You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
19. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Pubbe va me bhikkhave sambodhā anabhisambuddhassa bodhisattass’ eva sato etad-ahosi: 
Yan-nūnāhaṃ dvidhā katvā dvidhā katvā vitakke vihareyyan-ti. So kho ahaṃ bhikkhave yo cāyaṃ kāmavitakko yo ca byāpādavitakko yo ca vihiṃsāvitakko imaṃ ekabhāgam-akāsiṃ, yo cāyaṃ nekkhammavitakko yo ca abyāpādavitakko yo ca avihiṃsāvitakko imaṃ dutiyaṃ bhāgam-akāsiṃ. 
Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato up-(115)pajjati kāmavitakko, so evaṃ pajānāmi: 
Uppanno kho me ayaṃ kāmavitakko, so ca kho attabyābādhāya pi saṃvattati, parabyābādhāya pi saṃvattati, ubhayabyābādhāya pi saṃvattati, paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko. 
Attabyābādhāya saṃvattatīti pi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati, parabyābādhāya saṃvattatīti pi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati, ubhayabyābādhāya saṃvattatīti pi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati, paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko ti pi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati. 
So kho ahaṃ bhikkhave uppannuppannaṃ kāmavitakkaṃ pajahām’ eva vinodem’ eva, byant’ eva naṃ akāsiṃ. 
Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati byāpādavitakko --pe-- uppajjati vihiṃsāvitakko, so evaṃ pajānāmi: 
Uppanno kho me ayaṃ vihiṃsāvitakko . . . anibbānasaṃvattaniko. 
Attabyābādhāya saṃvattatīti pi me . . . anibbānasaṃvattaniko ti pi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati. 
So kho ahaṃ bhikkhave uppannuppannaṃ vihiṃsāvitakkaṃ pajahām’ eva vinodem’ eva, byant’ eva naṃ akāsiṃ. 
Yañ-ñad-eva bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti tathā tathā nati hoti cetaso. 
Kāmavitakkaṃ ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pahāsi nekkhammavitakkaṃ, kāmavitakkaṃ bahulamakāsi, tassa taṃ kāmavitakkāya cittaṃ namati. 
Byāpādavitakkaṃ ce . . . Vihiṃsāvitakkaṃ ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pahāsi avihiṃsāvitakkaṃ, vihiṃsāvitakkaṃ bahulam-akāsi, tassa taṃ vihiṃsāvitakkāya cittaṃ namati. 
Seyyathā pi bhikkhave vassānaṃ pacchime māse saradasamaye kiṭṭhasambādhe gopālako gāvo rakkheyya, so tā gāvo tato tato daṇḍena ākoṭeyya patikoṭeyya sannirundheyya sannivāreyya, taṃ kissa hetu: passati hi so bhikkhave gopālako tatonidānaṃ vadhaṃ vā bandhaṃ vā jāniṃ vā garahaṃ vā; evam-eva kho ahaṃ bhikkhave addasaṃ akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. 
(116) Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato upajjati nekkhammavitakko, so evaṃ pajānāmi: 
Uppanno kho me ayaṃ nekkhammavitakko, so ca kho n’ ev’ attabyābādhāya saṃvattati, na parabyābādhāya saṃvattati, na ubhayabyābādhāya saṃvattati, paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko. 
Rattiñ-ce pi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ n’ eva tatonidānaṃ bhayaṃ samanupassāmi, divasañ-ce pi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ n’ eva tatonidānaṃ bhayaṃ samanupassāmi, rattindivañ-ce pi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ n’ eva tatonidānaṃ bhayaṃ samanupassāmi. 
Api ca kho me aticiraṃ anuvitakkayato anuvicārayato kāyo kilameyya, kāye kilante cittaṃ ūhaññeyya, ūhate citte ārā cittaṃ samādhimhā ti. So kho ahaṃ bhikkhave ajjhattam-eva cittaṃ saṇṭhapemi sannisādemi ekodikaromi samādahāmi, taṃ kissa hetu: mā me cittaṃ ūhanīti. 
Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati abyāpādāvitakko --pe-- uppajjati avihiṃsāvitakko, so evaṃ pajānāmi: 
Uppanno kho me ayaṃ avihiṃsāvitakko, so ca kho n’ ev’ attabyābādhāya saṃvattati, na parabyābādhāya saṃvattati, na ubhayabyābādhāya saṃvattati, paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko. 
Rattiñ-ce pi naṃ . . . samanupassāmi. 
Api ca kho me aticiraṃ anuvitakkayato anuvicārayato kāyo kilameyya, kāye kilante cittaṃ ūhaññeyya, ūhate citte ārā cittaṃ samādhimhā ti. So kho ahaṃ bhikkhave ajjhattam-eva cittaṃ saṇṭhapemi sannisādemi ekodikaromi samādahāmi, taṃ kissa hetu: mā me cittaṃ ūhanīti. 
