You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
 
31. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Nādike viharati Giñjakāvasathe. 
Tena kho pana samayena āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Gosiṅgasālavanadāye viharanti. 
Atha kho Bhagavā sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena Gosiṅgasālavanadāyo ten’ upasaṅkami. 
Addasā kho dāyapālo Bhagavantaṃ dūrato va āgacchantaṃ, disvāna Bhagavantaṃ etad-avoca: 
Mā samaṇa etaṃ dāyaṃ pāvisi, sant’ ettha tayo kulaputtā attakāmarūpā viharanti, mā tesaṃ aphāsum-akāsīti. 
Assosi kho āyasmā Anuruddho dāyapālassa Bhagavatā saddhiṃ mantayamānassa, sutvāna dāyapālaṃ etad-avoca: 
Māvuso dāyapāla Bhagavantaṃ vāresi, satthā no Bhagavā anuppatto ti. Atha kho āyasmā Anuruddho yen’ āyasmā ca Nandiyo āyasmā ca Kimbilo ten’ upasaṅkami, upasaṅkamitvā āyasmantañ-ca Nandiyaṃ āyasmantañ-ca Kimbilaṃ etad-avoca: 
Abhikkamath’ āyasmanto, abhikkamath’ āyasmanto, satthā no Bha-(206)gavā anuppatto ti. Atha kho āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Bhagavantaṃ paccuggantvā eko Bhagavato pattacīvaraṃ paṭiggahesi eko āsanaṃ paññāpesi eko pādodakaṃ upaṭṭhāpesi. 
Nisīdi Bhagavā paññatte āsane, nisajja kho Bhagavā pāde pakkhālesi. 
Te pi kho āyasmanto Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Anuruddhaṃ Bhagavā etad-avoca: 
Kacci vo Anuruddhā khamanīyaṃ, kacci yāpanīyaṃ, kacci piṇḍakena na kilamathāti. 
-- Khamanīyaṃ Bhagavā, yapanīyaṃ Bhagavā, na ca mayaṃ bhante piṇḍakena kilamāmāti. 
-- Kacci pana vo Anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti. 
-- Taggha mayaṃ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmāti. 
-- Yathākathaṃ pana tumhe Anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti. 
-- Idha mayhaṃ bhante evaṃ hoti: 
Lābhā vata me, suladdhaṃ vata me, yo ’haṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmīti. 
Tassa mayhaṃ bhante imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī c’ eva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvī c’ eva raho ca, mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī c’ eva raho ca. 
Tassa mayhaṃ bhante evaṃ hoti: 
Yan-nūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vatteyyan-ti. So kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vattāmi. 
Nānā hi kho no bhante kāyā ekañ-ca pana maññe cittan-ti. 
Āyasmā pi kho Nandiyo --pe-- āyasmā pi kho Kimbilo Bhagavantaṃ etad-avoca: 
Mayham-pi kho bhante evaṃ hoti: 
Lābhā vata me, suladdhaṃ vata me, yo ’haṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmīti. 
Tassa mayhaṃ bhante imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī c’ eva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvī c’ 
eva raho ca, mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī c’ eva raho ca. Tassa mayhaṃ bhante evaṃ hoti: 
Yan-nūnāhaṃ (207) sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vatteyyan-ti. So kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vattāmi. 
Nānā hi kho no bhante kāyā ekañ-ca pana maññe cittan-ti. 
Evaṃ kho mayaṃ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmāti. 
-- Sādhu sādhu Anuruddhā. 
Kacci pana vo Anuruddhā appamattā ātāpino pahitattā viharathāti. 
-- Taggha mayaṃ bhante appamattā ātāpino pahitattā viharāmāti. 
-- Yathākathaṃ pana tumhe Anuruddhā appamattā ātāpino pahitattā viharathāti. 
-- Idha bhante amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, so āsanāni paññāpeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, avakkārapātiṃ upaṭṭhāpeti. 
Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso sace ākaṅkhati bhuñjati, no ce ākaṅkhati appaharite vā chaḍḍeti appāṇake vā udake opilāpeti. 
So āsanāni paṭisāmeti, pānīyaṃ paribhojanīyaṃ paṭisāmeti, avakkārapātiṃ paṭisāmeti, bhattaggaṃ sammajjati. 
Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeti; sacāssa hoti avisayhaṃ hatthavikārena dutiyaṃ āmantetvā hatthavilaṅgakena upaṭṭhāpema, na tv-eva mayaṃ bhante tappaccayā vācaṃ bhindāma. 
Pañcāhikaṃ kho pana mayaṃ bhante sabbarattiyā dhammiyā kathāya sannisīdāma. 
Evaṃ kho mayaṃ bhante appamattā ātāpino pahitattā vīharāmāti. 
Sādhu sādhu Anuruddhā. 
Atthi pana vo Anuruddhā evaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharataṃ uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Kiṃ hi no siyā bhante. 
Idha mayaṃ bhante yāvad-e ākaṅkhāma vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāma. 
Ayaṃ kho no bhante amhākaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharataṃ uttariṃ manussadhammā alamariya [ñāṇadassana]- 
viseso adhigato phāsuvihāro ti. 
-- Sādhu sādhu Anuruddhā. 
Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa (208) vihārassa paṭippassaddhiyā atth’ añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Kiṃ hi no siyā bhante. 
Idha mayaṃ bhante yāvad-e ākaṅkhāma vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāma. 
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Sādhu sādhu Anuruddhā. 
Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth’ añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Kiṃ hi no siyā bhante. 
Idha mayaṃ bhante yāvad-e ākaṅkhāma pītiyā ca virāgā upekhakā ca viharāma satā ca sampajānā, sukhañ-ca kāyena paṭisaṃvedema yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharāma. 
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Sādhu sādhu Anuruddhā. 
Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth’ añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Kiṃ hi no siyā bhante. 
Idha mayaṃ bhante yāvad-e ākaṅkhāma sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāma. 
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Sādhu sādhu Anuruddhā. 
Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth’ añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Kiṃ hi no siyā bhante. 
Idha mayaṃ bhante yāvad-e ākaṅkhāma sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyata-(209)naṃ upasampajja viharāma. 
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Sādhu sādhu Anuruddhā. 
Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth’ añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Kiṃ hi no siyā bhante. 
Idha mayaṃ bhante yāvad-e ākaṅkhāma sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharāma -- pe 
-- sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharāma -- sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāma. 
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alamariyaviseso adhigato phāsuvihāro ti. 
-- Sādhu sādhu Anuruddhā. 
Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth’ añño uttariṃ manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro ti. 
-- Kiṃ hi no siyā bhante. 
Idha mayaṃ bhante yāvad-e ākaṅkhāma sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāma, paññāya ca no disvā āsavā parikkhīṇā honti. 
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro. 
Imasmā ca mayaṃ bhante phāsuvihārā aññaṃ phāsuvihāraṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassāmāti. 
-- Sādhu sādhu Anuruddhā. 
Etasmā Anuruddhā phāsuvihārā añño phāsuvihāro uttaritaro vā paṇītataro vā na-tthīti. 
Atha kho Bhagavā āyasmantañ-ca Anuruddhaṃ āyasmantañ-ca Nandiyaṃ āyasmantañ-ca Kimbilaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā utthāy’ āsanā pakkāmi. 
Atha kho āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Bhagavantaṃ anusaṃyāyitvā tato paṭinivattitvā āyasmā ca Nan-(210)diyo āyasmā ca Kimbilo āyasmantaṃ Anuruddhaṃ etadavocuṃ: 
Kin-nu kho mayaṃ āyasmato Anuruddhassa evamārocimha: imāsañ-ca imāsañ-ca vihārasamāpattīnaṃ mayaṃ lābhino ti, yaṃ no āyasmā Anuruddho Bhagavato sammukhā yāva āsavānaṃ khayā pakāsesīti. 
-- Na kho me āyasmanto evam-ārocesuṃ: imāsañ-ca imāsañ-ca vihārasamāpattīnaṃ mayaṃ lābhino ti. Api ca me āyasmantānaṃ cetasā ceto paricca vidito: imāsañ-ca imāsañ-ca vihārasamāpattīnaṃ ime āyasmanto lābhino ti. Devatā pi me etam-atthaṃ ārocesuṃ: imāsañ-ca imāsañ-ca vihārasamāpattīnaṃ ime āyasmanto lābhino ti. Tam-enaṃ Bhagavatā pañhābhipuṭṭhena byākatan-ti. 
Atha kho Dīgho parajano yakkho yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Dīgho parajano yakkho Bhagavantaṃ etad-avoca: 
Lābhā bhante Vajjīnaṃ, suladdhalābhā Vajjipajāya, yatha Tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo ti. Dīghassa parajanassa yakkhassa saddaṃ sutvā bhummā devā saddamanussāvesuṃ: 
Lābhā vata bho Vajjīnaṃ, suladdhalābhā Vajjipajāya, yattha Tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo ti. Bhummānaṃ devānaṃ saddaṃ sutvā Cātummahārājikā devā --pe-- Tāvatiṃsā devā 
-- Yāmā devā -- Tusitā devā -- Nimmānaratī devā -- Paranimmitavasavattino devā -- Brahmakāyikā devā saddamanussāvesuṃ: 
Lābhā vata bho Vajjīnaṃ, suladdhalābhā Vajjipajāya, yattha Tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo ti. Itiha te āyasmanto tena khaṇena tena muhuttena yāva Brahmalokā viditā ahesuṃ. 
Evam-etaṃ Dīgha, evam-etaṃ Dīgha. 
Yasmā pi Dīgha kulā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, tañ-ca pi kulaṃ ete tayo kulaputte pasannacittaṃ anussareyya tassa p’ assa kulassa dīgharattaṃ hitāya sukhāya. 
Yasmā pi Dīgha kulaparivaṭṭā ete tayo kulaputtā agārasmā (211) anagāriyaṃ pabbajitā, so ce pi kulaparivaṭṭo ete tayo kulaputte pasannacitto anussareyya tassa p’ assa kulaparivaṭṭassa dīgharattaṃ hitāya sukhāya. 
Yasmā pi Dīgha gāmā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so ce pi gāmo ete tayo kulaputte pasannacitto anussareyya tassa p’ 
assa gāmassa dīgharattaṃ hitāya sukhāya. 
Yasmā pi Dīgha nigamā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so ce pi nigamo ete tayo kulaputte pasannacitto anussareyya tassa p’ assa nigamassa dīgharattaṃ hitāya sukhāya. 
Yasmā pi Dīgha nagarā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, tañ-ce pi nagaraṃ ete tayo kulaputte pasannacittaṃ anussareyya tassa p’ assa nagarassa dīgharattaṃ hitāya sukhāya. 
Yasmā pi Dīgha janapadā ete ayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so ce pi janapado ete tayo kulaputte pasannacitto anussareyya tassa p’ assa janapadassa dīgharattaṃ hitāya sukhāya. 
Sabbe ce pi Dīgha khattiyā ete tayo kulaputte pasannacittā anussareyyuṃ sabbesānaṃ p’ assa khattiyānaṃ dīgharattaṃ hitāya sukhāya. 
Sabbe ce pi Dīgha brāhmaṇā ete tayo kulaputte pasannacittā anussareyyuṃ sabbesānaṃ p’ assa brāhmaṇānaṃ dīgharattaṃ hitāya sukhāya. 
Sabbe ce pi Dīgha vessā ete tayo kulaputte pasannacittā anussareyyuṃ sabbesānaṃ p’ 
assa vessānaṃ dīgharattaṃ hitāya sukhāya. 
Sabbe ce pi Dīgha suddā ete tayo kulaputtā pasannacittā anussareyyuṃ sabbesānaṃ p’ assa suddānaṃ dīgharattaṃ hitāya sukhāya. 
Sadevako ce pi Dīgha loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā ete tayo kulaputte pasannacittā anussareyya sadevakassa p’ assa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya. 
Passa Dīgha yāva c’ ete tayo kulaputtā bahujanahitāya paṭipannā bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānan-ti. 
Idam-avoca Bhagavā. 
Attamano Dīgho parajano yakkho Bhagavato bhāsitaṃ abhinandīti. 
CŪḶAGOSIṄGASUTTAṂ PAṬHAMAṂ. 
(212) 32. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Gosiṅgasālavanadāye viharati sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ, āyasmatā ca Sāriputtena āyasmatā ca Mahāmoggallānena āyasmatā ca Mahākassapena āyasmatā ca Anuruddhena āyasmatā ca Revatena āyasmatā ca Ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ. 
Atha kho āyasmā Mahāmoggallāno sāyanhasamayaṃ patisallāṇā vuṭṭhito yen’ āyasmā Mahākassapo ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Mahākassapaṃ etadavoca: 
Āyām’ āvuso Kassapa yen’ āyasmā Sāriputto ten’ upasaṅkamissāma dhammasavanāyāti. 
Evam-āvuso ti kho āyasmā Mahākassapo āyasmato Mahāmoggallānassa paccassosi. 
Atha kho āyasmā ca Mahāmoggallāno āyasmā ca Mahākassapo āyasmā ca Anuruddho yen’ āyasmā Sāriputto ten’ upasaṅkamiṃsu dhammasavanāya. 
Addasā kho āyasmā Ānando āyasmantañ-ca Mahāmoggallānaṃ āyasmantañ-ca Mahākassapaṃ āyasmantañ-ca Anuruddhaṃ yen’ āyasmā Sāriputto ten’ upasaṅkamante dhammasavanāya, disvāna yen’ āyasmā Revato ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Revataṃ etad-avoca: 
Upasaṅkamantā kho amū āvuso Revata sappurisā yen’ āyasmā Sāriputto tena dhammasavanāya, āyām’ āvuso Revata yen’ āyasmā Sāriputto ten’ upasaṅkamissāma dhammasavanāyāti. 
Evam-āvuso ti kho āyasmā Revato āyasmato Ānandassa paccassosi. 
Atha kho āyasmā ca Revato āyasmā ca Ānando yen’ āyasmā Sāriputto ten’ upasaṅkamiṃsu dhammasavanāya. 
Addasā kho āyasmā Sāriputto āyasmantañ-ca Revataṃ āyasmantañ-ca Ānandaṃ dūrato va āgacchante, disvāna āyasmantaṃ Ānandaṃ etad-avoca: 
Etu kho āyasmā Ānandas-sāgataṃ āyasmato Ānandassa Bhagavato upaṭṭhākassa Bhagavato santikāvacarassa. 
Ramaṇīyaṃ āvuso Ānanda Gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. 
Kathaṃrūpena āvuso Ānanda bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Idh’ āvuso (213) Sāriputta bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpā ’ssa dhammā bahussutā honti dhatā, vacasā paricitā, manasā ’nupekkhitā, diṭṭhiyā suppaṭividdhā; so catunnaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāya. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Revataṃ etad-avoca: 
Byākataṃ kho āvuso Revatā āyasmatā Ānandena yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Revataṃ pucchāma: 
Ramaṇīyaṃ āvuso Revata Gosiṅgasālavanaṃ . . . Kathaṃrūpena āvuso Revata bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Idh’ āvuso Sāriputta bhikkhu paṭisallāṇārāmo hoti paṭisallāṇarato, ajjhattaṃ cetosamathamanuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṃ. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Anuruddhaṃ etad-avoca: 
Byākataṃ kho āvuso Anuruddha āyasmatā Revatena yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Anuruddhaṃ pucchāma: 
Ramaṇīyaṃ āvuso Anuruddha Gosiṅgasālavanaṃ . . . Kathaṃrūpena āvuso Anuruddha bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Idh’ āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. 
Seyyathā pi āvuso Sāriputta cakkhumā puriso uparipāsādavaragato sahassaṃ nemimaṇḍalānaṃ volokeyya, evam-eva kho āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. 
Evarūpena kho āvuso Sāriputta Gosiṅgasālavanaṃ sobheyyāti. 
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Mahākassapaṃ etad-avoca: 
Byākataṃ kho āvuso Kassapa āyasmatā Anuruddhena yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Mahākassapaṃ pucchāma: 
Ramaṇīyaṃ āvuso Kassapa Gosiṅgasālavaṇaṃ . . . Kathaṃrūpena āvuso Kassapa (214) bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Idh’ āvuso Sāriputta bhikkhu attanā ca āraññako hoti āraññakattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṃsukūliko hoti paṃsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho hoti appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī, attanā ca asaṃsaṭṭho hoti asaṃsaggassa ca vaṇṇavādī, attanā ca āraddhaviriyo hoti viriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Mahāmoggallānaṃ etad-avoca: 
Byākataṃ kho āvuso Moggallāna āyasmatā Mahākassapena yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Mahāmoggallānaṃ pucchāma: 
Ramaṇīyaṃ āvuso Moggallāna Gosiṅgasālavanaṃ . . . Kathaṃrūpena āvuso Moggallāna bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Idh’ āvuso Sāriputta dve bhikkhū abhidhammakathaṃ kathenti, te aññamaññaṃ pañhaṃ pucchanti, aññamaññassa pañhaṃ puṭṭhā vissajjenti no ca saṃsādenti, dhammī ca nesaṃ kathā pavattanī hoti. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
Atha kho āyasmā Mahāmoggallāno āyasmantaṃ Sāriputtaṃ etad-avoca: 
Byākataṃ kho āvuso Sāriputta amhehi sabbeh’ eva yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Sāriputtaṃ pucchāma: 
Ramaṇīyaṃ āvuso Sāriputta Gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. 
Kathaṃrūpena āvuso Sāriputta Gosiṅgasālavanaṃ sobheyyāti. 
-- Idh’ āvuso Moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅ-(215)khati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. 
Seyyathā pi āvuso Moggallāna rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa, so yañ-ñad-eva dussayugam ākaṅkheyya pubbanhasamayaṃ pārupituṃ tan-tad-eva dussayugaṃ pubbanhasamayaṃ pārupeyya, yañ-ñad-eva dussayugaṃ ākaṅkheyya majjhantikaṃ samayaṃ pārupituṃ tan-tad-eva dussayugaṃ majjhantikaṃ samayaṃ pārupeyya, yañ-ñad-eva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ tan-tad-eva dussayugaṃ sāyanhasamayaṃ pārupeyya; evam-eva kho āvuso Moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharitaṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. 
