You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
26. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi. 
Atha kho sambahulā bhikkhū yen’ āyasmā Ānando ten’ upasaṅkamiṃsu, upasaṅkamitvā āyasmantaṃ Ānandaṃ etad-avocuṃ: 
Cirassutā no āvuso Ānanda Bhagavato sammukhā dhammī kathā, sādhu mayaṃ āvuso Ānanda labheyyāma Bhagavato sammukhā dhammikaṃ kathaṃ savanāyāti. 
-- Tena h’ āyasmanto yena Rammakassa brāhmaṇassa assamo ten’ upasaṅkamatha, app-eva nāma labheyyātha Bhagavato sammukhā dhammikaṃ kathaṃ savanāyāti. 
-- Evam-āvuso ti kho te bhikkhū āyasmato Ānandassa paccassosuṃ. 
Atha kho Bhagavā Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ Ānandaṃ āmantesi: 
Āyām’ Ānanda yena Pubbārāmo Migāramātu pāsādo ten’ upasaṅkamissāma divāvihārāyāti. 
Evaṃ bhante ti kho āyasmā Ānando Bhagavato paccassosi. 
(161) Atha kho Bhagavā āyasmatā Ānandena saddhiṃ yena Pubbārāmo Migāramātu pāsādo ten’ upasaṅkami divāvihārāya. 
Atha kho Bhagavā sāyanhasamayaṃ patisallāṇā vuṭṭhito āyasmantaṃ Ānandaṃ āmantesi: 
Āyām’ Ānanda yena Pubbakoṭṭhako ten’ upasaṅkamissāma gattāni parisiñcitun-ti. 
Evam-bhante ti kho āyasmā Ānando Bhagavato paccassosi. 
Atha kho Bhagavā āyasmatā Ānandena saddhiṃ yena Pubbakoṭṭhako ten’ upasaṅkami gattāni parisiñcituṃ; Pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. 
Atha kho āyasmā Ānando Bhagavantaṃ etad-avoca: 
Ayaṃ bhante Rammakassa brāhmaṇassa assamo avidūre; ramaṇīyo bhante Rammakassa brāhmaṇassa assamo, pāsādiko bhante Rammakassa brāhmaṇassa assamo; 
sādhu bhante Bhagavā yena Rammakassa brāhmaṇassa assamo ten’ upasaṅkamatu anukampaṃ upādāyāti. 
Adhivāsesi Bhagavā tuṇhībhāvena. 
Atha kho Bhagavā yena Rammakassa brāhmaṇassa assamo ten’ upasaṅkami. 
Tena kho pana samayena sambahulā bhikkhū Rammakassa brāhmaṇassa assame dhammiyā kathāya sannisinnā honti. 
Atha kho Bhagavā bahidvārakoṭṭhake aṭṭhāsi kathāpariyosānaṃ āgamayamāno. 
Atha kho Bhagavā kathāpariyosānaṃ viditvā ukkāsitvā aggaḷaṃ ākoṭesi; vivariṃsu kho te bhikkhū Bhagavato dvāraṃ. 
Atha kho Bhagavā Rammakassa brāhmaṇassa assamaṃ pavisitvā paññatte āsane nisīdi. 
Nisajja kho Bhagavā bhikkhū āmantesi: 
Kāya nu ’ ttha bhikkhave etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā ti. 
Bhagavantam-eva kho no bhante ārabbha dhammī kathā vippakatā, atha Bhagavā anuppatto ti. Sādhu bhikkhave, etaṃ kho bhikkhave tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe dhammiyā kathāya sannisīdeyyātha. 
Sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ: dhammī vā kathā ariyo vā tuṇhībhāvo. 
Dve ’mā bhikkhave pariyesanā: ariyā ca pariyesanā anariyā ca pariyesanā. 
Katamā ca bhikkhave anariyā pariyesanā: 
Idha bhikkhave ekacco attanā jātidhammo samāno jātidhammañ-ñeva pariyesati, attanā jarādhammo samāno (162) jarādhammañ-ñeva pariyesati, attanā byādhidhammo . . . 
attanā maraṇadhammo . . . attanā sokadhammo . . . attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesati. 
