You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
38. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena Sātissa nāma bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: 
Tathā ’haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi yathā tad-ev’ idaṃ viññāṇaṃ sandhāvati saṃsarati, anaññan-ti. Assosuṃ kho sambahulā bhikkhū: 
Sātissa kira nāma bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā 
’haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi yathā tad-ev’ idaṃ viññāṇaṃ sandhāvati saṃsarati, anaññan-ti. Atha kho te bhikkhū yena Sāti bhikkhu kevaṭṭaputto ten’ upasaṅkamiṃsu, upasaṅkamitvā Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etadavocuṃ: 
Saccaṃ kira te āvuso Sāti evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . anaññanti. 
-- Evaṃ byā kho ahaṃ āvuso Bhagavatā dhammaṃ desitaṃ ājānāmi yathā tad-ev’ idaṃ viññāṇaṃ sandhāvati saṃsarati, anaññan-ti. Atha kho te bhikkhū Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti: 
Mā evaṃ āvuso Sāti avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya. 
Anekapariyāyena h’ āvuso Sāti paṭiccasamuppannaṃ viññāṇaṃ (257) vuttaṃ Bhagavatā: aññatra paccayā na-tthi viññāṇassa sambhavo ti. Evam-pi kho Sāti bhikkhu kevaṭṭaputto tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati: 
Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . anaññan-ti. 
Yato kho te bhikkhū nāsakkhiṃsu Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ atha yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: 
Sātissa nāma bhante bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . anaññan-ti. Assumha kho mayaṃ bhante: 
Sātissa kira nāma bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . anaññan-ti. 
Atha kho mayaṃ bhante yena Sāti bhikkhu kevaṭṭaputto ten’ upasaṅkamimha, upasaṅkamitvā Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etad-avocumha: 
Saccaṃ kira te āvuso Sāti evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . anaññan-ti. Evaṃ vutte bhante Sāti bhikkhu kevaṭṭaputto amhe etad-avoca: 
Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . anaññan-ti. Atha kho mayaṃ bhante Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha: 
Mā evaṃ āvuso Sāti avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya. 
Anekapariyāyena h’ āvuso Sāti paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ Bhagavatā: aññatra paccayā na-tthi viññāṇassa sambhavo ti. 
Evam-pi kho bhante Sāti bhikkhu kevaṭṭaputto amhehi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati: 
Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . anaññan-ti. Yato kho mayaṃ bhante nāsakkhimha Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ atha mayaṃ etam-atthaṃ Bhagavato ārocemāti. 
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: 
Ehi-(258) {tvaṃ} bhikkhu mama vacanena Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ āmantehi: 
Satthā taṃ āvuso Sāti āmantetīti. 
Evaṃ bhante ti kho so bhikkhu Bhagavato paṭissutvā yena Sāti bhikkhu kevaṭṭaputto ten’ upasaṅkami, upasaṅkamitvā Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etad-avoca: 
Satthā taṃ āvuso Sāti āmantetīti. 
Evam-āvuso ti kho Sāti bhikkhu kevaṭṭaputto tassa bhikkhuno paṭissutvā yena Bhagavā ten’ upasaṅkami. 
upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ Bhagavā etad-avoca: 
Saccaṃ kira te Sāti evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi yathā tad-ev’ idaṃ viññāṇaṃ sandhāvati saṃsarati, anaññan-ti. 
-- Evaṃ byā kho ahaṃ bhante Bhagavatā dhammaṃ desitaṃ ājānāmi yathā tad-ev’ idaṃ viññāṇaṃ sandhāvati saṃsarati, anaññan-ti. 
-- Kataman-taṃ Sāti viññāṇan-ti. 
-- Yvāyaṃ bhante vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedetīti. 
-- Kassa nu kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ ājānāsi. 
Nanu mayā moghapurisa anekapariyāyena paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ. 
aññatra paccayā natthi viññāṇassa sambhavo ti. Atha ca pana tvaṃ moghapurisa attanā duggahītena amhe c’ eva abbhācikkhasi attānañ-ca khaṇasi bahuñ-ca apuññaṃ pasavasi. 
Taṃ hi te moghapurisa bhavissati dīgharattaṃ ahitāya dukkhāyāti. 
Atha kho Bhagavā bhikkhū āmantesi: 
Taṃ kim-maññatha bhikkhave: api nāyaṃ Sāti bhikkhu kevaṭṭaputto usmīkato pi imasmiṃ dhammavinaye ti. 