Evarūpena kho āvuso Moggallāna bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
Atha kho āyasmā Sāriputto te āyasmante etad-avoca: 
Byākataṃ kho āvuso amhehi sabbeh’ eva yathā sakaṃ paṭibhānaṃ. 
Āyām’ āvuso yena Bhagavā ten’ upasaṅkamissāma, upasaṅkamitvā etam-atthaṃ Bhagavato ārocessāma, yathā no Bhagavā byākarissati tathā naṃ dhāressāmāti. 
Evamāvuso ti kho te āyasmanto āyasmato Sāriputtassa paccassosuṃ. 
Atha kho te āyasmanto yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad-avoca: 
Idha bhante āyasmā ca Revato āyasmā ca Ānando yenāhaṃ ten’ upasaṅkamiṃsu dhammasavanāya. 
Addasaṃ kho ahaṃ bhante āyasmantañ-ca Revataṃ āyasmantañ-ca Ānandaṃ dūrato va āgacchante, disvāna āyas-(216)mantaṃ Ānandaṃ etad-avocaṃ: 
Etu kho āyasmā Ānando, sāgataṃ āyasmato Ānandassa Bhagavato upaṭṭhākassa Bhagavato santikāvacarassa. 
Ramaṇīyaṃ āvuso Ānanda Gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. 
Kathaṃrūpena āvuso Ānanda bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
Evaṃ vutte bhante āyasmā Ānando maṃ etad-avoca: 
Idh’ āvuso Sāriputta bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpā ’ssa dhammā bahussutā honti dhatā, vacasā paricitā, manasā ’nupekkhitā, diṭṭhiyā suppaṭividdhā; 
so catunnaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāya. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Sādhu sādhu Sāriputta, yathā taṃ Ānando va sammā byākaramāno byākareyya. 
Ānando hi Sāriputta bahussuto sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpā ’ssa dhammā bahussutā honti dhatā, vacasā paricitā, manasā ’nupekkhitā, diṭṭhiyā suppaṭividdhā; so catunnaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāyāti. 
Evaṃ vutte ahaṃ bhante āyasmantaṃ Revataṃ etadavocaṃ: 
Byākataṃ kho āvuso Revatā āyasmatā Ānandena yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Revataṃ pucchāma: 
Ramaṇīyaṃ āvuso Revata . . . sobheyyāti. 
Evaṃ vutte bhante āyasmā Revato maṃ etad-avoca: 
Idh’ āvuso Sāriputta bhikkhu paṭisallāṇārāmo hoti paṭisallāṇarato, ajjhattaṃ cetosamatham-anuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṃ. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Sādhu sādhu Sāriputta, yathā taṃ Revato va sammā byākaramāno byākareyya. 
Revato hi Sāriputta paṭisallāṇārāmo paṭisallāṇarato, ajjhattaṃ cetosamatham-anuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānan-ti. 
(217) Evaṃ vutte ahaṃ bhante āyasmantaṃ Anuruddhaṃ etad-avocaṃ: 
Byākataṃ kho āvuso Anuruddha āyasmatā Revatena yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Anuruddhaṃ pucchāma: 
Ramaṇīyaṃ āvuso Anuruddha . . . sobheyyāti. 
Evaṃ vutte bhante āyasmā Anuruddho maṃ etad-avoca: 
Idh’ āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. 
Seyyathā pi āvuso Sāriputta cakkhumā puriso uparipāsādavaragato sahassaṃ nemimaṇḍalānaṃ volokeyya, evam-eva kho āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Sādhu sādhu Sāriputta, yathā taṃ Anuruddho va sammā byākaramāno byākareyya. 
Anuruddho hi Sāriputta dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketīti. 
Evaṃ vutte ahaṃ bhante āyasmantaṃ Mahākassapaṃ etadavocaṃ: 
Byākataṃ kho āvuso Kassapa āyasmatā Anuruddhena yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Mahākassapaṃ pucchāma: 
Ramaṇīyaṃ āvuso Kassapa . . . sobheyyāti. 
Evaṃ vutte bhante āyasmā Mahākassapo maṃ etad-avoca: 
Idh’ āvuso Sāriputta bhikkhu attanā ca āraññako hoti āraññakattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṃsukūliko hoti paṃsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho hoti appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī, attanā ca asaṃsaṭṭho hoti asaṃsaggassa ca vaṇṇavādī, attanā ca āraddhaviriyo hoti viriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ (218) sobheyyāti. 
-- Sādhu sādhu Sāriputta, yathā taṃ Kassapo va sammā byākaramāno byākareyya. 
Kassapo hi Sāriputta attanā ca āraññako āraññakattassa ca vaṇṇavādī . . . attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadāya ca vaṇṇavādī ti. 
Evaṃ vutte ahaṃ bhante āyasmantaṃ Mahāmoggallānaṃ etad-avocaṃ: 
Byākataṃ kho āvuso Moggallāna āyasmatā Mahākassapena yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Mahāmoggallānaṃ pucchāma: 
Ramaṇīyaṃ āvuso Moggallāna . . . sobheyyāti. 
Evaṃ vutte bhante āyasmā Mahāmoggallāno maṃ etad-avoca: 
Idh’ āvuso Sāriputta dve bhikkhū abhidhammakathaṃ kathenti, te aññamaññaṃ pañhaṃ pucchanti, aññamaññassa pañhaṃ puṭṭhā vissajjenti no ca saṃsādenti, dhammī ca nesaṃ kathā pavattanī hoti. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Sādhu sādhu Sāriputta, yathā taṃ Moggallāno va sammā byākaramāno byākareyya. 
Moggallāno hi Sāriputta dhammakathiko ti. 
Evaṃ vutte āyasmā Mahāmoggallāno Bhagavantaṃ etadavoca: 
Atha khvāhaṃ bhante āyasmantaṃ Sāriputtaṃ etadavocaṃ: 
Byākataṃ kho āvuso Sāriputta amhehi sabbeh’ eva yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Sāriputtaṃ pucchāma: 
Ramaṇīyaṃ āvuso Sariputta Gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. 
Kathaṃrūpena āvuso Sāriputta Gosiṅgasālavanaṃ sobheyyāti. 
Evaṃ vutte bhante āyasmā Sāriputto maṃ etad-avoca: 
Idh’ āvuso Moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. 
Seyyathā pi āvuso Moggallāna rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa, so yañ-ñad-eva dussayugaṃ ākaṅkheyya pubbanhasamayaṃ (219) pārupituṃ tan-tad-eva dussayugaṃ pubbanhasamayaṃ pārupeyya, yañ-ñad-eva dussayugaṃ ākaṅkheyya majjhantikaṃ samayaṃ pārupituṃ tan-tad-eva dussayugaṃ majjhantikaṃ samayaṃ pārupeyya, yañ-ñad-eva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ tan-tad-eva dussayugaṃ sāyanhasamayaṃ pārupeyya; evam-eva kho āvuso Moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. 
Evarūpena kho āvuso Moggallāna bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Sādhu sādhu Moggallāna, yathā taṃ Sāriputto va sammā byākaramāno byākareyya. 
Sāriputto hi Moggallāna cittaṃ vasaṃ vatteti, no ca Sāriputto cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharatīti. 
Evaṃ vutte āyasmā Sāriputto Bhagavantaṃ etad-avoca: 
Kassa nu kho bhante subhāsitan-ti. 
-- Sabbesaṃ vo Sāriputta subhāsitaṃ pariyāyena. 
Api ca mama pi suṇātha yathārūpena bhikkhunā Gosiṅgasālavanaṃ sobheyya. 
Idha Sāriputta bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā: nā tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me nānupādāya āsavehi cittaṃ vimuccissatīti. 
Evarūpena kho Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
Idam-avoca Bhagavā. 
Attamanā te āyasmanto Bhagavato bhāsitaṃ abhinandun-ti. 
MAHĀGOSIṄGASUTTAṂ DUTIYAṂ (220) 33. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: 
Idha bhikkhave gopālako na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti, ye te usabhā gopitaro gopariṇāyakā te na atirekapūjāya pūjetā hoti. 
Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
Evam-eva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ, katamehi ekādasahi: 
Idha bhikkhave bhikkhu na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti, ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti. 
Kathañ-ca bhikkhave bhikkhu na rūpaññū hoti: 
Idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ rūpaṃ cattāri mahābhūtāni catunnañ-ca mahābhūtānaṃ upādāya rūpan-ti yathābhūtaṃ na-ppajānāti. 
Evaṃ kho bhikkhave bhikkhu na rūpaññū hoti. 
Kathañ-ca bhikkhave bhikkhu na lakkhaṇakusalo hoti: 
Idha bhikkhave bhikkhu: kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito ti yathābhūtaṃ na-ppajānāti. 
Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti. 
Kathañ-ca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: 
Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantikaroti na anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ --pe-- uppannaṃ vihiṃsāvitakkaṃ -- uppannuppanne pāpake akusale dhamme adhivāseti (221) na-ppajahati na vinodeti na byantikaroti na anabhāvaṃ gameti. 
Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti. 
Kathañ-ca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: 
Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā 
-- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ, manindriye na saṃvaraṃ āpajjati. 
Evaṃ kho bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti. 
Kathañ-ca bhikkhave bhikkhu na dhūmaṃ kattā hoti: 
Idha bhikkhave bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ na vitthārena paresaṃ desetā hoti. 
Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti. 
Kathañ-ca bhikkhave bhikkhu na titthaṃ jānāti: 
Idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te kālena kālaṃ upasaṅkamitvā na paripucchati na paripañhati: idaṃ bhante kathaṃ, imassa ko atho ti. Tassa te āyasmanto avivaṭañ-c’ 
eva na vivaranti, anuttānikatañ-ca na uttānikaronti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. 
Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti. 
Kathañ-ca bhikkhave bhikkhu na pītaṃ jānāti: 
Idha bhikkhave bhikkhu Tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. 
Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti. 
Kathañ-ca bhikkhave bhikkhu na vīthiṃ jānāti: 
Idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ na-ppajānāti. 
Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti. 
Kathañ-ca bhikkhave bhikkhu na gocarakusalo hoti: 
Idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ na-ppajānāti. 
Evaṃ kho (222) bhikkhave bhikkhu na gocarakusalo hoti. 
Kathañ-ca bhikkhave bhikkhu anavasesadohī hoti: 
Idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvara-piṇḍapāta-senāsana-gilānapaccayaparikkhārehi. 
tatra bhikkhu mattaṃ na jānāti paṭiggahaṇāya. 
Evaṃ kho bhikkhave bhikkhu anavasesadohī hoti. 
Kathañ-ca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti: 
Idha bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī c’ eva raho ca, na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī c’ eva raho ca, na mettaṃ manokammaṃ paccupaṭṭhāpeti āvī c’ eva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅgapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti. 
Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: 
Idha bhikkhave gopālako rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaṃ sāṭetā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, vīthiṃ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti, ye te usabhā gopitaro gopariṇāyakā te atirekapūjāya pūjetā hoti. 
Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
Evam-eva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ, katamehi ekādasahi: 
Idha bhikkhave bhikkhu rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaṃ sāṭetā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, vīthiṃ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti, ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti. 
Kathañ-ca bhikkhave bhikkhu rūpaññū hoti: 
Idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ rūpaṃ cattāri (223) mahābhūtāni catunnañ-ca mahābhūtānaṃ upādāya rūpan-ti yathābhūtaṃ pajānāti. 
Evaṃ kho bhikkhave bhikkhu rūpaññū hoti. 
Kathañ-ca bhikkhave bhikkhu lakkhaṇakusalo hoti: 
Idha bhikkhave bhikkhu: kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito ti yathābhūtaṃ pajānāti. 
Evaṃ kho bhikkhave bhikkhu lakkhaṇakusalo hoti. 
Kathañ-ca bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti: 
Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti, pajahati vinodeti byantikaroti anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ -- pe 
-- uppannaṃ vihiṃsāvitakkaṃ -- uppannuppanne pāpake akusale dhamme nādhivāseti, pajahati vinodeti byantikaroti anabhāvaṃ gameti. 
Evaṃ kho bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti. 
Kathañ-ca bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti: 
Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. 
Evaṃ kho bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti. 
Kathañ-ca bhikkhave bhikkhu dhūmaṃ kattā hoti: 
Idha bhikkhave bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ desetā hoti. 
Evaṃ kho bhikkhave bhikkhu dhūmaṃ kattā hoti. 
Kathañ-ca bhikkhave bhikkhu titthaṃ jānāti: 
Idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati: idaṃ bhante kathaṃ, imassa ko attho ti. Tassa te āyasmanto avivaṭañ-c’ eva vivaranti, anuttānikatañ-ca uttānikaronti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. 
Evaṃ kho bhikkhave bhikkhu titthaṃ jānāti. 
Kathañ-ca bhikkhave (224) bhikkhu pītaṃ jānāti: 
Idha bhikkhave bhikkhu Tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ. 
Evaṃ kho bhikkhave bhikkhu pītaṃ jānāti. 
Kathañ-ca bhikkhave bhikkhu vīthiṃ jānāti: 
Idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ pajānāti. 
Evaṃ kho bhikkhave bhikkhu vīthiṃ jānāti. 
Kathañ-ca bhikkhave bhikkhu gocarakusalo hoti: 
Idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ pajānāti. 
Evaṃ kho bhikkhave bhikkhu gocarakusalo hoti. 
Kathañ-ca bhikkhave bhikkhu sāvasesadohī hoti: 
Idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvara-piṇḍapātasenāsana-gilānapaccayabhesajjaparikkhārehi, tatra bhikkhu mattaṃ jānāti paṭiggahaṇāya. 
Evaṃ kho bhikkhave bhikkhu sāvasesadohī hoti. 
Kathañ-ca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti: 
Idha bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā tesu mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī c’ eva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī c’ eva raho ca, mettaṃ manokammaṃ paccupaṭṭhāpeti āvī c’ eva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti. 
Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjitun-ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
MAHĀGOPĀLAKASUTTAṂ TATIYAṂ 
(225) 34. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Vajjīsu viharati Ukkācelāyaṃ Gaṅgāya nadiyā tīre. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Bhūtapubbaṃ bhikkhave Māgadhako gopāloko duppaññajātiko vassānaṃ pacchime māse saradasamaye asamavekkhitvā Gaṅgāya nadiyā oriman-tīraṃ asamavekkhitvā pārimantīraṃ atitthen’ eva gāvo patāresi uttaran-tīraṃ Suvidehānaṃ. 
Atha kho bhikkhave gāvo majjhe Gaṅgāya nadiyā sote āmaṇḍaliyaṃ karitvā tatth’ eva anayabyasanaṃ āpajjiṃsu; 
taṃ kissa hetu: 
Tathā hi so bhikkhave Māgadhako gopālako duppaññājātiko vassānaṃ pacchime māse saradasamaye asamavekkhitvā Gaṅgāya nadiyā oriman-tīraṃ asamavekkhitvā pāriman-tīraṃ atitthen’ eva gāvo patāresi uttaran-tīraṃ Suvidehānaṃ. 
Evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā akusalā imassa lokassa akusalā parassa lokassa, akusalā Māradheyyassa akusalā a-Māradheyyassa, akusalā Maccudheyyassa akusalā a-Maccudheyyassa, tesaṃ ye sotabbaṃ saddahātabbaṃ maññissanti tesaṃ taṃ bhavissati dīgharattaṃ ahitāya dukkhāya. 
Bhūtapubbaṃ bhikkhave Māgadhako gopālako sappaññajātiko vassānaṃ pacchime māse saradasamaye samavekkhitvā Gaṅgāya nadiyā oriman-tīraṃ samavekkhitvā pāriman-tīraṃ titthen’ eva gāvo patāresi uttaran-tīraṃ Suvidehānaṃ. 
So paṭhamaṃ patāresi ye te usabhā gopitaro gopariṇāyakā, te tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu; 
athāpare patāresi balavagāve dammagāve, te pi tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu; athāpare patāresi vacchatare vacchatariyo, te pi tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu; athāpare patāresi vacchake kisabalake, te pi tiriyaṃ Gaṅgāya sotaṃ {chetvā} sotthinā pāraṃ agamaṃsu. 
Bhūtapubbaṃ bhikkhave vacchako taruṇako tāvad-eva jātako mātu goravakena vuyhamāno so pi tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamāsi; taṃ kissa hetu: 
Tathā hi so bhikkhave Māgadhako gopāloko (226) sappaññajātiko vassānaṃ pacchime māse saradasamaye samavekkhitvā Gaṅgāya nadiyā oriman-tīraṃ samavekkhitvā pāriman-tīraṃ titthen’ eva gāvo patāresi uttaran-tīraṃ Suvidehānaṃ. 
Evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā kusalā imassa lokassa kusalā parassa lokassa, kusalā Māradheyyassa kusalā a-Māradheyyassa, kusalā Maccudheyyassa kusalā a-Maccudheyyassa, tesaṃ ye sotabbaṃ saddahātabbaṃ maññissanti tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāya. 
Seyyathā pi bhikkhave ye te usabhā gopitaro gopariṇāyakā te tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evam-eva kho bhikkhave ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā samma-d-aññā vimuttā, te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gatā. 
Seyyathā pi te bhikkhave balavagavā dammagavā tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evam-eva kho bhikkhave ye te bhikkhū pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tatthaparinibbāyino anāvattidhammā tasmā lokā, te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti. 
Seyyathā pi te bhikkhave vacchatarā vacchatariyo tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evam-eva kho bhikkhave ye te bhikkhū tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakid-eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karissanti, te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti. 
