You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
(332) 50. Evam-me sutaṃ. 
Ekaṃ samayaṃ āyasmā Mahāmoggallāno Bhaggesu viharati Suṃsumāragire Bhesakaḷāvane migadāye. 
Tena kho pana samayena āyasmā Mahāmoggallāno abbhokāse caṅkamati. 
Tena kho pana samayena Māro pāpimā āyasmato Mahāmoggallānassa kucchigato hoti koṭṭhamanupaviṭṭho. 
Atha kho āyasmato Mahāmoggallānassa etadahosi: 
Kin-nu kho me kucchi garugaru viya māsācitaṃ maññe ti. Atha kho āyasmā Mahāmoggallāno caṅkamā orohitvā vihāraṃ pavisitvā paññatte āsane nisīdi. 
Nisajja kho āyasmā Mahāmoggallāno paccattaṃ yoniso manasikāsi. 
Addasā kho āyasmā Mahāmoggallāno Māraṃ pāpimantaṃ kucchigataṃ koṭṭham-anupaviṭṭhaṃ, disvāna Māraṃ pāpimantaṃ etad-avoca: 
Nikkhama pāpima, nikkhama pāpima, mā Tathāgataṃ vihesesi mā Tathāgatasāvakaṃ, mā te ahosi dīgharattaṃ ahitāya dukkhāyāti. 
Atha kho Mārassa pāpimato etad-ahosi: 
Ajānam-eva kho maṃ ayaṃ samaṇo apassaṃ evam-āha: nikkhama pāpima, nikkhama pāpima, mā Tathāgataṃ vihesesi mā Tathāgatasāvakaṃ, mā te ahosi dīgharattaṃ ahitāya dukkhāyāti. 
Yo pi ’ssa so satthā so pi maṃ n’ eva khippaṃ jāneyya, kuto pana maṃ ayaṃ sāvako jānissatīti. 
Atha kho āyasmā Mahāmoggallāno Māraṃ pāpimantaṃ etad-avoca: 
Evam-pi kho tāhaṃ pāpima jānāmi, mā tvaṃ maññittho: na maṃ jānātīti, Māro tvamasi pāpima. 
Tuyhaṃ hi pāpima evaṃ hoti: ajānam-eva kho maṃ ayaṃ samaṇo apassaṃ evam-āha: nikkhama pāpima, nikkhama pāpima, mā Tathāgataṃ vihesesi mā Tathāgatasāvakaṃ, mā te ahosi dīgharattaṃ ahitāya dukkhāyāti; 
yo pi ’ssa so satthā so pi maṃ n’ eva khippaṃ jāneyya, kuto pana maṃ ayaṃ sāvako jānissatīti. 
Atha kho Mārassa pāpimato etad-ahosi: 
Jānam-eva kho maṃ ayaṃ samaṇo passaṃ evam-āha: nikkhama pāpima, nikkhama pāpima, mā Tathāgataṃ vihesesi mā Tathāgatasāvakaṃ, mā te ahosi dīgharattaṃ ahitāya dukkhāyāti. 
Atha kho Māro pāpimā (333) āyasmato Mahāmoggallānassa mukhato uggantvā paccaggaḷe aṭṭhāsi. 
Addasā kho āyasmā Mahāmoggallāno Māraṃ pāpimantaṃ paccaggaḷe ṭhitaṃ, disvāna Māraṃ pāpimantaṃ etadavoca: 
Ettha pi kho tāhaṃ pāpima passāmi, mā tvaṃ maññittho: na maṃ passatīti, eso tvaṃ pāpima paccaggaḷe ṭhito. 
Bhūtapubbāhaṃ pāpima Dūsī nāma māro ahosiṃ, tassa me Kāḷī nāma bhaginī, tassā tvaṃ putto, so me tvaṃ bhāgineyyo hosi. 
Tena kho pana pāpima samayena Kakusandho bhagavā arahaṃ sammāsambuddho loke uppanno hoti. 
