You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
23. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena āyasmā Kumārakassapo Andhavane viharati. 
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Andhavanaṃ obhāsetvā yen’ āyasmā Kumārakassapo ten’ upasaṅkami, upasaṅkamitvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitā kho sā devatā āyasmantaṃ Kumārakassapaṃ etad-avoca: 
Bhikkhu bhikkhu, ayaṃ vammīko rattiṃ dhūmāyati divā pajjalati. 
Brāhmaṇo evam-āha: 
Abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya addasa laṅgiṃ: laṅgī bhadante ti. Brāhmaṇo evamāha: 
Ukkhipa laṅgiṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya addasa uddhumāyikaṃ: uddhumāyikā bhadante ti. Brāhmaṇo evam-āha: 
Ukkhipa uddhumāyikaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya addasa dvidhāpathaṃ: dvidhāpatho bhadante ti. Brāhmaṇo evam-āha: 
Ukkhipa dvidhāpathaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya addasa caṅgavāraṃ: caṅgavāraṃ bhadante ti. Brāhmaṇo evam-āha: 
(143) Ukkhipa caṅgavāraṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya addasa kummaṃ: 
kummo bhadante ti. Brāhmaṇo evam-āha: 
Ukkhipa kummaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya addasa asisūnaṃ: asisūnā bhadante ti. 
Brāhmaṇo evam-āha: 
Ukkhipa asisūnaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya addasa maṃsapesiṃ: maṃsapesi bhadante ti. Brāhmaṇo evam-āha: 
Ukkhipa maṃsapesiṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya addasa nāgaṃ: nāgo bhadante ti. Brāhmaṇo evam-āha: 
Tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi, namo karohi nāgassāti. 
Ime kho tvaṃ bhikkhu pañhe Bhagavantaṃ upasaṅkamitvā puccheyyāsi, yathā te Bhagavā byākaroti tathā naṃ dhāreyyāsi. 
Nāhan-taṃ bhikkhu passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra Tathāgatena vā Tathāgatasāvakena vā ito vā pana sutvā ti. Idam-avoca sā devatā, idaṃ vatvā tatth’ eva antaradhāyi. 
Atha kho āyasmā Kumārakassapo tassā rattiyā accayena yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Kumārakassapo Bhagavantaṃ etad-avoca: 
Imaṃ bhante rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Andhavanaṃ obhāsetvā yenāhaṃ ten’ upasaṅkami, upasaṅkamitvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitā kho bhante sā devatā maṃ etad-avoca: 
Bhikkhu bhikkhu, ayaṃ vammīko rattiṃ dhūmāyati divā pajjalati. 
Brāhmaṇo evam-āha: 
Abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya --pe-- ito vā pana sutvā ti. Idam-avoca bhante sā devatā, idaṃ vatvā tatth’ eva antaradhāyi. 
Ko nu kho bhante vammīko, kā rattiṃ dhūmāyanā, kā divā pajjalanā, ko brāhmaṇo, ko sumedho, kiṃ satthaṃ, kiṃ abhikkhaṇaṃ, kā laṅgī, kā uddhumāyikā, ko dvidhāpatho, kiṃ caṅgavāraṃ, ko kummo, kā asisūnā, kā maṃsapesi, ko nāgo ti. 
(144) Vammīko ti kho bhikkhu imass’ etaṃ cātummahābhūtikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādana-parimaddana-bhedana-viddhaṃsanadhammassa. 
Yaṃ kho bhikkhu divā kammante ārabbha rattiṃ anuvitakketi anuvicarati ayaṃ rattiṃ dhūmāyanā. 
Yaṃ kho bhikkhu rattiṃ anuvitakketvā anuvicāretvā divā kammante payojeti kāyena vācāya manasā ayaṃ divā pajjalanā. 
Brāhmaṇo ti kho bhikkhu Tathāgatass’ etaṃ adhivacanaṃ arahato sammāsambuddhassa. 
Sumedho ti kho bhikkhu sekhass’ etaṃ bhikkhuno adhivacanaṃ. 
Satthan-ti kho bhikkhu ariyāy’ etaṃ paññāya adhivacanaṃ. 
Abhikkhaṇan-ti kho bhikkhu viriyārambhass’ etaṃ adhivacanaṃ. 
Laṅgī ti kho bhikkhu avijjāy’ etaṃ adhivacanaṃ; ukkhipa laṅgiṃ, pajaha avijjaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho. 
Uddhumāyikā ti kho bikkhu kodhupāyāsass’ etaṃ adhivacanaṃ; ukkhipa uddhumāyikaṃ, pajaha kodhupāyāsaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti ayametassa attho. 
Dvidhāpatho ti kho bhikkhu vicikicchāy’ etaṃ adhivacanaṃ; ukkhipa dvidhāpathaṃ, pajaha vicikicchaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho. 
Caṅgavāran-ti kho bhikkhu pañcann’ etaṃ nīvaraṇānaṃ adhivacanaṃ: kāmacchandanīvaraṇassa byāpādanīvaraṇassa thīnamiddhanīvaraṇassa uddhaccakukkuccanīvaraṇassa vicikicchānīvaraṇassa; ukkhipa caṅgavāraṃ, pajaha pañca nīvaraṇe, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho. 
Kummo ti kho bhikkhu pañcann’ etaṃ upādānakkhandhānaṃ adhivacanaṃ, seyyathīdaṃ: rūpupādānakkhandhassa vedanupādānakkhandhassa saññupādānakkhandhassa saṅkhārupādānakkhandhassa viññāṇupādānakkhandhassa; ukkhipa kummaṃ, pajaha pañc’ upādānakkhandhe, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho. 
Asisūnā ti kho bhikkhu pañcann’ etaṃ kāmaguṇānaṃ adhivacanaṃ: 
cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, sotaviññeyyānaṃ saddānaṃ --pe-- ghānaviññeyyānaṃ gandhānaṃ -- jivhāviññeyyānaṃ rasānaṃ -- kāyaviññeyyānaṃ phoṭṭhabbānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃ-(145)hitānaṃ rajanīyānaṃ; ukkhipa asisūnaṃ, pajaha pañca kāmaguṇe, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho. 
Maṃsapesīti kho bhikkhu nandirāgass’ etaṃ adhivacanaṃ; ukkhipa maṃsapesiṃ, pajaha nandirāgaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho. 
Nāgo ti kho bhikkhu khīṇāsavass’ etaṃ bhikkhuno adhivacanaṃ; 
tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi, namo karohi nāgassāti ayam-etassa attho ti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Kumārakassapo Bhagavato bhāsitaṃ abhinandīti. 
VAMMĪKASUTTAṂ TATIYAṂ.