Yaññad-eva bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti tathā tathā nati hoti cetaso. 
Nekkhammavitakkaṃ ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pahāsi kāmavitakkaṃ, nekkhammavitakkaṃ bahulam-akāsi, tassa taṃ nekkhammavitakkāya cittaṃ namati. 
Abyāpādavitakkaṃ ce . . . Avihiṃsāvitakkaṃ ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pahāsi vihiṃsāvitakkaṃ, avihiṃsāvitakkaṃ bahulam-akāsi, tassa taṃ avihiṃsāvitakkāya cittaṃ namati. 
Seyyathā pi bhikkhave gimhānaṃ pacchime māse sabbasassesu gāmantasambhatesu gopālako gāvo rak-(117)kheyya, tassa rukkhamūlagatassa vā abbhokāsagatassa vā satikaraṇīyam-eva hoti: etā gāvo ti; evam-eva kho bhikkhave satikaraṇīyam-eva ahosi: ete dhammā ti. 
Āraddhaṃ kho pana me bhikkhave viriyaṃ ahosi asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. 
So kho ahaṃ bhikkhave vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. 
Pītiyā ca virāgā upekhako ca vihāsiṃ sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedesiṃ yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānam upasampajja vihāsiṃ. 
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ. 
So evaṃ samāhite citte . . . (repeat from p. 22, 1.9. to p. 23, 1.25) . . . Ayaṃ kho me bhikkhave rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. 
Seyyathā pi bhikkhave araññe pavane mahantaṃ ninnaṃ pallalaṃ, tam-enaṃ mahā migasaṅgho upanissāya vihareyya, tassa kocid-eva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo, so yvāssa maggo khemo sovatthiko pītigamanīyo taṃ maggaṃ pidaheyya, vivareyya kummaggaṃ, odaheyya okacaraṃ, ṭhapeyya okacārikaṃ; evaṃ hi so bhikkhave mahā migasaṅgho aparena samayena anayabyasanaṃ tanuttaṃ āpajjeyya. 
Tass’ eva kho pana bhikkhave mahato migasaṅghassa kocid-eva puriso uppajjeyya atthakāmo hitakāmo-yogakkhemakāmo, so yvāssa maggo khemo sovatthiko pītigamanīyo taṃ maggaṃ vivareyya, pidaheyya kummaggaṃ, ūhaneyya okacaraṃ, nāseyya okacārikaṃ; evaṃ hi so bhikkhave mahā migasaṅgho aparena samayena vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya. 
Upamā kho me ayaṃ bhikkhave katā atthassa viññā-(118)panāya, ayañ-c’ ev’ ettha attho: 
Mahantaṃ ninnaṃ pallalan-ti kho bhikkhave kāmānam-etaṃ adhivacanaṃ. 
Mahā migasaṅgho ti kho bhikkhave sattānam-etaṃ adhivacanaṃ. 
Puriso anatthakāmo ahitakāmo ayogakkhemakāmo ti kho bhikkhave Mārass’ etaṃ pāpimato adhivacanaṃ. 
Kummaggo ti kho bhikkhave aṭṭhaṅgikass’ etaṃ micchāmaggassa adhivacanaṃ, seyyathīdaṃ: micchādiṭṭhiyā micchāsaṅkappassa micchāvācāya micchākammantassa micchāājīvassa micchāvāyāmassa micchāsatiyā micchāsamādhissa. 
Okacaro ti kho bhikkhave nandirāgass’ etaṃ adhivacanaṃ. 
Okacārikā ti kho bhikkhave avijjāy’ etaṃ adhivacanaṃ. 
Puriso atthakāmo hitakāmo yogakkhemakāmo ti kho bhikkhave Tathāgatass’ etaṃ adhivacanaṃ arahato sammāsambuddhassa. 
Khemo maggo sovatthiko pītigamanīyo ti kho bhikkhave ariyass’ etaṃ aṭṭhaṅgikassa maggassa adhivacanaṃ, seyyathīdaṃ: sammādiṭṭhiyā sammāsaṅkappassa sammāvācāya sammākammantassa sammāājīvassa sammāvāyāmassa sammāsatiyā sammāsamādhissa. 
Iti kho bhikkhave vivaṭo mayā khemo maggo sovatthiko pītigamanīyo, pihito kummaggo, ūhato okacaro, nāsitā okacārikā. 
Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. 
Etāni bhikkhave rukkhamūlāni, etāni suññāgārāni. 
Jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha; ayaṃ vo amhākaṃ anusāsanī ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
DVEDHĀVITAKKASUTTAM NAVAMAṂ.