Kakusandhassa kho pana pāpima bhagavato arahato sammāsambuddhassa Vidhura-Sañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. 
Yāvatā kho pana pāpima Kakusandhassa bhagavato arahato sammāsambuddhassa sāvakā nāssu ’dha koci āyasmatā Vidhurena samasamo hoti yadidaṃ dhammadesanāya. 
Iminā kho etaṃ pāpima pariyāyena āyasmato Vidhurassa Vidhuro Vidhuro t’ eva samaññā udapādi. 
Āyasmā pana pāpima Sañjīvo araññagato pi rukkhamūlagato pi suññāgāragato pi appakasiren’ eva saññāvedayitanirodhaṃ samāpajjati. 
Bhūtapubbaṃ pāpima āyasmā Sañjīvo aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpanno nisinno hoti. 
Addasāsuṃ kho pāpima gopālakā pasupālakā kassakā pathāvino āyasmantaṃ Sañjīvaṃ aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpannaṃ nisinnaṃ, disvāna nesaṃ etadahosi: 
Acchariyaṃ vata bho, abbhutaṃ vata bho, ayaṃ samaṇo nisinnako va kālakato, handa naṃ dahāmāti. 
Atha kho te pāpima gopālakā pasupālakā kassakā pathāvino tiṇañ-ca kaṭṭhañ-ca gomayañ-ca saṅkaḍḍhitvā āyasmato Sañjīvassa kāye upacinitvā aggiṃ datvā pakkamiṃsu. 
Atha kho pāpima āyasmā Sañjīvo tassā rattiyā accayena tāya samāpattiyā vuṭṭhahitvā cīvarāni papphoṭetvā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya gāmaṃ piṇḍāya pāvisi. 
Addasāsuṃ kho te pāpima gopālakā pasupālakā kassakā pathāvino āyasmantaṃ Sañjīvaṃ piṇḍāya carantaṃ, disvāna nesaṃ etad-ahosi: 
Acchariyaṃ vata bho, abbhutaṃ vata bho, ayaṃ samaṇo nisinnako va kālakato, svāyaṃ patisañjīvito (334) ti. Iminā kho etaṃ pāpima pariyāyena āyasmato Sañjīvassa Sañjīvo Sañjīvo t’ eva samaññā udapādi. 
Atha kho pāpima Dūsissa mārassa etad-ahosi: 
Imesaṃ kho ahaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ n’ eva jānāmi āgatiṃ vā gatiṃ vā, yan-nūnāhaṃ brāhmaṇagahapatike anvāviseyyaṃ: etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha, app eva nāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ Dūsī māro labhetha otāran-ti. Atha kho te pāpima Dūsī māro brāhmaṇagahapatike anvāvisi: 
Etha tumhe bhikkhū sīlavante --pe-- aññathattaṃ yathā naṃ Dūsī māro labhetha otāran-ti. Atha kho te pāpima brāhmaṇagahapatikā anvāviṭṭhā Dūsinā mārena bhikkhū sīlavante kalyāṇadhamme akkosanti paribhāsanti rosenti vihesenti: 
Ime pana muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā: jhāyino 
’smā jhāyino ’smā ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. 
Seyyathā pi nāma ulūko rukkhasākhāyaṃ mūsikaṃ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev’ ime muṇḍakā samaṇakā ibohā kiṇhā bandhupādāpaccā: 
jhāyino ’smā jhāyino ’smā ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. 
Seyyathā pi nāma kotthu nadītīre macche magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev’ ime muṇḍakā --pe-- apajjhāyanti. 
Seyyathā pi nāma biḷāro sandhisamalasaṅkaṭīre mūsikaṃ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev’ ime muṇḍakā --pe-- apajjhāyanti. 
Seyyathā pi nāma gadrabho vahacchinno sandhisamalasaṅkaṭīre jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev’ ime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā: jhāyino ’smā jhāyino ’smā ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. 
Ye kho pana pāpima tena samayena manussā kālaṃ karonti yebhuyyena kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. 
