You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
75. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kurusu viharati -- Kammāssadhamman-nāma Kurūnaṃ nigamo -- Bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasantharake. 
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Kammāssadhammaṃ piṇḍāya pāvisi, Kammāssadhamme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yen’ aññataro vanasaṇḍo ten’ upasaṅkami divāvihārāya, taṃ vanasaṇḍaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. 
(502) Atha kho Māgandiyo paribbājako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Bhāradvājagottassa brāhmaṇassa agyāgāraṃ ten’ upasaṅkami. 
Addasā kho Māgandiyo paribbājako Bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasantharakaṃ paññattaṃ, disvāna Bhāradvājagottaṃ brāhmaṇaṃ etad-avoca: 
Kassa nv-ayaṃ bhoto Bhāradvājassa agyāgāre tiṇasantharako paññatto, samaṇaseyyārūpaṃ maññe ti. 
-- Atthi bho Māgandiya samaṇo Gotamo Sakyaputto Sakyakulā pabbajito, taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 
Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā ti. Tass’ esā bhoto Gotamassa seyyā paññattā ti. 
-- Duddiṭṭhaṃ vata bho Bhāradvāja addasāma ye mayaṃ tassa bhoto Gotamassa bhūnahuno seyyaṃ addasāmāti. 
-- Rakkhass’ etaṃ Māgandiya vācaṃ, rakkhass’ etaṃ Māgandiya vācaṃ, bahū hi tassa bhoto Gotamassa khattiyapaṇḍitā pi brāhmaṇapaṇḍitā pi gahapatipaṇḍitā pi samaṇapaṇḍitā pi abhippasannā vinītā ariye ñāye dhamme kusale ti. 
-- Sammukhā ce pi mayaṃ bho Bhāradvāja taṃ bhavantaṃ Gotamaṃ passeyyāma sammukhā pi naṃ vadeyyāma: 
bhūnahu samaṇo Gotamo ti, taṃ kissa hetu: evaṃ hi no sutte ocaratīti. 
-- Sace taṃ bhoto Māgandiyassa agaru āroceyyam-etaṃ samaṇassa Gotamassāti. 
-- Appossukko bhavaṃ Bhāradvājo vutto va naṃ vadeyyāti. 
Assosi kho Bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya Bhāradvājagottassa brāhmaṇassa Māgandiyena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ. 
Atha kho Bhagavā sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena Bhāradvājagottassa brāhmaṇassa agyāgāraṃ ten’ upasaṅkami, upasaṅkamitvā nisīdi paññatte va tiṇasantharake. 
Atha kho Bhāradvājagotto brāhmaṇo yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Bhāradvājagottaṃ brāhmaṇaṃ Bhagavā etadavoca: 
Ahu pana te Bhāradvāja Māgandiyena paribbājakena (503) saddhiṃ imaṃ yeva tiṇasantharakaṃ ārabbha kocid-eva kathāsallāpo ti. Evaṃ vutte Bhāradvājo brāhmaṇo saṃviggo lomahaṭṭhajāto Bhagavantaṃ etad-avoca: 
Etad-eva kho pana mayaṃ bhoto Gotamassa ārocetukāmā, atha ca pana bhavaṃ Gotamo anakkhānaṃ yeva akāsīti. 
Ayañ-ca h’ idaṃ Bhagavato Bhāradvājagottena brāhmaṇena saddhiṃ antarākathā vippakatā hoti atha Māgandiyo paribbājako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Bhāradvājagottassa brāhmaṇassa agyāgāraṃ yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Māgandiyaṃ paribbājakaṃ Bhagavā etad-avoca: 
Cakkhuṃ kho Māgandiya rūpārāmaṃ rūparataṃ rūpasammudituṃ, taṃ Tathāgatassa dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ, tassa ca saṃvarāya dhammaṃ deseti. 
Idan-nu te etaṃ Māgandiya sandhāya bhāsitaṃ: bhūnahu samaṇo Gotamo ti. 
-- Etad-eva kho pana me bho Gotama sandhāya bhāsitaṃ: bhūnahu samaṇo Gotamo ti, taṃ kissa hetu: evaṃ hi no sutte ocaratīti. 
-- Sotaṃ kho Māgandiya saddārāmaṃ --pe-- ghānaṃ kho Māgandiya gandhārāmaṃ 
-- jivhā kho Māgandiya rasārāmā rasaratā rasasammuditā, sā Tathāgatassa dantā guttā rakkhitā saṃvutā, tassā ca saṃvarāya dhammaṃ deseti. 
Idan-nu te etaṃ Māgandiya sandhāya bhāsitaṃ: bhūnahu samaṇo Gotamo ti. 
