You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
15. Evam-me sutaṃ. 
Ekaṃ samayaṃ āyasmā Mahāmoggallāno Bhaggesu viharati Suṃsumāragire. 
Bhesakaḷāvane migadāye. 
Tatra kho āyasmā Mahāmoggallāno bhikkhū āmantesi: 
Āvuso bhikkhavo ti. Āvuso ti kho te bhikkhū āyasmato Mahāmoggallānassa paccassosuṃ. 
Āyasmā Mahāmoggallāno etad-avoca: 
Pavāreti ce pi āvuso bhikkhu: 
Vadantu maṃ āyasmanto, vacanīyo ’mhi āyasmantehīti, so ca hoti dubbaco dovacassakaraṇehi dhammehi samannāgato akkhamo appadakkhiṇaggāhī anusāsaniṃ, atha kho naṃ sabrahmacārī na c’ eva vattabbaṃ naññanti na ca anusāsitabbaṃ maññanti na ca tasmiṃ puggale vissāsaṃ āpajjitabbaṃ maññanti. 
Katame c’ āvuso dovacassakaraṇā dhammā: 
Idh’ āvuso bhikkhu pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃgato; yam-p’ āvuso bhikkhu pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃgato ayam-pi dhammo dovacassakaraṇo. 
Puna ca paraṃ āvuso bhikkhu attukkaṃsako hoti paravambhī; yam -p’ āvuso bhikkhu a. h.p. 
ayam-pi dh. d. Puna ca paraṃ āvuso bhikkhu kodhano hoti kodhābhibhūto; yam-p’ āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu kodhano hoti kodhahetu upanāhī; yam-p’ 
āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu kodhano hoti kodhahetu abhisaṅgī; yam-p’ āvuso . . . dhḍ. 
Puna ca paraṃ āvuso bhikkhu kodhano hoti kodhasāmantaṃ vācaṃ nicchāretā; yam-p’ āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu cudito codakena codakaṃ paṭippharati; yam-p’ 
āvuso . . . dhḍ. 
Puna ca paraṃ āvuso bhikkhu cudito codakena codakaṃ apasādeti; yam-p’ āvuso . . . dh. d. Puna ca (096) paraṃ āvuso bhikkhu cudito codakena codakassa paccāropeti; yam-p’ āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu cudito codakena aññen’ aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti; yam-p’ āvuso . . . dhḍ. 
Puna ca paraṃ āvuso bhikkhu cudito codakena apadāne na sampāyati; yam-p’ 
āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu makkhī hoti paḷāsī; yam-p’ āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu issukī hoti maccharī; yam-p’ āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu saṭho hoti māyāvī; yam-p’ āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu thaddho hoti atimānī; yam-p’ āvuso . . . dhḍ. 
Puna ca paraṃ āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī; 
yam-p’ āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī ayam-pi dhammo dovacassakaraṇo. 
Ime vuccant’ āvuso dovacassakaraṇā dhammā. 
No ce pi āvuso bhikkhu pavāreti: 
Vadantu maṃ āyasmanto, vacanīyo ’mhi āyasmantehīti, so ca hoti suvaco sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ, atha kho naṃ sabrahmacārī vattabbañ-c’ eva maññanti anusāsitabbañ-ca maññanti tasmiñ-ca puggale vissāsaṃ āpajjitabbaṃ maññanti. 
Katame c’ āvuso sovacassakaraṇā dhammā: 
Idh’ āvuso bhikkhu na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃgato; yam-p’ āvuso bhikkhu na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃgato ayam-pi dhammo sovacassakaraṇo. 
Puna ca paraṃ āvuso bhikkhu anattukkaṃsako hoti aparavambhī; yam-p’ āvuso . . . dh. s. 
Puna ca paraṃ āvuso bhikkhu na kodhano hoti na kodhābhibhūto; yam-p’ āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu na kodhano hoti na kodhahetu upanāhī; yam-p’ 
āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu na kodhano hoti na kodhahetu abhisaṅgī; yam-p’ āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu na kodhano hoti na kodhasāmantaṃ vācaṃ nicchāretā; yam-p’ āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu cudito codakena codakaṃ na paṭippharati; 
yam-p’ āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu cudito codakena codakaṃ na apasādeti; yam-p’ āvuso . . . 
(097) dh. s. Puna ca paraṃ āvuso bhikkhu cudito codakena codakassa na paccāropeti; yam-p’ āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu cudito codakena na aññen’ aññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti; yam-p’ āvuso . . . dh. s. 
Puna ca paraṃ āvuso bhikkhu cudito codakena na apadāne na sampāyati; yam-p’ āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu amakkhī hoti apaḷāsī; yam-p’ āvuso . . . dhṣ. 
