You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
 
 
(339) 51. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Campāyaṃ viharati Gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ. 
Atha kho Pesso ca hatthārohaputto Kandarako ca paribbājako yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Pesso hatthārohaputto Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, Kandarako pana paribbājako Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Kandarako paribbājako tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā Bhagavantaṃ etad-avoca: 
Acchariyaṃ bho Gotama, abbhutaṃ bho Gotama, yāvañ-c’ idaṃ bhotā Gotamena sammā bhikkhusaṅgho paṭipādito; ye pi te bho Gotama ahesuṃ atītam-addhānaṃ arahanto sammāsambuddhā te pi bhagavanto etaparamaṃ yeva sammā bhikkhusaṅghaṃ paṭipādesuṃ seyyathā pi etarahi bhotā Gotamena sammā bhikkhusaṅgho paṭipādito; ye pi te bho Gotama bhavissanti anāgatam-addhānaṃ arahanto sammāsambuddhā te pi bhagavanto etaparamaṃ yeva sammā bhikkhusaṅghaṃ paṭipādessanti seyyathā pi etarahi bhotā Gotamena sammā bhikkhusaṅgho paṭipādito ti. 
-- Evam-etaṃ Kandaraka. 
evam-etaṃ Kandaraka: ye pi te kandaraka ahesuṃ atītam-addhānaṃ arahanto sammāsambuddhā te pi bhagavanto etaparamaṃ yeva sammā bhikkhusaṅghaṃ paṭipādesuṃ seyyathā pi etarahi mayā sammā bhikkhusaṅgho paṭipādito; 
ye pi te Kandaraka bhavissanti anāgatam-addhānaṃ arahanto sammāsambuddhā te pi bhagavanto etaparamaṃ yeva sammā bhikkhusaṅghaṃ paṭipādessanti seyyathā pi etarahi mayā sammā bhikkhusaṅgho paṭipādito. 
Santi hi Kandaraka bhikkhū imasmiṃ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā samma-d-aññā vimuttā. 
Santi pana Kandaraka bhikkhū imasmiṃ bhikkhusaṅghe sekhā santatasīlā santatavuttino nipakā nipakavuttino, te catusu satipaṭṭhānesu supaṭṭhitacittā viharanti, katamesu catusu: 
Idha Kandaraka (340) bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassan-ti. 
Evaṃ vutte Pesso hatthārohaputto Bhagavantaṃ etadavoca: 
Acchariyaṃ bhante, abbhutaṃ bhante, yāva supaññattā c’ ime bhante Bhagavatā cattāro satipaṭṭhānā sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. 
Mayam-pi hi bhante gihī odātavasanā kālena kālaṃ imesu catusu satipaṭṭhānesu supaṭṭhitacittā viharāma: 
idha mayaṃ bhante kāye kāyānupassī viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ. 
Acchariyaṃ bhante, abbhutaṃ bhante, yāvañ-c’ idaṃ bhante Bhagavā evaṃ manussagahane evaṃ manussakasaṭe evaṃ manussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānāti. 
Gahanaṃ h’ etaṃ bhante yadidaṃ manussā, uttānakaṃ h’ etaṃ bhante yadidaṃ pasavo. 
Ahaṃ hi bhante pahomi hatthidhammaṃ sāretuṃ, yāvatakena antarena Campaṃ gatāgataṃ karissati sabbāni tāni sāṭheyyāni kūṭeyyāni vaṅkeyyāni jimheyyāni pātukarissati. 
Amhākaṃ pana bhante dāsā ti vā pessā ti vā kammakarā ti vā aññathā ca kāyena samudācaranti aññathā vācāya aññathā ca nesaṃ cittaṃ hoti. 
Acchariyaṃ bhante, abbhutaṃ bhante, yāvañ-c’ idaṃ bhante Bhagavā evaṃ manussagahane evaṃ manussakasaṭe evaṃ manussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānāti. 
Gahanaṃ h’ etaṃ bhante yadidaṃ manussā, uttānakaṃ h’ etaṃ bhante yadidaṃ pasavo ti. 
-- Evaṃ-etaṃ Pessa, evam-etaṃ Pessa, 
(341) gahanaṃ h’ etaṃ Pessa yadidaṃ manussā, uttānakaṃ h’ 
etaṃ Pessa yadidaṃ pasavo. 
Cattāro ’me Pessa puggalā santo saṃvijjamānā lokasmiṃ, katame cattāro: 
Idha Pessa ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto, idha pana Pessa ekacco puggalo parantapo hoti paraparitāpanānuyogam-anuyutto. 
Idha Pessa ekacco puggalo attantapo ca hoti attaparitāpanānuyogam-anuyutto parantapo ca paraparitāpanānuyogam-anuyutto, idha pana Pessa ekacco puggalo n’ ev’ attantapo hoti nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati. 
Imesaṃ Pessa catunnaṃ puggalānaṃ katamo te puggalo cittaṃ ārādhetīti. 
Yvāyaṃ bhante puggalo attantapo attaparitāpanānuyogam-anuyutto ayaṃ me puggalo cittaṃ n’ ārādheti. 
Yo pāyaṃ bhante puggalo parantapo paraparitāpanānuyogamanuyutto ayam-pi me puggalo cittaṃ n’ ārādheti. 
Yo pāyaṃ bhante puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogam-anuyutto ayam-pi me puggalo cittaṃ n’ ārādheti. 
Yo ca kho ayaṃ bhante puggalo n’ ev’ attantapo nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati, ayaṃ me puggalo cittaṃ ārādhetīti. 
-- Kasmā pana te Pessa ime tayo puggalā cittaṃ n’ ārādhentīti. 
-- Yvāyaṃ bhante puggalo attantapo attaparitāpanānuyogam-anuyutto so attānaṃ sukhakāmaṃ dukkhapaṭikkhūlaṃ ātāpeti paritāpeti, iminā me ayaṃ puggalo cittaṃ n’ ārādheti. 
Yo pāyaṃ bhante puggalo parantapo paraparitāpanānuyogamanuyutto so paraṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti, iminā me ayaṃ puggalo cittaṃ n’ ārādheti. 
Yo pāyaṃ bhante puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogam-anuyutto so attānañ-ca parañ-ca sukhakāme dukkhapaṭikkūle ātāpeti paritāpeti, iminā me ayaṃ puggalo cittaṃ n’ ārādheti. 
Yo (342) ca kho ayaṃ bhante puggalo n’ ev’ attantapo nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogam-anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati, iminā me ayaṃ puggalo cittaṃ ārādheti. 
Handa ca dāni mayaṃ bhante gacchāma, bahukiccā mayaṃ bahukaraṇīyā ti. 
-- Yassa dāni tvaṃ Pessa kālaṃ maññasīti. 
Atha kho Pesso hatthārohaputto Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Atha kho Bhagavā acirapakkante Pesse hatthārohaputte bhikkhū āmantesi: 
Paṇḍito bhikkhave Pesso hatthārohaputto, mahāpañño bhikkhave Pesso hatthārohaputto; sace bhikkhave Pesso hatthārohaputto muhuttaṃ nisīdeyya yāv’ assāhaṃ ime cattāro puggale vitthārena vibhajāmi, mahatā atthena saṃyutto agamissa. 
Api ca bhikkhave ettāvatā pi Pesso hatthārohaputto mahatā atthena saṃyutto ti. 
-- Etassa Bhagavā kālo, etassa Sugata kālo, yaṃ Bhagavā ime cattāro puggale vittārena vibhajeyya, Bhagavato sutvā bhikkhū dhāressantīti. 
-- Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Katamo ca bhikkhave puggalo attantapo attaparitāpanānuyogam-anuyutto: 
Idha bhikkhave ekacco puggalo acelako hoti muttācāro hatthāpalekhano, na ehibhadantiko na tiṭṭhabhadantiko, nābhihaṭaṃ na uddissakaṭaṃ na nimantaṇaṃ sādiyati; so na kumbhīmukhā patigaṇhāti na kaḷopimukhā patigaṇhāti, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā na pāyamānāya na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pibati. 
So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko -- sattāgāriko vā hoti sattālopiko; ekissā pi dattiyā yāpeti, dvīhi pi dattīhi yāpeti -- sattahi pi dattīhi yāpeti; ekāhikam-pi āhāraṃ āhāreti, dvī-(343)hikam-pi āhāraṃ āhāreti -- sattāhikam-pi āhāraṃ āhāreti, iti evarūpaṃ addhamāsikam-pi pariyāyabhattabhojanānuyogamanuyutto viharati. 
So sākabhakkho vā hoti sāmākabhakkho vā hoti nīvārabhakkho vā hoti daddulabhakkho vā hoti haṭabhakkho va hoti kaṇabhakkho vā hoti ācāmabhakkho vā hoti piññākabhakkho vā hoti tiṇabhakkho vā hoti gomayabhakkho vā hoti; vanamūlaphalāhāro yāpeti pavattaphalabhojī. 
So sāṇāni pi dhāreti masāṇāni pi dhāreti chavadussāni pi dhāreti paṃsukūlāni pi dhāreti tirīṭāni pi dhāreti ajināni pi dhāreti ajinakkhipam-pi dhāreti kusacīram-pi dhāreti vākacīram-pi dhāreti phalakacīram-pi dhāreti kesakambalam-pi dhāreti vālakambalam-pi dhāreti ulūkapakkham-pi dhāreti. 
Kesamassulocako pi hoti kesamassulocanānuyogam-anuyutto, ubbhaṭṭhako pi hoti āsanapaṭikkhitto, ukkuṭiko pi hoti ukkuṭikappadhānam-anuyutto, kaṇṭakāpassayiko pi hoti kaṇṭakāpassaye seyyaṃ kappeti, sāyatatiyakam-pi udakorohaṇānuyogam-anuyutto viharati. 
Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogam-anuyutto viharati. 
Ayaṃ vuccati bhikkhave puggalo attantapo attaparitāpanānuyogam-anuyutto. 
Katamo ca bhikkhave puggalo parantapo paraparitāpanānuyogam-anuyutto: 
Idha bhikkhave ekacco puggalo orabbhiko hoti sūkariko sākuntiko māgaviko luddo macchaghātako coro coraghātako bandhanāgāriko, ye vā pan’ aññe pi keci kurūrakammantā. 
Ayaṃ vuccati bhikkhave puggalo parantapo paraparitāpanānuyogam-anuyutto. 
Katamo ca bhikkhave puggalo attantapo ca attaparitāpanānuyogam-anuyutto parantapo ca paraparitāpanānuyogamanuyutto: 
Idha bhikkhave ekacco puggalo rājā vā hoti khattiyo muddhāvasitto brāhmaṇo vā mahāsālo. 
So puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā kesamassuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā magavisāṇena piṭṭhiṃ kaṇḍūvamāno santhāgāraṃ pavisati saddhiṃ mahesiyā brāhmaṇena ca purohitena. 
So tattha anantarahitāya bhūmiyā haritupattāya seyyaṃ kappeti. 
Ekissā gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ (344) hoti tena {rājā} yāpeti, yaṃ dutiyasmiṃ thane khīraṃ hoti tena mahesī yāpeti, yaṃ tatiyasmiṃ thane khīraṃ hoti tena brāhmaṇo purohito yāpeti, yaṃ catutthasmiṃ thane khīraṃ hoti tena aggiṃ {jūhanti}, avasesena vacchako yāpeti. 
So evam-āha: 
Ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettikā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāya, ettakā rukkhā chijjantu yūpatthāya, ettakā dabbhā lūyantu barihisatthāyāti. 
Ye pi ’ssa te honti dāsā ti vā pessā ti vā kammakarā ti vā te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. 
Ayaṃ vuccati bhikkhave puggalo attantapo ca attaparitāpanānuyogam-anuyutto parantapo ca paraparitāpanānuyogam-anuyutto. 
Katamo ca bhikkhave puggalo n’ ev’ attantapo nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogam-anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃveḍī brahmabhūtena attanā viharati: 
Idha bhikkhave Tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. 
So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati. 
So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 
Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, na-y-idaṃ sukaraṃ agāram ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yan-nūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan-ti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya, 
(345) appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. 
So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. 
Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. 
Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī, virato methunā gāmadhammā. 
Musāvādaṃ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. 
Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. 
Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. 
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. 
So bījagāmabhūtagāmasamārambhā paṭivirato hoti. 
Ekabhattiko hoti rattūparato, virato vikālabhojanā. 
Naccagīta-vādita-visūkadassanā paṭivirato hoti. 
Mālā-gandha-vilepanadhāraṇa-maṇḍana-vibhūsanaṭṭhānā paṭivirato hoti. 
Uccāsayana-mahāsayanā paṭivirato hoti. 
Jātarūparajatapaṭiggahaṇā paṭivirato hoti. 
Āmakadhaññapaṭiggahaṇā paṭivirato hoti. 
Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. 
Itthikumārikapaṭiggahaṇā paṭivirato hoti. 
Dāsidāsapaṭiggahaṇā paṭivirato hoti. 
Ajeḷakapaṭiggahaṇā paṭivirato hoti. 
Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. 
Hatthi-gavāssa-vaḷavāpaṭiggahaṇā paṭivirato hoti. 
Khettavatthupaṭiggahaṇā paṭivirato hoti. 
Dūteyyapahiṇagamanānuyogā paṭivirato hoti. 
Kayavikkayā paṭivirato hoti. 
Tulākūṭa-kaṃsakūṭa-mānakūṭā (346) paṭivirato hoti. 
Ukkoṭana-vañcana-nikati-sāciyogā paṭivirato hoti. 
Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti. 
So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen’ eva pakkamati samādāy’ eva pakkamati. 
Seyyathā pi nāma pakkhī sakuṇo yena yen’ eva ḍeti sapattabhāro va ḍeti, evam-evaṃ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen’ eva pakkamati samādāy’ eva pakkamati. 
So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. 
So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. 
So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. 
So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. 
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā, 
(347) So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati, ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. 
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. 
Pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. 
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. 
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe: amutr’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra uppādiṃ, tatrāp’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī (348) evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. 
So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti; ime āsavā ti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayo ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Ayaṃ vuccati bhikkhave puggalo n’ ev’ attantapo nāttaparitāpanānuyogam-anuyutto na parantapo na parapari-(349)tāpanānuyogam-anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti. 
Idam-avoca Bhagavā, Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
KANDARAKASUTTANTAṂ PAṬHAMAṂ. 
52. Evam-me sutaṃ. 
Ekaṃ samayaṃ āyasmā Ānando Vesāliyaṃ viharati Beluvagāmake. 
Tena kho pana samayena Dasamo gahapati Aṭṭhakanāgaro Pāṭaliputtaṃ anuppatto hoti kenacid-eva karaṇīyena. 
Atha kho Dasamo gahapati Aṭṭhakanāgaro yena Kukkuṭārāmo yena aññataro bhikkhu ten’ upasaṅkami, upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Dasamo gahapati Aṭṭhakanāgaro taṃ bhikkhuṃ etad-avoca: 
Kahan-nu kho bhante āyasmā Ānando etarahi viharati, dassanakāmā hi mayan-taṃ āyasmantaṃ Ānandan-ti. Eso gahapati āyasmā Ānando Vesāliyaṃ viharati Beluvagāmake ti. Atha kho Dasamo gahapati Aṭṭhakanāgaro Pāṭaliputte taṃ karaṇīyaṃ tīretvā yena Vesālī Beluvagāmako yen’ āyasmā Ānando ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Dasamo gahapati Aṭṭhakanāgaro āyasmantaṃ Ānandaṃ etad-avoca: 
Atthi nu kho bhante Ānanda tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati aparikkhīṇā vā āsavā parikkhayaṃ gacchanti ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātīti. 
