You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
67. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Cātumāyaṃ viharati āmalakīvane. 
Tena kho pana samayena SāriputtaMoggallānapamukhāni pañcamattāni bhikkhusatāni Cātumaṃ anuppattāni honti Bhagavantaṃ dassanāya, te ca āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ahesuṃ. 
Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
Ke pan’ ete Ānanda uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope ti. 
-- Etāni bhante Sāriputta-Moggallānapamukhāni pañcamattāni bhikkhusatāni Cātumaṃ anuppattāni Bhagavantaṃ dassanāya, te āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ti. 
-- Tena h’ Ānanda mama vacanena te bhikkhū āmantehi: satthāyasmante āmantetīti. 
Evambhante ti kho āyasmā Ānando Bhagavato paṭissutvā yena te bhikkhū ten’ upasaṅkami, upasaṅkamitvā te bhikkhū etadavoca: 
Satthāyasmante āmantetīti. 
Evam-āvuso ti kho te (457) bhikkhū āyasmato Ānandassa paṭissutvā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinne kho te bhikkhū Bhagavā etad-avoca: 
Kin-nu tumhe bhikkhave uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope ti. 
-- Imāni bhante Sāriputta-Moggallānapamukhāni pañcamattāni bhikkhusatāni Cātumaṃ anuppattāni Bhagavantaṃ dassanāya, te ’me āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ti. 
-- Gacchathā bhikkhave paṇāmemi vo, na vo mama santike vatthabban-ti. Evam-bhante ti kho te bhikkhū Bhagavato paṭissutvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya pakkamiṃsu. 
Tena kho pana samayena Cātumeyyakā Sakyā santhāgāre sannipatitā honti kenacid-eva karaṇīyena. 
Addasāsuṃ kho Cātumeyyakā Sakyā te bhikkhū dūrato va gacchante, disvāna yena te bhikkhū ten’ upasaṅkamiṃsu, upasaṅkamitvā te bhikkhū etad-avocuṃ: 
Handa kahaṃ pana tumhe āyasmanto gacchathāti. 
-- Bhagavatā kho āvuso bhikkhusaṅgho paṇāmito ti. 
-- Tena h’ āyasmanto muhuttaṃ nisīdatha, app-eva nāma mayaṃ sakkuṇeyyāma Bhagavantaṃ pasādetun-ti. Evam-āvuso ti kho te bhikkhū Cātumeyyakānaṃ Sakyānaṃ paccassosuṃ. 
Atha kho Cātumeyyakā Sakyā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho Cātumeyyakā Sakyā Bhagavantaṃ etad-avocuṃ: 
Abhinandatu bhante Bhagavā bhikkhusaṅghaṃ, abhivadatu bhante Bhagavā bhikkhusaṅghaṃ. 
Seyyathā pi bhante Bhagavatā pubbe bhikkhusaṅgho anuggahīto evam-evaṃ Bhagavā etarahi anugaṇhātu bhikkhusaṅghaṃ. 
Sant’ ettha bhante bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo. 
Seyyathā pi bhante bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo, evam-eva kho bhante sant’ ettha (458) bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo. 
Seyyathā pi bhante vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vipariṇāmo, evam-eva kho bhante sant’ ettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo. 
Abhinandatu bhante Bhagavā bhikkhusaṅghaṃ, abhivadatu bhante Bhagavā bhikkhusaṅghaṃ. 
Seyyathā pi bhante Bhagavatā pubbe bhikkhusaṅgho anuggahīto evam-evaṃ Bhagavā etarahi anugaṇhātu bhikkhusaṅghan-ti. 
Atha kho Brahmā Sahampati Bhagavato cetasā cetoparivitakkam-aññāya seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya evam-evaṃ Brahmaloke antarahito Bhagavato purato pāturahosi. 
Atha kho Brahmā Sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā ten’ añjalim-paṇāmetvā Bhagavantaṃ etad-avoca: 
Abhinandatu bhante Bhagavā bhikkhusaṅghaṃ, abhivadatu bhante Bhagavā bhikkhusaṅghaṃ. 
Seyyathā pi bhante Bhagavatā pubbe bhikkhusaṅgho anuggahīto evam-evaṃ Bhagavā etarahi anugaṇhātu bhikkhusaṅghaṃ. 
Sant’ ettha bhante bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo. 
Seyyathā pi bhante bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo, evam-eva kho bhante sant’ ettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo. 