(335) Atha kho pāpima Kakusandho bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi: 
Anvāviṭṭhā kho bhikkhave brāhmaṇagahapatikā Dūsinā mārena: etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha, app-eva nāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ Dūsī māro labhetha otāran-ti. Etha tumhe bhikkhave mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharatha; karuṇāsahagatena cetasā --pe-- muditāsahagatena cetasā -- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharathāti. 
Atha kho te pāpima bhikkhū Kakusandhena bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatā pi rukkhamūlagatā pi suññāgāragatā pi mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṃsu, karuṇāsahagatena cetasā --pe-- muditasahagatena cetasā -- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṃsu. 
Atha kho pāpima Dūsissa mārassa etad-ahosi: 
Evampi kho ahaṃ karonto imesaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammāṇaṃ n’ eva jānāmi āgatiṃ vā gatiṃ vā, yannūnāhaṃ brāhmaṇagahapatike anvāviseyyaṃ: etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha (336) pūjetha, app-eva nāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānam pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ Dūsī māro labhetha otāran-ti. Atha kho te pāpima Dūsī māro brāhmaṇagahapatike anvāvisi: 
Etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha, app-eva nāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ Dūsī māro labhetha otāran-ti. Atha kho te pāpima brāhmaṇagahapatikā anvāviṭṭhā Dūsinā mārena bhikkhū sīlavante kalyāṇadhamme sakkaronti garukaronti mānenti pūjenti. 
Ye kho pana pāpima tena samayena manussā kālaṃ karonti yebhuyyena kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. 
Atha kho pāpima Kakusandho bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi: 
Anvāviṭṭhā kho bhikkhave brāhmaṇagahapatikā Dūsinā mārena: etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha, app-eva nāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ Dūsī māro labhetha otāranti. 
Etha tumhe bhikkhave asubhānupassī kāye viharatha, āhāre paṭikkūlasaññino, sabbaloke anabhiratasaññino, sabbasaṅkhāresu aniccānupassino ti. Atha kho te pāpima bhikkhū Kakusandhena bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatā pi rukkhamūlagatā pi suññāgāragatā pi asubhānupassī kāye vihariṃsu, āhāre paṭikkūlasaññino, sabbaloke anabhiratasaññino, sabbasaṅkhāresu aniccānupassino. 
Atha kho pāpima Kakusandho bhagavā arahaṃ sammāsambuddho pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya āyasmatā Vidhurena pacchāsamaṇena gāmaṃ piṇḍāya pāvisi. 
Atha kho pāpima Dūsī māro aññataraṃ kumāraṃ anvāvisitvā sakkharaṃ gahetvā āyasmato Vidhurassa sīse pahāraṃ adāsi, sīsaṃ vobhindi. 
Atha kho pāpima āyasmā Vidhuro bhinnena sīsena lohitena gaḷantena Kakusandhaṃ yeva (337) bhagavantaṃ arahantaṃ sammāsambuddhaṃ piṭṭhito piṭṭhito anubandhi. 
Atha kho pāpima Kakusandho bhagavā arahaṃ sammāsambuddho nāgāpalokitaṃ apalokesi: na vāyaṃ Dūsī māro mattam-aññāsīti. 
Sahāpalokanāya ca pana pāpima Dūsī māro tamhā ca ṭhānā cavi mahānirayañ-ca upapajji. 
Tassa kho pana pāpima mahānirayassa tayo nāmadheyyā honti: chaphassāyataniko iti pi, saṅkusamāhato iti pi, paccattavedaniyo iti pi. Atha kho maṃ pāpima nirayapālā upasaṅkamitvā etad-avocuṃ: 
Yadā kho te mārisa saṅkunā saṅku hadaye samāgaccheyya, atha naṃ ājāneyyāsi: 
vassasahassam-me niraye paccamānassāti. 