Seyyathā pi te bhikkhave vacchakā kisabalakā tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evam-eva kho bhikkhave ye te bhikkhū tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā, te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti. 
Seyyathā pi so bhikkhave vacchako taruṇako tāvad-eva jātako mātu goravakena vuyhamāno tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamāsi, evam-eva kho bhikkhave ye te bhikkhū dhammānusārino saddhānusārino, te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti. 
Ahaṃ kho pana bhikkhave (227) kusalo imassa lokassa kusalo parassa lokassa, kusalo Māradheyyassa kusalo a-Māradheyyassa, kusalo Maccudheyyassa kusalo a-Maccudheyyassa. 
Tassa mayhaṃ bhikkhave ye sotabbaṃ saddahātabbaṃ maññissanti tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāyāti. 
Idam-avoca Bhagavā, idaṃ vatvā Sugato athāparaṃ etad-avoca Satthā: 
Ayaṃ loko paraloko jānatā suppakāsito, yañ-ca Mārena sampattaṃ appattaṃ yañ-ca Maccunā. 
Sabbaṃ lokaṃ abhiññāya sambuddhena pajānatā vivaṭaṃ amatadvāraṃ khemaṃ nibbānapattiyā. 
Chinnaṃ pāpimato sotaṃ viddhastaṃ vinaḷīkataṃ, pāmujjabahulā hotha, khemaṃ patt’ attha bhikkhavo ti. 
CŪḶAGOPĀLAKASUTTAṂ CATUTTHAṂ. 
35. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. 
Tena kho pana samayena Saccako Nigaṇṭhaputto Vesāliyaṃ paṭivasati, bhassappavādiko paṇḍitavādo sādhusammato bahujanassa. 
So Vesāliyaṃ parisatiṃ evaṃ vācaṃ bhāsati: 
Nāhan-taṃ passāmi samaṇaṃ vā brāhmaṇaṃ vā saṅghiṃ gaṇiṃ gaṇācariyaṃ, api arahantaṃ sammāsambuddhaṃ paṭijānamānaṃ, yo mayā vādena vādaṃ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi seda mucceyyuṃ; 
thūṇañ-ce p’ ahaṃ acetanaṃ vādena vādaṃ samārabheyyaṃ sā pi mayā vādena vādaṃ samāraddhā saṅkampeyya sampakampeyya sampavedheyya, ko pana vādo manussabhūtassāti. 
Atha kho āyasmā Assaji pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Vesāliṃ piṇḍāya pāvisi. 
Addasā kho Saccako Nigaṇṭhaputto Vesāliyaṃ jaṅghāvihāraṃ anucaṅkamamāno (228) anuvicaramāno āyasmantaṃ Assajiṃ dūrato va āgacchantaṃ, disvāna yen’ āyasmā Assaji ten’ upasaṅkami, upasaṅkamitvā āyasmatā Assajinā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Saccako Nigaṇṭhaputto āyasmantaṃ Assajiṃ etad-avoca: 
Kathaṃ pana bho Assaji samaṇo Gotamo sāvake vineti, kathaṃbhāgā ca pana samaṇassa Gotamassa sāvakesu anusāsanī bahulā pavattatīti. 
-- Evaṃ kho Aggivessana Bhagavā sāvake vineti, evaṃbhāgā ca pana Bhagavato sāvakesu anusāsanī bahulā pavattati: 
Rūpaṃ bhikkhave aniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ; 
rūpaṃ bhikkhave anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā; sabbe saṅkhārā aniccā, sabbe dhammā anattā ti. Evaṃ kho Aggivessana Bhagavā sāvake vineti, evaṃbhāgā ca pana Bhagavato sāvakesu anusāsanī bahulā pavattatīti. 
-- Dussutaṃ vata bho Assaji assumha ye mayaṃ evaṃvādiṃ samaṇaṃ Gotamaṃ assumha; app-eva ca nāma mayaṃ kadāci karahaci tena bhotā Gotamena saddhiṃ samāgaccheyyāma, app-eva nāma siyā kocid-eva kathāsallāpo, app-eva nāma tasmā pāpakā diṭṭhigatā viveceyyāmāti. 
Tena kho pana samayena pañcamattāni Licchavisatāni santhāgāre sannipatitāni honti kenacid-eva karaṇīyena. 
Atha kho Saccako Nigaṇṭhaputto yena te Licchavī ten’ upasaṅkami, upasaṅkamitvā te Licchavī etad-avoca: 
Abhikkamantu bhonto Licchavī, abhikkamantu bhonto Licchavī, ajja me samaṇena Gotamena saddhiṃ kathāsallāpo bhavissati. 
Sace me samaṇo Gotamo tathā patiṭṭhissati yathā ’ssa me ñātaññatarena sāvakena Assajinā nāma bhikkhunā patiṭṭhitaṃ, seyyathā pi nāma balavā puriso dīghalomikaṃ eḷakaṃ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikākammakaro mahantaṃ soṇḍikākilañjaṃ gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ ākaḍḍhissami parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikādhutto (229) vālaṃ kaṇṇe gahetvā odhuneyya niddhuneyya nicchādeyya, evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ odhunissāmi niddhunissāmi nicchādessāmi; seyyathā pi nāma kuñjaro saṭṭhihāyano gambhīraṃ pokkharaṇiṃ ogāhitvā saṇadhovikaṃ nāma kiḷitajātaṃ kiḷati, evam-evāhaṃ samaṇaṃ Gotamaṃ saṇadhovikaṃ maññe kīḷitajātaṃ kiḷissāmi. 
Abhikkamantu bhonto Licchavī, abhikkamantu bhonto Licchavī, ajja me samaṇena Gotamena saddhiṃ kathāsallāpo bhavissatīti. 
Tatr’ ekacce Licchavī evam-āhaṃsu: 
Kiṃ samaṇo Gotamo Saccakassa Nigaṇṭhaputtassa vādaṃ āropessati, atha kho Saccako Nigaṇṭhaputto samaṇassa Gotamassa vādaṃ āropessatīti. 
Ekacce Licchavī evam-āhaṃsu: 
Kiṃ so bhavamāno Saccako Nigaṇṭhaputto Bhagavato vādaṃ āropessati, atha kho Bhagavā Saccakassa Nigaṇṭhaputtassa vādaṃ āropessatīti. 
Atha kho Saccako Nigaṇṭhaputto pañcamattehi Licchavisatehi parivuto yena Mahāvanaṃ Kūṭāgārasālā ten’ upasaṅkami. 
Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. 
Atha kho Saccako Nigaṇṭhaputto yena te bhikkhū ten’ upasaṅkami, upasaṅkamitvā te bhikkhū etad-avoca: 
Kahannu kho bho etarahi so bhavaṇ-Gotamo viharati, dassanakāmā hi mayan-taṃ bhavantaṃ Gotaman-ti. 
-- Es’ Aggivessana Bhagavā Mahāvanaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisinno ti. Atha kho Saccako Nigaṇṭhaputto mahatiyā Licchaviparisāya saddhiṃ Mahāvanaṃ ajjhogāhitvā yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Te pi kho Licchavī app-ekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, app-ekacce yena Bhagavā ten’ añjalim-paṇāmetvā ekamantaṃ nisīdiṃsu, appekacce Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, app-ekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinno kho Saccako Nigaṇṭhaputto Bhagavantaṃ etad-avoca: 
Puccheyyāhaṃ bhavantaṃ Gotamaṃ kañcid-eva desaṃ, sace me bhavaṇ-Gotamo okāsaṃ karoti pañhassa veyyākaraṇāyāti. 
-- Pucch’ Aggivessana yad-(230)ākaṅkhasīti. 
-- Kathaṃ pana bhavaṇ-Gotamo sāvake vineti, kathaṃbhāgā ca pana bhoto Gotamassa sāvakesu anusāsanī bahulā pavattatīti. 
-- Evaṃ kho ahaṃ Aggivessana sāvake vinemi, evaṃbhāgā ca pana me sāvakesu anusāsanī bahulā pavattati: 
Rūpaṃ bhikkhave aniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ; rūpaṃ bhikkhave anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā; sabbe saṅkhārā aniccā, sabbe dhammā anattā ti. 
Evaṃ kho ahaṃ Aggivessana sāvake vinemi, evaṃbhāgā ca pana me sāvakesu anusāsanī bahulā pavattatīti. 
-- Upamā maṃ bha Gotama paṭibhātīti. 
-- Paṭibhātu taṃ Aggivessanāti Bhagavā avoca. 
-- Seyyathā pi bho Gotama ye kec’ ime bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evam-ete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti; 
seyyathā pi vā pana bho Gotama ye kec’ ime balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ paṭiṭṭhāya evam-ete balakaraṇīyā kammantā karīyanti; 
evam-eva kho bho Gotama rūpattā ’yaṃ purisapuggalo, rūpe patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati; vedanattā 
’yaṃ purisapuggalo, vedanāya patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati; saññattā ’yaṃ purisapuggalo, saññāya patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati; saṅkhārattā 
’yaṃ purisapuggalo, saṅkhāresu patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati; viññāṇattā ’yaṃ purisapuggalo, viññāṇe patiṭṭhāya puññaṃ vā apuññaṃ vā pasavatīti. 
-- Nanu tvaṃ Aggivessana evaṃ vadesi: 
Rūpam-me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇam-me attā ti. 
-- Ahaṃ hi bho Gotama evaṃ vadāmi: 
Rūpam-me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇam-me attā ti, ayañ-ca mahatī janatā ti. 
-- Kiṃ hi te Aggivessana mahatī janatā karissati, iṅgha tvaṃ Aggivessana sakaṃ yeva vādam nibbeṭhehīti. 
-- Ahaṃ hi bho Gotama evaṃ vadāmi: 
Rūpam-me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇam-me attā ti. 
Tena hi Aggivessana taṃ yev’ ettha paṭipucchissāmi, yathā te khameyya tathā naṃ byākareyyāsi. 
Taṃ kim-(231)maññasi Aggivessana: 
Vatteyya rañño khattiyassa muddhāvasittassa sakasmiṃ vijite vaso ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ pabbājetāyaṃ vā pabbājetuṃ, seyyathā pi rañño Pasenadissa Kosalassa, seyyathā pi vā pana rañño Māgadhassa Ajātasattussa Vedehiputtassāti. 
-- Vatteyya bho Gotama rañño khattiyassa muddhāvasittassa sakasmiṃ vijite vaso ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ pabbājetāyaṃ vā pabbājetuṃ, seyyathā pi rañño Pasenadissa Kosalassa, seyyathā pi vā pana rañño Māgadhassa Ajātasattussa Vedehiputtassa. 
Imesam-pi hi bho Gotama saṅghānaṃ gaṇānaṃ, seyyathīdaṃ Vajjīnaṃ Mallānaṃ, vattati sakasmiṃ vijite vaso ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ pabbājetāyaṃ vā pabbājetuṃ, kiṃ pana rañño khattiyassa muddhāvasittassa, seyyathā pi rañño Pasenadissa Kosalassa, seyyathā pi vā pana rañño Māgadhassa Ajātasattussa Vedehiputtassa. 
Vatteyya bho Gotama, vattituñ-ca-marahatīti. 
-- Taṃ kim-maññasi Aggivessana: 
Yaṃ tvaṃ evaṃ vadesi: rūpam-me attā ti, vattati te tasmiṃ rūpe vaso: evam-me rūpaṃ hotu, evam-me rūpaṃ mā ahosīti. 
Evaṃ vutte Saccako Nigaṇṭhaputto tuṇhī ahosi. 
Dutiyampi kho Bhagavā Saccakaṃ Nigaṇṭhaputtaṃ etad-avoca: 
Taṃ kim-maññasi Aggivessana: 
Yaṃ tvaṃ evaṃ vadesi: 
rūpam-me attā ti, vattati te tasmiṃ rūpe vaso: evam-me rūpaṃ hotu, evam-me rūpaṃ mā ahosīti. 
Dutiyam-pi kho Saccako Nigaṇṭhaputto tuṇhī ahosi. 
Atha kho Bhagavā Saccakaṃ Nigaṇṭhaputtaṃ etad-avoca: 
Byākarohi dāni Aggivessana, na dāni te tuṇhībhāvassa kālo. 
Yo koci Aggivessana Tathāgatena yāva tatiyaṃ sahadhammikaṃ pañhaṃ puṭṭho na byākaroti etth’ ev’ assa sattadhā muddhā phalatīti. 
Tena kho pana samayena vajirapāṇi yakkho ayasaṃ vajiraṃ ādāya ādittaṃ sampajjalitaṃ sajotibhūtaṃ Saccakassa Nigaṇṭhaputtassa upari vehāsaṃ ṭhito hoti: 
Sacāyaṃ Saccako Nigaṇṭhaputto Bhagavatā yāva tatiyaṃ sahadhammikaṃ pañhaṃ puṭṭho na byākarissati etth’ ev’ assa sattadhā muddhaṃ phālessāmīti. 
Taṃ kho pana vajirapāṇiṃ yakkhaṃ Bhagavā c’ eva passati Saccako ca Nigaṇṭhaputto. 
Atha kho Saccako Nigaṇṭhaputto bhīto saṃviggo lomahaṭṭhajāto Bhaga-(232)vantaṃ yeva tāṇaṃgavesī Bhagavantaṃ yeva leṇaṃgavesī Bhagavantaṃ yeva saraṇaṃgavesī Bhagavantaṃ etad-avoca: 
Pucchatu maṃ bhavaṃ Gotamo, byākarissāmīti. 
Taṃ kim-maññasi Aggivessana: 
Yaṃ tvaṃ evam vadesi: rūpam-me attā ti, vattati te tasmiṃ rūpe vaso: evaṃ me rūpaṃ hotu, evam-me rūpaṃ mā ahosīti. 
-- No h’ idaṃ bho Gotama. 
-- Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Taṃ kimmaññasi Aggivessana: 
Yaṃ tvaṃ evaṃ vadesi: vedanā me attā ti, vattati te tāya vedanāya vaso: evam-me vedanā hotu, evam-me vedanā mā ahosīti. 
-- No h’ idaṃ bho Gotama. 
-- Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Taṃ kim-maññasi Aggivessana: 
Yaṃ tvaṃ evaṃ vadesi: saññā me attā ti, vattati te tāya saññāya vaso: evam-me saññā hotu, evam-me saññā mā ahosīti. 
-- No h’ iḍaṃ bho Gotama. 
-- Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Taṃ kim-maññasi Aggivessana: 
Yaṃ tvaṃ evaṃ vadesi: saṅkhārā me attā ti, vattati te tesu saṅkhāresu vaso: evam-me saṅkhārā hontu, evam-me saṅkhārā mā ahesun-ti. 
-- No h’ idaṃ bho Gotama. 
-- Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Taṃ kim-maññasi Aggivessana: 
Yaṃ tvaṃ evaṃ vadesi: viññāṇam-me attā ti, vattati te tasmiṃ viññāṇe vaso: evam-me viññāṇaṃ hotu, evam-me viññāṇaṃ mā ahosīti. 
-- No h’ idaṃ bho Gotama. 
-- Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Taṃ kim-maññasi Aggivessana: rūpaṃ niccaṃ vā aniccaṃ vā ti. 
-- Aniccaṃ bho Gotama. 
-- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. 
-- Dukkhaṃ bho Gotama. 
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-nu taṃ samanupassituṃ: etam-mama, eso ’ham-asmi, 
(233) eso me attā ti. 
-- No h’ idaṃ bho Gotama. 
-- Taṃ kimmaññasi Aggivessana: vedanā --pe-- saññā -- saṅkhārā -- taṃ kim-maññasi Aggivessana: viññāṇaṃ niccaṃ vā aniccaṃ vā ti. 
-- Aniccaṃ bho Gotama. 
-- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. 
-- Dukkhaṃ bho Gotama. 
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: etam-mama, eso ’ham-asmi, eso me attā ti. 
-- No h’ idaṃ bho Gotama. 
-- Taṃ kim-maññasi Aggivessana: 
Yo nu kho dukkhaṃ allīno dukkhaṃ upagato dukkhaṃ ajjhosito dukkhaṃ: etam-mama, eso 
’ham-asmi, eso me attā ti samanupassati, api nu kho so sāmaṃ vā dukkhaṃ parijāneyya dukkhaṃ vā parikkhepetvā vihareyyāti. 
-- Kiṃ hi siyā bho Gotama, no h’ idaṃ bho Gotamāti. 
Seyyathā pi Aggivessana puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya, so tattha passeyya mahantaṃ kadalikkhandhaṃ ujuṃ navaṃ akukkukajātaṃ; tam-enaṃ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā pattavaṭṭiṃ vinibbhujeyya, so tattha pattavaṭṭiṃ vinibbhujanto pheggumpi nādhigaccheyya, kuto sāraṃ; evam-eva kho tvaṃ Aggivessana mayā sakasmiṃ vāde samanuyuñjiyamāno samaṇugāhiyamāno samanubhāsiyamāno ritto tuccho aparaddho. 
Bhāsitā kho pana te esā Aggivessana Vesāliyaṃ parisatiṃ vācā: 
Nāhan-taṃ passāmi samaṇaṃ vā brāhmaṇaṃ vā saṅghiṃ gaṇiṃ gaṇācariyaṃ, api arahantaṃ sammāsambuddhaṃ paṭijānamānaṃ, yo mayā vādena vādaṃ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi sedā mucceyyuṃ; thūṇañ-ce p’ ahaṃ acetanaṃ vādena vādaṃ samārabheyyaṃ sā pi mayā vādena vādaṃ samāraddhā saṅkampeyya sampakampeyya sampavedheyya, ko pana vādo manussabhūtassāti. 
Tuyhaṃ kho pan’ Aggivessana app-ekaccāni sedaphusitāni nalāṭā muttāni uttarāsaṅgaṃ vinibhinditvā bhūmiyaṃ patiṭṭhitāni. 