Kiñ-ca bhikkhave jātidhammaṃ vadetha: 
Puttabhariyaṃ bhikkhave jātidhammaṃ, dāsidāsaṃ jātidhammaṃ, ajeḷakaṃ jātidhammaṃ, kukkuṭasūkaraṃ jātidhammaṃ, hatthigavāssavaḷavaṃ jātidhammaṃ, jātarūparajataṃ jātidhammaṃ. 
Jātidhammā h’ ete bhikkhave upadhayo, etthāyaṃ gathito mucchito ajjhopanno attanā jātidhammo samāno jātidhammaññeva pariyesati. 
Kiñ-ca bhikkhave jarādhammaṃ vadetha: 
Puttabhariyaṃ bhikkhave jarādhammaṃ, dāsidāsaṃ j., ajeḷakaṃ j., kukkuṭasūkaraṃ j., hatthigavāssavaḷavaṃ j., jātarūparajataṃ jarādhammaṃ. 
Jarādhammā h’ ete bhikkhave upadhayo, etthāyaṃ gathito mucchito ajjhopanno attanā jarādhammo samāno jarādhammañ-ñeva pariyesati. 
Kiñ-ca bhikkhave byādhidhammaṃ vadetha: 
Puttabhariyaṃ bhikkhave byādhidhammaṃ, dāsidāsaṃ by., ajeḷakaṃ by., kukkuṭasūkaraṃ by., hatthigavāssavaḷavaṃ byādhidhammaṃ. 
Byādhidhammā h’ ete . . . byādhidhammañ-ñeva pariyesati. 
Kiñ-ca bhikkhave maraṇadhammaṃ vadetha: 
Puttabhariyaṃ bhikkhave maraṇadhammaṃ, dāsidāsaṃ m., ajeḷakaṃ m., kukkuṭasūkaraṃ m., hatthigavāssavaḷavaṃ maraṇadhammaṃ. 
Maraṇadhammā h’ ete . . . maraṇadhammañ-ñeva pariyesati. 
Kiñ-ca bhikkhave sokadhammaṃ vadetha: 
Puttabhariyaṃ bhikkhave sokadhammaṃ, dāsidāsaṃ s., ajeḷakaṃ s., kukkuṭasūkaraṃ s., hatthigavāssavaḷavaṃ sokadhammaṃ. 
Sokadhammā h’ ete . . . sokadhammañ-ñeva pariyesati. 
Kiñ-ca bhikkhave saṅkilesadhammaṃ vadetha: 
Puttabhariyaṃ bhikkhave saṅkilesadhammaṃ, dāsidāsaṃ saṅkilesadhammaṃ, ajeḷakaṃ saṅkilesadhammaṃ, kukkuṭasūkaraṃ saṅkilesadhammaṃ, hatthigavāssavaḷavaṃ saṅkilesadhammaṃ, jātarūparajataṃ saṅkilesadhammaṃ. 
Saṅkilesadhammā h’ ete bhikkhave upadhayo, etthāyaṃ gathito mucchito ajjhopanno attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesati. 
Ayaṃ bhikkhave anariyā pariyesanā. 
Katamā ca bhikkhave ariyā pariyesanā: 
Idha bhikkhave ekacco attanā jātidhammo samāno jātidhamme ādīnavaṃ (163) viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā byādhidhammo samāno . . . abyādhiṃ . . ., attanā maraṇadhammo samāno . . . amataṃ . . ., attanā sokadhammo samāno . . . 
asokaṃ . . ., attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati. 
Ayaṃ bhikkhave ariyā pariyesanā. 