Seyyathā pi bhante vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vipariṇāmo, evam-eva kho bhante sant’ ettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo. 
Abhinandatu bhante Bhagavā bhikkhusaṅghaṃ, abhivadatu bhante Bhagavā bhikkhusaṅghaṃ. 
Seyyathā pi bhante Bhagavatā pubbe bhikkhu-(459)saṅgho anuggahīto evam-evaṃ Bhagavā etarahi anugaṇhātu bhikkhusaṅghan-ti. 
Asakkhiṃsu kho Cātumeyyakā ca Sakyā Brahmā ca Sahampati Bhagavantaṃ pasādetuṃ bījūpamena ca taruṇūpamena ca. Atha kho āyasmā Mahāmoggallāno bhikkhū āmantesi: 
Uṭṭhahath’ āvuso, gaṇhātha pattacīvaraṃ, pasādito Bhagavā Cātumeyyakehi ca Sakkehi Brahmunā ca Sahampatinā bījūpamena ca taruṇūpamena cāti. 
Evamāvuso ti kho te bhikkhū āyasmato Mahāmoggallānassa paṭissutvā uṭṭhāy’ āsanā pattacīvaram-ādāya yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Sāriputtaṃ Bhagavā etad-avoca: 
Kinti te Sāriputta ahosi mayā bhikkhusaṅghe paṇāmite ti. 
-- Evaṃ kho me bhante ahosi Bhagavatā bhikkhusaṅghe paṇāmite: 
Appossukko dāni Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharissati, mayam-pi dāni appossukkā diṭṭhadhammasukhavihāraṃ anuyuttā viharissāmāti. 
-- Āgamehi tvaṃ Sāriputta, āgamehi tvaṃ Sāriputta, na kho te Sāriputta puna pi evarūpaṃ cittaṃ uppādetabban-ti. Atha kho Bhagavā āyasmantaṃ Mahāmoggallānaṃ āmantesi: 
Kinti te Moggallāna ahosi mayā bhikkhusaṅghe paṇāmite ti. 
-- Evaṃ kho me bhante ahosi Bhagavatā bhikkhusaṅghe paṇāmite: 
Appossukko dāni Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharissati, ahañ-ca dāni āyasmā ca Sāriputto bhikkhusaṅghaṃ pariharissāmāti. 
-- Sādhu sādhu Moggallāna, ahaṃ vā hi Moggallāna bhikkhusaṅghaṃ parihareyyaṃ Sāriputta-Moggallānā vā ti. 
Atha kho Bhagavā bhikkhū āmantesi: 
Cattār’ imāni bhikkhave bhayāni udak’ orohante pāṭikaṅkhitabbāni, katamāni cattāri: ūmibhayaṃ kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ. 
Imāni kho bhikkhave cattāri bhayāni udak’ orohante pāṭikaṅkhitabbāni. 
Evam-eva kho bhikkhave cattār’ imāni bhayāni idh’ ekacce puggale imasmiṃ dhammavinaye agārasmā anagāriyaṃ pabbajite pāṭikaṅkhitabbāni, kata-(460)māni cattāri: ūmibhayaṃ kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ 
Katamañ-ca bhikkhave ūmibhayaṃ: 
Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
Tam-enaṃ tathā pabbajitaṃ samānaṃ sabrahmacārī ovadanti anusāsanti: 
Evan-te abhikkamitabbaṃ evan-te paṭikkamitabbaṃ, evan-te āloketabbaṃ evan-te viloketabbaṃ, evan-te samiñjitabbaṃ evan-te pasāretabbaṃ, evan-te saṅghāṭipattacīvaraṃ dhāretabban-ti. Tassa evaṃ hoti: 
Mayaṃ kho pubbe agāriyabhūtā samānā aññe ovadāma pi anusāsāma pi, ime pan’ amhākaṃ puttamattā maññe nattamattā maññe amhe ovaditabbaṃ anusāsitabbaṃ maññantīti; so sikkhaṃ paccakkhāya hīnāy’ āvattati. 
Ayaṃ vuccati bhikkhave ūmibhayassa bhīto sikkhaṃ paccakkhāya hīnāy’ āvatto. 
Ūmibhayan-ti kho bhikkhave kodhupāyāsass’ etaṃ adhivacanaṃ. 