Mayhaṃ kho pan’ Aggivessana na-tthi etarahi kāyasmiṃ sedo ti. Iti Bhagavā tasmiṃ parisatiṃ suvaṇṇavaṇṇaṃ kāyaṃ vivari. 
(234) Evaṃ vutte Saccako Nigaṇṭhaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. 
Atha kho Dummukho Licchaviputto Saccakaṃ Nigaṇṭhaputtaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā Bhagavantaṃ etad-avoca: 
Upamā maṃ Bhagavā paṭibhātīti. 
-- Paṭibhātu taṃ Dummukhāti Bhagavā avoca. 
-- Seyyathā pi bhante gāmassa vā nigamassa vā avidūre pokkharaṇī, tatr’ assa kakkaṭako. 
Atha kho bhante sambahulā kumārakā vā kumārikā vā tamhā gāmā vā nigamā vā nikkhamitvā yena sā pokkharaṇī ten’ upasaṅkameyyuṃ, upasaṅkamitvā taṃ pokkharaṇiṃ ogāhitvā kakkaṭakaṃ udakā uddharitvā thale patiṭṭhāpeyyuṃ. 
{Yañ-ñad-eva} hi so bhante kakkaṭako aḷaṃ abhininnāmeyya taṃ tad-eva te kumārakā vā kumārikā vā kaṭṭhena vā kaṭhalena vā sañchindeyyuṃ sambhañjeyyuṃ sampalibhañjeyyuṃ. 
Evaṃ hi so bhante kakkaṭako sabbehi aḷehi sañchinnehi sambhaggehi sampalibhaggehi abhabbo taṃ pokkharaṇiṃ puna otarituṃ seyyathā pi pubbe. 
Evam-eva kho bhante yāni Saccakassa Nigaṇṭhaputtassa visūkāyitāni visevitāni vipphanditāni kānici kānici tāni Bhagavatā sañchinnāni sambhaggāni sampalibhaggāni, abhabbo ca dāni bhante Saccako Nigaṇṭhaputto puna Bhagavantaṃ upasaṅkamituṃ yadidaṃ vādādhippāyo ti. Evaṃ vutte Saccako Nigaṇṭhaputto Dummukhaṃ Licchaviputtaṃ etad-avoca: 
Āgamehi tvaṃ Dummukha, āgamehi tvaṃ Dummukha, na mayaṃ tayā saddhiṃ mantema, idha mayaṃ bhotā Gotamena saddhiṃ mantema. 
Tiṭṭhat’ esā bho Gotama amhākañ-c’ eva aññesañ-ca puthusamaṇabrāhmaṇānaṃ vācā, vilāpaṃ vilapitaṃ maññe. 
Kittāvatā ca nu kho bhoto Gotamassa sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane viharatīti. 
-- Idha Aggivessana mama sāvako yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evam-(235)etaṃ yathābhūtaṃ sammappaññāya passati. 
Yā kāci vedanā --pe-- yā kāci saññā -- ye keci saṅkhārā -- yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ: n’ etaṃ mama, n’ eso 
’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya passati. 
Ettāvatā kho Aggivessana mama sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane viharatīti. 
-- Kittāvatā pana bho Gotama bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto ti. 
-- Idh’ Aggivessana bhikkhu yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā anuppādā vimutto hoti. 
Yā kāci vedanā --pe-- yā kāci saññā -- ye keci saṅkhārā -- yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ: n’ 
etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā anuppādā vimutto hoti. 
Ettāvatā kho Aggivessana bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto. 
Evaṃ vimuttacitto kho Aggivessana bhikkhu tīhi anuttariyehi samannāgato hoti: dassanānuttariyena paṭipadānuttariyena vimuttānuttariyena. 
Evaṃ vimutto kho Aggivessana bhikkhu Tathāgatañ-ñeva sakkaroti garukaroti māneti pūjeti: buddho so Bhagavā bodhāya dhammaṃ deseti, danto so Bhagavā damathāya dhammaṃ deseti, santo so Bhagavā samathāya dhammaṃ deseti, tiṇṇo so Bhagavā taraṇāya dhammaṃ deseti, parinibbuto so Bhagavā parinibbānāya dhammaṃ desetīti. 
Evaṃ vutte Saccako Nigaṇṭhaputto Bhagavantaṃ etad-(236)avoca: 
Mayam-eva bho Gotama dhaṃsī, mayaṃ pagabbhā, ye mayaṃ bhavantaṃ Gotamaṃ vādena vādaṃ āsādetabbaṃ amaññimha. 
Siyā hi bho Gotama hatthippabhinnaṃ āsajja purisassa sotthibhāvo, na tv-eva bhavantaṃ Gotamaṃ āsajja siyā purisassa sotthibhāvo. 
Siyā hi bho Gotama jalantaṃ aggikkhandhaṃ āsajja purisassa sotthibhāvo, na tv-eva bhavantaṃ Gotamaṃ āsajja siyā purisassa sotthibhāvo. 
Siyā hi bho Gotama āsīvisaṃ ghoravisaṃ āsajja purisassa sotthibhāvo, na tv-eva bhavantaṃ Gotamaṃ āsajja siyā purisassa sotthibhāvo. 
Mayam-eva bho Gotama dhaṃsī, mayaṃ pagabbhā, ye mayaṃ bhavantaṃ Gotamaṃ vādena vādaṃ āsādetabbaṃ amaññimha. 
Adhivāsetu ca me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. 
Adhivāsesi Bhagavā tuṇhībhāvena. 
Atha kho Saccako Nigaṇṭhaputto Bhagavato adhivāsanaṃ viditvā te Licchavī āmantesi: 
Suṇantu me bhonto Licchavī: samaṇo Gotamo nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṅghena, yena me abhihareyyātha yamassa patirūpaṃ maññeyyāthāti. 
Atha kho te Licchavī tassā rattiyā accayena Saccakassa Nigaṇṭhaputtassa pañcamattāni thālipākasatāni bhattābhihāraṃ abhihariṃsu. 
Atha kho Saccako Nigaṇṭhaputto sake ārāme paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi: 
Kālo bho Gotama, niṭṭhitaṃ bhattan-ti. Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Saccakassa Nigaṇṭhaputtassa ārāmo ten’ upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. 
Atha kho Saccako Nigaṇṭhaputto Buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. 
Atha kho Saccako Nigaṇṭhaputto Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Saccakho Nigaṇṭhaputto Bhagavantaṃ etad-avoca: 
Yamidaṃ bho Gotama dāne puññañ-ca puññamahī ca taṃ dāyakānaṃ sukhāya hotūti. 
-- Yaṃ kho Aggivessana tādisaṃ dakkhiṇeyyaṃ āgamma avītarāgaṃ avītadosaṃ avītamohaṃ (237) taṃ dāyakānaṃ bhavissati. 
Yaṃ kho Aggivessana mādisaṃ dakkhiṇeyyaṃ āgamma vītarāgaṃ vītadosaṃ vītamohaṃ taṃ tuyhaṃ bhavissatīti. 
CŪḶASACCAKASUTTAṂ PAÑCAMAṂ. 
36. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. 
Tena kho pana samayena Bhagavā pubbanhasamayaṃ sunivattho hoti pattacīvaraṃ ādāya Vesāliṃ piṇḍāya pavisitukamo. 
Atha kho Saccako Nigaṇṭhaputto jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Mahāvanaṃ Kūṭāgārasālā ten’ upasaṅkami. 
Addasā kho āyasmā Ānando Saccakaṃ Nigaṇṭhaputtaṃ dūrato va āgacchantaṃ, disvāna Bhagavantaṃ etad-avoca: 
Ayaṃ bhante Saccako Nigaṇṭhaputto āgacchati bhassappavādiko paṇḍitavādo, sādhusammato bahujanassa. 
Eso kho bhante avaṇṇakāmo Buddhassa, avaṇṇakāmo dhammassa, avaṇṇakāmo saṅghassa. 
Sādhu bhante Bhagavā muhuttaṃ nisīdatu anukampaṃ upādāyāti. 
Nisīdi Bhagavā paññatte āsane. 
Atha kho Saccako Nigaṇṭhaputto yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Saccako Nigaṇṭhaputto Bhagavantaṃ etad-avoca: 
Santi bho Gotama eke samaṇabrāhmaṇā kāyabhāvanānuyogam-anuyuttā viharanti no cittabhāvanaṃ. 
Phusanti hi bho Gotama sārīrikaṃ dukkhaṃ vedanaṃ. 
Bhūtapubbaṃ bho Gotama sārīrikāya dukkhāya vedanāya phuṭṭhassa sato ūrukkhambho pi nāma bhavissati, hadayam-pi nāma phalissati. 
uṇham-pi lohitaṃ mukhato uggamissati, ummādam-pi pāpuṇissati cittakkhepaṃ. 
Tassa kho etaṃ bho Gotama kāyanvayaṃ cittaṃ hoti, kāyassa vasena vattati, taṃ kissa hetu: 
(238) abhāvitattā cittassa. 
Santi pana bho Gotama eke samaṇabrāhmaṇā cittabhāvanānuyogam-anuyuttā viharanti no kāyabhāvanaṃ. 
Phusanti hi bho Gotama cetasikaṃ dukkhaṃ vedanaṃ. 
Bhūtapubbaṃ bho Gotama cetasikāya dukkhāya vedanāya phuṭṭhassa sato ūrukkhambho pi nāma bhavissati, hadayam-pi nāma phalissati, uṇham-pi lohitaṃ mukhato uggamissati, ummādam-pi pāpuṇissati cittakkhepaṃ. 
Tassa kho eso bho Gotama cittanvayo kāyo hoti, cittassa vasena vattati, taṃ kissa hetu: abhāvitattā kāyassa. 
Tassa mayhaṃ bho Gotama evaṃ hoti: 
Addhā bhoto Gotamassa sāvakā cittabhāvanānuyogam-anuyuttā viharanti no kāyabhāvanan-ti. 
Kinti pana te Aggivessana kāyabhāvanā sutā ti. 
-- Seyyathīdaṃ Nando Vaccho, Kiso Saṅkicco, Makkhali Gosālo, ete hi bho Gotama acelakā muttācārā hatthāpalekhanā, na ehibhadantikā na tiṭṭhabhadantikā, na abhihaṭaṃ na uddissakaṭaṃ na nimantaṇaṃ sādiyanti. 
te na kumbhīmukhā patigaṇhanti, na kaḷopimukhā patigaṇhanti, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā na pāyamānāya na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pipanti. 
Te ekāgārikā vā honti ekālopikā, dvāgārikā vā honti dvālopikā, sattāgārikā vā honti sattālopikā. 
Ekissā pi dattiyā yāpenti, dvīhi pi dattīhi yāpenti, sattahi pi dattīhi yāpenti. 
Ekāhikam-pi āhāraṃ āhārenti, dvīhikam-pi āhāraṃ āhārenti, sattāhikampi āhāraṃ āhārenti, iti evarūpaṃ addhamāsikam-pi pariyāyabhattabhojanānuyogam-anuyuttā viharantīti. 
-- Kiṃ pana te Aggivessana tāvataken’ eva yāpentīti. 
-- No h’ idaṃ bho Gotama. 
App-ekadā bho Gotama uḷārāni uḷārāni khādaniyāni khādanti, uḷārāni uḷārāni bhojanāni bhuñjanti, uḷārāni uḷārāni sāyaniyāni sāyanti, uḷārāni uḷārāni pānāni pivanti; 
te imehi kāyaṃ balaṃ gāhenti nāma brūhenti nāma medenti nāmāti. 
-- Yaṃ kho te Aggivessana purimaṃ pahāya pacchā upacinanti, evaṃ imassa kāyassa ācayāpacayo hoti. 
Kinti pana te Aggivessana cittabhāvanā sutā ti. cittabhāvanāya (239) kho Saccako Nigaṇṭhaputto Bhagavatā puṭṭho samāno na sampāyāsi. 
Atha kho Bhagavā Saccakaṃ Nigaṇṭhaputtaṃ etadavoca: 
Yā pi kho te esā Aggivessana purimā kāyabhāvanā bhāsitā sā pi ariyassa vinaye no dhammikā kāyabhāvanā. 
Kāyabhāvanaṃ hi kho tvaṃ Aggivessana na aññāsi, kuto pana tvaṃ cittabhāvanaṃ jānissasi. 
Api ca Aggivessana yathā abhāvitakāyo ca hoti abhāvitacitto ca, bhāvitakāyo ca bhāvitacitto ca, taṃ suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. 
-- Evaṃ bho ti kho Saccako Nigaṇṭhaputto Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Kathañ-ca Aggivessana abhāvitakāyo ca hoti abhāvitācitto ca: 
Idha Aggivessana assutavato puthujjanassa uppajjati sukhā vedanā, so sukhāya vedanāya phuṭṭho samāno sukhasārāgī ca hoti sukhasārāgitañ-ca āpajjati, tassa sā sukhā vedanā nirujjhati, sukhāya vedanāya nirodhā uppajjati dukkhā vedanā, so dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. 
Tassa kho esā Aggivessana uppannā pi sukhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā kāyassa, uppannā pi dukkhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā cittassa. 
Yassa kassaci Aggivessana evaṃ ubhatopakkhaṃ uppannā pi sukhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā kāyassa, uppannā pi dukkhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā cittassa, evaṃ kho Aggivessana abhāvitakāyo ca hoti abhāvitacitto ca. Kathañ-ca Aggivessana bhāvitakāyo ca hoti bhāvitacitto ca: 
Idha Aggivessana sutavato ariyasāvakassa uppajjati sukhā vedanā, so sukhāya vedanāya phuṭṭho samāno no sukhasārāgī hoti na sukhasārāgitaṃ āpajjati, tassa sā sukhā vedanā nirujjhati, sukhāya vedanāya nirodhā uppajjati dukkhā vedanā, so dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. 
Tassa kho esā Aggivessana uppannā pi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā kāyassa. 
uppannā pi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā cittassa. 
Yassa kassaci Aggivessana evaṃ ubhatopakkhaṃ uppannā pi sukhā vedanā (240) cittaṃ na pariyādāya tiṭṭhati bhāvitattā kāyassa, uppannā pi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā cittassa, evaṃ kho Aggivessana bhāvitakāyo ca hoti bhāvitacitto cāti. 
Evaṃ pasanno ahaṃ bhoto Gotamassa: bhavaṃ hi Gotamo bhāvitakāyo ca bhāvitacitto cāti. 
-- Addhā kho te ayaṃ Aggivessana āsajja upanīya vācā bhāsitā, api ca te ahaṃ byākarissāmi. 
Yato kho ahaṃ Aggivessana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito, taṃ vata me uppannā vā sukhā vedanā cittaṃ pariyādāya ṭhassati, uppannā vā dukkhā vedanā cittaṃ pariyādāya ṭhassatīti n’ etaṃ kho ṭhānaṃ vijjatīti. 
-- Na ha nūna bhoto Gotamassa uppajjati tathārūpā sukhā vedanā yathārūpā uppannā sukhā vedanā cittaṃ pariyādāya tiṭṭheyya, na ha nūna bhoto Gotamassa uppajjati tathārūpā dukkhā vedanā yathārūpā uppannā dukkhā vedanā cittaṃ pariyādāya tiṭṭheyyāti. 
Kiṃ hi no siyā Aggivessana. 
Idha me Aggivessana pubbe va sambodhā anabhisambuddhassa bodhisattass’ eva sato etad-ahosi: 
Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yan-nūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan-ti. 
So kho ahaṃ Aggivessana aparena samayena daharo va samāno susu kāḷakeso . . . (repeat from p. 163, l.28 to p. 167, l.8; for bhikkhave substitute Aggivessana) . . . alam-idaṃ padhānāyāti. 
Api-ssu maṃ Aggivessana tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā: 
Seyyathā pi Aggivessana allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya: aggiṃ abhinibbattessāmi, tejo pātukarissāmīti. 
Taṃ kim-maññasi Aggivessana: api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya tejo pātukareyyāti. 
-- No h’ idaṃ bho Gotama, taṃ kissa hetu: 
aduṃ hi bho Gotama allaṃ kaṭṭhaṃ sasnehaṃ, tañ-ca pana (241) udake nikkhittaṃ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. 
-- Evam-eva kho Aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena c’ eva kāmehi avūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti na suppaṭippassaddho, opakkamikā ce pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya, no ce pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. 
Ayaṃ kho maṃ Aggivessana paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā. 
Aparā pi kho maṃ Aggivessana dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā: 
Seyyathā pi Aggivessana allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya: aggiṃ abhinibbattessāmi, tejo pātukarissāmīti. 
Taṃ kim-maññasi Aggivessana: api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyāti. 
-- No h’ idaṃ bho Gotama, taṃ kissa hetu: aduṃ hi bho Gotama allaṃ kaṭṭhaṃ sasnehaṃ, kiñcāpi ārakā udakā thale nikkhittaṃ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. 
-- Evam-eva kho Aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena c’ eva kāmehi avūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti na suppaṭippassaddho, opakkamikā ce pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya, no ce pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. 
Ayaṃ kho maṃ Aggivessana dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. 
Aparā pi kho maṃ Aggivessana tatiyā upamā paṭibhāsi (242) anacchariyā pubbe assutapubbā: 
Seyyathā pi Aggivessana sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya: aggiṃ abhinibbattessāmi, tejo pātukarissāmīti. 
Taṃ kim-maññasi Aggivessana: api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyāti. 
-- Evaṃ bho Gotama, taṃ kissa hetu: aduṃ hi bho Gotama sukkhaṃ kaṭṭhaṃ koḷāpaṃ, tañ-ca pana ārakā udakā thale nikkhittan-ti. 
-- Evam-eva kho Aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena c’ eva kāmehi vūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ suppahīno hoti suppaṭippassaddho, opakkamikā ce pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti bhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya, no ce pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti bhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. 
Ayaṃ kho maṃ Aggivessana tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. 
Imā kho maṃ Aggivessana tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Yan-nūnāhaṃ dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyyan-ti. So kho ahaṃ Aggivessana dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. 