Aham-pi sudaṃ bhikkhave pubbe va sambodhā anabhisambuddho bodhisatto va samāno attanā jātidhammo samāno jātidhammañ-ñeva pariyesāmi, attanā jarādhammo samāno jarādhammañ-ñeva pariyesāmi, attanā byādhidhammo . . ., attanā maraṇadhammo . . ., attanā sokadhammo . . ., attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesāmi. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Kin-nu kho ahaṃ attanā jātidhammo samāno jātidhammañ-ñeva pariyesāmi, attanā jarādhammo samāno --pe-- attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesāmi; yan-nūnāhaṃ attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ, attanā jarādhammo . . . ajaraṃ . . . pariyeseyyaṃ, attanā byādhidhammo . . . abyādhiṃ . . . pariyeseyyaṃ, attanā maraṇadhammo . . . 
amataṃ . . . pariyeseyyaṃ, attanā sokadhammo . . . asokaṃ . . . 
pariyeseyyaṃ, attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭham anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyan-ti. 
So kho ahaṃ bhikkhave aparena samayena daharo va samāno susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. 
So evaṃ pabbajito samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena Āḷāro Kālāmo ten’ upasaṅkamiṃ, upasaṅkamitvā Āḷāraṃ Kālāmaṃ etad-avocaṃ: 
Icchām’ ahaṃ āvuso Kālāma imasmiṃ dhammavinaye brahmacariyaṃ caritun-ti. Evaṃ vutte bhikkhave Āḷāro Kālāmo maṃ etadavoca: 
Viharat’ āyasmā, tādiso ayaṃ dhammo yattha viññū (164) puriso nacirass’ eva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. 
So kho ahaṃ bhikkhave nacirass’ eva khippam-eva taṃ dhammaṃ pariyāpuṇiṃ. 
So kho ahaṃ bhikkhave tāvataken’ eva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañ-ca vadāmi theravādañ-ca, jānāmi passāmīti ca paṭijānāmi ahañ-c’ eva aññe ca. Tassa mayhaṃ bhikkhave etad-ahosi: 
Na kho Āḷāro Kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena: sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti, addhā Āḷāro Kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatīti. 
Atha khvāhaṃ bhikkhave yena Āḷāro Kālāmo ten’ upasaṅkamiṃ, upasaṅkamitvā Āḷāraṃ Kālāmaṃ etad-avocaṃ: 
Kittāvatā no āvuso Kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti. 
Evaṃ vutte bhikkhave Āḷāro Kālāmo ākiñcaññāyatanaṃ pavedesi. 
Tassa mayhaṃ bhikkhave etadahosi: 
Na kho Āḷārass’ eva Kālāmassa atthi saddhā, mayhaṃ p’ atthi saddhā; na kho Āḷārass’ eva Kālāmassa atthi viriyaṃ, mayhaṃ p’ atthi viriyaṃ; na kho Āḷārass’ eva Kālāmassa atthi sati, mayhaṃ p’ atthi sati; na kho Āḷārass’ eva Kālāmassa atthi samādhi, mayhaṃ p’ atthi samādhi; na kho Āḷārass’ eva Kālāmassa atthi paññā, mayhaṃ p’ atthi paññā; 
yan-nūnāhaṃ yaṃ dhammaṃ Āḷāro Kālāmo: sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyyan-ti. So kho ahaṃ bhikkhave nacirass’ eva khippam-eva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ. 
Atha khvāhaṃ bhikkhave yena Āḷāro Kālāmo ten’ upasaṅkamiṃ, upasaṅkamitvā Āḷāraṃ Kālāmaṃ etad-avocaṃ: 
Ettāvatā no āvuso Kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti. 
-- Ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemīti. 
-- Aham-pi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti. 
-- Lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. 
Iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, yaṃ (165) tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi tam-ahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi. 
Iti yāhaṃ dhammaṃ jānāmi taṃ tvaṃ dhammaṃ jānāsi, yaṃ tvaṃ dhammaṃ jānāsi tam-ahaṃ dhammaṃ jānāmi. 
Iti yādiso ahaṃ tādiso tuvaṃ, yādiso tuvaṃ tādiso ahaṃ. 
Ehi dāni āvuso, ubho va santā imaṃ gaṇaṃ pariharāmāti. 
