You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
2. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Sabbāsavasaṃvarapariyāyaṃ vo bhikkhave desessāmi, taṃ su-(007)ṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etadavoca: 
Jānato ahaṃ bhikkhave passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato. 
Kiñ-ca bhikkhave jānato kiṃ passato āsavānaṃ khayo hoti: yoniso ca manasikāraṃ ayoniso ca manasikāraṃ. 
Ayoniso bhikkhave manasikaroto anuppannā c’ eva āsavā uppajjanti uppannā ca āsavā pavaḍḍhanti, yoniso ca bhikkhave manasikaroto anuppannā c’ 
eva āsavā na uppajjanti uppannā ca āsavā pahīyanti. 
Atthi bhikkhave āsavā dassanā pahātabbā, atthi āsavā saṃvarā pahātabbā, atthi āsavā paṭisevanā pahātabbā, atthi āsavā adhivāsanā pahātabbā, atthi āsavā parivajjanā pahātabbā, atthi āsavā vinodanā pahātabbā, atthi āsavā bhāvanā pahātabbā. 
Katame ca bhikkhave āsavā dassanā pahātabbā: 
Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto manasikaraṇīye dhamme na-ppajānāti amanasikaraṇīye dhamme na-ppajānāti; so manasikaraṇīye dhamme appajānanto amanasikaraṇīye dhamme appajānanto ye dhammā na manasikaraṇīyā te dhamme manasikaroti, ye dhammā manasikaraṇīyā te dhamme na manasikaroti. 
Katame ca bhikkhave dhammā na manasikaraṇīyā ye dhamme manasikaroti: 
Y-assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo uppajjati uppanno vā kāmāsavo pavaḍḍhati, anuppanno vā bhavāsavo uppajjati uppanno vā bhavāsavo pavaḍḍhati, anuppanno vā avijjāsavo uppajjati uppanno vā avijjāsavo pavaḍḍhati, ime dhammā na manasikaraṇīyā ye dhamme manasikaroti. 
Katame ca bhikkhave dhammā manasikaraṇīyā ye dhamme na manasikaroti: 
Y-assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati uppanno vā kāmāsavo pahīyati, anuppanno vā bhavāsavo na uppajjati uppanno vā bhavāsavo pahīyati, anuppanno vā avijjāsavo na uppajjati uppanno vā avijjāsavo pahīyati, ime dhammā manasikaraṇīyā ye dhamme na manasikaroti. 
Tassa amanasi-(008)karaṇīyānaṃ dhammānaṃ manasikārā manasikaraṇīyānaṃ dhammānaṃ amanasikārā anuppannā c’ eva āsavā uppajjanti uppannā ca āsavā pavaḍḍhanti. 
So evaṃ ayoniso manasikaroti: 
Ahosin-nu kho ahaṃ atītam-addhānaṃ, na nu kho ahosiṃ atītam-addhānaṃ, kin-nu kho ahosiṃ atītamaddhānaṃ, kathan-nu kho ahosiṃ atītam-addhānaṃ, kiṃ hutvā kiṃ ahosiṃ nu kho ahaṃ atītam-addhānaṃ; bhavissāmi nu kho ahaṃ anāgatam-addhānaṃ, na nu kho bhavissāmi anāgatam-addhānaṃ, kin-nu kho bhavissāmi anāgatam-addhānaṃ, kathan-nu kho bhavissāmi anāgatamaddhānaṃ, kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatam-addhānan-ti. Etarahi vā paccuppannam-addhānaṃ ajjhattaṃ kathaṃkathī hoti: 
Ahan-nu kho ’smi, no nu kho ’smi, kin-nu kho ’smi, kathan-nu kho ’smi, ayaṃ nu kho satto kuto āgato, so kuhiṃgāmī bhavissatīti. 
Tassa evaṃ ayoniso manasikaroto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati: 
Atthi me attā ti vā ’ssa saccato thetato diṭṭhi uppajjati, {na-tthi} me attā ti vā ’ssa saccato thetato diṭṭhi uppajjati, attanā va attānaṃ sañjānāmīti vā ’ssa saccato thetato diṭṭhi uppajjati, attanā va anattānaṃ sañjānāmīti vā 
’ssa saccato thetato diṭṭhi uppajjati, anattanā va attānaṃ sañjānāmīti vā ’ssa saccato thetato diṭṭhi uppajjati. 