-- Etadeva kho pana me bho Gotama sandhāya bhāsitaṃ: bhūnahu samaṇo Gotamo ti, taṃ kissa hetu: evaṃ hi no sutte ocaratīti. 
-- Kāyo kho Māgandiya phoṭṭhabbārāmo --pe-- mano kho Māgandiya dhammārāmo dhammarato dhammasammudito, so Tathāgatassa danto gutto rakkhito saṃvuto, tassa ca saṃvarāya dhammaṃ deseti. 
Idan-nu te etaṃ Māgandiya sandhāya bhāsitaṃ: bhūnahu samaṇo Gotamo ti. 
-- Etad-eva kho pana me bho Gotama sandhāya bhāsitaṃ: 
bhūnahu samaṇo Gotamo ti, taṃ kissa hetu: evaṃ hi no sutte ocaratīti. 
Taṃ kim-maññasi Māgandiya: idh’ ekacco cakkhu-(504)viññeyyehi rūpehi paricāritapubbo assa iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, so aparena samayena rūpānaṃ yeva samudayañ-ca atthagamañ-ca assādañca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ viditvā rūpataṇhaṃ pahāya rūpapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihareyya. 
Imassa pana te Māgandiya kim-assa vacanīyan-ti. 
-- Na kiñci bho Gotama. 
-- Taṃ kim-maññasi Māgandiya: idh’ ekacco sotaviññeyyehi saddehi --pe-- ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi paricāritapubbo assa iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, so aparena samayena phoṭṭhabbānaṃ yeva samudayañca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ viditvā phoṭṭhabbataṇhaṃ pahāya phoṭṭhabbapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihareyya. 
Imassa pana te Māgandiya kim-assa vacanīyan-ti. 
-- Na kiñci bho Gotama. 
Ahaṃ kho pana Māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgibhūto paricāresiṃ, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi --pe-- ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. 
Tassa mayhaṃ Māgandiya tayo pāsādā ahesuṃ, eko vassiko eko hemantiko eko gimhiko. 
So kho ahaṃ Māgandiya vassike pāsāde vassike cattāro māse nippurisehi turiyehi paricāriyamāno na heṭṭhāpāsādaṃ orohāmi. 
So aparena samayena kāmānaṃ yeva samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañca nissaraṇañ-ca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto viharāmi. 
So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante; so tesaṃ na pihemi, na tattha abhiramāmi, taṃ kissa hetu: 
Yā h’ ayaṃ Māgandiya rati aññatr’ eva kāmehi aññatra akusalehi dhammehi api dibbaṃ (505) sukhaṃ samadhiggayha tiṭṭhati tāya ratiyā ramamāno hīnassa na pihemi, na tattha abhiramāmi. 
Seyyathā pi Māgandiya gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreyya, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi --pe-- ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. 
So kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya devānaṃ Tāvatiṃsānaṃ sahabyataṃ. 
So tattha Nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreyya. 
So passeyya gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūtaṃ paricārayamānaṃ. 
Taṃ kim-maññasi Māgandiya api nu so devaputto Nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgibhūto paricārayamāno amussa gahapatissa vā gahapatiputtassa vā piheyya mānusakānaṃ vā pañcannaṃ kāmaguṇānaṃ, mānusakehi vā kāmehi āvaṭṭeyyāti. 
-- No h’ idaṃ bho Gotama, taṃ kissa hetu: 
Mānusakehi bho Gotama kāmehi dibbā kāmā abhikkantatarā ca paṇītatarā cāti. 
-- Evam-eva kho ahaṃ Māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgibhūto paricāresiṃ, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi --pe-- ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kanehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. 
So aparena samayena kāmānaṃ yeva samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto viharāmi. 
So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena (506) pariḍayhamāne kāme paṭisevante; so tesaṃ na pihemi, na tattha abhiramāmi, taṃ kissa hetu: 
Yā h’ ayaṃ Māgandiya rati aññatr’ eva kāmehi aññatra akusalehi dhammehi api dibbaṃ sukhaṃ samadhiggayha tiṭṭhati tāya ratiyā ramamāno hīnassa na pihemi, na tattha abhiramāmi. 
Seyyathā pi Māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeyya, tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ, tassa so bhisakko sallakatto bhesajjaṃ kareyya, so taṃ bhesajjaṃ āgamma kuṭṭhehi parimucceyya, arogo assa sukhī serī sayaṃvasī yenakāmaṅgamo. 