-- Kiṃ hi siyā bhante, no h’ etaṃ bhante ti. Evaṃ vutte Sāti bhikkhu kevaṭṭaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. 
Atha kho Bhagavā Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etad-avoca: 
Paññāyissasi kho tvaṃ moghapurisa etena sakena pāpakena diṭṭhigatena, idhāhaṃ bhikkhū paṭipucchissāmīti. 
Atha kho Bhagavā bhikkhū āmantesi: 
Tumhe pi me bhikkhave evaṃ dhammaṃ desitaṃ ājānātha yathā ’yaṃ Sāti bhikkhu ke-(259)vaṭṭaputto attanā duggahītena amhe c’ eva abbhācikkhati attānañ-ca khaṇati bahuñ-ca apuññaṃ pasavatīti. 
-- No h’ etaṃ bhante, anekapariyāyena hi no bhante paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ Bhagavatā: aññatra paccayā natthi viññāṇassa sambhavo ti. 
-- Sādhu bhikkhave, sādhu kho me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha. 
Anekapariyāyena hi vo bhikkhave paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ mayā: aññatra paccayā na-tthi viññāṇassa sambhavo ti. Atha ca panāyaṃ Sāti bhikkhu kevaṭṭaputto attanā duggahītena amhe c’ eva abbhācikkhati attānañ-ca khaṇati bahuñ-ca apuññaṃ pasavati. 
Taṃ hi tassa moghapurisassa bhavissati dīgharattaṃ ahitāya dukkhāya. 
Yañ-ñad-eva bhikkhave paccayaṃ paṭicca uppajjati viññāṇaṃ tena ten’ eva saṅkhaṃ gacchati: cakkhuñ-ca paṭicca rūpe ca uppajjati viññāṇaṃ, cakkhuviññāṇan-t’ eva saṅkhaṃ gacchati; sotañ-ca paṭicca sadde ca uppajjati viññāṇaṃ, sotaviññāṇan-t’ eva saṅkhaṃ gacchati; ghānañ-ca paṭicca gandhe ca uppajjati viññāṇaṃ, ghānaviññāṇan-t’ eva saṅkhaṃ gacchati; jivhañ-ca paṭicca rase ca uppajjati viññāṇaṃ, jivhāviññāṇan-t’ eva saṅkhaṃ gacchati; kāyañ-ca paṭicca phoṭṭhabbe ca uppajjati viññāṇaṃ, kāyaviññāṇan-t’ 
eva saṅkhaṃ gacchati; manañ-ca paṭicca dhamme ca uppajjati viññāṇaṃ, manoviññāṇan-t’ eva saṅkhaṃ gacchati. 
Seyyathā pi bhikkhave {yañ-ñad-eva} paccayaṃ paṭicca aggi jalati tena ten’ eva saṅkhaṃ gacchati: kaṭṭhañ-ca paṭicca aggi jalati, kaṭṭhaggi t’ eva saṅkhaṃ gacchati; sakalikañ-ca paṭicca aggi jalati, sakalikaggi t’ eva saṅkhaṃ gacchati; 
tiṇañ-ca paṭicca aggi jalati, tiṇaggi t’ eva saṅkhaṃ gacchati; 
gomayañ-ca paṭicca aggi jalati, gomayaggi t’ eva saṅkhaṃ gacchati; thusañ-ca paṭicca aggi jalati, thusaggi t’ eva saṅkhaṃ gacchati; saṅkārañ-ca paṭicca aggi jalati, saṅkāraggi t’ eva saṅkhaṃ gacchati; evam-eva kho bhikkhave yañ-ñadeva paccayaṃ paṭicca uppajjati viññāṇaṃ tena ten’ eva saṅkhaṃ gacchati: cakkhuñ-ca paṭicca rūpe ca uppajjati viññāṇaṃ, cakkhuviññāṇan-t’ eva saṅkhaṃ gacchati; sotañ-ca paṭicca sadde ca uppajjati viññāṇaṃ, sotaviññāṇan-t’ eva saṅkhaṃ gacchati; ghānañ-ca paṭicca gandhe ca uppajjati (260) viññāṇaṃ, ghānaviññāṇan-t’ eva saṅkhaṃ gacchati; jivhañca paṭicca rase ca uppajjati viññāṇaṃ, jivhāviññāṇan-t’ eva saṅkhaṃ gacchati; kāyañ-ca paṭicca phoṭṭhabbe ca uppajjati viññāṇaṃ, kāyaviññāṇan-t’ eva saṅkhaṃ gacchati; manañca paṭicca dhamme ca uppajjati viññāṇaṃ, manoviññāṇan-t’ 
eva saṅkhaṃ gacchati. 