-- Atthi kho gahapati tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto (350) yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c’ eva cittaṃ vimuccati aparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇātīti. 
-- Katamo pana bhante Ānanda tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c’ eva cittaṃ vimuccati aparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇātīti. 
Idha gahapati bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
So iti paṭisañcikkhati: 
Idam-pi kho paṭhamaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. 
So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti ten’ eva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. 
Ayam-pi kho gahapati tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c’ eva cittaṃ vimuccati aparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇāti. 
Puna ca paraṃ gahapati bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ --pe-- dutiyaṃ jhānaṃ upasampajja viharati. 
So iti paṭisañcikkhati: 
Idam-pi kho dutiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. 
So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti ten’ eva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. 
Ayam-pi kho gahapati tena Bhagavatā jānatā passatā arahatā sammā-(351)sambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c’ eva cittaṃ vimuccati aparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇāti. 
Puna ca paraṃ gahapati bhikkhu pītiyā ca virāgā --pe-- tatiyaṃ jhānaṃ upasampajja viharati. 
So iti paṭisañcikkhati: 
Idam-pi kho tatiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. 
So tattha ṭhito --pe-- anuttaraṃ yogakkhemaṃ anupāpuṇāti. 
Puna ca paraṃ gahapati bhikkhu sukhassa ca pahānā dukkhassa ca pahānā --pe-- catutthaṃ jhānaṃ upasampajja viharati. 
So iti paṭisañcikkhati: 
Idam-pi kho catutthaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. 
So tattha ṭhito --pe-- anuttaraṃ yogakkhemaṃ anupāpuṇāti. 
Puna ca paraṃ gahapati bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
So iti paṭisañcikkhati: 
Ayam-pi kho mettā cetovimutti abhisaṅkhatā abhisañcetayitā, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. 
So tattha ṭhito --pe-- anuttaraṃ yogakkhemaṃ anupāpuṇāti. 
Puna ca paraṃ gahapati bhikkhu karuṇāsahagatena cetasā --pe-- muditāsahagatena cetasā --pe-- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
So iti paṭisañcikkhati: 
Ayam-pi kho upekhā cetovimutti abhisaṅkhatā abhisañcetayitā, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ (352) nirodhadhamman-ti pajānāti. 
So tattha ṭhito --pe-- anuttaraṃ yogakkhemaṃ anupāpuṇāti. 
Puna ca paraṃ gahapati bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. 
So iti paṭisañcikkhati: 
Ayam-pi kho ākāsānañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. 
So tattha ṭhito --pe-- anuttaraṃ yogakkhemaṃ anupāpuṇāti. 
Puna ca paraṃ gahapati bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati. 
So iti paṭisañcikkhati: 
Ayam-pi kho viññāṇañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. 
So tattha ṭhito --pe-- anuttaraṃ yogakkhemaṃ anupāpuṇāti. 
Puna ca paraṃ gahapati bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. 
So iti paṭisañcikkhati: 
Ayam-pi kho ākiñcaññāyatanasamāpatti abhisaṅkhatā abhisañcetayitā, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. 
So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti ten’ eva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. 
Ayaṃ kho gahapati tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c’ eva cittaṃ vimuccati aparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇātīti. 
Evaṃ vutte Dasamo gahapati Aṭṭhakanāgaro āyasmantaṃ Ānandaṃ etad-avoca: 
Seyyathā pi bhante Ānanda puriso ekaṃ nidhimukhaṃ gavesanto sakid-eva ekādasa (353) nidhimukhāni adhigaccheyya, evam-eva kho ahaṃ bhante ekaṃ amatadvāraṃ gavesanto sakid-eva ekādasa amatadvārāni alatthaṃ savanāya. 
Seyyathā pi bhante purisassa agāraṃ ekādasadvāraṃ, so tasmiṃ agāre āditte ekamekena pi dvārena sakkuṇeyya attānaṃ sotthiṃ kātuṃ, evam-eva kho ahaṃ bhante imesaṃ ekādasannaṃ amatadvārānaṃ ekamekena pi amatadvārena sakkuṇissāmi attānaṃ sotthiṃ kātuṃ. 
Ime hi nāma bhante aññatitthiyā ācariyassa ācariyadhanaṃ pariyesissanti, kiṃ panāhaṃ āyasmato Ānandassa pūjaṃ na karissāmīti. 
Atha kho Dasamo gahapati Aṭṭhakanāgaro Pāṭaliputtakañ-ca Vesālikañ-ca bhikkhusaṅghaṃ sannipātāpetvā paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi ekamekañ-ca bhikkhuṃ paccekadussayugena acchādesi, āyasmantaṃ Ānandaṃ ticīvarena acchādesi āyasmato ca Ānandassa pañcasataṃ vihāraṃ kārāpesīti. 
AṬṬHAKANĀGARASUTTANTAṂ DUTIYAṂ. 
53. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. 
Tena kho pana samayena Kāpilavatthavānaṃ Sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ hoti anajjhāvutthaṃ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. 
Atha kho Kāpilavatthavā Sakyā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho Kāpilavatthavā Sakyā Bhagavantaṃ etad-avocuṃ: 
Idha bhante Kāpilavatthavānaṃ Sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ anajjhāvutthaṃ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. 
Taṃ bhante Bhagavā paṭhamaṃ paribhuñjatu, Bhagavatā paṭhamaṃ paribhuttaṃ pacchā Kāpilavatthavā Sakyā paribhuñjissanti, tadassa Kāpilavatthavānaṃ Sakyānaṃ dīgharattaṃ hitāya (354) sukhāyāti. 
Adhivāsesi Bhagavā tuṇhībhāvena. 
Atha kho Kāpilavatthavā Sakyā Bhagavato adhivāsanaṃ viditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena santhāgāraṃ ten’ upasaṅkamiṃsu, upasaṅkamitvā sabbasanthariṃ santhāgāraṃ santharitvā āsanāni paññāpetvā udakamaṇikaṃ patiṭṭhāpetvā telappadīpaṃ āropetvā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. 
Ekamantaṃ ṭhitā kho Kāpilavatthavā Sakyā Bhagavantaṃ etad-avocuṃ: 
Sabbasanthariṃ santhataṃ bhante santhāgāraṃ, āsanāni paññattāni, udakamaṇiko patiṭṭhāpito, telappadīpo āropito; yassa dāni bhante Bhagavā kālaṃ maññatīti. 
Atha kho Bhagavā nivāsetvā pattacīvaraṃ ādāya saddhiṃ bhikkhusaṅghena yena santhāgāraṃ ten’ upasaṅkami, upasaṅkamitvā pāde pakkhāletvā santhāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi. 
Bhikkhusaṅgho pi kho pāde pakkhāletvā santhāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi Bhagavantaṃ yeva purakkhatvā. 
Kāpilavatthavā pi kho Sakyā pāde pakkhāletvā santhāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchāmukhā nisīdiṃsu Bhagavantaṃ yeva purakkhatvā. 
Atha kho Bhagavā Kāpilavatthave Sakke bahu-d-eva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā āyasmantaṃ Ānandaṃ āmantesi: 
Paṭibhātu taṃ Ānanda Kāpilavatthavānaṃ Sakyānaṃ sekho pāṭipado; piṭṭhim-me agilāyati, tam-ahaṃ āyamissāmīti. 
Evaṃ bhante ti kho āyasmā Ānando Bhagavato paccassosi. 