Puna ca paraṃ āvuso bhikkhu anissukī hoti amaccharī; 
yam-p’ āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu asaṭho hoti amāyāvī; yam-p’ āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu atthaddho hoti anatimānī; yam-p’ āvuso . . . dhṣ. 
Puna ca paraṃ āvuso bhikkhu asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī; yam-p’ āvuso bhikkhu asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī ayam-pi dhammo sovacassakaraṇo. 
Ime vuccant’ āvuso sovacassakaraṇā dhammā. 
Tatr’ āvuso bhikkhunā attanā va attānaṃ evaṃ anuminitabbaṃ: 
Yo khvāyaṃ puggalo pāpiccho pāpikānaṃ icchānaṃ vasaṃgato ayam-me puggalo appiyo amanāpo; 
ahañ-c’ eva kho pan’ assaṃ pāpiccho pāpikānaṃ icchānaṃ vasaṃgato aham-p’ assaṃ paresaṃ appiyo amanāpo ti. 
Evaṃ jānanten’ āvuso bhikkhunā: 
Na pāpiccho bhavissāmi na pāpikānaṃ icchānaṃ vasaṃgato ti cittaṃ uppādetabbaṃ. 
Yo khvāyaṃ puggalo attukkaṃsako paravambhī ayam-me puggalo appiyo amanāpo, ahañ-c’ eva kho pan’ assaṃ attukkaṃsako paravambhī aham-p’ assaṃ paresaṃ appiyo amanāpo ti. Evaṃ jānanten’ āvuso bhikkhunā: 
Anattukkaṃsako bhavissāmi aparavambhī ti cittaṃ uppādetabbaṃ. 
Yo khvāyaṃ puggalo kodhano kodhābhibhūto ayam-me . . . na ko. 
dhano bhavissāmi na kodhābhibhūto ti c. u. Yo khvāyaṃ puggalo kodhano kodhahetu upanāhī ayam-me . . . na k. bh. na k. upanāhī ti c.u. 
Yo khvāyaṃ puggalo kodhano kodhahetu abhisaṅgī ayam-me . . . c. u. Yo khvāyaṃ puggalo kodhano kodhasāmantaṃ vācaṃ nicchāretā ayam-me . . . na k. bh. na k. v. nicchāressāmīti c. u. Yo khvāyaṃ puggalo cudito codakena codakaṃ paṭippharati ayam-me . . . paṭip-(098)phareyyaṃ . . cudito codakena codakaṃ na paṭippharissāmīti c. u. Yo khvāyaṃ puggalo cudito codakena codakaṃ apasādeti ayam-me . . apasādeyyaṃ . . na apasādessāmīti c. u. 
Yo khvāyaṃ puggalo cudito codakena codakassa paccāropeti ayam-me . . paccāropeyyaṃ . . na paccāropessāmīti c. u. Yo khvāyaṃ puggalo cudito codakena aññen’ aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, ayam-me . . paṭicareyyaṃ . . apanāmeyyaṃ . . pātukareyyaṃ . . na aññen’ aññaṃ paṭicarissāmi, na b. k. apanāmessāmi, na . . pātukarissāmīti c. u. Yo khvāyaṃ puggalo cudito codakena apadāne na sampāyati ayam-me . . 
apadāne na sampāyeyyaṃ . . na apadāne na sampāyissāmīti c. u. 
Yo khvāyaṃ puggalo makkhi paḷāsī ayam-me . . amakkhī bhavissāmi apaḷāsī ti c. u. Yo khvāyaṃ puggalo issukī maccharī ayam-me . . anissukī bh. amaccharī ti c. u. Yo khvāyaṃ puggalo saṭho māyāvī ayam-me . . asaṭho bh. amāyāvī ti c. u. Yo khvāyaṃ puggalo thaddho atimānī ayamme . . atthaddho bh. anatimānī ti c. u. Yo khvāyaṃ puggalo sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī ayam-me puggalo appiyo amanāpo; ahañ-c’ eva kho pan’ assaṃ sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī aham-p’ assaṃ paresaṃ appiyo amanāpo ti. Evaṃ jānanten’ avuso bhikkhunā: 
Asandiṭṭhiparāmāsī bhavissāmi anādhānagāhī suppaṭinissaggī ti cittaṃ uppādetabbaṃ. 
Tatr’ āvuso bhikkhunā attanā va attānaṃ evaṃ paccavekkhitabbaṃ: 
Kin-nu kho ’mhi pāpiccho pāpikānaṃ icchānaṃ vasaṃgato ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: 
Pāpiccho kho ’mhi pāpikānaṃ icchānaṃ vasaṃgato ti, ten’ āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. 