Iti kho bhikkhave Āḷāro Kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attano samasamaṃ ṭhapesi uḷārāya ca maṃ pūjāya pūjesi. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvad-eva ākiñcaññāyatanūpapattiyā ti. So kho ahaṃ bhikkhave taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijjāpakkamiṃ. 
So kho ahaṃ bhikkhave kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena Uddako Rāmaputto ten’ upasaṅkamiṃ, upasaṅkamitvā Uddakaṃ Rāmaputtaṃ etad-avocaṃ: 
Icchām’ ahaṃ āvuso imasmiṃ dhammavinaye brahmacariyaṃ caritun-ti. Evaṃ vutte bhikkhave Uddako Rāmaputto maṃ etad-avoca: 
Viharat’ āyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirass’ eva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. 
So kho ahaṃ bhikkhave nacirass’ eva khippam-eva taṃ dhammaṃ pariyāpuṇiṃ. 
So kho ahaṃ bhikkhave tāvataken’ eva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañ-ca vadāmi theravādañ-ca, jānāmi passāmīti ca paṭijānāmi ahañ-c’ eva aññe ca. Tassa mayhaṃ bhikkhave etad-ahosi: 
Na kho Rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena: sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi, addhā Rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsīti. 
Atha khvāhaṃ bhikkhave yena Uddako Rāmaputto ten’ upasaṅkamiṃ, upasaṅkamitvā Uddakaṃ Rāmaputtaṃ etad-avocaṃ: 
Kittāvatā no āvuso Rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti. 
Evaṃ vutte bhikkhave Uddako Rāmaputto nevasaññānāsaññāyatanaṃ pavedesi. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Na kho Rāmass’ eva ahosi saddhā, mayhaṃ p’ atthi saddhā; na kho Rāmass’ eva ahosi (166) viriyaṃ, mayhaṃ p’ atthi viriyaṃ; na kho Rāmass’ eva ahosi sati, mayhaṃ p’ atthi sati; na kho Rāmass’ eva ahosi samādhi, mayhaṃ p’ atthi samādhi; na kho Rāmass’ eva ahosi paññā, mayhaṃ p’ atthi paññā; yan-nūnāhaṃ yaṃ dhammaṃ Rāmo: sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi tassa dhammassa sacchikiriyāya padaheyyan-ti. 
So kho ahaṃ bhikkhave nacirass’ eva khippam-eva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ. 
Atha khvāhaṃ bhikkhave yena Uddako Rāmaputto ten’ upasaṅkamiṃ, upasaṅkamitvā Uddakaṃ Rāmaputtaṃ etad-avocaṃ: 
Ettāvatā no āvuso Rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti. 
-- Ettāvatā kho āvuso Rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti. 
-- Aham-pi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti. 
-- Lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. 
Iti yaṃ dhammaṃ Rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi taṃ dhammaṃ Rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi. 
Iti yaṃ dhammaṃ Rāmo aññāsi taṃ tvaṃ dhammaṃ jānāsi, yaṃ tvaṃ dhammaṃ jānāsi taṃ dhammaṃ Rāmo aññāsi. 
Iti yādiso Rāmo ahosi tādiso tuvaṃ, yādiso tuvaṃ tādiso Rāmo ahosi. 
Ehi dāni āvuso, tvaṃ imaṃ gaṇaṃ pariharāti. 
Iti kho bhikkhave Uddako Rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne ca maṃ ṭhapesi uḷārāya ca maṃ pūjāya pūjesi. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvad-eva nevasaññānāsaññāyatanūpapattiyā ti. So kho ahaṃ bhikkhave taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijjāpakkamiṃ. 
So kho ahaṃ bhikkhave kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno Magadhesu anupubbena cārikaṃ caramāno yena Uruvelā senānigamo tad-avasariṃ. 