Bhūtam-idan-ti bhikkhave passathāti. 
-- Evam-bhante. 
-- Tadāhārasambhavan-ti bhikkhave passathāti. 
-- Evambhante. 
-- Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhamman-ti bhikkhave passathāti. 
-- Evam-bhante. 
-- Bhūtamidaṃ no-ssūti bhikkhave kaṅkhāto uppajjati vicikicchā ti. 
-- Evam-bhante. 
-- Tadāhārasambhavaṃ no-ssūti bhikkhave kaṅkhāto uppajjati vicikicchā ti. 
-- Evam-bhante. 
-- Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammaṃ no-ssūti kaṅkhāto uppajjati vicikicchā ti. 
-- Evam-bhante. 
-- Bhūtam-idan-ti bhikkhave yathābhūtaṃ sammappaññāya passato yā vicikicchā sā pahīyatīti. 
-- Evam-bhante. 
-- Tadāhārasambhavan-ti bhikkhave yathābhūtaṃ sammappaññāya passato yā vicikicchā sā pahīyatīti. 
-- Evam-bhante. 
-- Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhamman-ti bhikkhave yathābhūtaṃ sammappaññāya passato yā vicikicchā sā pahīyatīti. 
-- Evam-bhante. 
-- Bhūtam-idan-ti bhikkhave iti pi vo ettha nivicikicchā ti. 
-- Evam-bhante. 
-- Tadāhārasambhavan-ti bhikkhave iti pi vo ettha nivicikicchā ti. 
-- Evambhante. 
-- Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhamman-ti bhikkhave iti pi vo ettha nivicikicchā ti. 
-- Evambhante. 
-- Bhūtam-idan-ti bhikkhave yathābhūtaṃ sammappaññāya sudiṭṭhan-ti.- Evam-bhante. 
-- Tadāhārasambhavan-ti bhikkhave yathābhūtaṃ sammappaññāya sudiṭṭhanti. 
-- Evam-bhante. 
-- Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhamman-ti bhikkhave yathābhūtaṃ sammappaññāya sudiṭṭhan-ti. 
-- Evam-bhante. 
-- Imaṃ ce tumhe bhikkhave diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ allīyetha kelāyetha dhanāyetha mamāyetha, api nu tumhe bhikkhave kullūpamaṃ dhammaṃ desitaṃ ājāneyyātha nittharaṇatthāya no gahaṇatthāyāti. 
-- No h’ etaṃ bhante. 
-- Imaṃ ce tumhe bhikkhave diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyo-(261)dātaṃ na allīyetha na kelāyetha na dhanāyetha na mamāyetha, api nu tumhe bhikkhave kullūpamaṃ dhammaṃ desitaṃ ājāneyyātha nittharaṇatthāya no gahaṇatthāyāti. 
-- Evaṃ-bhante. 
Cattāro ’me bhikkhave āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya, katame cattāro: kabaḷiṃkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. 
Ime ca bhikkhave cattāro āhārā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā: 
ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā. 
Taṇhā cāyaṃ bhikkhave kiṃnidānā k. k. 
kiṃpabhavā: taṇhā vedanānidānā v. v. vedanāpabhavā. 
Vedanā cāyaṃ bhikkhave kiṃnidānā k. k. kiṃpabhavā: vedanā phassanidānā ph. ph. phassapabhavā. 
Phasso cāyaṃ bhikkhave kiṃnidāno k. k. kimpabhavo: phasso saḷāyatananidāno s. s. saḷāyatanapabhavo. 
Saḷāyatanañ-c’ idaṃ bhikkhave kiṃnidānaṃ k. k. kiṃpabhavaṃ: saḷāyatanaṃ nāmarūpanidānaṃ n. n. nāmarūpapabhavaṃ. 
Nāmarūpañ-c’ idaṃ bhikkhave kiṃnidānaṃ k. k. kiṃpabhavaṃ: nāmarūpaṃ viññāṇanidānaṃ v. v. viññāṇapabhavaṃ. 