Tassa mayhaṃ Aggivessana dantehi danta-mādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. 
Seyyathā pi Aggivessana balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evam-eva kho me Aggivessana dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. 
Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me (243) kāyo hoti appaṭippassaddho ten’ eva dukkhappadhānena padhānābhitunnassa sato. 
Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Yan-nūnāhaṃ appānakaṃ jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggivessana mukhato ca nāsato ca assāsapassāse uparundhiṃ. 
Tassa mayhaṃ Aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. 
Seyyathā pi nāma kammāragaggariyā dhamamānāya adhimatto saddo hoti, evam-eva kho me Aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. 
Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten’ eva dukkhappadhānena padhānābhitunnassa sato. 
Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Yan-nūnāhaṃ appānakaṃ yeva jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. 
Tassa mayhaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ ūhananti. 
Seyyathā pi Aggivessana balavā puriso tiṇhena sikharena muddhānaṃ abhimantheyya, evameva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ ūhananti. 
Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten’ eva dukkhappadhānena padhānābhitunnassa sato. 
Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Yan-nūnāhaṃ appānakaṃ yeva jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. 
Tassa mayhaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. 
Seyyathā pi Aggivessana balavā puriso (244) daḷhena varattakhaṇḍena sīse sīsaveṭhaṃ dadeyya, evam-eva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. 
Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten’ eva dukkhappadhānena padhānābhitunnassa sato. 
Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Yan-nūnāhaṃ appānakaṃ yeva jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. 
Tassa mayhaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti. 
Seyyathā pi Aggivessana dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya, evam-eva kho me Aggivessana adhimattā vātā kucchiṃ parikantanti. 
Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten’ eva dukkhappadhānena padhānābhitunnassa sato. 
Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Yan-nūnāham appānakaṃ yeva jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. 
Tassa mayhaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. 
Seyyathā pi Aggivessana dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ, evam-eva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. 
Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten’ eva dukkhappadhānena padhānābhitunnassa sato. 
Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Api-ssu maṃ Aggivessana (245) devatā disvā evam-āhaṃsu: kālakato samaṇo Gotamo ti. 
Ekaccā devatā evam-āhaṃsu: na kālakato samaṇo Gotamo, api ca kālaṃ karotīti. 
Ekaccā devatā evam-āhaṃsu: na kālakato samaṇo Gotamo na pi kālaṃ karoti, arahaṃ samaṇo Gotamo, vihāro tv-eva so arahato evarūpo hotīti. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Yan-nūnāhaṃ sabbaso āhārupacchedāya paṭipajjeyyan-ti. Atha kho maṃ Aggivessana devatā upasaṅkamitvā etad-avocuṃ: 
Mā kho tvaṃ mārisa sabbaso āhārupacchedāya paṭipajji, sace kho tvaṃ mārisa sabbaso āhārupacchedāya paṭipajjissasi tassa te mayaṃ dibbaṃ ojaṃ lomakūpehi ajjhoharissāma, tāya tvaṃ yāpessasīti. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Ahañc’ eva kho pana sabbaso ajaddhukaṃ paṭijāneyyaṃ imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohareyyuṃ tāya cāhaṃ yāpeyyaṃ, taṃ mama assa musā ti. So kho ahaṃ Aggivessana tā devatā paccācikkhāmi, halan-ti vadāmi. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Yan-nūnāhaṃ thokaṃ thokaṃ āhāraṃ āhāreyyaṃ pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsan-ti. So kho ahaṃ Aggivessana thokaṃ thokaṃ āhāraṃ āhāresiṃ pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ. 
Tassa mayhaṃ Aggivessana thokaṃ thokaṃ āhāraṃ āhārayato pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ, adhimattakasimānaṃ patto kāyo hoti. 
Seyyathā pi nāma āsītikapabbāni vā kālāpabbāni vā evam-evassu me aṅgapaccaṅgāni bhavanti tāy’ ev’ appāhāratāya, seyyathā pi nāma oṭṭhapadaṃ evam-eva-ssu me ānisadaṃ hoti tāy’ ev’ appāhāratāya, seyyathā pi nāma vaṭṭanāvaḷī evam eva-ssu me piṭṭhikaṇṭako unnatāvanato hoti tāy’ ev’ appāhāratāya, seyyathā pi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti evam-eva ssu me phāsuḷiyo oluggaviluggā bhavanti tāy’ ev’ appāhāratāya, seyyathā pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti evameva-ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy’ ev’ appāhāratāya, seyyathā pi nāma titta-(246)kālābu āmakacchinno vātātapena sampuṭito hoti sammilāto evam-eva-ssu me sīsacchavi sampuṭitā hoti sammilātā tāy’ ev’ appāhāratāya. 
So kho ahaṃ Aggivessana: udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃ yeva parigaṇhāmi, piṭṭhikaṇṭakaṃ parimasissāmīti udaracchaviṃ yeva parigaṇhāmi. 
Yāva-ssu me Aggivessana udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāy’ ev’ appāhāratāya. 
So kho ahaṃ Aggivessana: 
vaccaṃ vā muttaṃ vā karissāmīti tatth’ eva avakujjo papatāmi tāy’ ev’ appāhāratāya. 
So kho ahaṃ Aggivessana imam-eva kāyaṃ assāsento pāṇinā gattāni anomajjāmi. 
Tassa mayhaṃ Aggivessana pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāy’ ev’ appāhārātāya. 
Api-ssu maṃ Aggivessana manussā disvā evam-āhaṃsu: kāḷo samaṇo Gotamo ti. Ekacce manussā evam-āhaṃsu: na kāḷo samaṇo Gotamo, sāmo samaṇo Gotamo ti. Ekacce manussā evam-āhaṃsu: na kāḷo samaṇo Gotamo na pi sāmo, maṅguracchavi samaṇo Gotamo ti. Yāva-ssu me Aggivessana tāva parisuddho chavivaṇṇo pariyodāto upahato hoti tāy’ ev’ appāhāratāya. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Ye kho keci atītam-addhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vedayiṃsu, etāvaparamaṃ nay-ito bhiyyo; ye pi hi keci anāgatam-addhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vedayissanti, etāvaparamaṃ na-y-ito bhiyyo; ye pi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, etāvaparamaṃ na-y-ito bhiyyo. 
Na kho panāhaṃ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ, siyā nu kho añño maggo bodhāyāti. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Abhijānāmi kho panāhaṃ pitu Sakkassa kammante sītāya jambucchāyāya nisinno vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharitā, siyā nu kho eso maggo bodhāyāti. 
Tassa mayhaṃ Aggivessana satānusāri viññāṇaṃ ahosi: eso va maggo bodhāyāti. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Kin-nu kho (247) ahaṃ tassa sukhassa bhāyāmi yan-taṃ sukhaṃ aññatr’ eva kāmehi aññatra akusalehi dhammehīti. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Na kho ahaṃ tassa sukhassa bhāyāmi yan-taṃ sukhaṃ aññatr’ eva kāmehi aññatra akusalehi dhammehīti. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Na kho taṃ sukaraṃ sukhaṃ adhigantuṃ evaṃ adhimattakasimānaṃ pattakāyena, yan-nūnāhaṃ oḷārikaṃ āhāraṃ āhāreyyaṃ odanakummāsan-ti. So kho ahaṃ Aggivessana oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ. 
Tena kho pana maṃ Aggivessana samayena pañca bhikkhū paccupaṭṭhitā honti: yanno samaṇo Gotamo dhammaṃ adhigamissati tan-no ārocessatīti. 
Yato kho ahaṃ Aggivessana oḷārikaṃ āhāraṃ āhāresiṃ {odanakummāsaṃ}, atha me te pañca bhikkhū nibbijjāpakkamiṃsu: bāhuliko samaṇo Gotamo padhānavibbhanto āvatto bāhullāyāti. 
So kho ahaṃ Aggivessana oḷārikaṃ āhāraṃ āhāretvā balaṃ gahetvā vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. 
Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. 
Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Pītiyā ca virāgā upekhako ca vihāsiṃ sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedesiṃ yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja vihāsiṃ. 
Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ. 
Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte (248) pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. 
So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe; amutr’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra uppādiṃ, tatrāp’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. 
Ayaṃ kho me Aggivessana rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. 
Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. 
Ayaṃ kho me Aggivessana rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, 
(249) tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. 
Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. 
So: idaṃ dukkhan-ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhasamudayo ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhanirodho ti yathābhūtaṃ abbaññāsiṃ, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ abbhaññāsiṃ; ime āsavā ti yathābhūtaṃ abbhāññāsiṃ. 
ayaṃ āsavasamudayo ti yathābhūtaṃ abbhāññāsiṃ, ayaṃ āsavanirodho ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ abbhaññāsiṃ. 
Tassa me evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccittha, bhavāsavā pi cittaṃ vimuccittha, avijjāsavā pi cittaṃ vimuccittha, vimuttasmiṃ vimuttam-iti ñāṇaṃ ahosi; 
khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsiṃ. 
Ayaṃ kho me Aggivessana rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. 
Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Abhijānāmi kho panāhaṃ Aggivessana anekasatāya parisāya dhammaṃ desetā. 
api-ssu maṃ ekameko evaṃ maññati: 
mam-ev’ ārabbha samaṇo Gotamo dhammaṃ desesīti. 
Na kho pan’ etaṃ Aggivessana evaṃ daṭṭhabbaṃ, yāvad-eva viññāpanatthāya Tathāgato paresaṃ dhammaṃ deseti. 
So kho ahaṃ Aggivessana tassā yeva kathāya pariyosāne tasmiṃ yeva purimasmiṃ samādhinimitte ajjhattam-eva cittaṃ saṇṭhapemi sannisādemi ekodikaromi samādahāmi, yena sudaṃ niccakappaṃ niccakappaṃ viharāmīti. 
-- Okappaniyam-etaṃ bhoto Gotamassa yathā taṃ arahato sammāsambuddhassa. 
Abhijānāti pana bhavaṃ Gotamo divā supitā ti. 
-- Abhijānām’ ahaṃ Aggivessana gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātapaṭikkanto catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā ti. 
-- Etaṃ kho bho Gotama eke samaṇabrāhmaṇā sammohavihārasmiṃ (250) vadantīti. 
-- Na kho Aggivessana ettāvatā sammūḷho vā hoti asammūḷho vā. Api ca Aggivessana yathā sammūḷho ca hoti asammūḷho ca, taṃ suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. 
-- Evaṃ bho ti kho Saccako Nigaṇṭhaputto Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Yassa kassaci Aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā appahīnā, tam-ahaṃ sammūḷho ti vadāmi. 
Āsavānaṃ hi Aggivessana appahānā sammūḷho hoti. 
Yassa kassaci Aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā, tam-ahaṃ asammūḷho ti vadāmi. 
Āsavānaṃ hi Aggivessana pahānā asammūḷho hoti. 
Tathāgatassa kho Aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
Seyyathā pi Aggivessana tālo matthakācchinno abhabbo puna virūḷhiyā, evam-eva kho Aggivessana Tathāgatassa ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā ti. 
Evaṃ vutte Saccako Nigaṇṭhaputto Bhagavantaṃ etadavoca: 
Acchariyaṃ bho Gotama, abbhutaṃ bho Gotama, yāvañ-c’ idaṃ bhoto Gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo c’ eva pariyodāyati mukhavaṇṇo ca vippasīdati, yathā taṃ arahato sammāsambuddhassa. 
Abhijānām’ ahaṃ bho Gotama Pūraṇaṃ Kassapaṃ vādena vādaṃ samārabhitā, so pi mayā vādena vādaṃ samāraddho aññen’ aññaṃ paṭicari, bahiddhā kathaṃ apanāmesi, kopañ-ca dosañ-ca appaccayañ-ca pātvākāsi. 
Bhoto pana Gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo c’ eva pariyodāyati mukhavaṇṇo ca vippasīdati, yathā taṃ araharo sammāsambuddhassa. 
Abhijānām’ ahaṃ bho Gotama Makkhaliṃ Gosālaṃ -- Ajitaṃ Kesakambalaṃ -- Pakudhaṃ Kaccāyanaṃ -- Sañjayaṃ Belaṭṭhaputtaṃ -- Nigaṇṭhaṃ Nāthaputtaṃ vādena vādaṃ samārabhitā, so pi mayā vādena vādaṃ samāraddho aññen’ 
(251) aññaṃ paṭicari, bahiddhā kathaṃ apanāmesi, kopañ-ca dosañca appaccayañ-ca pātvākāsi. 
Bhoto pana Gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo c’ eva pariyodāyati mukhavaṇṇo ca vippasīdati, yathā taṃ arahato sammāsambuddhassa. 
Handa ca dāni mayaṃ bho Gotama gacchāma, bahukiccā mayaṃ bahukaraṇīyā ti. 
-- Yassa dāni tvaṃ Aggivessana kālaṃ maññasīti. 
Atha kho Saccako Nigaṇṭhaputto Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā pakkāmīti. 
MAHĀSACCAKASUTTAṂ CHAṬṬHAṂ. 
37. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. 
Atha kho Sakko devānam-indo yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Sakko devānam-indo Bhagavantaṃ etad-avoca: 
Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. 
Idha devānam-inda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti. 
Evañ-ca taṃ devānam-inda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti, so sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati; so tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattañ-ñeva pari-(252)nibbāyati; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Ettāvatā kho devānaminda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. Atha kho Sakko devānamindo Bhagavato bhāsitaṃ abhinanditvā anumoditvā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth’ ev’ antaradhāyi. 
Tena kho pana samayena āyasmā Mahāmoggallāno Bhagavato avidūre nisinno hoti. 
Atha kho āyasmato Mahāmoggallānassa etad-ahosi: 
Kin-nu kho so yakkho Bhagavato bhāsitaṃ abhisamecca anumodi udāhu no; yan-nūnāhaṃ taṃ yakkhaṃ jāneyyaṃ yadi vā so yakkho Bhagavato bhāsitaṃ abhisamecca anumodi yadi vā no ti. Atha kho āyasmā Mahāmoggallāno seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya evam-eva Pubbārāme Migāramātu pāsāde antarahito devesu Tāvatiṃsesu pāturahosi. 
Tena kho pana samayena Sakko devānam-indo ekapuṇḍarīke uyyāne dibbehi pañcahi turiyasatehi samappito samaṅgibhūto paricāreti. 
Addasā kho Sakko devānam-indo āyasmantaṃ Mahāmoggallānaṃ dūrato va āgacchantaṃ, disvāna tāni dibbāni pañca turiyasatāni paṭippaṇāmetvā yen’ āyasmā Mahāmoggallāno ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Mahāmoggallānaṃ etadavoca: 
Ehi kho mārisa Moggallāna, sāgataṃ mārisa Moggallāna, cirassaṃ kho mārisa Moggallāna imaṃ pariyāyamakāsi yadidaṃ idh’ āgamanāya, nisīda mārisa Moggallāna, idam-āsanaṃ paññattan-ti. Nisīdi kho āyasmā Mahāmoggallāno paññatte āsane. 
Sakko pi kho devānam-indo aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Sakkaṃ devānam-indaṃ āyasmā Mahāmoggallāno etad-avoca: 
Yathākathaṃ pana te Kosiya Bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsi, sādhu mayam-pi etissā kathāya bhāgino assāma savanāyāti. 
-- Mayaṃ kho mārisa Moggallāna bahukiccā, mayaṃ bahukaraṇīyā, app-eva sakena karaṇīyena api ca devānaṃ yeva Tāvatiṃsānaṃ karaṇīyena. 
Api ca mārisa Moggallāna sussutaṃ yeva hoti suggahītaṃ (253) sumanasikataṃ sūpadhāritaṃ yan-no khippam-eva antaradhāyati. 
Bhūtapubbaṃ mārisa Moggallāna devāsurasaṅgāmo samupabbūḷho ahosi. 
Tasmiṃ kho pana mārisa Moggallāna saṅgāme devā jiniṃsu, asurā parājiniṃsu. 
So kho ahaṃ mārisa Moggallāna taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tato paṭinivattitvā Vejayantaṃ nāma pāsādaṃ māpesiṃ. 
Vejayantassa kho pana mārisa Moggallāna pāsādassa ekasataṃ niyyūhaṃ, ekamekasmiṃ niyyūhe satta satta kūṭāgārasatāni, ekamekasmiṃ kūṭāgāre satta satta accharāyo, ekamekissā accharāya satta satta paricārikāyo. 
Iccheyyāsi no tvaṃ mārisa Moggallāna Vejayantassa pāsādassa rāmaṇeyyakaṃ daṭṭhun-ti. Adhivāsesi kho āyasmā Mahāmoggallāno tuṇhībhāvena. 
Atha kho Sakko ca devānam-indo Vessavaṇo ca mahārājā āyasmantaṃ Mahāmoggallānaṃ purakkhatvā yena Vejayanto pāsādo ten’ upasaṅkamiṃsu. 
Addasāsuṃ kho Sakkassa devānam-indassa paricārikāyo āyasmantaṃ Mahāmoggallānaṃ dūrato va āgacchantaṃ, disvāna ottapamānā hirīyamānā sakaṃ sakaṃ ovarakaṃ pavisiṃsu. 
Seyyathā pi nāma suṇisā sasuraṃ disvā ottapati hirīyati, evam-evaṃ Sakkassa devānam-indassa paricārikāyo āyasmantaṃ Mahāmoggallānaṃ disvā ottapamānā hirīyamānā sakaṃ sakaṃ ovarakaṃ pavisiṃsu. 
Atha kho Sakko ca devānam-indo Vessavaṇo ca mahārājā āyasmantaṃ Mahāmoggallānaṃ Vejayante pāsāde anucaṅkamāpenti anuvicarāpenti: idam-pi mārisa Moggallāna passa Vejayantassa pāsādassa rāmaṇeyyakaṃ, idam-pi marisa Moggallāna passa Vejayantassa pāsādassa rāmaṇeyyakan-ti. 