So kho ahaṃ pāpima bahūni vassāni bahūni vassasatāni bahūni vassasahassāni tasmiṃ mahāniraye apacciṃ, dasa vassasahassāni tass’ eva mahānirayassa ussade apacciṃ vuṭṭhānimaṃ nāma vedanaṃ vediyamāno. 
Tassa mayhaṃ pāpima evarūpo kāyo hoti seyyathā pi manussassa, evarūpaṃ sīsaṃ hoti seyyathā pi macchassa. 
Kīdiso nirayo āsi yattha Dūsī apaccatha Vidhuraṃ sāvakam-āsajja Kakusandhañ-ca brāhmaṇaṃ. 
Sataṃ āsi ayosaṅkū, sabbe paccattavedanā, īdiso nirayo āsi yattha Dūsī apaccatha Vidhuraṃ sāvakam-āsajja Kakusandhañ-ca brāhmaṇaṃ. 
Yo etam-abhijānāti bhikkhu Buddhassa sāvako, tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi. 
Majjhe sarassa tiṭṭhanti vimānā kappaṭhāyino, veḷuriyavaṇṇā rucirā accimanto pabhassarā, accharā tattha naccanti puthu nānattavaṇṇiyo. 
Yo etam-abhijānāti bhikkhu Buddhassa sāvako, tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi. 
Yo ve Buddhena cudito bhikkhusaṅghassa pekkhato Migāramātu pāsādaṃ pādaṅguṭṭhena kampayi, Yo etam-abhijānāti bhikkhu Buddhassa sāvako, tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi. 
Yo Vejayantaṃ pāsādaṃ pādaṅguṭṭhena kampayi iddhibalen’ upatthaddho saṃvejesi ca devatā, 
(338) Yo etam-abhijānāti bhikkhu Buddhassa sāvako, tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi. 
Yo Vejayante pāsāde Sakkaṃ so paripucchati: 
api āvuso jānāsi taṇhakkhayavimuttiyo, tassa Sakko viyākāsi pañhaṃ puṭṭho yathātathaṃ, Yo etam-abhijānāti bhikkhu Buddhassa sāvako, tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi. 
Yo Brahmānaṃ paripucchati Sudhammāyaṃ abhitosabhaṃ: 
ajjāpi te āvuso diṭṭhi yā te diṭṭhi pure ahū, passasi vītivattantaṃ Brahmaloke pabhassaraṃ, Tassa Brahmā viyākāsi anupubbaṃ yathātathaṃ: 
na me mārisa sā diṭṭhi yā me diṭṭhi pure ahū, Passāmi vītivattantaṃ Brahmaloke pabhassaraṃ, so ’haṃ ajja kathaṃ vajjaṃ: ahaṃ nicco ’mhi sassato, Yo etam-abhijānāti bhikkhu Buddhassa sāvako, tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi. 
Yo Mahāneruno kūṭaṃ vimokhena aphassayi, vanaṃ Pubbavidehānaṃ, ye ca bhūmisayā narā, Yo etam-abhijānāti bhikkhu Buddhassa sāvako, tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi. 
Na ve aggi cetayati: ahaṃ bālaṃ ḍahāmi ti, bālo ca jalitaṃ aggiṃ āsajjana sa ḍayhati. 
Evam-eva tuvaṃ Māra āsajjana Tathāgataṃ sayaṃ ḍahissasi attānam, bālo aggiṃ va samphusaṃ. 
Apuññaṃ pasavi Māro āsajjana Tathāgataṃ; 
kin-nu maññasi pāpima: na me pāpaṃ vipaccati. 
Karoto cīyati pāpaṃ cirarattāya Antaka; 
Māra nibbinda Buddhamhā, āsam-mā kāsi {bhikkhūsu}. 
Iti Māraṃ aghaṭṭesi bhikkhu Bhesakaḷāvane, tato so dummano yakkho tatth’ ev’ antaradhāyathāti. 
MĀRATAJJANIYASUTTAṂ DASAMAṂ. 
CŪḶAYAMAKAVAGGO PAÑCAMO. 
MŪLAPAṆṆĀSAṂ NIṬṬHITAṂ.