Viññāṇañ-c’ idaṃ bhikkhave kiṃnidānaṃ k. k. kiṃpabhavaṃ: viññāṇaṃ saṅkhāranidānaṃ s. s. 
saṅkhārapabhavaṃ. 
Saṅkhārā c’ ime bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā: saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā. 
Iti kho bhikkhave avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evam-etassa kevalassa dukkhakkhandhassa samudayo hoti. 
Jātipaccayā jarāmaraṇan-ti iti kho pan’ etaṃ vuttaṃ; 
jātipaccayā nu kho bhikkhave jarāmaraṇaṃ no vā, kathaṃ vā ettha hotīti. 
-- Jātipaccayā bhante jarāmaraṇaṃ, evaṃ no ettha hoti: jātipaccayā jarāmaraṇan-ti. 
-- Bhavapaccayā jātīti iti kho pan’ etaṃ vuttaṃ; bhavapaccayā nu kho bhikkhave jāti no vā, kathaṃ vā ettha hotīti. 
-- Bhavapaccayā (262) bhante jāti, evaṃ no ettha hoti: bhavapaccayā jātīti. 
-- Upādānapaccayā bhavo ti iti kho pan’ etaṃ vuttaṃ; upādānapaccayā nu kho bhikkhave bhavo no vā, kathaṃ vā ettha hotīti. 
-- Upādānapaccayā bhante bhavo, evaṃ no ettha hoti: upādānapaccayā bhavo ti. 
-- Taṇhāpaccayā upādānan-ti iti kho pan’ etaṃ vuttaṃ; taṇhāpaccayā nu kho bhikkhave upādānaṃ no vā, kathaṃ vā ettha hotīti. 
-- Taṇhāpaccayā bhante upādānaṃ, evaṃ no ettha hoti: taṇhāpaccayā upādānan-ti. 
-- Vedanāpaccayā taṇhā ti iti kho pan’ etaṃ vuttaṃ; vedanāpaccayā nu kho bhikkhave taṇhā no vā, kathaṃ vā ettha hotīti. 
-- Vedanāpaccayā bhante taṇhā, evaṃ no ettha hoti: vedanāpaccayā taṇhā ti. 
-- Phassapaccayā vedanā ti iti kho pan’ etaṃ vuttaṃ; phassapaccayā nu kho bhikkhave vedanā no vā, kathaṃ vā ettha hotīti. 
-- Phassapaccayā bhante vedanā, evaṃ no ettha hoti: phassapaccayā vedanā ti. 
-- Saḷāyatanapaccayā phasso ti iti kho pan’ etaṃ vuttaṃ; saḷāyatanapaccayā nu kho bhikkhave phasso no vā, kathaṃ vā ettha hotīti. 
-- Saḷāyatanapaccayā bhante phasso, evaṃ no ettha hoti: saḷāyatanapaccayā phasso ti. 
-- Nāmarūpapaccayā saḷāyatanan-ti iti kho pan’ etaṃ vuttaṃ; nāmarūpapaccayā nu kho bhikkhave saḷāyatanaṃ no vā, kathaṃ vā ettha hotīti. 
-- Nāmarūpapaccayā bhante saḷāyatanaṃ, evaṃ no ettha hoti. 
-- nāmarūpapaccayā saḷāyatanan-ti. 
-- Viññāṇapaccayā nāmarūpan-ti iti kho pan’ etaṃ vuttaṃ; viññāṇapaccayā nu kho bhikkhave nāmarūpaṃ no vā, kathaṃ vā ettha hotīti. 
-- Viññāṇapaccayā bhante nāmarūpaṃ, evaṃ no ettha hoti: viññāṇapaccayā nāmarūpanti. 
-- Saṅkhārapaccayā viññāṇan-ti iti kho pan’ etaṃ vuttaṃ; saṅkhārapaccayā nu kho bhikkhave viññāṇaṃ no vā, kathaṃ vā ettha hotīti. 
-- Saṅkhārapaccayā bhante viññāṇaṃ, evaṃ no ettha hoti: saṅkhārapaccayā viññāṇan-ti. 
-- Avijjāpaccayā saṅkhārā ti iti kho pan’ etaṃ vuttaṃ; avijjāpaccayā nu kho bhikkhave saṅkhārā no vā, kathaṃ vā ettha hotīti. 
-- Avijjāpaccayā bhante saṅkhārā, evaṃ no ettha hoti: 
avijjāpaccayā saṅkhārā ti. 