Katamañ-ca bhikkhave kumbhīlabhayaṃ: 
Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
Tam-enam tathā pabbajitaṃ samānaṃ sabrahmacārī ovadanti anusāsanti: 
Idan-te khāditabbaṃ idan-te na khāditabbaṃ, idan-te bhuñjitabbaṃ idan-te na bhuñjitabbaṃ, idan-te sāyitabbaṃ idan-te na sāyitabbaṃ, idan-te pātabbaṃ idan-te na pātabbaṃ; 
kappiyan-te khāditabbaṃ akappiyan-te na khāditabbaṃ, kappiyan-te bhuñjitabbaṃ akappiyan-te na bhuñjitabbaṃ, kappiyan-te sāyitabbaṃ akappiyan-te na sāyitabbaṃ, kappiyan-te pātabbaṃ akappiyan-te na pātabbaṃ; kāle te khāditabbaṃ vikāle te na khāditabbaṃ, kāle te bhuñjitabbaṃ vikāle te na bhuñjitabbaṃ, kāle te sāyitabbaṃ vikāle te na sāyitabbaṃ, kāle te pātabbaṃ vikāle te na pātabban-ti. Tassa (461) evaṃ hoti: 
Mayaṃ kho pubbe agāriyabhūtā samānā yaṃ icchāma taṃ khādāma yaṃ na icchāma na taṃ khādāma, yaṃ icchāma taṃ bhuñjāma yaṃ na icchāma na taṃ bhuñjāma, yaṃ icchāma taṃ sāyāma yaṃ na icchāma na taṃ sāyāma, yaṃ icchāma taṃ pipāma yaṃ na icchāma na taṃ pipāma; kappiyam-pi khādāma akappiyam-pi khādāma, kappiyam-pi bhuñjāma akappiyam-pi bhuñjāma, kappiyampi sāyāma akappiyam-yi sāyāma, kappiyam-pi pipāma akappiyam-pi pipāma; kāle pi khādāma vikāle pi khādāma, kāle pi bhuñjāma vikāle pi bhuñjāma, kāle pi sāyāma vikāle pi sāyāma, kāle pi pipāma vikāle pi pipāma. 
Yam-pi no saddhā gahapatikā divā vikāle paṇītaṃ khādaniyaṃ bhojaniyaṃ denti, tattha p’ ime mukhāvaraṇaṃ maññe karontīti. 
So sikkhaṃ paccakkhāya hīnāy’ āvattati. 
Ayaṃ vuccati bhikkhave kumbhīlabhayassa bhīto sikkhaṃ paccakkhāya hīnāy’ āvatto. 
Kumbhīlabhayan-ti kho bhikkhave odarikattass’ etaṃ adhivacanaṃ. 
Katamañ-ca bhikkhave āvaṭṭabhayaṃ: 
Idha bhikkhave {ekacco} kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāya maraṇena sokehi {paridevehi} 
dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiten’ eva kāyena arakkhitāya vācāya anupaṭṭhitāya satiyā asaṃvutehi indriyehi. 
So tattha passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūtaṃ paricārayamānaṃ. 
Tassa evaṃ hoti: 
Mayaṃ kho pubbe agāriyabhūtā samānā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārimha; saṃvijjante kho kule bhogā, sakkā bhoge ca bhuñjituṃ puññāni ca kātun-ti. So sikkhaṃ paccakkhāya hīnāy’ āvattati. 
Ayaṃ vuccati bhikkhave āvaṭṭabhayassa bhīto sikkhaṃ paccakkhāya hīnāy’ āvatto. 
Āvaṭṭabhayan-ti kho bhikkhave pañcann’ etaṃ kāmaguṇānaṃ adhivacanaṃ. 
Katamañ-ca bhikkhave susukābhayaṃ: 
Idha bhikkhave (462) ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiten’ eva kāyena arakkhitāya vācāya anupaṭṭhitāya satiyā asaṃvutehi indriyehi. 
So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti, so rāgānuddhastena cittena sikkhaṃ paccakkhāya hīnāy’ āvattati. 
Ayaṃ vuccati bhikkhave susukābhayassa bhīto sikkhaṃ paccakkhāya hīnāy’ āvatto. 
Susukābhayan-ti kho bhikkhave mātugāmass’ etaṃ adhivacanaṃ. 
Imāni kho bhikkhave cattāri bhayāni idh’ ekacce puggale imasmiṃ dhammavinaye agārasmā anagāriyaṃ pabbajite pāṭikaṅkhitabbānīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
CĀTUMASUTTANTAṂ SATTAMAṂ.