So aññaṃ kuṭṭhiṃ purisaṃ passeyya arugattaṃ pakkagattaṃ kimīhi khajjamānaṃ nakhehi vaṇamukhāni vippatacchamānaṃ aṅgārakāsuyā kāyaṃ paritāpentaṃ. 
Taṃ kim-maññasi Māgandiya: api nu so puriso amussa kuṭṭhissa purisassa piheyya aṅgārakāsuyā vā bhesajjapaṭisevanāya vā ti. 
-- No h’ idaṃ bho Gotama, taṃ kissa hetu: 
Roge hi bho Gotama sati bhesajjena karaṇīyaṃ hoti, roge asati bhesajjena karaṇīyaṃ na hotīti. 
-- Evameva kho ahaṃ Māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgibhūto paricāresiṃ, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi --pe-- ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. 
So aparena samayena kāmānaṃ yeva samudayañ-ca atthagamañ-ca assādañca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto viharāmi. 
So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante; so tesaṃ na pihemi, na tattha abhiramāmi, taṃ kissa hetu: 
Yā h’ ayaṃ Māgandiya rati aññatr’ eva kāmehi aññatra akusalehi dhammehi api dibbaṃ sukhaṃ samadhiggayha tiṭṭhati tāya ratiyā ramamāno hīnassa na pihemi, na tattha abhiramāmi. 
(507) Seyyathā pi Māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeyya, tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ, tassa so bhisakko sallakatto bhesajjaṃ kareyya, so taṃ bhesajjaṃ āgamma kuṭṭhehi parimucceyya, arogo assa sukhī serī sayaṃvasī yenakāmaṅgamo; tam-enaṃ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṃ upakaḍḍheyyuṃ. 
Taṃ kimmaññasi Māgandiya: api nu so puriso iti c’ iti c’ eva kāyaṃ sannāmeyyāti. 
-- Evaṃ bho Gotama, taṃ kissa hetu: 
Asu hi bho Gotama aggi dukkhasamphasso c’ eva mahābhitāpo ca mahāpariḷāho cāti. 
-- Taṃ kim-maññasi Māgandiya: 
idān’ eva nu kho so aggi dukkhasamphasso c’ eva mahābhitāpo ca mahāpariḷāho ca, udāhu pubbe pi so aggi dukkhasamphasso c’ eva mahābhitāpo ca mahāpariḷāho cāti. 
-- Idāni c’ eva bho Gotama so aggi dukkhasamphasso c’ eva mahābhitāpo ca mahāpariḷāho ca, pubbe pi so aggi dukkhasamphasso c’ eva mahābhitāpo ca mahāpariḷāho ca. Asu hi ca bho Gotama kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno upahatindriyo dukkhasamphasse yeva aggismiṃ sukham-iti viparītasaññaṃ paccalatthāti. 
-- Evam-eva kho Māgandiya atītampi addhānaṃ kāmā dukkhasamphassā c’ eva mahābhitāpā ca mahāpariḷāhā ca, anāgatam-pi addhānaṃ kāmā dukkhasamphassā c’ eva mahābhitāpā ca mahāpariḷāhā ca, etarahi pi paccuppannaṃ addhānaṃ kāmā dukkhasamphassā c’ eva mahābhitāpā ca mahāpariḷāhā ca. Ime ca Māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā upahatindriyā dukkhasamphasses’ eva kāmesu sukham-iti viparītasaññaṃ paccalatthuṃ. 
Seyyathā pi Māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeti, yathā yathā kho Māgandiya asu kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeti tathā tathā ’ssa tāni vaṇamukhāni (508) asucitarāni c’ eva honti duggandhatarāni ca pūtikatarāni ca, hoti c’ eva kāci sātamattā assādamattā yadidaṃ vaṇamukhānaṃ kaṇḍūvanahetu; evam-eva kho Māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā kāme paṭisevanti, yathā yathā kho Māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā kāme paṭisevanti tathā tathā tesaṃ sattānaṃ kāmataṇhā c’ eva pavaḍḍhati kāmapariḷāhena ca pariḍayhanti, hoti c’ eva kāci sātamattā assādamattā yadidaṃ pañca kāmaguṇe paṭicca. 
Taṃ kim-maññasi Māgandiya: api nu te diṭṭho vā suto vā rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgibhūto paricārayamāno kāmataṇhaṃ appahāya kāmapariḷāhaṃ appaṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihāsi vā viharati vā viharissati vā ti. 
-- No h’ idaṃ bho Gotama. 
