You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
31. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Nādike viharati Giñjakāvasathe. 
Tena kho pana samayena āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Gosiṅgasālavanadāye viharanti. 
Atha kho Bhagavā sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena Gosiṅgasālavanadāyo ten’ upasaṅkami. 
Addasā kho dāyapālo Bhagavantaṃ dūrato va āgacchantaṃ, disvāna Bhagavantaṃ etad-avoca: 
Mā samaṇa etaṃ dāyaṃ pāvisi, sant’ ettha tayo kulaputtā attakāmarūpā viharanti, mā tesaṃ aphāsum-akāsīti. 
Assosi kho āyasmā Anuruddho dāyapālassa Bhagavatā saddhiṃ mantayamānassa, sutvāna dāyapālaṃ etad-avoca: 
Māvuso dāyapāla Bhagavantaṃ vāresi, satthā no Bhagavā anuppatto ti. Atha kho āyasmā Anuruddho yen’ āyasmā ca Nandiyo āyasmā ca Kimbilo ten’ upasaṅkami, upasaṅkamitvā āyasmantañ-ca Nandiyaṃ āyasmantañ-ca Kimbilaṃ etad-avoca: 
Abhikkamath’ āyasmanto, abhikkamath’ āyasmanto, satthā no Bha-(206)gavā anuppatto ti. Atha kho āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Bhagavantaṃ paccuggantvā eko Bhagavato pattacīvaraṃ paṭiggahesi eko āsanaṃ paññāpesi eko pādodakaṃ upaṭṭhāpesi. 
Nisīdi Bhagavā paññatte āsane, nisajja kho Bhagavā pāde pakkhālesi. 
Te pi kho āyasmanto Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Anuruddhaṃ Bhagavā etad-avoca: 
Kacci vo Anuruddhā khamanīyaṃ, kacci yāpanīyaṃ, kacci piṇḍakena na kilamathāti. 
-- Khamanīyaṃ Bhagavā, yapanīyaṃ Bhagavā, na ca mayaṃ bhante piṇḍakena kilamāmāti. 
-- Kacci pana vo Anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti. 
-- Taggha mayaṃ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmāti. 
-- Yathākathaṃ pana tumhe Anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti. 
-- Idha mayhaṃ bhante evaṃ hoti: 
Lābhā vata me, suladdhaṃ vata me, yo ’haṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmīti. 
Tassa mayhaṃ bhante imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī c’ eva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvī c’ eva raho ca, mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī c’ eva raho ca. 
Tassa mayhaṃ bhante evaṃ hoti: 
Yan-nūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vatteyyan-ti. So kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vattāmi. 
Nānā hi kho no bhante kāyā ekañ-ca pana maññe cittan-ti. 
Āyasmā pi kho Nandiyo --pe-- āyasmā pi kho Kimbilo Bhagavantaṃ etad-avoca: 
Mayham-pi kho bhante evaṃ hoti: 
Lābhā vata me, suladdhaṃ vata me, yo ’haṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmīti. 
Tassa mayhaṃ bhante imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī c’ eva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvī c’ 
eva raho ca, mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī c’ eva raho ca. Tassa mayhaṃ bhante evaṃ hoti: 
Yan-nūnāhaṃ (207) sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vatteyyan-ti. So kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vattāmi. 
Nānā hi kho no bhante kāyā ekañ-ca pana maññe cittan-ti. 
Evaṃ kho mayaṃ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmāti. 
-- Sādhu sādhu Anuruddhā. 
Kacci pana vo Anuruddhā appamattā ātāpino pahitattā viharathāti. 
-- Taggha mayaṃ bhante appamattā ātāpino pahitattā viharāmāti. 
-- Yathākathaṃ pana tumhe Anuruddhā appamattā ātāpino pahitattā viharathāti. 
-- Idha bhante amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, so āsanāni paññāpeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, avakkārapātiṃ upaṭṭhāpeti. 
Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso sace ākaṅkhati bhuñjati, no ce ākaṅkhati appaharite vā chaḍḍeti appāṇake vā udake opilāpeti. 
