You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
(414) 61. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Tena kho pana samayena āyasmā Rāhulo Ambalaṭṭhikāyaṃ viharati. 
Atha kho Bhagavā sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yen’ Ambalaṭṭhikā yen’ āyasmā Rāhulo ten’ upasaṅkami. 
Addasā kho āyasmā Rāhulo Bhagavantaṃ dūrato va āgacchantaṃ, disvāna āsanaṃ paññāpesi udakañ-ca pādānaṃ. 
Nisīdi Bhagavā paññatte āsane, nisajja pāde pakkhālesi. 
Āyasmā pi kho Rāhulo Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Atha kho Bhagavā parittaṃ udakāvasesaṃ udakādhāne ṭhapetvā āyasmantaṃ Rāhulaṃ āmantesi: 
Passasi no tvaṃ Rāhula imaṃ parittaṃ udakāvasesaṃ udakādhāne ṭhapitanti. 
-- Evam-bhante. 
-- Evaṃ parittaṃ kho Rāhula tesaṃ sāmaññaṃ yesaṃ na-tthi sampajānamusāvāde lajjā ti. Atha kho Bhagavā taṃ parittaṃ udakāvasesaṃ chaḍḍetvā āyasmantaṃ Rāhulaṃ āmantesi: 
Passasi no tvaṃ Rāhula taṃ parittaṃ udakāvasesaṃ chaḍḍitan-ti. 
-- Evam-bhante. 
-- Evaṃ chaḍḍitaṃ kho Rāhula tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjā ti. Atha kho Bhagavā taṃ udakādhānaṃ nikujjitvā āyasmantaṃ Rāhulaṃ āmantesi: 
Passasi no tvaṃ Rāhula imaṃ udakādhānaṃ nikujjitan-ti. 
-- Evam-bhante. 
-- Evaṃ nikujjitaṃ kho Rāhula tesaṃ sāmaññaṃ yesaṃ na-tthi sampajānamusāvāde lajjā ti. Atha kho Bhagavā taṃ udakādhānaṃ ukkujjitvā āyasmantaṃ Rāhulaṃ āmantesi: 
Passasi no tvaṃ Rāhula imaṃ udakādhānaṃ rittaṃ tucchan-ti. 
-- Evam-bhante. 
-- Evaṃ rittaṃ tucchaṃ kho Rāhula tesaṃ sāmaññaṃ yesaṃ na-tthi sampajānamusāvāde lajjā. 
Seyyathā pi Rāhula rañño nāgo īsādanto ubbūḷhavā 
’bhijāto saṅgāmāvacaro, so saṅgāmagato purimehi pi pādehi kammaṃ karoti pacchimehi pi pādehi kammaṃ karoti, purimena pi kāyena kammaṃ karoti pacchimena pi kāyena kammaṃ karoti, sīsena pi kammaṃ karoti, kaṇṇehi pi kammaṃ karoti, dantehi pi kammaṃ karoti, naṅguṭṭhena pi (415) kammaṃ karoti, rakkhat’ eva soṇḍaṃ; tattha hatthārohassa evaṃ hoti: 
Ayaṃ kho rañño nāgo īsādanto ubbūḷhavā ’bhijāto saṅgāmāvacaro saṅgāmagato purimehi pi pādehi kammaṃ karoti pacchimehi pi pādehi kammaṃ karoti purimena pi kāyena kammaṃ karoti pacchimena pi kāyena kammaṃ karoti, sīsena pi kammaṃ karoti, kaṇṇehi pi kammaṃ karoti, dantehi pi kammaṃ karoti, naṅguṭṭhena pi kammaṃ karoti, rakkhat’ eva soṇḍaṃ; apariccattaṃ kho rañño nāgassa jīvitan-ti. 
Yato kho Rāhula rañño nāgo īsādanto ubbūḷhavā ’bhijāto saṅgāmāvacaro saṅgāmagato --pe-- naṅguṭṭhena pi kammaṃ karoti, soṇḍāya pi kammaṃ karoti; tattha hatthārohassa evaṃ hoti: 
Ayaṃ kho rañño nāgo īsādanto ubbūḷhavā ’bhijāto saṅgāmāvacaro saṅgāmagato --pe-- naṅguṭṭhena pi kammaṃ karoti, soṇḍāya pi kammaṃ karoti; pariccattaṃ kho rañño nāgassa jīvitaṃ, na-tthi dāni kiñci rañño nāgassa akaraṇīyan-ti. Evam-eva kho Rāhula yassa kassaci sampajānamusāvāde na-tthi lajjā nāhan-tassa kiñci pāpaṃ akaraṇīyan-ti vadāmi. 
