bhikkhave na-y-idaṃ brahmacariyaṃ lābhasakkārasilokānisaṃsaṃ, na sīlasampadānisaṃsaṃ, na samādhisampadānisaṃsaṃ, na ñāṇadassanānisaṃsaṃ. 
Yā ca kho ayaṃ bhikkhave akuppā cetovimutti, etadattham-idaṃ bhikkhave brahmacariyaṃ etaṃsāraṃ etaṃpariyosānan-ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
MAHĀSĀROPAMASUTTAṂ NAVAMAṂ.