Atha kho Bhagavā catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā. 
Atha kho āyasmā Ānando Mahānāmaṃ Sakyaṃ āmantesi: 
Idha Mahānāma ariyasāvako sīlasampanno hoti, indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṃ anuyutto hoti, sattahi saddhammehi samannāgato hoti, catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. 
Kathañ-ca (355) Mahānāma ariyasāvako sīlasampanno hoti: 
Idha Mahānāma ariyasāvako sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. 
Evaṃ kho Mahānāma ariyasāvako sīlasampanno hoti. 
Kathañ-ca Mahānāma ariyasāvako indriyesu guttadvāro hoti: 
Idha Mahānāma ariyasāvako cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. 
Evaṃ kho Mahānāma ariyasāvako indriyesu guttadvāro hoti. 
Kathañ-ca Mahānāma ariya sāvako bhojane mattaññū hoti: 
Idha Mahānāma ariyasāvako paṭisaṅkhā yoniso āhāraṃ āhāreti, n’ eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad-eva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā brahmacariyānuggahāya: 
iti purāṇañ-ca vedanaṃ paṭihaṅkhāmi navañ-ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. 
Evaṃ kho Mahānāma ariyasāvako bhojane mattaññū hoti. 
Kathañ-ca Mahānāma ariyasāvako jāgariyaṃ anuyutto hoti: 
Idha Mahānāma ariyasāvako divasaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti. 
Evaṃ kho Mahānāma ariyasāvako jāgariyaṃ anuyutto hoti. 
Kathañ-ca Mahānāma (356) ariyasāvako sattahi saddhammehi samannāgato hoti: 
Idha Mahānāma ariyasāvako saddho hoti, saddahati Tathāgatassa bodhiṃ: iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā ti. Hirimā hoti, hirīyati kāyaduccaritena vacīduccaritena manoduccaritena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. 
Ottāpī hoti, ottapati kāyaduccaritena vacīduccaritena manoduccaritena, ottapati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. 
Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpā ’ssa dhammā bahussutā honti dhatā vacasā paricitā manasā ’nupekkhitā diṭṭhiyā suppaṭividdhā. 
Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. 
Satimā hoti paramena satinepakkena samannāgato, cirakatam-pi cirabhāsitam-pi saritā anussaritā. 
Paññāvā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. 
Evaṃ kho Mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti. 
Kathañ-ca Mahānāma ariyasāvako catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī: 
Idha Mahānāma ariyasāvako vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ --pe-- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati. 
Evaṃ kho Mahānāma ariyasāvako catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. 
Yato kho Mahānāma ariyasāvako evaṃ sīlasampanno hoti, evaṃ indriyesu guttadvāro hoti, evaṃ bhojane mattaññū hoti, evaṃ jāgariyaṃ anuyutto hoti, evaṃ sattahi saddhammehi (357) samannāgato hoti, evaṃ catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, ayaṃ vuccati Mahānāma ariyasāvako sekho pāṭipado apuccaṇḍatāya samāpanno bhabbo abhinibbhidāya bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāya. 
Seyyathā pi Mahānāma kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tān’ assu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni; kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya: aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyun-ti, atha kho bhabbā va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. 
Evam-eva kho Mahānāma yato ariyasāvako evaṃ sīlasampanno hoti, evaṃ indriyesu guttadvāro hoti, evaṃ bhojane mattaññū hoti, evaṃ jāgariyaṃ anuyutto hoti, evaṃ sattahi saddhammehi samannāgato hoti, evaṃ catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, ayaṃ vuccati Mahānāma ariyasāvako sekho pāṭipado apuccaṇḍatāya samāpanno bhabbo abhinibbhidāya bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāya. 
Sa kho so Mahānāma ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati; ayam-assa paṭhamā 
’bhinibbhidā hoti {kukkuṭacchāpakasse^va} aṇḍakosamhā. 
Sa kho so Mahānāma ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāti; ayam-assa dutiyā ’bhinibbhidā hoti {kukkuṭacchāpakasse^va} aṇḍakosamhā. 
Sa kho so Mahānāma ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma āsavānaṃ bhayā anāsavaṃ cetovimuttiṃ paññavimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā (358) upasampajja viharati; ayam-assa tatiyā ’bhinibbhidā hoti {kukkuṭacchāpakasse^va} aṇḍakosamhā. 
Yam-pi Mahānāma ariyasāvako sīlasampanno hoti idam-pi ’ssa hoti caraṇasmiṃ. 
Yam-pi Mahānāma ariyasavako indriyesu guttadvāro hoti idam-pi ’ssa hoti caraṇasmiṃ. 
Yam-pi Mahānāma ariyasāvako bhojane mattaññū hoti idam-pi ’ssa hoti caraṇasmiṃ. 
Yam-pi Mahānāma ariyasāvako jāgariyaṃ anuyutto hoti idam-pi ’ssa hoti caraṇasmiṃ. 
Yam-pi Mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti idam-pi ’ssa hoti caraṇasmiṃ. 
Yam-pi Mahānāma ariyasāvako catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī idam-pi ’ssa hoti caraṇasmiṃ. 
Yañ-ca kho Mahānāma ariyasāvako anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, idam-pi ’ssa hoti vijjāya. 
Yam-pi Mahānāma ariyasāvako dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāti, idam-pi ’ssa hoti vijjāya. 
Yam-pi Mahānāma ariyasāvako āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, idam-pi ’ssa hoti vijjāya. 
Ayaṃ vuccati Mahānāma ariyasāvako vijjāsampanno iti pi, caraṇasampanno iti pi, vijjācaraṇasampanno iti pi. Brahmunā p’ esā Mahānāma Sanaṅkumārena gāthā bhāsitā: 
Khattiyo seṭṭho jane tasmiṃ ye gottapaṭisārino, vijjācaraṇasampanno so seṭṭho devamānuse ti. 
Sā kho pan’ esā Mahānāma Brahmunā Sanaṅkumārena gāthā sugītā na duggītā, subhāsitā na dubbhāsitā, atthasaṃhitā no anatthasaṃhitā, anumatā Bhagavatā ti. 
Atha kho Bhagavā uṭṭhahitvā āyasmantaṃ Ānandaṃ āmantesi: 
Sādhu sādhu Ānanda, sādhu kho tvaṃ Ānanda Kāpilavatthavānaṃ Sakyānaṃ sekhaṃ pāṭipadaṃ abhāsīti. 
(359) Idam-avoca āyasmā Ānando, samanuñño satthā ahosi. 
Attamanā Kāpilavatthavā Sakyā āyasmato Ānandassa bhāsitaṃ abhinandun-ti. 
SEKHASUTTANTAṂ TATIYAṂ. 
54. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Aṅguttarāpesu viharati; Āpaṇaṃ nāma Aṅguttarāpānaṃ nigamo. 
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Āpaṇaṃ piṇḍāya pāvisi. 
Āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yen’ aññataro vanasaṇḍo ten’ upasaṅkami divāvihārāya, taṃ vanasaṇḍaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle nisīdi. 
Potaliyo pi kho gahapati sampannanivāsapāvuraṇo chattupāhanāhi jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena so vanasaṇḍo ten’ upasaṅkami, taṃ vanasaṇḍaṃ ajjhogāhitvā yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitaṃ kho Potaliyaṃ gahapatiṃ Bhagavā etad-avoca: 
Saṃvijjante kho gahapati āsanāni, sace ākaṅkhasi nisīdāti. 
Evaṃ vutte Potaliyo gahapati: gahapativādena maṃ samaṇo Gotamo samudācaratīti kupito anattamano tuṇhī ahosi. 
