You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
(033) 6. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Sampannasīlā bhikkhave viharatha sampannapātimokkhā, pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhatha sikkhāpadesu. 
Ākaṅkheyya ce bhikkhave bhikkhu: sabrahmacārīnaṃ piyo c’ assaṃ manāpo garu bhāvanīyo cāti, sīlesv-ev’ assa paripūrakārī ajjhattaṃ cetosamatham-anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ. 
Ākaṅkheyya ce bhikkhave bhikkhu: lābhī assaṃ cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārānan-ti, sīlesv-ev’ assa paripūrakārī ajjhattaṃ cetosamatham-anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ. 
Ākaṅkheyya ce bhikkhave bhikkhu: yesāhaṃ cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraṃ paribhuñjāmi tesaṃ te kārā mahapphalā assu mahānisaṃsā ti, sīlesv-ev’ assa paripūrakārī --pe-- brūhetā suññāgārānaṃ. 
Ākaṅkheyya ce bhikkhave bhikkhu: ye me ñātisālohitā petā kālakatā pasannacittā anussaranti tesaṃ taṃ mahapphalaṃ assa mahānisaṃsan-ti, sīlesv-ev’ assa --pe-- brūhetā suññāgārānaṃ. 
Ākaṅkheyya ce bhikkhave bhikkhu: aratiratisaho assaṃ na ca maṃ arati saheyya, uppannaṃ aratiṃ abhibhuyya abhibhuyya vihareyyan-ti, sīlesv-ev’ assa paripūrakārī --pe-- brūhetā suññāgārānaṃ. 
Ākaṅkheyya ce bhikkhave bhikkhu: bhayabheravasaho assaṃ na ca maṃ bhayabheravaṃ saheyya, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya vihareyyan-ti, sīlesv-ev’ assa paripūrakāri --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī assaṃ akicchalābhī akasiralābhī ti, sīlesv-ev’ assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: ye te santā vimokhā atikkamma rūpe āruppā te kāyena phassitvā vihareyyan-ti, sīlesv-ev’ assa paripūrakārī --pe-- b. s. 
(034) Ākaṅkheyya ce bhikkhave bhikkhu: tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno assaṃ avinipātadhammo niyato sambodhiparāyano ti, sīlesv-ev’ assa paripūrakārī --pe-- b. s. 
Ākaṅkheyya ce bhikkhave bhikkhu: tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī assaṃ, sakideva imaṃ lokaṃ āgantvā dukkhass’ antaṃ kareyyan-ti, sīlesvev’ assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko assaṃ tatthaparinibbāyī anāvattidhammo tasmā lokā ti, sīlesv-ev’ assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ, eko pi hutvā bahudhā assaṃ, bahudhā pi hutvā eko assaṃ, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathā pi ākāse, paṭhaviyā pi ummujjanimujjaṃ kareyyaṃ seyyathā pi udake, udake pi abhijjamāne gaccheyyaṃ seyyathā pi paṭhaviyaṃ, ākāse pi pallaṅkena kameyyaṃ seyyathā pi pakkhī sakuṇo, ime pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimaseyyaṃ parimajjeyyaṃ, yāva brahmalokā pi kāyena vasaṃ vatteyyan-ti, sīlesv-ev’ assa paripūrakārī -- pe -- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ, dibbe ca mānuse ca, ye dūre santike cāti, sīlesvev’ assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ; sarāgaṃ vā cittaṃ: sarāgaṃ cittan-ti pajāneyyaṃ, vītarāgaṃ vā cittaṃ: vītarāgaṃ cittan-ti pajāneyyaṃ, sadosaṃ vā cittaṃ: sadosaṃ cittan-ti pajāneyyaṃ, vītadosaṃ vā cittaṃ: vītadosaṃ cittan-ti pajāneyyaṃ, samohaṃ vā cittaṃ: samohaṃ cittan-ti pajāneyyaṃ, vītamohaṃ vā cittaṃ: vītamohaṃ cittan-ti pajāneyyaṃ, saṅkhittaṃ vā cittaṃ: saṅkhittaṃ cittan-ti pajāneyyaṃ, vikkhittaṃ vā cittaṃ: 
vikkhittaṃ cittan-ti pajāneyyaṃ, mahaggataṃ vā cittaṃ: 
mahaggataṃ cittan-ti pajāneyyaṃ, amahaggataṃ vā cittaṃ: 
amahaggataṃ cittan-ti pajāneyyaṃ, sa-uttaraṃ vā cittaṃ: 
sa-uttaraṃ cittan-ti pajāneyyaṃ, anuttaraṃ vā cittaṃ: anuttaraṃ cittan-ti pajāneyyaṃ, samāhitaṃ vā cittaṃ: samā-(035)hitaṃ cittan-ti pajāneyyaṃ, asamāhitaṃ vā cittaṃ: asamāhitaṃ cittan-ti pajāneyyaṃ, vimuttaṃ vā cittaṃ: vimuttaṃ cittan-ti pajāneyyaṃ, avimuttaṃ vā cittaṃ: avimuttaṃ cittan-ti pajāneyyan-ti, sīlesv-ev’ assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo {cattāḷīsampi} jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe; amutr’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ, tatrāp’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti. iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyan-ti, sīlesv-ev’ assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatim vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyan-ti, sīlesv-ev’ assa paripūrakārī ajjhattaṃ cetosamatham-anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ. 
Ākaṅkheyya ce bhikkhave bhikkhu: āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññāya sacchi-(036)katvā upasampajja vihareyyan-ti, sīlesv-ev’ assa paripūrakārī ajjhattaṃ cetosamatham-anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ. 
Sampannasīlā bhikkhave viharatha sampannapātimokkhā, pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhathā sikkhāpadesūti, iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttan-ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
ĀKAṄKHEYYASUTTAṂ CHAṬṬHAṂ.