Sādhu bhikkhave. 
Iti kho bhikkhave tumhe pi evaṃ vadetha aham-pi evaṃ vadāmi: [Iti] imasmiṃ sati idaṃ hoti, 
(263) imass’ uppādā idaṃ uppajjati, yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ. 
viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evam-etassa kevalassa dukkhakkhandhassa samudayo hoti. 
Avijjāya tv-eva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hoti. 
Jātinirodhā jarāmaraṇanirodho ti iti kho pan’ etaṃ vuttaṃ; jātinirodhā nu kho bhikkhave jarāmaraṇanirodho no vā, kathaṃ vā ettha hotīti. 
-- Jātinirodhā bhante jarāmaraṇanirodho, evaṃ no ettha hoti: jātinirodhā jarāmarananirodho ti. 
-- Bhavanirodhā jātinirodho ti iti kho pan’ etaṃ vuttaṃ; 
bhavanirodhā nu kho bhikkhave jātinirodho no vā, kathaṃ vā ettha hotīti. 
-- Bhavanirodhā bhante jātinirodho, evaṃ no ettha hoti: bhavanirodhā jātinirodho ti. 
-- Upādānanirodhā bhavanirodho ti iti kho pan’ etaṃ vuttaṃ; upādānanirodhā nu kho bhikkhave bhavanirodho no vā, kathaṃ vā ettha hotīti. 
-- Upādānanirodhā bhante bhavanirodho, evaṃ no ettha hoti: upādānanirodhā bhavanirodho ti. 
-- Taṇhānirodhā upādānanirodho ti iti kho pan’ etaṃ vuttaṃ; taṇhānirodhā nu kho bhikkhave upādānanirodho no vā, kathaṃ vā ettha hotīti. 
-- Taṇhānirodhā bhante upādānanirodho, evaṃ no ettha hoti: taṇhānirodhā upādānanirodho ti. 
-- Vedanānirodhā taṇhānirodho ti iti kho pan’ etaṃ vuttaṃ; vedanānirodhā nu kho bhikkhave taṇhānirodho no vā, kathaṃ vā ettha hotīti. 
-- Vedanānirodhā bhante taṇhānirodho, evaṃ no ettha hoti: vedanānirodhā taṇhānirodho ti. 
-- Phassanirodhā vedanānirodho ti iti kho pan’ etaṃ vuttaṃ; phassa-(264)nirodhā nu kho bhikkhave vedanānirodho no vā, kathaṃ vā ettha hotīti. 
-- Phassanirodhā bhante vedanānirodho, evaṃ no ettha hoti: phassanirodhā vedanānirodho ti. 
-- Saḷāyatananirodhā phassanirodho ti iti kho pan’ etaṃ vuttaṃ; saḷāyatananirodhā nu kho bhikkhave phassanirodho no vā, kathaṃ vā ettha hotīti. 
-- Saḷāyatananirodhā bhante phassanirodho, evaṃ no ettha hoti: saḷāyatananirodhā phassanirodho ti. 
-- Nāmarūpanirodhā saḷāyatananirodho ti iti kho pan’ etaṃ vuttaṃ; nāmarūpanirodhā nu kho bhikkhave saḷāyatananirodho no vā, kathaṃ vā ettha hotīti. 
-- Nāmarūpanirodhā bhante saḷāyatananirodho, evaṃ no ettha hoti: nāmarūpanirodhā saḷāyatananirodho ti. 
-- Viññāṇanirodhā nāmarūpanirodho ti iti kho pan’ etaṃ vuttaṃ; viññāṇanirodhā nu kho bhikkhave nāmarūpanirodho no vā, kathaṃ vā ettha hotīti. 
-- Viññāṇanirodhā bhante nāmarūpanirodho, evaṃ no ettha hoti: viññāṇanirodhā nāmarūpanirodho ti. 
-- Saṅkhāranirodhā viññāṇanirodho ti iti kho pan’ etaṃ vuttaṃ, saṅkhāranirodhā nu kho bhikkhave viññāṇanirodho no vā, kathaṃ vā ettha hotīti. 
-- Saṅkhāranirodhā bhante viññāṇanirodho, evaṃ no ettha hoti: saṅkhāranirodhā viññāṇanirodho ti. 