Dutiyam-pi kho Bhagavā Potaliyaṃ gahapatiṃ etad-avoca: 
Saṃvijjante kho gahapati āsaṇāni, sace ākaṅkhasi nisīdāti. 
Dutiyam-pi kho Potaliyo gahapati: 
gahapativādena maṃ samaṇo Gotamo samudācaratīti kupito anattamano tuṇhī ahosi. 
Tatiyam-pi kho Bhagavā Potaliyaṃ gahapatiṃ etad-avoca: 
Saṃvijjante kho gahapati āsanāni, sace ākaṅkhasi nisīdāti. 
Evaṃ vutte Potaliyo gahapati: gahapativādena maṃ samaṇo Gotamo samudācaratīti kupito anattamano Bhagavantaṃ etad-avoca: 
Ta-y-idaṃ (360) bho Gotama na-cchannaṃ, ta-y-idaṃ na-ppatirūpaṃ, yaṃ maṃ tvaṃ gahapativādena samudācarasīti. 
-- Te hi te gahapati ākārā te liṅgā te nimittā yathā taṃ gahapatissāti. 
-- Tathā hi pana me bho Gotama sabbe kammantā paṭikkhittā sabbe vohārā samucchinnā ti. 
-- Yathākathaṃ pana te gahapati sabbe kammantā paṭikkhittā sabbe vohārā samucchinnā ti. 
-- Idha me bho Gotama yaṃ ahosi dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā sabban-taṃ puttānaṃ dāyajjaṃ niyyātaṃ, tatthāhaṃ anovādī anupavādī ghāsacchādanaparamo viharāmi. 
Evaṃ kho me bho Gotama sabbe kammantā paṭikkhittā sabbe vohārā samucchinnā ti. 
-- Aññathā kho tvaṃ gahapati vohārasamucchedaṃ vadasi aññathā ca pana ariyassa vinaye vohārasamucchedo hotīti. 
-- Yathākathaṃ pana bhante ariyassa vinaye vohārasamucchedo hoti. 
Sādhu me bhante Bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye vohārasamucchedo hotīti. 
-- Tena hi gahapati suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bhante ti kho Potaliyo gahapati Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Aṭṭha kho ime gahapati dhammā ariyassa vinaye vohārasamucchedāya saṃvattanti, katame aṭṭha: 
Apāṇātipātaṃ nissāya pāṇātipāto pahātabbo, dinnādānaṃ nissāya adinnādānaṃ pahātabbaṃ, saccaṃ vācaṃ nissāya musāvādo pahātabbo, apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā, agiddhilobhaṃ nissāya giddhilobho pahātabbo, anindārosaṃ nissāya nindāroso pahātabbo, akodhupāyāsaṃ nissāya kodhupāyāso pahātabbo, anatimānaṃ nissāya atimāno pahātabbo. 
Ime kho gahapati aṭṭha dhammā saṅkhittena vuttā vitthārena avibhattā ariyassa vinaye vohārasamucchedāya saṃvattantīti. 
-- Ye ’me bhante Bhagavatā aṭṭha dhammā saṅkhittena vuttā vitthārena avibhattā ariyassa vinaye vohārasamucchedāya saṃvattanti, sādhu me bhante Bhagavā ime aṭṭha dhamme vitthārena vibhajatu anukampaṃ upādāyāti. 
-- Tena hi gahapati suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bhante ti kho Potaliyo gahapati Bhagavato paccassosi. 
Bhagavā etad-avoca: 
(361) Apāṇātipātaṃ nissāya pāṇāṭipāto pahātabbo ti iti kho pan’ etaṃ vuttaṃ, kiñ-c’ etaṃ paṭicca vuttaṃ: 
Idha gahapati ariyasāvako iti paṭisañcikkhati: 
Yesaṃ kho ahaṃ saṃyojanānaṃ hetu pāṇātipātī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c’ eva kho pana pāṇātipātī assaṃ, attā pi maṃ upavadeyya pāṇātipātapaccayā, anuvicca viññū garaheyyuṃ pāṇātipātapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā pāṇātipātapaccayā. 
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ pāṇātipāto, ye ca pāṇātipātapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā pāṇātipātā paṭiviratassa evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Apāṇātipātaṃ nissāya pāṇātipāto pahātabbo ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ. 
Dinnādānaṃ nissāya adinnādānaṃ pahātabban-ti iti kho pan’ etaṃ vuttaṃ, kiñ-c’ etaṃ paṭicca vuttaṃ: 
Idha gahapati ariyasāvako iti paṭisañcikkhati: 
Yesaṃ kho ahaṃ saṃyojanānaṃ hetu adinnādāyī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c’ eva kho pana adinnādāyī assaṃ, attā pi maṃ upavadeyya adinnādānapaccayā, anuvicca viññū garaheyyuṃ adinnādānapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā adinnādānapaccayā. 
Etad-eva kho pana saṃyojanaṃ etaṃ nivaraṇaṃ yadidaṃ adinnādānaṃ, ye ca adinnādānapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā adinnādānā paṭiviratassa evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Dinnādānaṃ nissāya adinnādānaṃ pahātabban-ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ. 
Saccaṃ vācaṃ nissāya musāvādo pahātabbo ti iti kho pan’ etaṃ vuttaṃ, kiñ-c’ etaṃ paṭicca vuttaṃ: 
Idha gahepati ariyasāvako iti paṭisañcikkhati: 
Yesaṃ kho ahaṃ saṃyojanānaṃ hetu musāvādī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c’ eva kho pana musāvādī assaṃ, attā pi maṃ upavadeyya musāvādapaccayā, anuvicca viññū garaheyyuṃ musāvādapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā musāvādapaccayā. 
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ musā-(362)vādo, ye ca musāvādapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā musāvādā paṭiviratassa evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Saccaṃ vācaṃ nissāya musāvādo pahātabbo ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ. 
Apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā ti iti kho pan’ etaṃ vuttaṃ, kiñ-c’ etaṃ paṭicca vuttaṃ: 
Idha gahapati ariyasāvako iti paṭisañcikkhati: 
Yesaṃ kho ahaṃ saṃyojanānaṃ hetu pisuṇāvāco assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c’ eva kho pana pisuṇāvāco assaṃ, attā pi maṃ upavadeyya pisuṇāvācāpaccayā, anuvicca viññū garaheyyuṃ pisuṇāvācāpaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā pisuṇāvācāpaccayā. 
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ pisuṇā vācā, ye ca pisuṇāvācāpaccayā uppajjeyyuṃ āsavā vighātapariḷāhā pisuṇāya vācāya paṭiviratassa evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ. 
Agiddhilobhaṃ nissāya giddhilobho pahātabbo ti iti kho pan’ etaṃ vuttaṃ, kiñ-c’ etaṃ paṭicca vuttaṃ: 
Idha gahapati ariyasāvako iti paṭisañcikkhati: 
Yesaṃ kho ahaṃ saṃyojanānaṃ hetu giddhilobhī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c’ eva kho pana giddhilobhī assaṃ, attā pi maṃ upavadeyya giddhilobhapaccayā, anuvicca viññū garaheyyuṃ giddhilobhapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā giddhilobhapaccayā. 
Etad-eva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ giddhilobho, ye ca giddhilobhapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā agiddhilobhissa evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Agiddhilobhaṃ nissāya giddhilobho pahātabbo ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ. 
Anindārosaṃ nissāya nindāroso pahātabbo ti iti kho pan’ etaṃ vuttaṃ, kiñ-c’ etaṃ paṭicca vuttaṃ: 
Idha gahapati ariyasāvako iti paṭisañcikkhati: 
Yesaṃ kho ahaṃ saṃyojanānaṃ hetu nindārosī assaṃ tesāhaṃ saṃyojanānaṃ (363) pahānāya samucchedāya paṭipanno; ahañ-c’ eva kho pana nindārosī assaṃ, attā pi maṃ upavadeyya nindārosapaccayā, anuvicca viññū garaheyyuṃ nindārosapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā nindārosapaccayā. 