(167) Tatth’ addasaṃ ramaṇīyaṃ bhūmibhāgaṃ pāsādikañ-ca vanasaṇḍaṃ, nadiñ-ca sandantiṃ setakaṃ sūpatitthaṃ ramaṇīyaṃ, samantā ca gocaragāmaṃ. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Ramaṇīyo vata bho bhūmibhāgo pāsādiko ca vanasaṇḍo, nadī ca sandati setakā sūpatitthā ramaṇīyā, samantā ca gocaragāmo; alaṃ vat’ idaṃ kulaputtassa padhānatthikassa padhānāyāti. 
So kho ahaṃ bhikkhave tatth’ eva nisīdiṃ: alam-idaṃ padhānāyāti. 
So kho ahaṃ bhikkhave attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā byādhidhammo samāno byādhidhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā sokadhammo samāno sokadhamme ādīnavaṃ viditvā asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ. 
Ñāṇañ-ca pana me dassanaṃ udapādi: 
Akuppā me vimutti, ayam-antimā jāti, na-tthi dāni punabbhavo ti. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Adhigato kho me ayaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. 
Ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. 
Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatā paṭiccasamuppādo, idam-pi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. 
(168) Ahañ-c’ eva kho pana dhammaṃ deseyyaṃ pare ca me na ājāneyyuṃ, so mam’ assa kilamatho, sā mam’ assa vihesā ti. 
Api-ssu maṃ bhikkhave imā anacchariyā gāthā paṭibhaṃsu pubbe assutapubbā: 
Kicchena me adhigataṃ, halan-dāni pakāsituṃ, rāgadosaparetehi nāyaṃ dhammo susambudho. 
Paṭisotāgāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ rāgarattā na dakkhinti tamokkhandhena āvaṭā ti. 
Itiha me bhikkhave paṭisañcikkhato appossukkatāya cittaṃ namati, no dhammadesanāya. 
Atha kho bhikkhave Brahmuno Sahampatissa mama cetasā cetoparivitakkhamaññāya etad-ahosi: 
Nassati vata bho loko, vinassati vata bho loko, yatra hi nāma Tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati, no dhammadesanāyāti. 
Atha kho bhikkhave Brahmā Sahampati seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya evam-evaṃ Brahmaloke antarahito mama purato pāturahosi. 
Atha kho bhikkhave Brahmā Sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāhaṃ ten’ añjalim-paṇāmetvā maṃ etad-avoca: 
Desetu bhante Bhagavā dhammaṃ, desetu Sugato dhammaṃ, santi sattā apparajakkhajātikā assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro ti. Idam-avoca bhikkhave Brahmā Sahampati, idaṃ vatvā athāparaṃ etad-avoca: 
Pāturahosi Magadhesu pubbe dhammo asuddho samalehi cintito; 
apāpur’ etaṃ amatassa dvāraṃ, suṇantu dhammaṃ vimalenānubuddhaṃ. 
Sele yathā pabbatamuddhani-ṭṭhito yathā pi passe janataṃ samantato, tathūpamaṃ dhammamayaṃ sumedha pāsādam-āruyha samantacakkhu sokāvatiṇṇaṃ janatam-apetasoko avekkhassu jātijarābhibhūtaṃ. 
(169) Uṭṭhehi vīra vijitasaṅgāma, satthavāha anaṇa, vicara loke, desassu Bhagavā dhammaṃ, aññātāro bhavissantīti. 
Atha khvāhaṃ bhikkhave Brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca Buddhacakkhunā lokaṃ volokesiṃ. 
Addasaṃ kho ahaṃ bhikkhave Buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre dvākāre, suviññāpaye duviññāpaye, app-ekacce paralokavajjabhayadassāvine viharante. 
Seyyathā pi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā app-ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā ’nuggatāni antonimuggaposīni, app-ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni samodakaṃ ṭhitāni, app-ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā accuggamma tiṭṭhanti anupaliṭṭāni udakena, evam-eva kho ahaṃ bhikkhave Buddhacakkhunā lokaṃ volokento addasaṃ satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre dvākāre, suviññāpaye duviññāpaye, app-ekacce paralokavajjabhayadassāvine viharante. 