Sace pan’ āvuso bhikkhu paccavekkhamāno evaṃ jānāti: 
Na kho ’mhi pāpiccho na pāpikānaṃ icchānaṃ vasaṃgato ti, ten’ āvuso bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ āvuso bhikkhunā attanā va attānaṃ evaṃ paccavekkhitabbaṃ: 
Kin-nu kho ’mhi attukkaṃsako paravambhī ti. Sace . . attukkaṃsako kho ’mhi paravambhī ti . . vāyamitabbaṃ. 
Sace pan’ āvuso . . (099) anattukkaṃsako kho ’mhi aparavambhī ti . . kusalesu dhammesu. 
Puna ca paraṃ . . kin-nu kho ’mhi kodhano kodhābhibhūto ti . . na kho ’mhi kodhano kodhābhibhūto ti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi kodhano kodhahetu upanāhī ti . . na kho ’mhi kodhano kodhahetu upanāhī ti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi kodhano kodhahetu abhisaṅgī ti . . na kho ’mhi kodhano kodhahetu abhisaṅgī ti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi kodhano kodhasāmantaṃ vācaṃ nicchāretā ti . . na kho ’mhi kodhano kodhasāmantaṃ vācaṃ nicchāretā ti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi cudito codakena codakaṃ paṭippharāmīti . . cudito kho ’mhi codakena codakaṃ paṭippharāmīti . . cudito kho ’mhi codakena codakaṃ na paṭippharāmīti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi cudito codakena codakaṃ apasādemīti . . cudito kho ’mhi codakena codakaṃ na apasādemīti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi cudito codakena codakassa paccāropemīti . . cudito kho ’mhi codakena codakassa na paccāropemīti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi cudito codakena aññen’ aññaṃ paṭicarāmi, bahiddhā kathaṃ apanāmemi, kopañ-ca dosañ-ca appaccayañ-ca pātukaromīti . . cudito kho ’mhi codakena na aññen’ aññaṃ paṭicarāmi, na bahiddhā kathaṃ apanāmemi, na kopañ-ca dosañ-ca appaccayañ-ca pātukaromīti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi cudito codakena apadāne na sampāyāmīti . . cudito kho ’mhi codakena na apadāne na sampāyāmīti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi makkhī paḷāsī ti . . amakkhī kho ’mhi apaḷāsī ti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi issukī maccharī ti . . anissukī kho ’mhi amaccharī ti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi saṭho māyāvī ti . . asaṭho kho ’mhi amāyāvī ti . . k. dh. 
Puna ca paraṃ . . kinnu kho ’mhi thaddho atimānī ti . . atthaddho kho ’mhi anatimānī ti . . k. dh. 
Puna ca paraṃ āvuso bhikkhunā attanā va attānaṃ evaṃ paccavekkhitabbaṃ: 
Kin-nu kho ’mhi sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: 
Sandiṭṭhiparāmāsī. 
kho ’mhi ādhānagāhī duppaṭinissaggī ti, ten’ āvuso bhik-(100)khunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. 
Sace pan’ āvuso bhikkhu paccavekkhamāno evaṃ jānāti: 
Asandiṭṭhiparāmāsī kho ’mhi anādhānagāhī suppaṭinissaggi ti, ten’ āvuso bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Sace āvuso bhikkhu paccavekkhamāno sabbe p’ 
ime pāpake akusale dhamme appahīne attani samanupassati, ten’ āvuso bhikkhunā sabbesaṃ yeva imesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. 
Sace pan’ āvuso bhikkhu paccavekkhamāno sabbe p’ ime pāpake akusale dhamme pahīne attani samanupassati, ten’ āvuso bhikkhunā ten’ eva pitipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Seyyathā pi āvuso itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṃ mukhanimittaṃ paccavekkhamāno, sace tattha passati rajaṃ va aṅgaṇaṃ vā tass’ eva rajassa vā aṅgaṇassa vā pahānāya vāyamati, no ce tattha passati rajaṃ vā aṅgaṇaṃ vā ten’ eva attamano hoti: lābhā vata me, parisuddhaṃ vata me ti; evameva kho āvuso sace bhikkhu paccavekkhamāno sabbe p’ ime pāpake akusale dhamme appahīne attani samanupassati, ten’ āvuso bhikkhunā sabbesaṃ yeva imesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ; sace pan’ āvuso bhikkhu paccavekkhamāno sabbe p’ ime pāpake akusale dhamme pahīne attani samanupassati, ten’ āvuso bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesūti. 
Idam-avoca āyasmā Mahāmoggallāno. 
Attamanā te bhikkhū āyasmato Mahāmoggallānassa bhāsitaṃ abhinandun-ti. 
ANUMĀNASUTTAṂ PAÑCAMAṂ.