Atha vā pan’ assa evaṃ diṭṭhi hoti: 
Yo me ayaṃ attā vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti, so kho pana me ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tath’ eva ṭhassatīti. 
Idaṃ vuccati bhikkhave diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ. 
Diṭṭhisaṃyojanasaṃyutto bhikkhave assutavā puthujjano na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi. 
Sutavā ca kho bhikkhave ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto manasikaraṇīye dhamme pajānāti amanasikaraṇīye dhamme pajānāti; so manasikaraṇīye dhamme pajānanto amanasikaraṇīye dhamme pajānanto ye dhammā (009) na manasikaraṇīyā te dhamme na manasikaroti, ye dhammā manasikaraṇīyā te dhamme manasikaroti. 
Katame ca bhikkhave dhammā na manasikaraṇīyā ye dhamme na manasikaroti: 
Y-assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo uppajjati uppanno vā kāmāsavo pavaḍḍhati, anuppanno vā bhavāsavo --pe-- avijjāsavo uppajjati uppanno vā avijjāsavo pavaḍḍhati, ime dhammā na manasikaraṇīyā ye dhamme na manasikaroti. 
Katame ca bhikkhave dhammā manasikaraṇīyā ye dhamme manasikaroti: 
Y-assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati uppanno vā kāmāsavo pahīyati, anuppanno vā bhavāsavo --pe-- avijjāsavo na uppajjati uppanno vā avijjāsavo pahīyati, ime dhammā manasikaraṇīyā ye dhamme manasikaroti. 
Tassa amanasikaraṇīyānaṃ dhammānaṃ amanasikārā manasikaraṇīyānaṃ dhammānaṃ manasikārā anuppannā c’ eva āsavā na uppajjanti uppannā ca āsavā pahīyanti. 
So: idaṃ dukkhan-ti yoniso manasikaroti, ayaṃ dukkhasamudayo ti yoniso manasikaroti, ayaṃ dukkhanirodho ti yoniso manasikaroti, ayaṃ dukkhanirodhagāminī paṭipadā ti yoniso manasikaroti. 
Tassa evaṃ manasikaroto tīṇi saṃyojanāni pahīyanti: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso. 
Ime vuccanti bhikkhave āsavā dassanā pahātabbā. 
Katame ca bhikkhave āsavā saṃvarā pahātabbā: 
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso cakkhundriyasaṃvarasaṃvuto viharati. 
Yaṃ hi ’ssa bhikkhave cakkhundriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, cakkhundriyasaṃvaraṃ saṃvutassa viharato evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Paṭisaṅkhā yoniso sotindriyasaṃvarasaṃvuto viharati --pe-- ghānindriyasaṃvarasaṃvuto viharati -- jivhindriyasaṃvarasaṃvuto viharati -- kāyindriyasaṃvarasaṃvuto viharati -- paṭisaṅkhā yoniso manindriyasaṃvarasaṃvuto viharati. 
Yaṃ hi ’ssa bhikkhave manindriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, manindriyasaṃvaraṃ saṃvutassa viharato evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Yaṃ hi ’ssa bhikkhave saṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā (010) vighātapariḷāhā, saṃvaraṃ saṃvutassa viharato evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Ime vuccanti bhikkhave āsavā saṃvarā pahātabbā. 
Katame ca bhikkhave āsavā paṭisevanā pahātabbā: 
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso cīvaraṃ paṭisevati, yāvad-eva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsamakasa-vātātapa-siriṃsapasamphassānaṃ paṭighātāya, yāvadeva hirikopīnapaṭicchādanatthaṃ; paṭisaṅkhā yoniso piṇḍapātaṃ paṭisevati, n’ eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad-eva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā brahmacariyānuggahāya: iti purāṇañca vedanaṃ paṭihaṅkhāmi navañ-ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti; paṭisaṅkhā yoniso senāsanaṃ paṭisevati, yāvad-eva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsa-makasa-vātātapa-siriṃsapasamphassānaṃ paṭighātāya, yāvad-eva utuparissayavinodanaṃ paṭisallāṇārāmatthaṃ; paṭisaṅkhā yoniso gilānapaccayabhesajjaparikkhāraṃ paṭisevati, yāvadeva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya, abyābajjhaparamatāya. 