-- Sādhu Māgandiya; mayā pi kho etaṃ Māgandiya n’ eva diṭṭhaṃ na sutaṃ: rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgibhūto paricārayamāno kāmataṇhaṃ appahāya kāmapariḷāhaṃ appaṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihāsi vā viharati vā viharissati vā. Atha kho Māgandiya ye hi keci samaṇā vā brāhmaṇā vā vigatapipāsā ajjhattaṃ vūpasantacittā vihaṃsu vā viharanti vā viharissanti vā sabbe te kāmānaṃ yeva samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañca nissaraṇañ-ca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāsā ajjhattaṃ vūpasantacittā vihaṃsu vā viharanti vā viharissanti vā ti. 
Atha kho Bhagavā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi. 
Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhaṃ, aṭṭhaṅgiko ca maggānaṃ khemaṃ amatagāminan-ti. 
Evaṃ vutte Māgandiyo paribbājako Bhagavantaṃ etadavoca: 
Acchariyaṃ bho Gotama, abbhutaṃ bho Gotama, yāva subhāsitañ-c’ idaṃ bhotā Gotamena: 
(509) Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhan-ti. 
Mayā pi kho etaṃ bho Gotama sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: 
Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhan-ti, ta-y-idaṃ bho Gotama sametīti. 
-- Yaṃ pana te etaṃ Māgandiya sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: 
Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhan-ti, kataman-taṃ ārogyaṃ, kataman-taṃ nibbānan-ti. Evaṃ vutte Māgandiyo paribbājako sakān’ eva sudaṃ gattāni pāṇinā anomajjati: 
Idan-taṃ bho Gotama ārogyaṃ, idan-taṃ nibbānaṃ. 
Ahaṃ hi bho Gotama etarahi arogo sukhī, na maṃ kiñci ābādhatīti. 
Seyyathā pi Māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhikāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakārūpāni, na passeyya candimasuriye. 
So suṇeyya cakkhumato bhāsamānassa: chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti, so odātapariyesanaṃ careyya. 
Tam-en’ aññataro puriso telamasikatena sāhuḷacīvarena vañceyya: idan-te ambho purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti. 
So taṃ patigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaṃ nicchāreyya: chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti. Taṃ kimmaññasi Māgandiya: api nu so jaccandho puriso jānanto passanto amuṃ telamasikataṃ sāhuḷacīvaraṃ patigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaṃ nicchāreyya: chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti, udāhu cakkhumato saddhāyāti. 
-- Ajānanto hi bho Gotama apassanto asu jaccandho puriso amuṃ telamasikataṃ sāhuḷacīvaraṃ patigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaṃ nicchāreyya: 
(510) chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti, cakkhumato saddhāyāti. 
-- Evam-eva kho Māgandiya aññatitthiyā paribbājakā andhā acakkhukā, ajānantā ārogyaṃ apassantā nibbānaṃ atha ca pan’ imaṃ gāthaṃ bhāsanti: 
Arogyaparamā lābhā, nibbānaṃ paramaṃ sukhan-ti. 
Pubbakeh’ esā Māgandiya arahantehi sammāsambuddhehi gāthā bhāsitā: 
Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhaṃ, aṭṭhaṅgiko ca maggānaṃ khemaṃ amatagāminan-ti. 
Sā etarahi anupubbena puthujjanagatā. 
Ayaṃ kho pana Māgandiya kāyo rogabhūto gaṇḍabhūto sallabhūto aghabhūto ābādhabhūto, so tvaṃ imaṃ kāyaṃ rogabhūtaṃ gaṇḍabhūtaṃ sallabhūtaṃ aghabhūtaṃ ābādhabhūtaṃ: 
Idan-taṃ bho Gotama ārogyaṃ, idan-taṃ nibbānan-ti vadesi. 
Taṃ hi te Māgandiya ariyaṃ cakkhuṃ na-tthi yena tvaṃ ariyena cakkhunā ārogyaṃ jāneyyāsi nibbānaṃ passeyyāsīti. 
Evaṃ pasanno ahaṃ bhoto Gotamassa: pahoti me bhavaṃ Gotamo tathā dhammaṃ desetuṃ yathā ’haṃ ārogyaṃ jāneyyaṃ nibbānaṃ passeyyan-ti. 
-- Seyyathā pi Māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhikāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakārūpāni, na passeyya candimasuriye. 
Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ, tassa so bhisakko sallakatto bhesajjaṃ kareyya, so taṃ bhesajjaṃ āgamma na cakkhūni uppādeyya cakkhūni visodheyya. 
Taṃ kim-maññasi Māgandiya: nanu so vejjo yāvad-eva kilamathassa vighātassa bhāgī assāti. 
-- Evaṃ bho Gotama. 
