You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
(285) 41. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena Sālā nāma Kosalānaṃ brāhmaṇagāmo tad-avasari. 
Assosuṃ kho Sāleyyakā brāhmaṇagahapatikā: 
Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhim Sālaṃ anuppatto; taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 
Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. 
Atha kho Sāleyyakā brāhmaṇagahapatikā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā app-ekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, app-ekacce yena Bhagavā ten’ añjalim-paṇāmetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, app-ekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho Sāleyyakā brāhmaṇagahapatikā Bhagavantaṃ etad-avocuṃ: 
Ko nu kho bho Gotama hetu ko paccayo yena-m-idh’ ekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; 
ko pana bho Gotama hetu ko paccayo yena-m-idh’ ekacce sattā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. 
-- Adhammacariyā-visamacariyāhetu kho gahapatayo evam-idh’ ekacce sattā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; dhammacariyā-samacariyāhetu kho gahapatayo evam-idh’ ekacce sattā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ (286) upapajjantīti. 
-- Na kho mayaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāma; sādhu no bhavaṅ-Gotamo tathā dhammaṃ desetu yathā mayaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyāmāti. 
-- Tena hi gahapatayo suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 
Evaṃ bho ti kho Sāleyyakā brāhmaṇagahapatikā Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Tividhaṃ kho gahapatayo kāyena adhammacariyā-visamacariyā hoti, catubbidhaṃ vācāya adhammacariyā-visamacariyā hoti, tividhaṃ manasā adhammacariyā-visamacariyā hoti. 
Kathañ-ca gahapatayo tividhaṃ kāyena adhammacariyā-visamacariyā hoti: 
Idha gahapatayo ekacco pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. 
Adinnādāyī kho pana hoti, yan-taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti. 
Kāmesu micchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā [mātāpiturakkhitā] bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittā pi, tathārūpāsu cārittaṃ āpajjitā hoti. 
Evaṃ kho gahapatayo tividhaṃ kāyena adhammacariyā-visamacariyā hoti. 
Kathañ-ca gahapatayo catubbidhaṃ vācāya adhammacariyā-visamacariyā hoti: 
Idha gahapatayo ekacco musāvādī hoti, sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: evaṃ bho purisa yaṃ jānāsi taṃ vadehīti, so ajānaṃ vā āha: jānāmīti, jānaṃ vā āha: na jānāmīti, apassaṃ vā āha: passāmīti, passaṃ vā āha: na passāmīti; iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. 
Pisuṇāvāco kho pana hoti, ito sutvā amutra akkhātā imesaṃ bhedāya amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti. 
Pharusāvāco kho pana hoti, yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvatta-(287)nikā, tathārūpiṃ vācaṃ bhāsitā hoti. 
Samphappalāpī kho pana hoti, akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiṃ vācaṃ bhāsitā akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. 
Evaṃ kho gahapatayo catubbidhaṃ vācāya adhammacariyā-visamacariyā hoti. 
Kathañ-ca gahapatayo tividhaṃ manasā adhammacariyā-visamacariyā hoti: 
Idha gahapatayo ekacco abhijjhālu hoti, yan-taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhātā hoti: aho vata yaṃ parassa taṃ mama assāti. 
Byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo: ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṃ iti vā ti. Micchādiṭṭhi kho pana hoti viparītadassano: na-tthi dinnaṃ na-tthi yiṭṭhaṃ na-tthi hutaṃ, na-tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko na-tthi paro loko, na-tthi mātā na-tthi pitā na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. 
Evaṃ kho gahapatayo tividhaṃ manasā adhammacariyā-visamacariyā hoti. 
Evaṃ adhammacariyā-visamacariyāhetu kho gahapatayo evam-idh’ ekacce sattā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. 
Tividhaṃ kho gahapatayo kāyena dhammacariyā-samacariyā hoti, catubbidhaṃ vācāya dhammacariyā-samacariyā hoti, tividhaṃ manasā dhammacariyā-samacariyā hoti. 
Kathañ-ca gahapatayo tividhaṃ kāyena dhammacariyā-samacariyā hoti: 
Idha gahapatayo ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. 
Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yan-taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ nādinnaṃ theyyasaṅkhātaṃ ādātā hoti. 
Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā [mātāpiturakkhitā] bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittā pi, tathārūpāsu na cārittaṃ āpajjitā hoti. 