Tasmātiha te Rāhula: hassā pi na musā bhaṇissāmīti evaṃ hi te Rāhula sikkhitabbaṃ. 
Taṃ kim-maññasi Rāhula: kimatthiyo ādāso ti. 
-- paccavekkhanattho bhante ti. 
-- Evam-eva kho Rāhula paccavekkhitvā paccavekkhitvā kāyena kammaṃ kattabbaṃ, paccavekkhitvā paccavekkhitvā vācāya kammaṃ kattabbaṃ, paccavekkhitvā paccavekkhitvā manasā kammaṃ kattabbaṃ. 
Yad-eva tvaṃ Rāhula kāyena kammaṃ kattukāmo hosi tad-eva te kāyakammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idam-me kāyakammaṃ attabyābādhāya pi saṃvatteyya parabyābādhāya pi saṃvatteyya ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idam-me kāyakammaṃ attabyābādhāya pi saṃvatteyya parabyābādhāya pi saṃvatteyya ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpan-te Rāhula kāyena kammaṃ sasakkaṃ na karaṇīyaṃ. 
(416) Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idam-me kāyakammaṃ n’ ev’ attabyābādhāya saṃvatteyya na parabyābādhāya saṃvatteyya na ubhayabyābādhāya saṃvatteyya, kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākan-ti, evarūpan-te Rāhula kāyena kammaṃ karaṇīyaṃ. 
Karontena pi te Rāhula kāyena kammaṃ tad-eva te kāyakammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ kāyena kammaṃ karomi idam-me kāyakammaṃ attabyābādhāya pi saṃvattati parabyābādhāya pi saṃvattati ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ kāyena kammaṃ karomi idam-me kāyakammaṃ attabyābādhāya pi saṃvattati parabyābādhāya pi saṃvattati ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti, paṭisaṃhareyyāsi tvaṃ Rāhula evarūpaṃ kāyakammaṃ. 
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ kāyena kammaṃ karomi idam-me kāyakammaṃ n’ ev’ attabyābādhāya saṃvattati na parabyābādhāya saṃvattati na ubhayabyābādhāya saṃvattati, kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākan-ti, anupadajjeyyāsi tvaṃ Rāhula evarūpaṃ kāyakammaṃ. 
Katvā pi te Rāhula kāyena kammaṃ tad-eva te kāyakammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ idam-me kāyakammaṃ attabyābādhāya pi saṃvatti parabyābādhāya pi saṃvatti ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ idam-me kāyakammaṃ attabyābādhāya pi saṃvatti parabyābādhāya pi saṃvatti ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpan-te Rāhula kāyakammaṃ satthari vā viññūsu vā sabrahmacārisu desetabbaṃ vivaritabbaṃ uttānikātabbaṃ, desetvā vivaritvā uttānikatvā āyatiṃ saṃ-(417)varaṃ āpajjitabbaṃ. 
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ idam-me kāyakammaṃ n’ ev’ attabyābādhāya saṃvatti na parabyābādhāya saṃvatti na ubhayabyābādhāya saṃvatti, kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākan-ti, ten’ eva tvaṃ Rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu. 
Yad-eva tvaṃ Rāhula vācāya kammaṃ kattukāmo hosi tad-eva te vacīkammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idam-me vacīkammaṃ attabyābādhāya pi saṃvatteyya parabyābādhāya pi saṃvatteyya ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idam-me vacīkammaṃ --pe-- ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpan-te Rāhula vācāya kammaṃ sasakkaṃ na karaṇīyaṃ. 
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idam-me vacīkammaṃ n’ ev’ attabyābādhāya --pe-- na ubhayabyābādhāya saṃvatteyya, kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipākan-ti, evarūpan-te Rāhula vācāya kammaṃ karaṇīyaṃ. 
Karontena pi te Rāhula vācāya kammaṃ tad-eva te vacīkammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ vācāya kammaṃ karomi idam-me vacīkammaṃ attabyābādhāya pi saṃvattati parabyābādhāya pi saṃvattati ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ vācāya kammaṃ karomi idam-me vacīkammaṃ --pe-- ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti, paṭisaṃhareyyāsi tvaṃ Rāhula evarūpaṃ vacīkammaṃ. 