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ nindāroso, ye ca nindārosapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā anindārosissa evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Anindārosaṃ nissāya nindāroso pahātabbo ti iti yantaṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ. 
Akodhupāyāsaṃ nissāya kodhupāyāso pahātabbo ti iti kho pan’ etaṃ vuttaṃ, kiñ-c’ etaṃ paṭicca vuttaṃ: 
Idha gahapati ariyasāvako iti paṭisañcikkhati: 
Yesaṃ kho ahaṃ saṃyojanānaṃ hetu kodhupāyāsī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c’ eva kho pana kodhupāyāsī assaṃ, attā pi maṃ upavadeyya kodhupāyāsapaccayā, anuvicca viññū garaheyyuṃ kodhupāyāsapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā kodhupāyāsapaccayā. 
Etad-eva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ kodhupāyāso, ye ca kodhupāyāsapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā akodhupāyāsissa evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Akodhupāyāsaṃ nissāya kodhupāyāso pahātabbo ti iti yan-taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. 
Anatimānaṃ nissāya atimāno pahātabbo ti iti kho pan’ etaṃ vuttaṃ, kiñ-c’ etaṃ paṭicca vuttaṃ: 
Idha gahapati ariyasāvako iti paṭisañcikkhati: 
Yesaṃ kho ahaṃ saṃyojanānaṃ hetu atimānī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c’ eva kho pana atimānī assaṃ, attā pi maṃ upavadeyya atimānapaccayā, anuvicca viññū garaheyyuṃ atimānapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā atimānapaccayā. 
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ atimāno, ye ca atimānapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā anatimānissa evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Anatimānaṃ nissāya atimāno pahātabbo ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ. 
(364) Ime kho gahapati aṭṭha dhammā saṅkhittena vuttā vitthārena vibhattā ye ariyassa vinaye vohārasamucchedāya saṃvattanti, na tv-eva tāva ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hotīti. 
-- Yathākathaṃ pana bhante ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti. 
Sādhu me bhante Bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hotīti. 
-- Tena hi gahapati suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bhante ti kho Potaliyo gahapati Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Seyyathā pi gahapati kukkuro jighacchādubbalyapareto goghātakasūnaṃ paccupaṭṭhito assa, tam-enaṃ dakkho goghātako vā goghātakantevāsī vā aṭṭhikaṅkalaṃ sunikantaṃ nikantaṃ nimmaṃsaṃ lohitamakkhitaṃ upacchubheyya; taṃ kimmaññasi gahapati: api nu so kukkuro amuṃ aṭṭhikaṅkalaṃ sunikantaṃ nikantaṃ nimmaṃsaṃ lohitamakkhitaṃ palikhādanto jighacchādubbalyaṃ paṭivineyyāti. 
-- No h’ etaṃ bhante, taṃ kissa hetu: aduṃ hi bhante aṭṭhikaṅkalaṃ sunikantaṃ nikantaṃ nimmaṃsaṃ lohitamakkhitaṃ, yāvad-eva ca pana so kukkuro kilamathassa vighātassa bhāgī assāti. 
-- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: 
Aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā yā ’yaṃ upekhā nānattā nānattasitā taṃ abhinivajjetvā yā ’yaṃ upekhā ekattā ekattasitā yattha sabbaso lokāmisupādānā aparisesā nirujjhanti tam-ev’ upekhaṃ bhāveti. 
Seyyathā pi gahapati gijjho vā kaṅko vā kulalo vā maṃsapesiṃ ādāya uḍḍayeyya, tam-enaṃ gijjhā pi kaṅkā pi kulalā pi anupatitvā anupatitvā vitaccheyyuṃ virājeyyuṃ; 
taṃ kim-maññasi gahapati: sace so gijjho vā kaṅko vā kulalo vā taṃ maṃsapesiṃ na khippam-eva paṭinissajeyya so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhan-ti. 
-- Evaṃ bhante. 
-- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: 
Maṃsapesūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti (365) evam-etaṃ yathābhūtaṃ sammappaññāya disvā yā ’yaṃ upekhā nānattā nānattasitā taṃ abhinivajjetvā yā ’yaṃ upekhā ekattā ekattasitā yattha sabbaso lokāmisupādānā aparisesā nirujjhanti tam-ev’ upekhaṃ bhāveti. 
Seyyathā pi gahapati puriso ādittaṃ tiṇukkaṃ ādāya paṭivātaṃ gaccheyya; taṃ kim-maññasi gahapati: sace so puriso taṃ ādittaṃ tiṇukkaṃ na khippam-eva paṭinissajeyya tassa sā ādittā tiṇukkā hatthaṃ vā daheyya bāhaṃ vā daheyya aññataraṃ vā aṅgapaccaṅgaṃ daheyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhan-ti. 
-- Evaṃ bhante. 
-- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: 
Tiṇukkūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā --pe-- tam-ev’ upekhaṃ bhāveti. 
Seyyathā pi gahapati aṅgārakāsu sādhikaporisā pūrā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ, atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo, tam-enaṃ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṃ upakaḍḍheyyuṃ; taṃ kim-maññasi gahapati: api nu so puriso iti c’ iti c’ eva kāyaṃ sannāmeyyāti. 
-- Evaṃ bhante, taṃ kissa hetu: viditaṃ hi bhante tassa purisassa: imañ-ca ahaṃ aṅgārakāsuṃ papatissāmi tatonidānaṃ maraṇaṃ vā nigacchāmi maraṇamattaṃ vā dukkhan-ti. 
-- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: 
Aṅgārakāsūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā --pe-- tam-ev’ upekhaṃ bhāveti. 
Seyyathā pi gahapati puriso supinakaṃ passeyya, ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ, so paṭibuddho na kiñci passeyya, evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: 
Supinakūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā --pe-- tam-ev’ upekhaṃ bhāveti. 
Seyyathā pi gahapati puriso yācitakaṃ bhogaṃ yācitvā (366) yānaṃ poroseyyaṃ pavaramaṇikuṇḍalaṃ so tehi yācitakehi bhogehi purakkhato parivuto antarāpaṇaṃ paṭipajjeyya, tamenaṃ jano disvā evaṃ vadeyya: bhogī vata bho puriso, evaṃkira bhogino bhogāni bhuñjantīti, tam-enaṃ sāmikā yattha yatth’ eva passeyyuṃ tattha tatth’ eva sāni hareyyuṃ; taṃ kim-maññasi gahapati: alan-nu kho tassa purisassa aññathattāyāti. 
-- Evaṃ bhante, taṃ kissa hetu: sāmino hi bhante sāni harantīti. 
-- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: 
Yācitakūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā --pe-- tamev’ upekhaṃ bhāveti. 
Seyyathā pi gahapati gāmassa vā nigamassa vā avidūre tibbo vanasaṇḍo, tatr’ assa rukkho sampannaphalo ca upapannaphalo ca, na cāssu kānici phalāni bhūmiyaṃ patitāni, atha puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno, so taṃ vanasaṇḍaṃ ajjhogāhitvā taṃ rukkhaṃ passeyya sampannaphalañ-ca upapannaphalañ-ca, tassa evam-assa: ayaṃ kho rukkho sampannaphalo ca upapannaphalo ca, na-tthi ca kānici phalāni bhūmiyaṃ patitāni, jānāmi kho panāhaṃ rukkhaṃ ārohituṃ, yan-nūnāhaṃ imaṃ rukkhaṃ ārohitvā yāvadatthañ-ca khādeyyaṃ ucchaṅgañ-ca pūreyyan-ti; so taṃ rukkhaṃ ārohitvā yāvadatthañ-ca khādeyya ucchaṅgañ-ca pūreyya. 