Evaṃ kho gahapatayo tividhaṃ kāyena dhammacariyā-(288)samacariyā hoti. 
Kathañ-ca gahapatayo catubbidhaṃ vācāya dhammacariyā-samacariyā hoti: 
Idha gahapatayo ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti, sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: evaṃ bho purisa yaṃ jānāsi taṃ vadehīti, so ajānaṃ vā āha: na jānāmīti, jānaṃ vā āha: jānāmīti, apassaṃ vā āha: na passāmīti, passaṃ vā āha: passāmīti; iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti. 
Pisuṇaṃ vacaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. 
Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. 
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. 
Evaṃ kho gahapatayo catubbidhaṃ vācāya dhammacariyā-samacariyā hoti. 
Kathañ-ca gahapatayo tividhaṃ manasā dhammacariyā-samacariyā hoti: 
Idha gahapatayo ekacco anabhijjhālu hoti, yan-taṃ parassa paravittūpakaraṇaṃ taṃ nābhijjhātā hoti: aho vata yaṃ parassa taṃ mama assāti. 
Abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo: ime sattā averā abyābajjhā anīghā sukhī attānaṃ pariharantūti. 
Sammādiṭṭhi kho pana hoti aviparītadassano: atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko atthi paro loko, atthi mātā atthi pitā atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. 
Evaṃ kho gahapatayo tividhaṃ manasā dhammacariyā-samacariyā hoti. 
Evaṃ dhammacariyāsamacariyāhetu kho gahapatayo evam-idh’ ekacce sattā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. 
(289) Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho vatāhaṃ kāyassa bhedā param-maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyyan-ti, ṭhānaṃ kho pan’ etaṃ vijjati yaṃ so kāyassa bhedā param-maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyya; taṃ kissa hetu: tathā hi so dhammacārī samacārī. 
Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho vatāhaṃ kāyassa bhedā param-maraṇā brāhmaṇamahāsālānaṃ --pe-- gahapatimahāsālānaṃ sahabyataṃ upapajjeyyaṃ, ṭhānaṃ kho pan’ etaṃ vijjati yaṃ so kāyassa bhedā param-maraṇā gahapatimahāsālānaṃ sahabyataṃ upapajjeyya; taṃ kissa hetu: tathā hi so dhammacārī samacārī. 
Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho vatāhaṃ kāyassa bhedā param-maraṇā Cātummahārājikānaṃ devānaṃ --pe-- Tāvatiṃsānaṃ devānaṃ -- Yāmānaṃ devānaṃ -- Tusitānaṃ devānaṃ -- Nimmānaratīnaṃ devānaṃ -- Paranimmitavasavattīnaṃ devānaṃ 
-- Brahmakāyikānaṃ devānaṃ -- Ābhānaṃ devānaṃ -- Parittābhānaṃ devānaṃ -- Appamāṇābhānaṃ devānaṃ -- Ābhassarānaṃ devānaṃ -- Subhānaṃ devānaṃ -- Parittasubhānaṃ devānaṃ -- Appamāṇasubhānaṃ devānaṃ -- Subhakiṇṇānaṃ devānaṃ -- Vehapphalānaṃ devānaṃ -- Avihānaṃ devānaṃ -- Atappānaṃ devānaṃ -- Sudassānaṃ devānaṃ -- Sudassīnaṃ devānaṃ -- Akaniṭṭhānaṃ devānaṃ 
-- ākāsānañcāyatanūpagānaṃ devānaṃ -- Viññāṇañcāyatanūpagānaṃ devānaṃ -- ākiñcaññāyatanūpagānaṃ devānaṃ -- nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyyan-ti, ṭhānaṃ kho pan’ etaṃ vijjati yaṃ so kāyassa bhedā param-maraṇā nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyya; taṃ kissa hetu: tathā hi so dhammacārī samacārī. 
Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho vatāhaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyan-ti, ṭhānaṃ kho pan’ etaṃ vijjati yaṃ so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya, taṃ kissa hetu: tathā hi so dhammacārī samacārī ti. 
(290) Evaṃ vutte Sāleyyakā brāhmaṇagahapatikā Bhagavantaṃ etad-avocuṃ: 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ va ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma dhammañ-ca bhikkhusaṅghañca. 
Upāsake no bhavaṅ-Gotamo dhāretu ajjatagge pāṇupete saraṇagate ti. 
SĀLEYYAKASUTTAṂ PAṬHAMAṂ.