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ vācāya kammaṃ karomi idam-me vacīkammaṃ n’ ev’ attabyābādhāya --pe-- 
(418) na ubhayabyābādhāya saṃvattati, kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipākan-ti, anupadajjeyyāsi tvaṃ Rāhula evarūpaṃ vacīkammaṃ. 
Katvā pi te Rāhula vācāya kammaṃ tad-eva te vacīkammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idam-me vacīkammaṃ attabyābādhāya pi saṃvatti parabyābādhāya pi saṃvatti ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idam-me vacīkammaṃ --pe-- ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpan-te Rāhula vacīkammaṃ satthari vā viññūsu vā sabrahmacārisu desetabbaṃ vivaritabbaṃ uttānikātabbaṃ, desetvā vivaritvā uttānikatvā āyatiṃ saṃvaraṃ āpajjitabbaṃ. 
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idam-me vacīkammaṃ n’ ev’ attabyābādhāya --pe-- na ubhayabyābādhāya saṃvatti, kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipākan-ti, ten’ eva tvaṃ Rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu. 
Yad-eva tvaṃ Rāhula manasā kammaṃ kattukāmo hosi tad-eva te manokammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ manasā kammaṃ kattukāmo idam-me manokammaṃ attabyābādhāya pi saṃvatteyya parabyābādhāya pi saṃvatteyya ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ manasā kammaṃ kattukāmo idam-me manokammaṃ --pe-- ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpan-te Rāhula manasā kammaṃ sasakkaṃ na karaṇīyaṃ. 
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ manasā kammaṃ kattukāmo idam-me vacīkammaṃ n’ ev’ attabyābādhāya --pe-- na ubhayabyābādhāya saṃvatteyya, kusalaṃ idaṃ manokammaṃ sukhu-(419)drayaṃ sukhavipākan-ti, evarūpan-te Rāhula manasā kammaṃ karaṇīyaṃ. 
Karontena pi te Rāhula manasā kammaṃ tad-eva te manokammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ manasā kammaṃ karomi idam-me manokammaṃ attabyābādhāya pi saṃvattati parabyābādhāya pi saṃvattati ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ manasā kammaṃ karomi idam-me manokammaṃ --pe-- ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti, paṭisaṃhareyyāsi tvaṃ Rāhula evarūpaṃ manokammaṃ. 
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ manasā kammaṃ karomi idam-me manokammaṃ n’ ev’ attabyābādhāya --pe-- na ubhayabyābādhāya saṃvattati, kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipākan-ti, anupadajjeyyāsi tvaṃ Rāhula evarūpaṃ manokammaṃ. 
Katvā pi te Rāhula manasā kammaṃ tad-eva te manokammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idam-me manokammaṃ attabyābādhāya pi saṃvatti parabyābādhāya pi saṃvatti ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idam-me manokammaṃ --pe-- ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpe te Rāhula manokamme aṭṭiyitabbaṃ harāyitabbaṃ jigucchitabbaṃ, aṭṭiyitvā harāyitvā jigucchitvā āyatiṃ saṃvaraṃ āpajjitabbaṃ. 
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idam-me manokammaṃ n’ 
ev’ attabyābādhāya saṃvatti na parabyābādhāya saṃvatti na ubhayabyābādhāya saṃvatti, kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipākan-ti, ten’ eva tvaṃ Rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu. 
(420) Ye hi keci Rāhula atītam-addhānaṃ samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhesuṃ vacīkammaṃ parisodhesuṃ manokammaṃ parisodhesuṃ, sabbe te evam-evaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhesuṃ, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhesuṃ, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhesuṃ. 
Ye hi pi keci Rāhula anāgatam-addhānaṃ samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhessanti vacīkammaṃ parisodhessanti manokammaṃ parisodhessanti, sabbe te evam-evaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhessanti, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhessanti, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhessanti. 
Ye hi pi keci Rāhula etarahi samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhenti vacīkammaṃ parisodhenti manokammaṃ parisodhenti, sabbe te evam-evaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhenti, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhenti, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhenti. 
Tasmātiha Rāhula: 
paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhessāma, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhessāma, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhessāmāti. 
evaṃ hi vo Rāhula sikkhitabban-ti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Rāhulo Bhagavato bhāsitaṃ abhinandīti. 
AMBALAṬṬHIKĀ-RĀHULOVĀDASUTTANTAṂ PAṬHAMAṂ.