You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
42. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena Verañjakā brāhmaṇagahapatikā Sāvatthiyaṃ paṭivasanti kenacid-eva karaṇīyena. 
Assosuṃ kho Verañjakā brāhmaṇagahapatikā: 
Samaṇo khalu kho Gotamo Sakyaputto Sakyakulā pabbajito Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme; taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 
Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. 
Atha kho Verañjakā brāhmaṇagahapatikā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā appekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ (291) kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, appekacce yena Bhagavā ten’ añjalim-paṇāmetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, app-ekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho Verañjakā brāhmaṇagahapatikā Bhagavantaṃ etad-avocuṃ: 
Ko nu kho bho Gotama hetu ko paccayo yena-m-idh’ ekacce sattā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; ko pana bho Gotama hetu ko paccayo yena-m-idh’ ekacce sattā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. 
-- Adhammacariyā-visamacariyāhetu kho gahapatayo evam-idh’ ekacce sattā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; dhammacariyā-samacariyāhetu kho gahapatayo evam-idh’ ekacce sattā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. 
-- Na kho mayaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāma; sādhu no bhavaṇGotamo tathā dhammaṃ desetu yathā mayaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyāmāti. 
-- Tena hi gahapatayo suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 
-- Evaṃ bho ti kho Verañjakā brāhmaṇagahapatikā Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Tividhaṃ kho gahapatayo kāyena adhammacārī visamacārī hoti, catubbidhaṃ vācāya . . . (repeat from p. 286 1.11 to p. 290 1.9; for adhammacariyā-visamacariyā hoti, for dhammacariyā-samacariyā hoti, and for Sāleyyakā substitute adhammacārī visamacārī hoti, dhammacārī samacārī hoti, and Verañjakā, respectively) . . . ajjatagge pāṇupete saraṇagate ti. 
VERAÑJAKASUTTAṂ DUTIYAṂ.