Atha dutiyo puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya, so taṃ vanasaṇḍaṃ ajjhogāhitvā taṃ rukkhaṃ passeyya sampannaphalañ-ca upapannaphalañca, tassa evam-assa: ayaṃ kho rukkho sampannaphalo ca upapannaphalo ca, na-tthi ca kānici phalāni bhūmiyaṃ patitāni, na kho panāhaṃ jānāmi rukkhaṃ ārohituṃ, yan-nūnāhaṃ imaṃ rukkhaṃ mūlato chetvā yāvadatthañ-ca khādeyyaṃ ucchaṅgañ-ca pūreyyan-ti; so taṃ rukkhaṃ mūlato chindeyya. 
Taṃ kim-maññasi gahapati: asu yo so puriso paṭhamaṃ rukkhaṃ ārūḷho sace so na khippam-eva oroheyya tassa so rukkho papatanto hatthaṃ vā bhañjeyya pādaṃ vā bhañjeyya aññataraṃ vā aṅgapaccaṅgam bhañjeyya, so tato-(367)nidānaṃ maraṇaṃ va nigaccheyya maraṇamattaṃ vā dukkhanti. 
-- Evaṃ bhante. 
-- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: 
Rukkhaphalūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evametaṃ yathābhūtaṃ sammappaññāya disvā yā ’yaṃ upekhā nānattā nānattasitā taṃ abhinivajjetvā yā ’yaṃ upekhā ekattā ekattasitā yattha sabbaso lokāmisupādānā aparisesā nirujjhanti tam-ev’ upekhaṃ bhāveti. 
Sa kho so gahapati ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
Sa kho so gahapati ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāti. 
Sa kho so gahapati ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Ettāvatā kho gahapati ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti. 
Taṃ kim-maññasi gahapati: yathā ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti, api nu tvaṃ evarūpaṃ vohārasamucchedaṃ attani samanupassasīti. 
-- Ko cāhaṃ bhante ko ca ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo. 
Ārakā ’haṃ bhante ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedā. 
Mayaṃ hi bhante pubbe aññatitthiye paribbājake anājānīye va samāne ājānīyā ti amaññimha, anājānīye va samāne ājānīyabhojanaṃ bhojimha, anājānīye va samāne ājānīyaṭṭhāne ṭhapimha; bhikkhū pana-mayaṃ bhante ājānīye va samāne anājānīyā ti amaññimha, ājānīye va samāne anājānīyabhojanaṃ bhojimha, ājānīye va samāne anājānīyaṭṭhāne ṭhapimha. 
Idāni pana mayaṃ bhante añña-(368)titthiye paribbājake anājānīye va samāne anājānīyā ti jānissāma, anājānīye va samāne anājānīyabhojanaṃ bhojissāma, anājānīye va samāne anājānīyaṭṭhāne ṭhapissāma; bhikkhū pana mayaṃ bhante ājānīye va samāne ājānīyā ti jānissāma, ājānīye va samāne ājānīyabhojanaṃ bhojissāma, ājānīye va samāne ājānīyaṭṭhāne ṭhapissāma. 
Ajanesi vata me bhante Bhagavā samaṇesu samaṇapemaṃ, samaṇesu samaṇappasādaṃ, samaṇesu samaṇagāravaṃ. 
Abhikkantaṃ bhante, abhikkantaṃ bhante. 
Seyyathā pi bhante nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ Bhagavatā anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakam-maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
POTALIYASUTTANTAṂ CATUTTHAṂ. 
55. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Jīvakassa Komārabhaccassa ambavane. 
Atha kho Jīvako Komārabhacco yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Jīvako Komārabhacco Bhagavantaṃ etad-avoca: 
Sutam-{metaṃ} bhante: samaṇaṃ Gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo Gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭiccakamman-ti Ye te bhante evam-āhaṃsu: samaṇaṃ Gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo Gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭiccakamman-ti, kacci te bhante Bhagavato vuttavādino, na ca Bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādāṇuvādo gārayhaṃ ṭhānaṃ āgacchatīti. 
--(369) Ye te Jīvaka evam-āhaṃsu: samaṇaṃ Gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo Gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭiccakamman-ti, na me te vuttavādino abbhācikkhanti ca pana man-te asatā abhūtena. 
Tīhi kho ahaṃ Jīvaka ṭhānehi maṃsaṃ aparibhogan-ti vadāmi: 
diṭṭhaṃ sutaṃ parisaṅkitaṃ. 
Imehi kho ahaṃ Jīvaka tīhi ṭhānehi maṃsaṃ aparibhogan-ti vadāmi. 
Tīhi kho ahaṃ Jīvaka ṭhānehi maṃsaṃ paribhogan-ti vadāmi: adiṭṭhaṃ asutaṃ aparisaṅkitaṃ. 
Imehi kho ahaṃ Jīvaka tīhi ṭhānehi maṃsaṃ paribhogan-ti vadāmi. 
idha Jīvaka bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. 
So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
Tam-enaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. 
Ākaṅkhamāno va Jīvaka bhikkhu adhivāseti. 
So tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaram-ādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ ten’ upasaṅkamati, upasaṅkamitvā paññatte āsane nisīdati, tam-enaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. 
Tassa na evaṃ hoti: sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati, aho vata māyaṃ gahapati vā gahapatiputto vā āyatim-pi evarūpena paṇītena piṇḍapātena pariviseyyāti, evaṃ pi ’ssa na hoti. 
So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati. 
Taṃ kim-maññasi Jīvaka: api nu so bhikkhu tasmiṃ samaye attabyābādhāya vā ceteti parabyābādhāya vā ceteti ubhayabyābādhāya vā cetetīti. 
-- No h’ etaṃ bhante. 
-- Nanu so Jīvaka bhikkhu tasmiṃ samaye anavajjaṃ yeva āhāraṃ āhāretīti. 
-- Evaṃ bhante. 
Sutaṃ {metaṃ} bhante: 
Brahmā mettāvihārī ti. 
Tam-me idaṃ bhante Bhagavā sakkhi diṭṭho, Bhagavā hi bhante mettāvihārī ti. 
-- Yena kho Jīvaka rāgena yena (370) dosena yena mohena byāpādavā assa so rāgo so doso so moho Tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. 
Sace kho te Jīvaka idaṃ sandhāya bhāsitaṃ anujānāmi te etan-ti. 
-- Etad-eva kho pana me bhante sandhāya bhāsitaṃ. 
Idha Jīvaka bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. 
So karuṇāsahagatena cetasā --pe-- muditāsahagatena cetasā --pe-- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
Tam-enaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. 
Ākaṅkhamāno va Jīvaka bhikkhu adhivāseti. 
So tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaram-ādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ ten’ upasaṅkamati, upasaṅkamitvā paññatte āsane nisīdati, tam-enaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. 
Tassa na evaṃ hoti: sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati, aho vata māyaṃ gahapati vā gahapatiputto vā āyatim-pi evarūpena paṇītena piṇḍapātena pariviseyyāti, evaṃ pi ’ssa na hoti. 
So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati. 
Taṃ kim-maññasi Jīvaka: api nu so bhikkhu tasmiṃ samaye attabyābādhāya vā ceteti parabyābādhāya vā ceteti ubhayabyābādhāya vā cetetīti. 
-- No h’ etaṃ bhante. 
-- Nanu so Jīvaka bhikkhu tasmiṃ samaye anavajjaṃ yeva āhāraṃ āhāretīti. 
-- Evaṃ bhante. 
Sutaṃ metaṃ bhante: 
Brahmā upekhāvihārī ti. 
Tam-me idaṃ bhante Bhagavā sakkhi diṭṭho, Bhagavā hi bhante upekhāvihārī ti. 