-- Sobhat’ idaṃ āyasmato Kosiyassa yathā taṃ pubbe katapuññassa, manussā pi kiñcid-eva rāmaṇeyyakaṃ diṭṭhā evam-āhaṃsu: sobhati vata bho devānaṃ Tāvatiṃsānan-ti, ta-y-idaṃ āyasmato Kosiyassa sobhati yathā taṃ pubbe katapuññassāti. 
Atha kho āyasmato Mahāmoggallānassa etad-ahosi: 
Atibāḷhaṃ kho ayaṃ yakkho pamatto viharati, yan-nūnāhaṃ imaṃ yakkhaṃ saṃvejeyyan-ti. Atha kho āyasmā Mahāmoggallāno tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi yathā Vejayantaṃ pāsādaṃ pādaṅguṭṭhakena saṅkampesi sampakampesi sampa-(254)vedhesi. 
Atha kho Sakko ca devānam-indo Vessavaṇo ca mahārājā devā ca Tāvatiṃsā acchariyabbhutacittajātā ahesuṃ: 
Acchariyaṃ vata bho abbhutaṃ vata bho samaṇassa mahiddhikatā mahānubhāvatā, yatra hi nāma dibbaṃ bhavanaṃ pādaṅguṭṭhakena saṅkampessati sampakampessati sampavedhessatīti. 
Atha kho āyasmā Mahāmoggallāno Sakkaṃ devānam-indaṃ saṃviggaṃ lomahaṭṭhajātaṃ viditvā Sakkaṃ devānam-indaṃ etad-avoca: 
Yathākathaṃ pana te Kosiya Bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsi, sādhu mayam-pi etissā kathāya bhāgino assāma savanāyāti. 
-- Idhāhaṃ mārisa Moggallāna yena Bhagavā ten’ upasaṅkamiṃ, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsiṃ. 
Ekamantaṃ ṭhito kho ahaṃ mārisa Moggallāna Bhagavantaṃ etad-avocaṃ: 
Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. Evaṃ vutte mārisa Moggallāna Bhagavā maṃ etad-avoca: 
Idha devānam-inda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti. 
Evañ-ce taṃ devānam-inda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti, so sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati; so tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattañ-ñeva parinibbāyati; 
khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Ettāvatā kho devānam-inda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. Evaṃ kho me mārisa Moggallāna Bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsīti. 
Atha kho āyasmā Mahāmoggallāno Sakkassa devānam-indassa bhā-(255)sitaṃ abhinanditvā anumoditvā seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya evam-evaṃ devesu Tāvatiṃsesu antarahito Pubbārāme Migāramātu pāsāde pāturahosi. 
Atha kho Sakkassa devānam-indassa paricārikāyo acirapakkante āyasmante Mahāmoggallāne Sakkaṃ devānam-indaṃ etad-avocuṃ: 
Eso nu te mārisa so Bhagavā satthā ti. 
-- Na kho me mārisā so Bhagavā satthā, sabrahmacārī me eso. 
āyasmā Mahāmoggallāno ti. 
-- Lābhā te mārisa yassa te sabrahmacārī evaṃ mahiddhiko evaṃ mahānubhāvo, aho nūna te so Bhagavā satthā ti. 
Atha kho āyasmā Mahāmoggallāno yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Mahāmoggallāno Bhagavantaṃ etad-avoca: 
Abhijānāti no bhante Bhagavā ahu tañ-ñeva aññatarassa mahesakkhassa yakkhassa saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsitthāti. 
-- Abhijānām’ ahaṃ Moggallāna: idha Sakko devānam-indo yenāhaṃ ten’ upasaṅkami, upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Moggallāna Sakko devānam-indo maṃ etad-avoca: 
Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. Evaṃ vutte ahaṃ Moggallāna Sakkaṃ devānaṃ-indaṃ etad-avocaṃ: 
Idha devānaminda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti. 
Evañ-ce taṃ devānam-inda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti, so sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati; so tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattañ-ñeva parinibbāyati; khīṇā jāti, vusitaṃ brahma-(256)cariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Ettāvatā kho devānam-inda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. 
Evaṃ kho ahaṃ Moggallāna abhijānāmi Sakkassa devānam-indassa saṅkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā ti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Mahāmoggallāno Bhagavato bhāsitaṃ abhinandīti. 
CŪḶATAṆHĀSAṄKHAYASUTTAṂ SATTAMAṂ. 
38. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena Sātissa nāma bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: 
Tathā ’haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi yathā tad-ev’ idaṃ viññāṇaṃ sandhāvati saṃsarati, anaññan-ti. Assosuṃ kho sambahulā bhikkhū: 
Sātissa kira nāma bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā 
’haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi yathā tad-ev’ idaṃ viññāṇaṃ sandhāvati saṃsarati, anaññan-ti. Atha kho te bhikkhū yena Sāti bhikkhu kevaṭṭaputto ten’ upasaṅkamiṃsu, upasaṅkamitvā Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etadavocuṃ: 
Saccaṃ kira te āvuso Sāti evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . anaññanti. 
-- Evaṃ byā kho ahaṃ āvuso Bhagavatā dhammaṃ desitaṃ ājānāmi yathā tad-ev’ idaṃ viññāṇaṃ sandhāvati saṃsarati, anaññan-ti. Atha kho te bhikkhū Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti: 
Mā evaṃ āvuso Sāti avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya. 
Anekapariyāyena h’ āvuso Sāti paṭiccasamuppannaṃ viññāṇaṃ (257) vuttaṃ Bhagavatā: aññatra paccayā na-tthi viññāṇassa sambhavo ti. Evam-pi kho Sāti bhikkhu kevaṭṭaputto tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati: 
Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . anaññan-ti. 
Yato kho te bhikkhū nāsakkhiṃsu Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ atha yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: 
Sātissa nāma bhante bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . anaññan-ti. Assumha kho mayaṃ bhante: 
Sātissa kira nāma bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . anaññan-ti. 
Atha kho mayaṃ bhante yena Sāti bhikkhu kevaṭṭaputto ten’ upasaṅkamimha, upasaṅkamitvā Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etad-avocumha: 
Saccaṃ kira te āvuso Sāti evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . anaññan-ti. Evaṃ vutte bhante Sāti bhikkhu kevaṭṭaputto amhe etad-avoca: 
Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . anaññan-ti. Atha kho mayaṃ bhante Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha: 
Mā evaṃ āvuso Sāti avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya. 
Anekapariyāyena h’ āvuso Sāti paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ Bhagavatā: aññatra paccayā na-tthi viññāṇassa sambhavo ti. 
Evam-pi kho bhante Sāti bhikkhu kevaṭṭaputto amhehi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati: 
Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . anaññan-ti. Yato kho mayaṃ bhante nāsakkhimha Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ atha mayaṃ etam-atthaṃ Bhagavato ārocemāti. 
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: 
Ehi-(258) {tvaṃ} bhikkhu mama vacanena Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ āmantehi: 
Satthā taṃ āvuso Sāti āmantetīti. 
Evaṃ bhante ti kho so bhikkhu Bhagavato paṭissutvā yena Sāti bhikkhu kevaṭṭaputto ten’ upasaṅkami, upasaṅkamitvā Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etad-avoca: 
Satthā taṃ āvuso Sāti āmantetīti. 
Evam-āvuso ti kho Sāti bhikkhu kevaṭṭaputto tassa bhikkhuno paṭissutvā yena Bhagavā ten’ upasaṅkami. 
upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ Bhagavā etad-avoca: 
Saccaṃ kira te Sāti evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi yathā tad-ev’ idaṃ viññāṇaṃ sandhāvati saṃsarati, anaññan-ti. 
-- Evaṃ byā kho ahaṃ bhante Bhagavatā dhammaṃ desitaṃ ājānāmi yathā tad-ev’ idaṃ viññāṇaṃ sandhāvati saṃsarati, anaññan-ti. 
-- Kataman-taṃ Sāti viññāṇan-ti. 
-- Yvāyaṃ bhante vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedetīti. 
-- Kassa nu kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ ājānāsi. 
Nanu mayā moghapurisa anekapariyāyena paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ. 
aññatra paccayā natthi viññāṇassa sambhavo ti. Atha ca pana tvaṃ moghapurisa attanā duggahītena amhe c’ eva abbhācikkhasi attānañ-ca khaṇasi bahuñ-ca apuññaṃ pasavasi. 
Taṃ hi te moghapurisa bhavissati dīgharattaṃ ahitāya dukkhāyāti. 
Atha kho Bhagavā bhikkhū āmantesi: 
Taṃ kim-maññatha bhikkhave: api nāyaṃ Sāti bhikkhu kevaṭṭaputto usmīkato pi imasmiṃ dhammavinaye ti. 
-- Kiṃ hi siyā bhante, no h’ etaṃ bhante ti. Evaṃ vutte Sāti bhikkhu kevaṭṭaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. 
Atha kho Bhagavā Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etad-avoca: 
Paññāyissasi kho tvaṃ moghapurisa etena sakena pāpakena diṭṭhigatena, idhāhaṃ bhikkhū paṭipucchissāmīti. 
Atha kho Bhagavā bhikkhū āmantesi: 
Tumhe pi me bhikkhave evaṃ dhammaṃ desitaṃ ājānātha yathā ’yaṃ Sāti bhikkhu ke-(259)vaṭṭaputto attanā duggahītena amhe c’ eva abbhācikkhati attānañ-ca khaṇati bahuñ-ca apuññaṃ pasavatīti. 
-- No h’ etaṃ bhante, anekapariyāyena hi no bhante paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ Bhagavatā: aññatra paccayā natthi viññāṇassa sambhavo ti. 
-- Sādhu bhikkhave, sādhu kho me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha. 
Anekapariyāyena hi vo bhikkhave paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ mayā: aññatra paccayā na-tthi viññāṇassa sambhavo ti. Atha ca panāyaṃ Sāti bhikkhu kevaṭṭaputto attanā duggahītena amhe c’ eva abbhācikkhati attānañ-ca khaṇati bahuñ-ca apuññaṃ pasavati. 
Taṃ hi tassa moghapurisassa bhavissati dīgharattaṃ ahitāya dukkhāya. 
Yañ-ñad-eva bhikkhave paccayaṃ paṭicca uppajjati viññāṇaṃ tena ten’ eva saṅkhaṃ gacchati: cakkhuñ-ca paṭicca rūpe ca uppajjati viññāṇaṃ, cakkhuviññāṇan-t’ eva saṅkhaṃ gacchati; sotañ-ca paṭicca sadde ca uppajjati viññāṇaṃ, sotaviññāṇan-t’ eva saṅkhaṃ gacchati; ghānañ-ca paṭicca gandhe ca uppajjati viññāṇaṃ, ghānaviññāṇan-t’ eva saṅkhaṃ gacchati; jivhañ-ca paṭicca rase ca uppajjati viññāṇaṃ, jivhāviññāṇan-t’ eva saṅkhaṃ gacchati; kāyañ-ca paṭicca phoṭṭhabbe ca uppajjati viññāṇaṃ, kāyaviññāṇan-t’ 
eva saṅkhaṃ gacchati; manañ-ca paṭicca dhamme ca uppajjati viññāṇaṃ, manoviññāṇan-t’ eva saṅkhaṃ gacchati. 
Seyyathā pi bhikkhave {yañ-ñad-eva} paccayaṃ paṭicca aggi jalati tena ten’ eva saṅkhaṃ gacchati: kaṭṭhañ-ca paṭicca aggi jalati, kaṭṭhaggi t’ eva saṅkhaṃ gacchati; sakalikañ-ca paṭicca aggi jalati, sakalikaggi t’ eva saṅkhaṃ gacchati; 
tiṇañ-ca paṭicca aggi jalati, tiṇaggi t’ eva saṅkhaṃ gacchati; 
gomayañ-ca paṭicca aggi jalati, gomayaggi t’ eva saṅkhaṃ gacchati; thusañ-ca paṭicca aggi jalati, thusaggi t’ eva saṅkhaṃ gacchati; saṅkārañ-ca paṭicca aggi jalati, saṅkāraggi t’ eva saṅkhaṃ gacchati; evam-eva kho bhikkhave yañ-ñadeva paccayaṃ paṭicca uppajjati viññāṇaṃ tena ten’ eva saṅkhaṃ gacchati: cakkhuñ-ca paṭicca rūpe ca uppajjati viññāṇaṃ, cakkhuviññāṇan-t’ eva saṅkhaṃ gacchati; sotañ-ca paṭicca sadde ca uppajjati viññāṇaṃ, sotaviññāṇan-t’ eva saṅkhaṃ gacchati; ghānañ-ca paṭicca gandhe ca uppajjati (260) viññāṇaṃ, ghānaviññāṇan-t’ eva saṅkhaṃ gacchati; jivhañca paṭicca rase ca uppajjati viññāṇaṃ, jivhāviññāṇan-t’ eva saṅkhaṃ gacchati; kāyañ-ca paṭicca phoṭṭhabbe ca uppajjati viññāṇaṃ, kāyaviññāṇan-t’ eva saṅkhaṃ gacchati; manañca paṭicca dhamme ca uppajjati viññāṇaṃ, manoviññāṇan-t’ 
eva saṅkhaṃ gacchati. 
Bhūtam-idan-ti bhikkhave passathāti. 
-- Evam-bhante. 
-- Tadāhārasambhavan-ti bhikkhave passathāti. 
-- Evambhante. 
-- Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhamman-ti bhikkhave passathāti. 
-- Evam-bhante. 
-- Bhūtamidaṃ no-ssūti bhikkhave kaṅkhāto uppajjati vicikicchā ti. 
-- Evam-bhante. 
-- Tadāhārasambhavaṃ no-ssūti bhikkhave kaṅkhāto uppajjati vicikicchā ti. 
-- Evam-bhante. 
-- Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammaṃ no-ssūti kaṅkhāto uppajjati vicikicchā ti. 
-- Evam-bhante. 
-- Bhūtam-idan-ti bhikkhave yathābhūtaṃ sammappaññāya passato yā vicikicchā sā pahīyatīti. 
-- Evam-bhante. 
-- Tadāhārasambhavan-ti bhikkhave yathābhūtaṃ sammappaññāya passato yā vicikicchā sā pahīyatīti. 
-- Evam-bhante. 
-- Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhamman-ti bhikkhave yathābhūtaṃ sammappaññāya passato yā vicikicchā sā pahīyatīti. 
-- Evam-bhante. 
-- Bhūtam-idan-ti bhikkhave iti pi vo ettha nivicikicchā ti. 
-- Evam-bhante. 
-- Tadāhārasambhavan-ti bhikkhave iti pi vo ettha nivicikicchā ti. 
-- Evambhante. 
-- Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhamman-ti bhikkhave iti pi vo ettha nivicikicchā ti. 
-- Evambhante. 
-- Bhūtam-idan-ti bhikkhave yathābhūtaṃ sammappaññāya sudiṭṭhan-ti.- Evam-bhante. 
-- Tadāhārasambhavan-ti bhikkhave yathābhūtaṃ sammappaññāya sudiṭṭhanti. 
-- Evam-bhante. 
-- Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhamman-ti bhikkhave yathābhūtaṃ sammappaññāya sudiṭṭhan-ti. 
-- Evam-bhante. 
-- Imaṃ ce tumhe bhikkhave diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ allīyetha kelāyetha dhanāyetha mamāyetha, api nu tumhe bhikkhave kullūpamaṃ dhammaṃ desitaṃ ājāneyyātha nittharaṇatthāya no gahaṇatthāyāti. 
-- No h’ etaṃ bhante. 
-- Imaṃ ce tumhe bhikkhave diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyo-(261)dātaṃ na allīyetha na kelāyetha na dhanāyetha na mamāyetha, api nu tumhe bhikkhave kullūpamaṃ dhammaṃ desitaṃ ājāneyyātha nittharaṇatthāya no gahaṇatthāyāti. 
-- Evaṃ-bhante. 
Cattāro ’me bhikkhave āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya, katame cattāro: kabaḷiṃkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. 
Ime ca bhikkhave cattāro āhārā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā: 
ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā. 
Taṇhā cāyaṃ bhikkhave kiṃnidānā k. k. 
kiṃpabhavā: taṇhā vedanānidānā v. v. vedanāpabhavā. 
Vedanā cāyaṃ bhikkhave kiṃnidānā k. k. kiṃpabhavā: vedanā phassanidānā ph. ph. phassapabhavā. 
Phasso cāyaṃ bhikkhave kiṃnidāno k. k. kimpabhavo: phasso saḷāyatananidāno s. s. saḷāyatanapabhavo. 
Saḷāyatanañ-c’ idaṃ bhikkhave kiṃnidānaṃ k. k. kiṃpabhavaṃ: saḷāyatanaṃ nāmarūpanidānaṃ n. n. nāmarūpapabhavaṃ. 
Nāmarūpañ-c’ idaṃ bhikkhave kiṃnidānaṃ k. k. kiṃpabhavaṃ: nāmarūpaṃ viññāṇanidānaṃ v. v. viññāṇapabhavaṃ. 
Viññāṇañ-c’ idaṃ bhikkhave kiṃnidānaṃ k. k. kiṃpabhavaṃ: viññāṇaṃ saṅkhāranidānaṃ s. s. 
saṅkhārapabhavaṃ. 
Saṅkhārā c’ ime bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā: saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā. 
Iti kho bhikkhave avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evam-etassa kevalassa dukkhakkhandhassa samudayo hoti. 
Jātipaccayā jarāmaraṇan-ti iti kho pan’ etaṃ vuttaṃ; 
jātipaccayā nu kho bhikkhave jarāmaraṇaṃ no vā, kathaṃ vā ettha hotīti. 
-- Jātipaccayā bhante jarāmaraṇaṃ, evaṃ no ettha hoti: jātipaccayā jarāmaraṇan-ti. 
-- Bhavapaccayā jātīti iti kho pan’ etaṃ vuttaṃ; bhavapaccayā nu kho bhikkhave jāti no vā, kathaṃ vā ettha hotīti. 