-- Evam-eva kho Māgandiya ahañ-c’ eva te dhammaṃ deseyyaṃ: 
idan-taṃ ārogyaṃ, idan-taṃ nibbānan-ti, so tvaṃ ārogyaṃ na jāneyyāsi nibbānaṃ na passeyyāsi, so mam’ assa kilamatho, sā mam’ assa vihesā ti. 
(511) Evaṃ pasanno ahaṃ bhoto Gotamassa: pahoti me bhavaṃ Gotamo tathā dhammaṃ desetuṃ yathā ’haṃ ārogyaṃ jāneyyaṃ nibbānaṃ passeyyan-ti. 
-- Seyyathā pi Māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhikāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakārūpāni, na passeyya candimasuriye. 
So suṇeyya cakkhumato bhāsamānassa: chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti, so odātapariyesanaṃ careyya. 
Tam-en’ aññataro puriso telamasikatena sāhuḷacīvarena vañceyya: idan-te ambho purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti. So taṃ patiganheyya, paṭiggahetvā pārupeyya. 
Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ, tassa so bhisakko sallakatto bhesajjaṃ kareyya, uddhavirecanaṃ adhovirecanaṃ añjanaṃ paccañjanaṃ natthukammaṃ; so taṃ bhesajjaṃ āgamma cakkhūni uppādeyya cakkhūni visodheyya, tassa saha cakkhuppādā yo amusmiṃ telamasikate sāhuḷacīvare chandarāgo so pahīyetha, tañ-ca naṃ purisaṃ amittato pi daheyya paccatthikato pi daheyya, api ca jīvitā voropetabbaṃ maññeyya: dīgharattaṃ vata bho ahaṃ iminā purisena telamasikatena sāhuḷacīvarena nikato vañcito paladdho: idan-te ambho purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti. 
Evam-eva kho Māgandiya ahañ-c’ eva te dhammaṃ deseyyaṃ: idan-taṃ ārogyaṃ, idan-taṃ nibbānan-ti, so tvaṃ ārogyaṃ jāneyyāsi nibbānaṃ passeyyāsi, tassa te saha cakkhuppādā yo pañcas’ upādānakkhandhesu chandarāgo so pahīyetha; api ca te evam-assa: dīgharattaṃ vata bho ahaṃ iminā cittena nikato vañcito paladdho, ahaṃ hi rūpaṃ yeva upādiyamāno upādiyiṃ, vedanaṃ yeva upādiyamāno upādiyiṃ, saññaṃ yeva upādiyamāno upādiyiṃ, saṅkhāre yeva upādiyamāno upādiyiṃ, viññāṇaṃ yeva upādiyamāno upādiyiṃ; tassa me upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanas-(512)supāyāsā sambhavanti, evam-etassa kevalassa dukkhakkhandhassa samudayo hotīti. 
Evaṃ pasanno ahaṃ bhoto Gotamassa: pahoti me bhavaṃ Gotamo tathā dhammaṃ desetuṃ yathā ’haṃ imamhā āsanā anandho vuṭṭhaheyyan-ti. 
-- Tena hi tvaṃ Māgandiya sappurise bhajeyyāsi; yato kho tvaṃ Māgandiya sappurise bhajissasi, tato tvaṃ Māgandiya saddhammaṃ sossasi; 
yato kho tvaṃ Māgandiya saddhammaṃ sossasi, tato tvaṃ Māgandiya dhammānudhammaṃ paṭipajjissasi; yato kho tvaṃ Māgandiya dhammānudhammaṃ paṭipajjissasi, tato tvaṃ Māgandiya sāmaṃ yeva ñassasi sāmaṃ dakkhisi: ime rogā gaṇḍā sallā, idha rogā gaṇḍā sallā aparisesā nirujjhanti; 
tassa me upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hotīti. 
Evaṃ vutte Māgandiyo paribbājako Bhagavantaṃ etadavoca: 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ labheyyaṃ upasampadan-ti. 
-- Yo kho Māgandiya aññatitthiyapubbo imasmim dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ, so cattāro māse parivasati, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; api ca m’ ettha puggalavemattatā viditā ti. 
-- Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnaṃ maṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhu-(513)bhāvāyāti. 
Alattha kho Māgandiyo paribbājako Bhagavato santike pabbajjaṃ alattha upasampadaṃ. 
Acirūpasampanno kho pan’ āyasmā Māgandiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass’ eva yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. 
Aññataro kho pan’ āyasmā Māgandiyo arahataṃ ahosīti. 
MĀGANDIYASUTTANTAṂ PAÑCAMAṂ.