Atha khvāhaṃ bhikkhave Brahmānaṃ Sahampatiṃ gāthāya paccabhāsiṃ: 
Apārutā tesaṃ amatassa dvārā [Brahme) vihiṃsasaññī paguṇaṃ na bhāsiṃ dhammaṃ paṇītaṃ manujesu Brahme ti. 
Atha kho bhikkhave Brahmā Sahampati: katāvakāso kho ’mhi Bhagavatā dhammadesaṇāyāti maṃ abhivādetvā padakkhiṇaṃ katvā tatth’ ev’ antaradhāyi. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippam-eva ājānissatīti. 
Tassa mayhaṃ bhikkhave etadahosi: 
Ayaṃ kho Āḷāro Kālāmo paṇḍito viyatto medhāvī, dīgharattaṃ apparajakkhajātiko, yan-nūnāhaṃ Āḷārassa (170) Kālāmassa paṭhamaṃ dhammaṃ deseyyaṃ, so imaṃ dhammaṃ khippam-eva ājānissatīti. 
Atha kho maṃ bhikkhave devatā upasaṅkamitvā etad-avocuṃ: 
Sattāhakālakato bhante Āḷāro Kālāmo ti. Ñāṇañ-ca pana me dassaṇaṃ udapādi: 
Sattāhakālakato Āḷāro Kālāmo ti. Tassa mayhaṃ bhikkhave etad-ahosi: 
Mahājāniyo kho Āḷāro Kālāmo, sace hi so imaṃ dhammaṃ suṇeyya khippam-eva ājāneyyāti. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippam-eva ājānissatīti. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Ayaṃ kho Uddako Rāmaputto paṇḍito viyatto medhāvī, dīgharattaṃ apparajakkhajātiko, yan-nūnāhaṃ Uddakassa Rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ, so imaṃ dhammaṃ khippam-eva ājānissatīti. 
Atha kho maṃ bhikkhave devatā upasaṅkamitvā etad-avocuṃ: 
Abhidosakālakato bhante Uddako Rāmaputto ti. Ñāṇañ-ca pana me dassanaṃ udapādi: 
Abhidosakālakato Uddako Rāmaputto ti. Tassa mayhaṃ bhikkhave etad-ahosi: 
Mahājāniyo kho Uddako Rāmaputto, sace hi so imaṃ dhammaṃ suṇeyya khippam-eva ājāneyyāti. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippam-eva ājānissatīti. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Bahukārā kho me pañcavaggiyā bhikkhū ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu; 
yan-nūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyyan-ti. Tassa mayhaṃ bhikkhave etad-ahosi: 
Kahan-nu kho etarahi pañcavaggiyā bhikkhū viharantīti. 
Addasaṃ kho ahaṃ bhikkhave dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū Bārāṇasiyaṃ viharante Isipatane migadāye. 
Atha khvāhaṃ bhikkhave Uruvelāyaṃ yathābhirantaṃ viharitvā yena Bārāṇasī tena cārikaṃ pakkāmiṃ. 
Addasā kho maṃ bhikkhave Upako ājīviko antarā ca Gayaṃ antarā ca bodhiṃ addhānamaggapaṭipannaṃ, disvāna maṃ etad-avoca: 
Vippasannāni kho te āvuso indriyāni, parisuddho chavivaṇṇo pariyodāto; kaṃ si tvaṃ āvuso uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ (171) rocesīti. 
Evaṃ vutte ahaṃ bhikkhave Upakaṃ ājīvikaṃ gāthāhi ajjhabhāsiṃ: 
Sabbābhibhū sabbavidū ’ham-asmi, sabbesu dhammesu anūpalitto, sabbaṃjaho taṇhakkhaye vimutto, sayaṃ abhiññāya kam-uddiseyyaṃ. 
Na me ācariyo atthi, sadiso me na vijjati, sadevakasmiṃ lokasmiṃ na-tthi me paṭipuggalo. 
