You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
74. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe Sūkarakhatāyaṃ. 
Atha kho Dīghanakho paribbājako yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Dīghanakho paribbājako Bhagavantaṃ etad-avoca: 
Ahaṃ hi bho Gotama evaṃvādī evaṃdiṭṭhi: sabbaṃ me na khamatīti. 
-- Yā pi kho te esā Aggivessana diṭṭhi: sabbaṃ me na khamatīti, esā pi te diṭṭhi na khamatīti. 
-- Esā ce me bho Gotama diṭṭhi khameyya taṃ p’ assa tādisam-eva, taṃ p’ 
(498) assa tādisam-evāti. 
-- Ato kho te Aggivessana bahūhi bahutarā lokasmiṃ ye evam-āhaṃsu: taṃ p’ assa tādisameva, taṃ p’ assa tādisam-evāti, te tañ-c’ eva diṭṭhiṃ nappajahanti aññañ-ca diṭṭhiṃ upādiyanti. 
Ato kho te Aggivessana tanūhi tanutarā lokasmiṃ ye evam-āhaṃsu: tam p’ 
assa tādisam-eva, taṃ p’ assa tādisam-evāti, te tañ-c’ eva diṭṭhiṃ pajahanti aññañ-ca diṭṭhiṃ na upādiyanti. 
Sant’ Aggivessana eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: sabbaṃ me khamatīti. 
Sant’ Aggivessana eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: sabbaṃ me na khamatīti. 
Sant’ Aggivessana eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ekaccaṃ me khamati, ekaccaṃ me na khamatīti. 
Tatr’ Aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: sabbaṃ me khamatīti, tesam-ayaṃ diṭṭhi sārāgāya santike saṃyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike. 
Tatr’ Aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
sabbaṃ me na khamatīti, tesam-ayaṃ diṭṭhi asārāgāya santike asaṃyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santike ti. Evaṃ vutte Dīghanakho paribbājako Bhagavantaṃ etad-avoca: 
Ukkaṃsati me bhavaṃ Gotamo diṭṭhigataṃ, samukkaṃsati me bhavaṃ Gotamo diṭṭhigatan-ti. 
-- Tatr’ Aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ekaccaṃ me khamati, ekaccaṃ me na khamatīti, yā hi kho nesaṃ khamati sā ’yaṃ diṭṭhi sārāgāya santike saṃyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike, yā hi kho nesaṃ na khamati sā ’yaṃ diṭṭhi asārāgāya santike asaṃyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santike. 
Tatr’ Aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: sabbaṃ me khamatīti, tattha viññū puriso iti paṭisañcikkhati: 
Yā kho me ayaṃ diṭṭhi: sabbaṃ me khamatīti, imañ-ce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ: idam-eva saccaṃ, mogham-aññan-ti, dvīhi me assa viggaho, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃ-(499)vādī evaṃdiṭṭhi: sabbaṃ me na khamatīti, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi: ekaccaṃ me khamati, ekaccaṃ me na khamatīti, imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā. 
Iti so viggahañ-ca vivādañ-ca vighātañ-ca vihesañ-ca attani sampassamāno tañ-c’ eva diṭṭhiṃ pajahati aññañ-ca diṭṭhiṃ na upādiyati; evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. 
Tatr’ Aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: sabbaṃ me na khamatīti, tattha viññū puriso iti paṭisañcikkhati: 
Yā kho me ayaṃ diṭṭhi: sabbaṃ me na khamatīti, imañ-ce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ: 
idam-eva saccaṃ, mogham-aññan-ti, dvīhi me assa viggaho, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi: sabbaṃ me khamatīti, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi: ekaccaṃ me khamati, ekaccaṃ me na khamatīti, imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā. 
Iti so viggahañ-ca vivādañ-ca vighātañ-ca vihesañ-ca attani sampassamāno tañ-c’ eva diṭṭhiṃ pajahati aññañ-ca diṭṭhiṃ na upādiyati; evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. 
Tatr’ Aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ekaccaṃ me khamati, ekaccaṃ me na khamatīti, tattha viññū puriso iti paṭisañcikkhati: 
Yā kho me ayaṃ diṭṭhi: ekaccaṃ me khamati, ekaccaṃ me na khamatīti, imañ-ce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ: idam-eva saccaṃ, mogham-aññan-ti, dvīhi me assa viggaho, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi: sabbaṃ me khamatīti, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi: sabbaṃ me na khamatīti, imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā. 
Iti so viggahañ-ca vivādañ-ca vighātañ-ca vihesañ-ca attani sampassamāno tañ-c’ eva diṭṭhiṃ pajahati aññañ-ca diṭṭhiṃ na upādiyati; evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. 
(500) Ayaṃ kho pan’ Aggivessana kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddana-bhedana-viddhaṃsanadhammo aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassitabbo. 
Tass’ imaṃ kāyaṃ aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassato yo kāyasmiṃ kāyachando kāyasneho kāyanvayatā sā pahīyati. 
Tisso kho imā Aggivessana vedanā: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. 
Yasmiṃ Aggivessana samaye sukhaṃ vedanaṃ vedeti n’ eva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti na adukkhamasukhaṃ vedanaṃ vedeti, sukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. 
Yasmiṃ Aggivessana samaye dukkhaṃ vedanaṃ vedeti, n’ eva tasmiṃ samaye sukhaṃ vedanaṃ vedeti na adukkhamasukhaṃ vedanaṃ vedeti, dukkhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. 
Yasmiṃ Aggivessana samaye adukkhamasukhaṃ vedanaṃ vedeti, n’ eva tasmiṃ samaye sukhaṃ vedanaṃ vedeti na dukkhaṃ vedanaṃ vedeti, adukkhamasukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. 
Sukhā pi kho Aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. 
Dukkhā pi kho Aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. 
Adukkhamasukhā pi kho Aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. 
Evaṃ passaṃ Aggivessana sutavā ariyasāvako sukhāya pi vedanāya nibbindati, dukkhāya pi vedanāya nibbindati, adukkhamasukhāya pi vedanāya nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Evaṃ vimuttacitto kho Aggivessana bhikkhu na kenaci saṃvadati na kenaci vivadati, yañ-ca loke vuttaṃ tena voharati aparāmasan-ti. 
Tena kho pana samayena āyasmā Sāriputto Bhagavato (501) piṭṭhito ṭhito hoti Bhagavantaṃ vījamāno. 
Atha kho āyasmato Sāriputtassa etad-ahosi: 
Tesaṃ tesaṃ kira no Bhagavā dhammānaṃ abhiññā pahānam-āha, tesaṃ tesaṃ kira no Sugato dhammānaṃ abhiññā paṭinissaggam-āhāti. 
Itih’ idaṃ āyasmato Sāriputtassa paṭisañcikkhato anupādāya āsavehi cittaṃ vimucci. 
Dīghanakhassa pana paribbājakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṃ kiñci samudayadhammaṃ sabban-taṃ nirodhadhamman-ti. Atha kho Dīghanakho paribbājako diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃ katho vesārajjappatto aparappaccayo satthusāsane Bhaga vantaṃ etad-avoca: 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañca. 
Upāsakam-maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
DĪGHANAKHASUTTANTAṂ CATUTTHAṂ.