So āsanāni paṭisāmeti, pānīyaṃ paribhojanīyaṃ paṭisāmeti, avakkārapātiṃ paṭisāmeti, bhattaggaṃ sammajjati. 
Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeti; sacāssa hoti avisayhaṃ hatthavikārena dutiyaṃ āmantetvā hatthavilaṅgakena upaṭṭhāpema, na tv-eva mayaṃ bhante tappaccayā vācaṃ bhindāma. 
Pañcāhikaṃ kho pana mayaṃ bhante sabbarattiyā dhammiyā kathāya sannisīdāma. 
Evaṃ kho mayaṃ bhante appamattā ātāpino pahitattā vīharāmāti. 
Sādhu sādhu Anuruddhā. 
Atthi pana vo Anuruddhā evaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharataṃ uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Kiṃ hi no siyā bhante. 
Idha mayaṃ bhante yāvad-e ākaṅkhāma vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāma. 
Ayaṃ kho no bhante amhākaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharataṃ uttariṃ manussadhammā alamariya [ñāṇadassana]- 
viseso adhigato phāsuvihāro ti. 
-- Sādhu sādhu Anuruddhā. 
Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa (208) vihārassa paṭippassaddhiyā atth’ añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Kiṃ hi no siyā bhante. 
Idha mayaṃ bhante yāvad-e ākaṅkhāma vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāma. 
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Sādhu sādhu Anuruddhā. 
Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth’ añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Kiṃ hi no siyā bhante. 
Idha mayaṃ bhante yāvad-e ākaṅkhāma pītiyā ca virāgā upekhakā ca viharāma satā ca sampajānā, sukhañ-ca kāyena paṭisaṃvedema yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharāma. 
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Sādhu sādhu Anuruddhā. 
Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth’ añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Kiṃ hi no siyā bhante. 
Idha mayaṃ bhante yāvad-e ākaṅkhāma sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāma. 
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Sādhu sādhu Anuruddhā. 
Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth’ añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Kiṃ hi no siyā bhante. 
Idha mayaṃ bhante yāvad-e ākaṅkhāma sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyata-(209)naṃ upasampajja viharāma. 
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Sādhu sādhu Anuruddhā. 
Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth’ añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Kiṃ hi no siyā bhante. 
Idha mayaṃ bhante yāvad-e ākaṅkhāma sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharāma -- pe 
-- sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharāma -- sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāma. 
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alamariyaviseso adhigato phāsuvihāro ti. 
-- Sādhu sādhu Anuruddhā. 
Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth’ añño uttariṃ manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro ti. 
-- Kiṃ hi no siyā bhante. 
Idha mayaṃ bhante yāvad-e ākaṅkhāma sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāma, paññāya ca no disvā āsavā parikkhīṇā honti. 
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro. 
Imasmā ca mayaṃ bhante phāsuvihārā aññaṃ phāsuvihāraṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassāmāti. 
-- Sādhu sādhu Anuruddhā. 
Etasmā Anuruddhā phāsuvihārā añño phāsuvihāro uttaritaro vā paṇītataro vā na-tthīti. 
Atha kho Bhagavā āyasmantañ-ca Anuruddhaṃ āyasmantañ-ca Nandiyaṃ āyasmantañ-ca Kimbilaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā utthāy’ āsanā pakkāmi. 
Atha kho āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Bhagavantaṃ anusaṃyāyitvā tato paṭinivattitvā āyasmā ca Nan-(210)diyo āyasmā ca Kimbilo āyasmantaṃ Anuruddhaṃ etadavocuṃ: 
Kin-nu kho mayaṃ āyasmato Anuruddhassa evamārocimha: imāsañ-ca imāsañ-ca vihārasamāpattīnaṃ mayaṃ lābhino ti, yaṃ no āyasmā Anuruddho Bhagavato sammukhā yāva āsavānaṃ khayā pakāsesīti. 
-- Na kho me āyasmanto evam-ārocesuṃ: imāsañ-ca imāsañ-ca vihārasamāpattīnaṃ mayaṃ lābhino ti. Api ca me āyasmantānaṃ cetasā ceto paricca vidito: imāsañ-ca imāsañ-ca vihārasamāpattīnaṃ ime āyasmanto lābhino ti. Devatā pi me etam-atthaṃ ārocesuṃ: imāsañ-ca imāsañ-ca vihārasamāpattīnaṃ ime āyasmanto lābhino ti. Tam-enaṃ Bhagavatā pañhābhipuṭṭhena byākatan-ti. 