Yaṃ hi ’ssa bhikkhave apaṭisevato uppajjeyyuṃ āsavā vighātapariḷāhā, paṭisevato evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Ime vuccanti bhikkhave āsavā paṭisevanā pahātabbā. 
Katame ca bhikkhave āsavā adhivāsanā pahātabbā: 
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsa-makasa-vātātapasiriṃsapasamphassānaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. 
Yaṃ hi ’ssa bhikkhave anadhivāsayato uppajjeyyuṃ āsavā vighātapariḷāhā, adhivāsayato evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Ime vuccanti bhikkhave āsavā adhivāsanā pahātabbā. 
Katame ca bhikkhave āsavā parivajjanā pahātabbā: 
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso caṇḍaṃ hatthiṃ parivajjeti, caṇḍaṃ assaṃ parivajjeti, caṇḍaṃ goṇaṃ parivajjeti, caṇḍaṃ kukkuraṃ parivajjeti, ahiṃ khāṇuṃ kaṇṭa-(011)kadhānaṃ sobbhaṃ papātaṃ candanikaṃ oḷigallaṃ; yathārūpe anāsane nisinnaṃ yathārūpe agocare carantaṃ yathārūpe pāpake mitte bhajantaṃ viññū sabrahmacārī pāpakesu ṭhānesu okappeyyuṃ, so tañ-ca anāsanaṃ tañ-ca agocaraṃ te ca pāpake mitte paṭisaṅkhā yoniso parivajjeti. 
Yaṃ hi ’ssa bhikkhave aparivajjayato uppajjeyyuṃ āsavā vighātapariḷāhā, parivajjayato evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Ime vuccanti bhikkhave āsavā parivajjanā pahātabbā. 
Katame ca bhikkhave āsavā vinodanā pahātabbā: 
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantikaroti anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ nādhivāseti pajahati vinodeti byantikaroti anabhāvaṃ gameti, uppannaṃ vihiṃsāvitakkaṃ nādhivāseti pajahati vinodeti byantikaroti anabhāvaṃ gameti, uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantikaroti anabhāvaṃ gameti. 
Yaṃ hi 
’ssa bhikkhave avinodayato uppajjeyyuṃ āsavā vighātapariḷāhā, vinodayato evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Ime vuccanti bhikkhave āsavā vinodanā pahātabbā. 
Katame ca bhikkhave āsavā bhāvanā pahātabbā: 
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, paṭisaṅkhā yoniso dhammavicayasambojjhaṅgaṃ bhāveti --pe-- viriyasambojjhaṅgaṃ bhāveti -- pītisambojjhaṅgaṃ bhāveti -- passaddhisambojjhaṅgaṃ bhāveti -- samādhisambojjhaṅgaṃ bhāveti -- upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. 
Yaṃ hi ’ssa bhikkhave abhāvayato uppajjeyyuṃ āsavā vighātapariḷāhā, bhāvayato evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Ime vuccanti bhikkhave āsavā bhāvanā pahātabbā. 
Yato kho bhikkhave bhikkhuno ye āsavā dassanā pahātabbā te dassanā pahīnā honti, ye āsavā saṃvarā pahātabbā te saṃvarā pahīnā honti, ye āsavā paṭisevanā pahātabbā te paṭisevanā pahīnā honti, ye āsavā adhivāsanā pahātabbā te adhivāsanā pahīnā honti, ye āsavā parivajjanā (012) pahātabbā te parivajjanā pahīnā honti, ye āsavā vinodanā pahātabbā te vinodanā pahīnā honti, ye āsavā bhāvanā pahātabbā te bhāvanā pahīnā honti, ayaṃ vuccati bhikkhave bhikkhu sabbāsavasaṃvarasaṃvuto viharati, acchecchi taṇhaṃ, vāvattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassāti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
SABBĀSAVASUTTAṂ DUTIYAṂ.