Ahaṃ hi arahā loke, ahaṃ satthā anuttaro, eko ’mhi sammāsambuddho, sītibhūto ’smi nibbuto. 
Dhammacakkaṃ pavattetuṃ gacchāmi Kāsinaṃ puraṃ, andhabhūtasmiṃ lokasmiṃ āhañchaṃ amatadundubhin-ti. 
-- Yathā kho tvaṃ āvuso paṭijānāsi arahasi anantajino ti. 
-- Mādisā ve jinā honti ye pattā āsavakkhayaṃ, jitā me pāpakā dhammā, tasmā ’haṃ Upakā jino ti. 
Evaṃ vutte bhikkhave Upako ājīviko: 
Huveyya p’ āvuso ti vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkāmi. 
Atha khvāhaṃ bhikkhave anupubbena cārikaṃ caramāno yena Bārāṇasī Isipatanaṃ migadāyo yena pañcavaggiyā bhikkhū ten’ upasaṅkamiṃ. 
Addasāsuṃ kho maṃ bhikkhave pañcavaggiyā bhikkhū dūrato va āgacchantaṃ, disvāna aññamaññaṃ saṇṭhapesuṃ: 
Ayaṃ āvuso samaṇo Gotamo āgacchati, bāhuliko padhānavibbhanto āvatto bāhullāya, so n’ 
eva abhivādetabbo na paccuṭṭhātabbo, nāssa pattacīvaraṃ paṭiggahetabbaṃ, api ca kho āsaṇaṃ ṭhapetabbaṃ, sace ākaṅkhissati nisīdissatīti. 
Yathā yathā kho ahaṃ bhikkhave upasaṅkamāmi tathā tathā pañcavaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ; app-ekacce maṃ paccuggantvā pattacīvaraṃ paṭiggahesuṃ, app-ekacce āsanaṃ paññāpesuṃ, app-ekacce pādodakaṃ upaṭṭhāpesuṃ, api ca kho maṃ nāmena ca āvusovādena ca samudācaranti. 
Evaṃ vutte ahaṃ bhikkhave pañcavaggiye bhikkhū etadavocaṃ: 
Mā bhikkhave Tathāgataṃ nāmena ca āvusovādena ca samudācarittha. 
Arahaṃ bhikkhave Tathāgato sammā-(172)sambuddho. 
Odahatha bhikkhave sotaṃ, amatam-adhigataṃ, aham-anusāsāmi, ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭipajjamānā nacirass’ eva yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti. 
Evaṃ vutte bhikkhave pañcavaggiyā bhikkhū maṃ etad-avocuṃ: 
Tāya pi kho tvaṃ āvuso Gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ, kim-pana tvaṃ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttariṃ manussadhammā alamariyañāṇadassanavisesan-ti. Evaṃ vutte ahaṃ bhikkhave pañcavaggiye bhikkhū etad-avocaṃ: 
Na bhikkhave Tathāgato bāhuliko na padhānavibbhanto na āvatto bāhullāya. 
Arahaṃ bhikkhave Tathāgato sammāsambuddho. 
Odahatha bhikkhave sotaṃ, amatam-adhigataṃ, aham-anusāsāmi, ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭipajjamānā nacirass’ eva yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti. 
Dutiyam-pi kho bhikkhave pañcavaggiyā bhikkhū maṃ etad-avocuṃ: 
Tāya pi kho tvaṃ āvuso Gotama iriyāya . . . alamariyañāṇadassanavisesan-ti. Dutiyam-pi kho ahaṃ bhikkhave pañcavaggiye bhikkhū etad-avocaṃ: 
Na bhikkhave Tathāgato bāhuliko . . . upasampajja viharissathāti. 
Tatiyam-pi kho bhikkhave pañcavaggiyā bhikkhū maṃ etad-avocuṃ: 
Tāya pi kho tvaṃ āvuso Gotama iriyāya . . . alamariyañāṇadassanavisesan-ti. Evaṃ vutte ahaṃ bhikkhave pañcavaggiye bhikkhū etad-avocaṃ: 
Abhijānātha me no tumhe bhikkhave ito pubbe evarūpaṃ {cross}vabbhācitam-etan-ti. 