Atha kho Dīgho parajano yakkho yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Dīgho parajano yakkho Bhagavantaṃ etad-avoca: 
Lābhā bhante Vajjīnaṃ, suladdhalābhā Vajjipajāya, yatha Tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo ti. Dīghassa parajanassa yakkhassa saddaṃ sutvā bhummā devā saddamanussāvesuṃ: 
Lābhā vata bho Vajjīnaṃ, suladdhalābhā Vajjipajāya, yattha Tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo ti. Bhummānaṃ devānaṃ saddaṃ sutvā Cātummahārājikā devā --pe-- Tāvatiṃsā devā 
-- Yāmā devā -- Tusitā devā -- Nimmānaratī devā -- Paranimmitavasavattino devā -- Brahmakāyikā devā saddamanussāvesuṃ: 
Lābhā vata bho Vajjīnaṃ, suladdhalābhā Vajjipajāya, yattha Tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo ti. Itiha te āyasmanto tena khaṇena tena muhuttena yāva Brahmalokā viditā ahesuṃ. 
Evam-etaṃ Dīgha, evam-etaṃ Dīgha. 
Yasmā pi Dīgha kulā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, tañ-ca pi kulaṃ ete tayo kulaputte pasannacittaṃ anussareyya tassa p’ assa kulassa dīgharattaṃ hitāya sukhāya. 
Yasmā pi Dīgha kulaparivaṭṭā ete tayo kulaputtā agārasmā (211) anagāriyaṃ pabbajitā, so ce pi kulaparivaṭṭo ete tayo kulaputte pasannacitto anussareyya tassa p’ assa kulaparivaṭṭassa dīgharattaṃ hitāya sukhāya. 
Yasmā pi Dīgha gāmā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so ce pi gāmo ete tayo kulaputte pasannacitto anussareyya tassa p’ 
assa gāmassa dīgharattaṃ hitāya sukhāya. 
Yasmā pi Dīgha nigamā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so ce pi nigamo ete tayo kulaputte pasannacitto anussareyya tassa p’ assa nigamassa dīgharattaṃ hitāya sukhāya. 
Yasmā pi Dīgha nagarā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, tañ-ce pi nagaraṃ ete tayo kulaputte pasannacittaṃ anussareyya tassa p’ assa nagarassa dīgharattaṃ hitāya sukhāya. 
Yasmā pi Dīgha janapadā ete ayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so ce pi janapado ete tayo kulaputte pasannacitto anussareyya tassa p’ assa janapadassa dīgharattaṃ hitāya sukhāya. 
Sabbe ce pi Dīgha khattiyā ete tayo kulaputte pasannacittā anussareyyuṃ sabbesānaṃ p’ assa khattiyānaṃ dīgharattaṃ hitāya sukhāya. 
Sabbe ce pi Dīgha brāhmaṇā ete tayo kulaputte pasannacittā anussareyyuṃ sabbesānaṃ p’ assa brāhmaṇānaṃ dīgharattaṃ hitāya sukhāya. 
Sabbe ce pi Dīgha vessā ete tayo kulaputte pasannacittā anussareyyuṃ sabbesānaṃ p’ 
assa vessānaṃ dīgharattaṃ hitāya sukhāya. 
Sabbe ce pi Dīgha suddā ete tayo kulaputtā pasannacittā anussareyyuṃ sabbesānaṃ p’ assa suddānaṃ dīgharattaṃ hitāya sukhāya. 
Sadevako ce pi Dīgha loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā ete tayo kulaputte pasannacittā anussareyya sadevakassa p’ assa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya. 
Passa Dīgha yāva c’ ete tayo kulaputtā bahujanahitāya paṭipannā bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānan-ti. 
Idam-avoca Bhagavā. 
Attamano Dīgho parajano yakkho Bhagavato bhāsitaṃ abhinandīti. 
CŪḶAGOSIṄGASUTTAṂ PAṬHAMAṂ.