-- Bhavapaccayā (262) bhante jāti, evaṃ no ettha hoti: bhavapaccayā jātīti. 
-- Upādānapaccayā bhavo ti iti kho pan’ etaṃ vuttaṃ; upādānapaccayā nu kho bhikkhave bhavo no vā, kathaṃ vā ettha hotīti. 
-- Upādānapaccayā bhante bhavo, evaṃ no ettha hoti: upādānapaccayā bhavo ti. 
-- Taṇhāpaccayā upādānan-ti iti kho pan’ etaṃ vuttaṃ; taṇhāpaccayā nu kho bhikkhave upādānaṃ no vā, kathaṃ vā ettha hotīti. 
-- Taṇhāpaccayā bhante upādānaṃ, evaṃ no ettha hoti: taṇhāpaccayā upādānan-ti. 
-- Vedanāpaccayā taṇhā ti iti kho pan’ etaṃ vuttaṃ; vedanāpaccayā nu kho bhikkhave taṇhā no vā, kathaṃ vā ettha hotīti. 
-- Vedanāpaccayā bhante taṇhā, evaṃ no ettha hoti: vedanāpaccayā taṇhā ti. 
-- Phassapaccayā vedanā ti iti kho pan’ etaṃ vuttaṃ; phassapaccayā nu kho bhikkhave vedanā no vā, kathaṃ vā ettha hotīti. 
-- Phassapaccayā bhante vedanā, evaṃ no ettha hoti: phassapaccayā vedanā ti. 
-- Saḷāyatanapaccayā phasso ti iti kho pan’ etaṃ vuttaṃ; saḷāyatanapaccayā nu kho bhikkhave phasso no vā, kathaṃ vā ettha hotīti. 
-- Saḷāyatanapaccayā bhante phasso, evaṃ no ettha hoti: saḷāyatanapaccayā phasso ti. 
-- Nāmarūpapaccayā saḷāyatanan-ti iti kho pan’ etaṃ vuttaṃ; nāmarūpapaccayā nu kho bhikkhave saḷāyatanaṃ no vā, kathaṃ vā ettha hotīti. 
-- Nāmarūpapaccayā bhante saḷāyatanaṃ, evaṃ no ettha hoti. 
-- nāmarūpapaccayā saḷāyatanan-ti. 
-- Viññāṇapaccayā nāmarūpan-ti iti kho pan’ etaṃ vuttaṃ; viññāṇapaccayā nu kho bhikkhave nāmarūpaṃ no vā, kathaṃ vā ettha hotīti. 
-- Viññāṇapaccayā bhante nāmarūpaṃ, evaṃ no ettha hoti: viññāṇapaccayā nāmarūpanti. 
-- Saṅkhārapaccayā viññāṇan-ti iti kho pan’ etaṃ vuttaṃ; saṅkhārapaccayā nu kho bhikkhave viññāṇaṃ no vā, kathaṃ vā ettha hotīti. 
-- Saṅkhārapaccayā bhante viññāṇaṃ, evaṃ no ettha hoti: saṅkhārapaccayā viññāṇan-ti. 
-- Avijjāpaccayā saṅkhārā ti iti kho pan’ etaṃ vuttaṃ; avijjāpaccayā nu kho bhikkhave saṅkhārā no vā, kathaṃ vā ettha hotīti. 
-- Avijjāpaccayā bhante saṅkhārā, evaṃ no ettha hoti: 
avijjāpaccayā saṅkhārā ti. 
Sādhu bhikkhave. 
Iti kho bhikkhave tumhe pi evaṃ vadetha aham-pi evaṃ vadāmi: [Iti] imasmiṃ sati idaṃ hoti, 
(263) imass’ uppādā idaṃ uppajjati, yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ. 
viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evam-etassa kevalassa dukkhakkhandhassa samudayo hoti. 
Avijjāya tv-eva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hoti. 
Jātinirodhā jarāmaraṇanirodho ti iti kho pan’ etaṃ vuttaṃ; jātinirodhā nu kho bhikkhave jarāmaraṇanirodho no vā, kathaṃ vā ettha hotīti. 
-- Jātinirodhā bhante jarāmaraṇanirodho, evaṃ no ettha hoti: jātinirodhā jarāmarananirodho ti. 
-- Bhavanirodhā jātinirodho ti iti kho pan’ etaṃ vuttaṃ; 
bhavanirodhā nu kho bhikkhave jātinirodho no vā, kathaṃ vā ettha hotīti. 
-- Bhavanirodhā bhante jātinirodho, evaṃ no ettha hoti: bhavanirodhā jātinirodho ti. 
-- Upādānanirodhā bhavanirodho ti iti kho pan’ etaṃ vuttaṃ; upādānanirodhā nu kho bhikkhave bhavanirodho no vā, kathaṃ vā ettha hotīti. 
-- Upādānanirodhā bhante bhavanirodho, evaṃ no ettha hoti: upādānanirodhā bhavanirodho ti. 
-- Taṇhānirodhā upādānanirodho ti iti kho pan’ etaṃ vuttaṃ; taṇhānirodhā nu kho bhikkhave upādānanirodho no vā, kathaṃ vā ettha hotīti. 
-- Taṇhānirodhā bhante upādānanirodho, evaṃ no ettha hoti: taṇhānirodhā upādānanirodho ti. 
-- Vedanānirodhā taṇhānirodho ti iti kho pan’ etaṃ vuttaṃ; vedanānirodhā nu kho bhikkhave taṇhānirodho no vā, kathaṃ vā ettha hotīti. 
-- Vedanānirodhā bhante taṇhānirodho, evaṃ no ettha hoti: vedanānirodhā taṇhānirodho ti. 
-- Phassanirodhā vedanānirodho ti iti kho pan’ etaṃ vuttaṃ; phassa-(264)nirodhā nu kho bhikkhave vedanānirodho no vā, kathaṃ vā ettha hotīti. 
-- Phassanirodhā bhante vedanānirodho, evaṃ no ettha hoti: phassanirodhā vedanānirodho ti. 
-- Saḷāyatananirodhā phassanirodho ti iti kho pan’ etaṃ vuttaṃ; saḷāyatananirodhā nu kho bhikkhave phassanirodho no vā, kathaṃ vā ettha hotīti. 
-- Saḷāyatananirodhā bhante phassanirodho, evaṃ no ettha hoti: saḷāyatananirodhā phassanirodho ti. 
-- Nāmarūpanirodhā saḷāyatananirodho ti iti kho pan’ etaṃ vuttaṃ; nāmarūpanirodhā nu kho bhikkhave saḷāyatananirodho no vā, kathaṃ vā ettha hotīti. 
-- Nāmarūpanirodhā bhante saḷāyatananirodho, evaṃ no ettha hoti: nāmarūpanirodhā saḷāyatananirodho ti. 
-- Viññāṇanirodhā nāmarūpanirodho ti iti kho pan’ etaṃ vuttaṃ; viññāṇanirodhā nu kho bhikkhave nāmarūpanirodho no vā, kathaṃ vā ettha hotīti. 
-- Viññāṇanirodhā bhante nāmarūpanirodho, evaṃ no ettha hoti: viññāṇanirodhā nāmarūpanirodho ti. 
-- Saṅkhāranirodhā viññāṇanirodho ti iti kho pan’ etaṃ vuttaṃ, saṅkhāranirodhā nu kho bhikkhave viññāṇanirodho no vā, kathaṃ vā ettha hotīti. 
-- Saṅkhāranirodhā bhante viññāṇanirodho, evaṃ no ettha hoti: saṅkhāranirodhā viññāṇanirodho ti. 
-- Avijjānirodhā saṅkhāranirodho ti iti kho pan’ etaṃ vuttaṃ; avijjānirodhā nu kho bhikkhave saṅkhāranirodho no vā, kathaṃ vā ettha hotīti. 
-- Avijjānirodhā bhante saṅkhāranirodho, evaṃ no ettha hoti: avijjānirodhā saṅkhāranirodho ti. 
Sādhu bhikkhave. 
Iti kho bhikkhave tumhe pi evaṃ vadetha aham-pi evaṃ vadāmi: 
Imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hoti. 
Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā (265) pubbantaṃ vā paṭidhāveyyātha: ahesumha nu kho mayaṃ atītam-addhānaṃ, na nu kho ahesumha atītam-addhānaṃ, kin-nu kho ahesumha atītam-addhānaṃ, kathan-nu kho ahesumha atītam-addhānaṃ, kiṃ hutvā kiṃ ahesumha nu kho mayaṃ atītam-addhānan-ti. 
-- No h’ etaṃ bhante. 
-- Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā aparantaṃ vā ādhāveyyātha: 
Bhavissāma nu kho mayaṃ anāgatam-addhānaṃ, na nu kho bhavissāma anāgatam-addhānaṃ, kin-nu kho bhavissāma anāgatam-addhānaṃ, kathannu kho bhavissāma anāgatam-addhānaṃ, kiṃ hutvā kiṃ bhavissāma nu kho mayaṃ anāgatam-addhānan-ti. 
-- No h’ 
etaṃ bhante. 
-- Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā etarahi vā paccuppannam-addhānaṃ ajjhattaṃ kathaṃkathī assatha: 
Ahan-nu kho ’smi, no nu kho ’smi, kin-nu kho ’smi, kathan-nu kho ’smi, ayaṃ nu kho satto kuto āgato, so kuhiṃgāmī bhavissatīti. 
-- No h’ etaṃ bhante. 
-- Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā evaṃ vadeyyātha: 
Satthā no garu, satthugāravena ca mayaṃ vademāti. 
-- No h’ etaṃ bhante. 
-- Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā evaṃ vadeyyātha: 
Samaṇo no evam-āha samaṇā ca, na ca mayaṃ evaṃ vademāti. 
-- No h’ etaṃ bhante. 
-- Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā aññaṃ satthāraṃ uddiseyyāthāti. 
-- No h’ 
etaṃ bhante. 
-- Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā yāni tāni puthusamaṇabrāhmaṇānaṃ vatakotūhalamaṅgalāni tāni sārato paccāgaccheyyāthāti. 
-- No h’ etaṃ bhante. 
-- Nanu bhikkhave yad-eva tumhākaṃ sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tad-eva tumhe vadethāti. 
-- Evam-bhante. 
-- Sādhu bhikkhave. 
Upanītā kho me tumhe bhikkhave iminā sandiṭṭhikena dhammena akālikena ehipassikena opanayikena paccattaṃ veditabbena viññūhi. 
Sandiṭṭhiko ayaṃ bhikkhave dhammo akāliko ehipassiko opanayiko paccattam veditabbo viññūhīti iti yan-tam vuttaṃ idam-etaṃ paṭicca vuttaṃ. 
Tiṇṇaṃ kho pana bhikkhave sannipātā gabbhassāvakkanti hoti: 
Idha mātāpitaro ca sannipatitā honti, mātā ca na utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, n’ eva tāva gab-(266)bhassāvakkanti hoti. 
Idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, n’ 
eva tāva gabbhassāvakkhanti hoti. 
Yato ca kho bhikkhave mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti, evaṃ tiṇṇaṃ sannipātā gabbhassāvakkanti hoti. 
Tam-enaṃ bhikkhave mātā nava vā dasa vā māse gabbhaṃ kucchinā pariharati mahatā saṃsayena garum-bhāraṃ. 
Tam-enaṃ bhikkhave mātā navannaṃ vā dasannaṃ vā māsānaṃ accayena vijāyati mahatā saṃsayena garum-bhāraṃ. 
Tam-enaṃ jātaṃ samānaṃ sakena lohitena poseti. 
Lohitaṃ h’ etaṃ bhikkhave ariyassa vinaye yadidaṃ mātuthaññaṃ. 
Sa kho so bhikkhave kumāro vuddhim-anvāya indriyānaṃ paripākam-anvāya yāni tāni kumārakānaṃ kīḷāpanakāni tehi kīḷati, seyyathīdaṃ vaṅkakaṃ ghaṭikaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ. 
Sa kho so bhikkhave kumāro vuddhim-anvāya indriyānaṃ paripākam-anvāya pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi -- ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. 
So cakkhunā rūpaṃ disvā piyarūpe rūpe sārajjati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañ-ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ na-ppajānāti yatth’ assa te pāpakā akusalā dhammā aparisesā nirujjhanti. 
So evaṃ anurodhavirodhaṃ samāpanno yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. 
Tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī, yā vedanāsu nandī tad-upādānaṃ, tass’ upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evam-etassa kevalassa dukkhakkhandhassa samudayo hoti. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya piyarūpe (267) dhamme sārajjati, appiyarūpe dhamme byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañ-ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ na-ppajānāti yatth’ assa te pāpakā akusalā dhammā aparisesā nirujjhanti. 
So evaṃ anurodhavirodhaṃ samāpanno yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. 
Tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī, yā vedanāsu nandī tad-upādānaṃ, tass’ upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhakkhandhassa samudayo hoti. 
Idha bhikkhave Tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. 
So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati. 
So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 
Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā; na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; yan-nūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan-ti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. 
So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. 
Adinnādānaṃ pahāya adinnādānā (268) paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. 
Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī, virato methunā gāmadhammā. 
Musāvādaṃ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. 
Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. 
Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. 
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. 
So bījagāmabhūtagāmasamāramohā paṭivirato hoti. 
Ekabhattiko hoti rattūparato, virato vikālabhojanā. 
Nacca-gīta-vāditavisūkadassanā paṭivirato hoti. 
Mālā-gandha-vilepana-dhāraṇamaṇḍana-vibhūsanaṭṭhānā paṭivirato hoti. 
Uccāsayana-mahāsayanā paṭivirato hoti. 
Jātarūparajatapaṭiggahaṇā paṭivirato hoti. 
Āmakadhaññapaṭiggahaṇā paṭivirato hoti. 
Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. 
Itthikumārikapaṭiggahaṇā paṭivirato hoti. 
Dāsidāsapaṭiggahaṇā paṭivirato hoti. 
Ajeḷakapaṭiggahaṇā paṭivirato hoti. 
Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. 
Hatthi-gavāssa-vaḷavāpaṭiggahaṇā paṭivirato hoti. 
Khettavatthupaṭiggahaṇā paṭivirato hoti. 
Dūteyyapahiṇagamanānuyogā paṭivirato hoti. 
Kayavikkayā paṭivirato hoti. 
Tulākūṭa-kaṃsakūṭa-mānakūṭā paṭivirato hoti. 
Ukkoṭana-vañcana-nikati-sāciyogā paṭivirato hoti Chedana-vadhabandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti. 
So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen’ eva pakkamati samādāy’ eva pakkamati. 
Seyyathā pi nāma pakkhī sakuṇo yena yan’ eva ḍeti sapattabhāro va ḍeti, evam-evaṃ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, yena yen’ eva pakkamati samādāy’ eva pakkamati. 
So iminā (269) ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. 
So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya na nimittaggāhī hoti nāmubyañjanaggāhī; yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. 
So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. 
So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. 
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. 
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati, ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. 
(270) So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ --pe-- tatiyaṃ jhānaṃ 
-- catutthaṃ jhānaṃ upasampajja viharati. 
So cakkhunā rūpaṃ disvā piyarūpe rūpe na sārajjati, appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañ-ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatth’ assa te pāpakā akusalā dhammā aparisesā nirujjhanti. 
So evaṃ anurodhavirodhavippahīno yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. 
Tassa taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati, tassa nandīnirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hoti. 
Sotena saddaṃ sutvā -- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā 
-- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya piyarūpe dhamme na sārajjati, appiyarūpe dhamme na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañ-ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatth’ assa te pāpakā akusalā dhammā aparisesā nirujjhanti. 
So evaṃ anurodhavirodhavippahīno yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. 
Tassa taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati, tassa nandīnirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hoti. 
Imaṃ kho me tumhe bhikkhave saṅkhittena taṇhāsaṅkhayavimuttiṃ dhāretha, Sātiṃ pana (271) bhikkhuṃ kevaṭṭaputtaṃ mahātaṇhājāla-taṇhāsaṅghāṭapaṭimukkan-ti. 
idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
MAHĀTAṆHĀSAṄKHAYASUTTAṂ AṬṬHAMAṂ. 
39. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Aṅgesu viharati; Assapuraṃ nāma Aṅgānaṃ nigamo. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Samaṇā samaṇā ti vo bhikkhave jano sañjānāti, tumhe ca pana: ke tumhe ti puṭṭhā samānā: samaṇ’ amhāti paṭijānātha. 