-- Avijjānirodhā saṅkhāranirodho ti iti kho pan’ etaṃ vuttaṃ; avijjānirodhā nu kho bhikkhave saṅkhāranirodho no vā, kathaṃ vā ettha hotīti. 
-- Avijjānirodhā bhante saṅkhāranirodho, evaṃ no ettha hoti: avijjānirodhā saṅkhāranirodho ti. 
Sādhu bhikkhave. 
Iti kho bhikkhave tumhe pi evaṃ vadetha aham-pi evaṃ vadāmi: 
Imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hoti. 
Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā (265) pubbantaṃ vā paṭidhāveyyātha: ahesumha nu kho mayaṃ atītam-addhānaṃ, na nu kho ahesumha atītam-addhānaṃ, kin-nu kho ahesumha atītam-addhānaṃ, kathan-nu kho ahesumha atītam-addhānaṃ, kiṃ hutvā kiṃ ahesumha nu kho mayaṃ atītam-addhānan-ti. 
-- No h’ etaṃ bhante. 
-- Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā aparantaṃ vā ādhāveyyātha: 
Bhavissāma nu kho mayaṃ anāgatam-addhānaṃ, na nu kho bhavissāma anāgatam-addhānaṃ, kin-nu kho bhavissāma anāgatam-addhānaṃ, kathannu kho bhavissāma anāgatam-addhānaṃ, kiṃ hutvā kiṃ bhavissāma nu kho mayaṃ anāgatam-addhānan-ti. 
-- No h’ 
etaṃ bhante. 
-- Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā etarahi vā paccuppannam-addhānaṃ ajjhattaṃ kathaṃkathī assatha: 
Ahan-nu kho ’smi, no nu kho ’smi, kin-nu kho ’smi, kathan-nu kho ’smi, ayaṃ nu kho satto kuto āgato, so kuhiṃgāmī bhavissatīti. 
-- No h’ etaṃ bhante. 
-- Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā evaṃ vadeyyātha: 
Satthā no garu, satthugāravena ca mayaṃ vademāti. 
-- No h’ etaṃ bhante. 
-- Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā evaṃ vadeyyātha: 
Samaṇo no evam-āha samaṇā ca, na ca mayaṃ evaṃ vademāti. 
-- No h’ etaṃ bhante. 
-- Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā aññaṃ satthāraṃ uddiseyyāthāti. 
-- No h’ 
etaṃ bhante. 
-- Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā yāni tāni puthusamaṇabrāhmaṇānaṃ vatakotūhalamaṅgalāni tāni sārato paccāgaccheyyāthāti. 
-- No h’ etaṃ bhante. 
-- Nanu bhikkhave yad-eva tumhākaṃ sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tad-eva tumhe vadethāti. 
-- Evam-bhante. 
-- Sādhu bhikkhave. 
Upanītā kho me tumhe bhikkhave iminā sandiṭṭhikena dhammena akālikena ehipassikena opanayikena paccattaṃ veditabbena viññūhi. 
Sandiṭṭhiko ayaṃ bhikkhave dhammo akāliko ehipassiko opanayiko paccattam veditabbo viññūhīti iti yan-tam vuttaṃ idam-etaṃ paṭicca vuttaṃ. 
Tiṇṇaṃ kho pana bhikkhave sannipātā gabbhassāvakkanti hoti: 
Idha mātāpitaro ca sannipatitā honti, mātā ca na utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, n’ eva tāva gab-(266)bhassāvakkanti hoti. 
Idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, n’ 
eva tāva gabbhassāvakkhanti hoti. 
Yato ca kho bhikkhave mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti, evaṃ tiṇṇaṃ sannipātā gabbhassāvakkanti hoti. 
Tam-enaṃ bhikkhave mātā nava vā dasa vā māse gabbhaṃ kucchinā pariharati mahatā saṃsayena garum-bhāraṃ. 
Tam-enaṃ bhikkhave mātā navannaṃ vā dasannaṃ vā māsānaṃ accayena vijāyati mahatā saṃsayena garum-bhāraṃ. 
Tam-enaṃ jātaṃ samānaṃ sakena lohitena poseti. 
Lohitaṃ h’ etaṃ bhikkhave ariyassa vinaye yadidaṃ mātuthaññaṃ. 
Sa kho so bhikkhave kumāro vuddhim-anvāya indriyānaṃ paripākam-anvāya yāni tāni kumārakānaṃ kīḷāpanakāni tehi kīḷati, seyyathīdaṃ vaṅkakaṃ ghaṭikaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ. 