-- No h’ etam-bhante. 
-- Arahaṃ bhikkhave Tathāgato sammāsambuddho. 
Odahatha bhikkhave sotaṃ, amatam-adhigataṃ, aham-anusāsāmi, ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭipajjamānā nacirass’ eva yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchi-(173)katvā upasampajja viharissathāti. 
Asakkhiṃ kho ahaṃ bhikkhave pañcavaggiye bhikkhū saññāpetuṃ. 
Dve pi sudaṃ bhikkhave bhikkhū ovadāmi, tayo bhikkhū piṇḍāya caranti, yaṃ tayo bhikkhū piṇḍāya caritvā āharanti tena chabbaggo yāpema. 
Tayo pi sudaṃ bhikkhave bhikkhū ovadāmi, dve bhikkhū piṇḍāya caranti, yaṃ dve bhikkhū piṇḍāya caritvā āharanti tena chabbaggo yāpema. 
Atha kho bhikkhave pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā attanā jātidhammā samānā jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu, attanā jarādhammā samānā . . . ajaraṃ . . ., attanā byādhidhammā samānā . . . abyādhiṃ . . ., attanā maraṇadhammā samānā . . . amataṃ . . ., attanā sokadhammā samānā . . . asokaṃ . . ., attanā saṅkilesadhammā samānā saṅkilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu. 
Ñāṇañ-ca pana nesaṃ dassanaṃ udapādi: 
Akuppā no vimutti, ayam-antimā jāti, na-tthi dāni punabbhavo ti. 
Pañc’ ime bhikkhave kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā --pe-- ghānaviññeyyā gandhā 
-- jivhāviññeyyā rasā -- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho bhikkhave pañca kāmaguṇā. 
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti te evam-assu veditabbā: anayam-āpannā byasanam-āpannā yathākāmakaraṇīyā pāpimato. 
Seyyathā pi bhikkhave āraññako mago baddho pāsarāsiṃ adhisayeyya, so evam-assa veditabbo: anayam-āpanno byasanam-āpanno yathākāmakaraṇīyo luddassa, āgacchante ca ludde na yenakāmaṃ pakkamissatīti; evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā . . . yathākāmakaraṇīyā pāpimato. 
Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe agathitā amucchitā anajjhopannā ādīnavadassāvino nis-(174)saraṇapaññā paribhuñjanti te evam-assu veditabbā: na anayam-āpannā na byasanam-āpannā na yathākāmakaraṇīyā pāpimato. 
Seyyathā pi bhikkhave āraññako mago abaddho pāsarāsiṃ adhisayeyya, so evam-assa veditabbo: na anayamāpanno na byasanam-āpanno na yathākāmakaraṇīyo luddassa, āgacchante ca pana ludde yenakāmaṃ pakkamissatīti; 
evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā . . . na yathākāmakaraṇīyā pāpimato. 
Seyyathā pi bhikkhave āraññako mago araññe pavane caramāno vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti, taṃ kissa hetu: anāpāthagato bhikkhave luddassa; evam-eva kho bhikkhave bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave bhikkhu: andhamakāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. 
Ayaṃ vuccati . . . pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. 
Ayaṃ vuccati . . . pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
Ayaṃ vuccati . . . pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. 
Ayaṃ vuccati . . . 
pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati --pe-- sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati -- sabbaso ākiñcaññāyatanaṃ (175) samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati -- sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya c’ assa disvā āsavā parikkhīṇā honti. 
Ayaṃ vuccati bhikkhave bhikkhu: andham-akāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato, tiṇṇo loke visattikaṃ. 
So vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti, taṃ kissa hetu: anāpāthagato bhikkhave pāpimato ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
ARIYAPARIYESANASUTTAṂ CHAṬṬHAṂ.