Tesaṃ vo bhikkhave evaṃsamaññānaṃ sataṃ evaṃpaṭiññānaṃ sataṃ: 
Ye dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca te dhamme samādāya vattissāma, evan-no ayaṃ amhākaṃ samaññā ca saccā bhavissati paṭiññā ca bhūtā, yesañ-ca mayaṃ cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraṃ paribhuñjāma tesan-te kārā amhesu mahapphalā bhavissanti mahānisaṃsā, amhākañ-c’ evāyaṃ pabbajjā avañjhā bhavissati saphalā sa-udrayā ti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Katame ca bhikkhave dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca: 
Hirottappena samannāgatā bhavissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā; alam-ettāvatā katam-ettavatā, anuppatto no sāmaññattho, na-tthi no kiñci uttariṃ karaṇīyan-ti tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Parisuddho no (272) kāyasamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca, tāya ca pana parisuddhakāyasamācāratāya n’ ev’ attān’ ukkaṃsissāma na paraṃ vambhissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā, parisuddho no kāyasamācāro; alam-ettāvatā katam-ettāvatā, anuppatto no sāmaññattho, na-tthi no kiñci uttariṃ karaṇīyan-ti tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Parisuddho no vacīsamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca, tāya ca pana parisuddhavacīsamācāratāya n’ ev’ attān’ ukkaṃsissāma na paraṃ vambhissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro; alamettāvatā . . . tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Parisuddho no manosamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca, tāya ca pana parisuddhamanosamācāratāya n’ ev’ attān’ ukkaṃsissāma na paraṃ vambhissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro; alam-ettāvatā . . . tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Parisuddho no ājīvo bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca, tāya ca pana parisuddhājīvatāya n’ ev’ attān’ ukkaṃsissāma na paraṃ vambhissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo; 
(273) alam-ettāvatā . . . tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Indriyesu guttadvārā bhavissāma, cakkhunā rūpaṃ disvā na nimittaggāhī nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjissāma, rakkhissāma cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjissāma. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā 
-- manasā dhammaṃ viññāya na nimittaggāhī nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjissāma, rakkhissāma manindriyaṃ, manindriye saṃvaraṃ āpajjissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesu ’mha guttadvārā; alam-ettāvatā . . . tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Bhojane mattaññuno bhavissāma, paṭisaṅkhā yoniso āhāraṃ āhārissāma, n’ eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad-eva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā brahmacariyānuggahāya: iti purāṇañ-ca vedanaṃ paṭihaṅkhāmi navañ-ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesu ’mha guttadvārā, bhojane mattaññuno; alam-ettāvatā . . . tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Jāgariyaṃ anuyuttā bhavissāma, divasaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodhessāma, rattiyā paṭhamaṃ yāmaṃ (274) caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodhessāma, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappessāma pāde pādaṃ accādhāya satā sampajānā uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodhessāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesu ’mha guttadvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā; alam-ettāvatā . . . tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Satisampajaññena samannāgatā bhavissāma, abhikkante paṭikkante sampajānakārī, ālokite vilokite sampajānakārī, samiñjite pasārite sampajānakārī, saṅghāṭipattacīvaradhāraṇe sampajānakārī, asite pīte khāyite sāyite sampajānakārī, uccārapassāvakamme sampajānakārī, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesu ’mha guttadvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā, satisampajaññena samannāgatā; 
alam-ettāvatā katam-ettāvatā, anuppatto no sāmaññattho, na-tthi no kiñci uttariṃ karaṇīyan-ti tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Idha bhikkhave bhikkhu vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ; so pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. 
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. 
Byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇa-(275)bhūtahitānukampī byāpādapadosā cittaṃ parisodheti. 
Thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti. 
Uddhaccakukkuccaṃ pahāya anuddhato viharati. 
ajjhattaṃ. vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti. 
Vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. 
Seyyathā pi bhikkhave puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantikareyya, siyā c’ assa uttariṃ avasiṭṭhaṃ dārābharaṇāya; tassa evam-assa: 
Ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ, tassa me te kammantā samijjhiṃsu, so ahaṃ yāni ca porāṇāni iṇamūlāni tāni ca byantiakāsiṃ, atthi ca me uttariṃ avasiṭṭhaṃ dārābharaṇāyāti. 
So tatonidānaṃ labhetha pāmujjaṃ, adhigacche somanassaṃ. 
Seyyathā pi bhikkhave puriso ābādhiko assa dukkhito bāḷhagilāno, bhattañ-c’ assa na-cchādeyya, na c’ assa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañ-c’ assa chādeyya, siyā c’ 
assa kāye balamattā; tassa evam-assa: 
Ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno, bhattañ-ca me nacchādesi, na ca me āsi kāye balamattā; so mhi etarahi tamhā ābādhā mutto, bhattañ-ca me chādeti, atthi ca me kāye balamattā ti. So tatonidānaṃ labhetha pāmujjaṃ, adhigacche somanassaṃ. 
Seyyathā pi bhikkhave puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanā mucceyya sotthinā abyayena, na c’ assa kiñci bhogānaṃ vayo; tassa evam-assa: 
Ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ, so ’mhi etarahi tamhā bandhanā mutto sotthinā abyayena, na-tthi ca me kiñci bhogānaṃ vayo ti. So tatonidānaṃ labhetha pāmujjaṃ, adhigacche somanassaṃ. 
Seyyathā pi bhikkhave puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo; tassa evam-assa: 
Ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so ’mhi etarahi tamhā dāsabyā mutto attādhīno (276) aparādhīno bhujisso yenakāmaṅgamo ti. So tatonidānaṃ labhetha pāmujjaṃ, adhigacche somanassaṃ. 
Seyyathā pi bhikkhave puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya, so aparena samayena tamhā kantārā nitthareyya sotthinā abyayena, na c’ assa kiñci bhogānaṃ vayo; 
tassa evam-assa: 
Ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ, so ’mhi etarahi tamhā kantārā nitthiṇṇo sotthinā abyayena, na-tthi ca me kiñci bhogānaṃ vayo ti. So tatonidānaṃ labhetha pāmujjaṃ, adhigacche somanassaṃ. 
Evam-eva kho bhikkhave bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ ime pañca nīvaraṇe appahīne attani samanupassati. 
Seyyathā pi bhikkhave ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evam-evaṃ bhikkhu ime pañca nīvaraṇe pahīne attani samanupassati. 
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
So imam-eva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti. 
Seyyathā pi bhikkhave dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahāniyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya, sā ’ssa nahāniyapiṇḍi snehānugatā snehaparetā, santarabāhirā phuṭā snehena, na ca paggharaṇī; evam-eva kho bhikkhave bhikkhu imam-eva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti. 
Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. 
So imam-eva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaṃ hoti. 
Seyyathā pi bhikkhave udakarahado ubbhi-(277)dodako, tassa n’ ev’ assa puratthimāya disāya udakass’ āyamukhaṃ, na pacchimāya disāya udakass’ āyamukhaṃ, na uttarāya disāya udakass’ āyamukhaṃ, na dakkhiṇāya disāya udakass’ āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anuppaveccheyya; atha kho tamhā va udakarahadā sītā vāridhārā ubbhijjitvā tam-eva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphutaṃ assa; 
evam-eva kho bhikkhave bhikkhu imam-eva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaṃ hoti. 
Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. 
So imam-eva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti. 
Seyyathā pi bhikkhave uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā ’nuggatāni antonimuggaposīni, tāni yāva c’ aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni, nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphutaṃ assa; evam-eva kho bhikkhave bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti. 
Puna ca paraṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkham-asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
So imam-eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti. 
Seyyathā pi bhikkhave puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbā-(278)vato kāyassa odātena vatthena apphutaṃ assa; evam-eva kho bhikkhave bhikkhu imam-eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. 
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe, amutr’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ, tatra p’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
Seyyathā pi bhikkhave puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya, tamhā pi gāmā aññaṃ gāmaṃ gaccheyya, so tamhā gāmā sakaṃ yeva gāmaṃ paccāgaccheyya, tassa evam-assa: 
Ahaṃ kho sakamhā gāmā amuṃ gāmaṃ āgañchiṃ, tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ, evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ; 
tamhā pi gāmā amuṃ gāmaṃ āgañchiṃ, tatra pi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ, evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ, so ’mhi tamhā gāmā sakaṃ yeva gāmaṃ paccāgato ti; evameva kho bhikkhave bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo --pe--. 
Iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata (279) bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 
Seyyathā p’ assu bhikkhave dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ pavisante pi nikkhamante pi anusañcarante pi anuvicarante pi; evam-eva kho bhikkhave bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage --pe-- satte pajānāti. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. 
So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti; ime āsavā ti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayo ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Seyyathā pi bhikkhave pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukam-pi sakkharakaṭhalam-pi macchagumbam-pi ca rantam-pi tiṭṭhantam-pi; tassa evam-assa: 
Ayaṃ kho udakarahado accho vippasanno anāvilo, tatr’ ime sippi-(280)sambukā pi sakkharakaṭhalā pi macchagumbā pi caranti pi tiṭṭhanti pīti; evam-eva kho bhikkhave bhikkhu: idaṃ dukkhan-ti yathābhūtaṃ pajānāti . . . ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Ayaṃ vuccati bhikkhave bhikkhu samaṇo iti pi, brāhmaṇo iti pi, nahātako iti pi, vedagū iti pi, sottiyo iti pi, ariyo iti pi, arahaṃ iti pi. Kathañ-ca bhikkhave bhikkhu samaṇo hoti: samitā ’ssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho bhikkhave bhikkhu samaṇo hoti. 
Kathañ-ca bhikkhave bhikkhu brāhmaṇo hoti: bāhitā ’ssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho bhikkhave bhikkhu brāhmaṇo hoti. 
Kathañ-ca bhikkhave bhikkhu nahātako hoti: nahātā ’ssa honti pāpakā akusalā dhammā s. p. s. d. āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho bhikkhave bhikkhu nahātako hoti. 
Kathañ-ca bhikkhave bhikkhu vedagū hoti: viditā ’ssa honti pāpakā akusalā dhammā s. p. s. d. āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho bhikkhave bhikkhu vedagū hoti. 
Kathañ-ca bhikkhave bhikkhu sottiyo hoti: 
nissutā ’ssa honti pāpakā akusalā dhammā s. p. s. d. āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho bhikkhave bhikkhu sottiyo hoti. 
Kathañ-ca bhikkhave bhikkhu ariyo hoti: ārakā ’ssa honti pāpakā akusalā dhammā s. p. s. d. āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho bhikkhave bhikkhu ariyo hoti. 
Kathañ-ca bhikkhave bhikkhu arahaṃ hoti: ārakā ’ssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho bhikkhave bhikkhu arahaṃ hotīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
MAHĀASSAPURASUTTAṂ NAVAMAṂ. 
(281) 40. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Aṅgesu viharati; Assapuraṃ nāma Aṅgānaṃ nigamo. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Samaṇā samaṇā ti vo bhikkhave jano sañjānāti, tumhe ca pana: ke tumhe ti puṭṭhā samānā: samaṇ’ amhāti paṭijānātha. 
Tesaṃ vo bhikkhave evaṃsamaññānaṃ sataṃ evaṃpaṭiññānaṃ sattaṃ: 
Yā samaṇasāmīcipaṭipadā taṃ paṭipadaṃ paṭipajjissāma, evaṃ no ayaṃ amhākaṃ samaññā ca saccā bhavissati paṭiññā ca bhūtā, yesañ-ca mayaṃ cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraṃ paribhuñjāma tesan-te kārā amhesu mahapphalā bhavissanti mahānisaṃsā, amhākaṃ c’ evāyaṃ pabbajjā avañjhā bhavissati saphalā sa-udrayā ti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Kathañ-ca bhikkhave bhikkhu na samaṇasāmīcipaṭipadaṃ paṭipanno hoti: 
Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā appahīnā hoti, byāpannacittassa byāpādo appahīno hoti, kodhanassa kodho appahīno hoti, upanāhissa upanāho appahīno hoti, makkhissa makkho appahīno hoti, paḷāsissa paḷāso appahīno hoti, issukissa issā appahīnā hoti, maccharissa macchariyaṃ appahīnaṃ hoti, saṭhassa sāṭheyyaṃ appahīnaṃ hoti, māyāvissa māyā appahīnā hoti, pāpicchassa pāpikā icchā appahīnā hoti, micchādiṭṭhissa micchādiṭṭhi appahīnā hoti, imesaṃ kho ahaṃ bhikkhave samaṇamalānaṃ samaṇadosānaṃ samaṇakasaṭānaṃ āpāyikānaṃ ṭhānānaṃ duggativedaniyānaṃ appahānā na samaṇasāmīcipaṭipadaṃ paṭipanno ti vadāmi. 
Seyyathā pi bhikkhave maṭajan-nāma āvudhajātaṃ ubhatodhāraṃ pītanisitaṃ, tad-assa saṅghāṭiyā sampārūtaṃ sampaliveṭhitaṃ, tathūpamāhaṃ bhikkhave imassa bhikkhuno pabbajjaṃ vadāmi. 
Nāhaṃ bhikkhave saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi. 
Nāhaṃ bhikkhave acelakassa acelakamattena sāmaññaṃ vadāmi. 
Nāhaṃ bhikkhave rajojallikassa rajojallikamattena s. v. Nāhaṃ bhikkhave udakorohakassa udakorohakamattena s. v. Nāhaṃ bhikkhave rukkhamūlikassa (282) rukkhamūlikamattena s. v. Nāhaṃ bhikkhave abbhokāsikassa abbhokāsikamattena s. v. Nāhaṃ bhikkhave ubbhaṭṭhakassa ubbhaṭṭhakamattena s. v. Nāhaṃ bhikkhave pariyāyabhattikassa pariyāyabhattikamattena s. v. Nāhaṃ bhikkhave mantajjhāyakassa mantajjhāyakamattena s. v. Nāhaṃ bhikkhave jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi. 
Saṅghāṭikassa ce bhikkhave saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho p., upanāhissa upanāho p., makkhissa makkho p., paḷāsissa paḷāso p., issukissa issā p., maccharissa macchariyaṃ p., saṭhassa sāṭheyyaṃ p., māyāvissa māyā p., pāpicchassa pāpikā icchā p., micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tam-enaṃ mittāmaccā ñātisālohitā jātam-eva naṃ saṅghāṭikaṃ {kareyyuṃ} saṅghāṭikattam-eva samādapeyyuṃ: 
Ehi tvaṃ bhadramukha saṅghāṭiko hoti, saṅghāṭikassa te sato saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho p., upanāhissa upanāho p., makkhissa makkho p., paḷāsissa paḷāso p., issukissa issā p., maccharissa macchariyaṃ p., saṭhassa sāṭheyyaṃ p., māyāvissa māyā p., pāpicchassa pāpikā icchā p., micchādiṭṭhikassa micchādiṭṭhi pahīyissatīti. 
Yasmā ca kho ahaṃ bhikkhave saṅghāṭikam-pi idh’ ekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhiṃ, tasmā na saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi. 
Acelakassa ce bhikkhave --pe-- rajojallikassa ce bhikkhave 
-- udakorohakassa ce bhikkhave -- rukkhamūlikassa ce bhikkhave -- abbhokāsikassa ce bhikkhave -- ubbhaṭṭhakassa ce bhikkhave -- pariyāyabhattikassa ce bhikkhave -- mantajjhāyakassa ce bhikkhave -- jaṭilakassa ce bhikkhave jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha --pe-- micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tam-enaṃ mittāmaccā ñātisālohitā jātam-eva naṃ jaṭilakaṃ kareyyuṃ jaṭilakattam-eva samādapeyyuṃ: 
Ehi tvaṃ bhadramukha jaṭilako hohi, jaṭilakassa te sato jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyissati. 
byāpanna-(283)cittassa byāpādo pahīyissati --pe-- micchādiṭṭhikassa micchādiṭṭhi pahīyissatīti. 
Yasmā ca kho ahaṃ bhikkhave jaṭilakam-pi idh’ ekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhiṃ, tasmā na jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi. 
Kathañ-ca bhikkhave bhikkhu samaṇasāmīcipaṭipadaṃ paṭipanno hoti: 
Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā pahīnā hoti, byāpannacittassa byāpādo pahīno hoti, kodhanassa kodho pahīno hoti, upanāhissa upanāho pahīno hoti, makkhissa makkho pahīno hoti, paḷāsissa paḷāso pahīno hoti, issukissa issā pahīnā hoti, maccharissa macchariyaṃ pahīnaṃ hoti, saṭhassa sāṭheyyaṃ pahīnaṃ hoti, māyāvissa māyā pahīnā hoti, pāpicchassa pāpikā icchā pahīnā hoti, micchādiṭṭhikassa micchādiṭṭhi pahīnā hoti, imesaṃ kho ahaṃ bhikkhave samaṇamalānaṃ samaṇadosānaṃ samaṇakasaṭānaṃ āpāyikānaṃ ṭhānānaṃ duggativedaniyānaṃ pahānā samaṇasāmīcipaṭipadaṃ paṭipanno ti vadāmi. 
So sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattānaṃ samanupassati, vimuttam-attānaṃ samanupassati. 
Tassa sabbehi imehi pāpakehi akusalehi dhammehi visuddham-attānaṃ samanupassato vimuttam-attānaṃ samanupassato pāmujjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. 
So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
Karuṇāsahagatena cetasā --pe-- pharitvā viharati. 
Muditāsahagatena cetasā --pe-- pharitvā viharati. 
Upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
Seyyathā pi bhikkhave pokkharaṇī acchodakā sātodakā sītodakā setakā sūpatitthā ramaṇīyā; puratthi-(284)māya ce pi puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito, so taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ, vineyya ghammapariḷāhaṃ; pacchimāya ce pi disāya puriso āgaccheyya -- uttarāya ce pi disāya puriso āgaccheyya -- dakkhiṇāya ce pi disāya puriso āgaccheyya -- yato kuto ce pi naṃ puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito, so taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ, vineyya ghammapariḷāhaṃ; evam-eva kho bhikkhave khattiyakulā ce pi agārasmā anagāriyaṃ pabbajito hoti, so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma evaṃ mettaṃ karuṇaṃ muditaṃ upekhaṃ bhāvetvā labhati ajjhattaṃ vūpasamaṃ, ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ paṭipanno ti vadāmi. 
Brāhmaṇakulā ce pi --pe-- vessakulā ce pi -- suddakulā ce pi -- yasmā kasmā ce pi kulā agārasmā anagāriyaṃ pabbajito hoti, so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma evaṃ mettaṃ karuṇaṃ muditaṃ upekhaṃ bhāvetvā labhati ajjhattaṃ vūpasamaṃ, ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ paṭipanno ti vadāmi. 
Khattiyakulā ce pi agārasmā anagāriyaṃ pabbajito hoti, so ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, āsavānaṃ khayā samaṇo hoti. 
Brāhmaṇakulā ce pi -- vessakulā ce pi 
-- suddakulā ce pi -- yasmā kasmā ce pi kulā agārasmā anagāriyaṃ pabbajito hoti, so ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, āsavānaṃ khayā samaṇo hotīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
CŪḶĀSSAPURASUTTAṂ DASAMAṂ. 
MAHĀYAMAKAVAGGO CATUTTHO.