Sa kho so bhikkhave kumāro vuddhim-anvāya indriyānaṃ paripākam-anvāya pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi -- ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. 
So cakkhunā rūpaṃ disvā piyarūpe rūpe sārajjati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañ-ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ na-ppajānāti yatth’ assa te pāpakā akusalā dhammā aparisesā nirujjhanti. 
So evaṃ anurodhavirodhaṃ samāpanno yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. 
Tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī, yā vedanāsu nandī tad-upādānaṃ, tass’ upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evam-etassa kevalassa dukkhakkhandhassa samudayo hoti. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya piyarūpe (267) dhamme sārajjati, appiyarūpe dhamme byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañ-ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ na-ppajānāti yatth’ assa te pāpakā akusalā dhammā aparisesā nirujjhanti. 
So evaṃ anurodhavirodhaṃ samāpanno yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. 
Tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī, yā vedanāsu nandī tad-upādānaṃ, tass’ upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhakkhandhassa samudayo hoti. 
Idha bhikkhave Tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. 
So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati. 
So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 
Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā; na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; yan-nūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan-ti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. 
So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. 
Adinnādānaṃ pahāya adinnādānā (268) paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. 
Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī, virato methunā gāmadhammā. 
Musāvādaṃ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. 
Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. 
Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. 
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. 
So bījagāmabhūtagāmasamāramohā paṭivirato hoti. 
Ekabhattiko hoti rattūparato, virato vikālabhojanā. 
Nacca-gīta-vāditavisūkadassanā paṭivirato hoti. 
Mālā-gandha-vilepana-dhāraṇamaṇḍana-vibhūsanaṭṭhānā paṭivirato hoti. 
Uccāsayana-mahāsayanā paṭivirato hoti. 
Jātarūparajatapaṭiggahaṇā paṭivirato hoti. 
Āmakadhaññapaṭiggahaṇā paṭivirato hoti. 
Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. 
Itthikumārikapaṭiggahaṇā paṭivirato hoti. 
Dāsidāsapaṭiggahaṇā paṭivirato hoti. 
Ajeḷakapaṭiggahaṇā paṭivirato hoti. 
Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. 
Hatthi-gavāssa-vaḷavāpaṭiggahaṇā paṭivirato hoti. 
Khettavatthupaṭiggahaṇā paṭivirato hoti. 
Dūteyyapahiṇagamanānuyogā paṭivirato hoti. 
Kayavikkayā paṭivirato hoti. 
Tulākūṭa-kaṃsakūṭa-mānakūṭā paṭivirato hoti. 
Ukkoṭana-vañcana-nikati-sāciyogā paṭivirato hoti Chedana-vadhabandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti. 
So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen’ eva pakkamati samādāy’ eva pakkamati. 
Seyyathā pi nāma pakkhī sakuṇo yena yan’ eva ḍeti sapattabhāro va ḍeti, evam-evaṃ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, yena yen’ eva pakkamati samādāy’ eva pakkamati. 
So iminā (269) ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. 
So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya na nimittaggāhī hoti nāmubyañjanaggāhī; yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. 
So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. 
So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. 
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. 
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati, ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. 
(270) So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ --pe-- tatiyaṃ jhānaṃ 
-- catutthaṃ jhānaṃ upasampajja viharati. 
So cakkhunā rūpaṃ disvā piyarūpe rūpe na sārajjati, appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañ-ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatth’ assa te pāpakā akusalā dhammā aparisesā nirujjhanti. 
So evaṃ anurodhavirodhavippahīno yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. 
Tassa taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati, tassa nandīnirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hoti. 
Sotena saddaṃ sutvā -- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā 
-- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya piyarūpe dhamme na sārajjati, appiyarūpe dhamme na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañ-ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatth’ assa te pāpakā akusalā dhammā aparisesā nirujjhanti. 
So evaṃ anurodhavirodhavippahīno yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. 
Tassa taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati, tassa nandīnirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hoti. 
Imaṃ kho me tumhe bhikkhave saṅkhittena taṇhāsaṅkhayavimuttiṃ dhāretha, Sātiṃ pana (271) bhikkhuṃ kevaṭṭaputtaṃ mahātaṇhājāla-taṇhāsaṅghāṭapaṭimukkan-ti. 
idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
MAHĀTAṆHĀSAṄKHAYASUTTAṂ AṬṬHAMAṂ.