-- Yena kho Jīvaka rāgena yena dosena yena mohena vihesāvā assa arativā assa paṭighavā assa so rāgo so doso so moho Tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. 
Sace kho te Jīvaka idaṃ sandhāya bhāsitaṃ anujānāmi (371) te etan-ti. 
-- Etad-eva kho pana me bhante sandhāya bhāsitaṃ. 
Yo kho Jīvaka Tathāgataṃ vā Tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati so pañcahi ṭhānehi bahuṃ apuññaṃ pasavati: 
Yam-pi so evam-āha: gacchatha amukaṃ nāma pāṇaṃ ānethāti, iminā paṭhamena ṭhānena bahuṃ apuññaṃ pasavati; yam-pi so pāṇo galappavedhakena ānīyamāno dukkhaṃ domanassaṃ paṭisaṃvedeti, iminā dutiyena ṭhānena bahuṃ apuññaṃ pasavati; yam-pi so evam-āha: gacchatha imaṃ pāṇaṃ ārabhathāti, iminā tatiyena ṭhānena bahuṃ apuññaṃ pasavati; yam-pi so pāṇo ārabhiyamāno dukkhaṃ domanassaṃ paṭisaṃvedeti, iminā catutthena ṭhānena bahuṃ apuññaṃ pasavati; yam-pi so Tathāgataṃ vā Tathāgatasāvakaṃ vā akappiyena āsādeti, iminā pañcamena ṭhānena bahuṃ apuññaṃ pasavati. 
Yo kho Jīvaka Tathāgataṃ vā Tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati so imehi pañcahi ṭhānehi bahuṃ apuññaṃ pasavatīti. 
Evaṃ vutte Jīvako Komārabhacco Bhagavantaṃ etad-avoca: 
Acchariyaṃ bhante, abbhutaṃ bhante. 
Kappiyaṃ vata bhante bhikkhū āhāraṃ āhārenti, anavajjaṃ vata bhante bhikkhū āhāraṃ āhārenti. 
Abhikkantaṃ bhante, abhikkantaṃ bhante --pe-- upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
JĪVAKASUTTANTAṂ PAÑCAMAṂ. 
56. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Nāḷandāyaṃ viharati Pāvārikambavane. 
Tena kho pana samayena Nigaṇṭho Nātaputto Nāḷandāyaṃ paṭivasati mahatiyā nigaṇṭhaparisāya saddhiṃ. 
Atha kho Dīghatapassī nigaṇṭho Nāḷandāyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Pāvārikambavanaṃ yena Bhagavā ten’ upasaṅkami, 
(372) upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitaṃ kho Dīghatapassiṃ nigaṇṭhaṃ Bhagavā etad-avoca: 
Saṃvijjante kho Tapassi āsanāni, sace ākaṅkhasi nisīdāti. 
Evaṃ vutte Dīghatapassī nigaṇṭho aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Dīghatapassiṃ nigaṇṭhaṃ Bhagavā etad-avoca: 
Kati pana Tapassi Nigaṇṭho Nātaputto kammāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti. 
-- Na kho āvuso Gotama āciṇṇaṃ Nigaṇṭhassa Nātaputtassa kammaṃ kamman-ti paññāpetuṃ, daṇḍaṃ daṇḍanti kho āvuso Gotama āciṇṇaṃ Nigaṇṭhassa Nātaputtassa paññāpetun-ti -- Kati pana Tapassi Nigaṇṭho Nātaputto daṇḍāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti. 
-- Tīṇi kho āvuso Gotama Nigaṇṭho Nātaputto daṇḍāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, seyyathīdaṃ kāyadaṇḍaṃ vacīdaṇḍaṃ manodaṇḍan-ti. 
-- Kiṃ pana Tapassi aññad-eva kāyadaṇḍaṃ aññaṃ vacīdaṇḍaṃ aññaṃ manodaṇḍan-ti. 
-- Aññad-eva āvuso Gotama kāyadaṇḍaṃ aññaṃ vacīdaṇḍaṃ aññaṃ manodaṇḍan-ti. 
-- Imesaṃ pana Tapassi tiṇṇaṃ daṇḍānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ katamaṃ daṇḍaṃ Nigaṇṭho Nātaputto mahāsāvajjataraṃ paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, yadi vā kāyadaṇḍaṃ yadi vā vacīdaṇḍaṃ yadi vā manodaṇḍan-ti. 
-- Imesaṃ kho āvuso Gotama tiṇṇaṃ daṇḍānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ kāyadaṇḍaṃ Nigaṇṭho Nātaputto mahāsāvajjataraṃ paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍaṃ no tathā manodaṇḍan-ti. 
-- Kāyadaṇḍan-ti Tapassi vadesi. 
-- Kāyadaṇḍan-ti āvuso Gotama vadāmi. 
-- Kāyadaṇḍan-ti Tapassi vadesi. 
-- Kāyadaṇḍan-ti āvuso Gotama vadāmi. 
-- Kāyadaṇḍan-ti Tapassi vadesi. 
-- Kāyadaṇḍan-ti āvuso Gotama vadāmīti. 
Itiha Bhagavā Dīghatapassiṃ nigaṇṭhaṃ imasmiṃ kathāvatthusmiṃ yāvatatiyakaṃ patiṭṭhāpesi. 
(373) Evaṃ vutte Dīghatapassī nigaṇṭho Bhagavantaṃ etadavoca: 
Tvaṃ pan’ āvuso Gotama kati daṇḍāni paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti. 
-- Na kho Tapassi āciṇṇaṃ Tathāgatassa daṇḍaṃ daṇḍan-ti paññāpetuṃ, kammaṃ kamman-ti kho Tapassi āciṇṇaṃ Tathāgatassa paññāpetun-ti. 
-- Tvaṃ pan’ āvuso Gotama kati kammāni paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti. 
-- Tīṇi kho ahaṃ Tapassi kammāni paññāpemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, seyyathīdaṃ kāyakammaṃ vacīkammaṃ manokamman-ti. 
-- Kiṃ pan’ āvuso Gotama aññad-eva kāyakammaṃ aññaṃ vacīkammaṃ aññaṃ manokamman-ti. 
-- Aññad-eva Tapassi kāyakammaṃ aññaṃ vacīkammaṃ aññaṃ manokamman-ti. 
-- Imesaṃ pan’ āvuso Gotama tiṇṇaṃ kammānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ katamaṃ kammaṃ mahāsāvajjataraṃ paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, yadi vā kāyakammaṃ yadi vā vacīkammaṃ yadi vā manokamman-ti. 
-- Imesaṃ kho ahaṃ Tapassi tiṇṇaṃ kammānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ manokammaṃ mahāsāvajjataraṃ paññāpemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā kāyakammaṃ no tathā vacīkamman-ti. 
-- Manokamman-ti āvuso Gotama vadesi. 
-- Manokamman-ti Tapassi vadāmi --pe--. Manokamman-ti āvuso Gotama vadesi. 
-- Manokamman-ti Tapassi vadāmīti. 
Itiha Dīghatapassī nigaṇṭho Bhagavantaṃ imasmiṃ kathāvatthusmiṃ yāvatatiyakaṃ patiṭṭhāpetvā uṭṭhāy’ āsanā yena Nigaṇṭho Nātaputto ten’ upasaṅkami. 
Tena kho pana samayena Nigaṇṭho Nātaputto mahatiyā mahatiyā gihiparisāya saddhiṃ nisinno hoti bālakiniyā Upālipamukhāya. 
Addasā kho Nigaṇṭho Nātaputto Dīghatapassiṃ nigaṇṭhaṃ dūrato va āgacchantaṃ, disvāna Dīghatapassiṃ nigaṇṭhaṃ etad-avoca: 
Handa kuto nu tvaṃ Tapassi āgacchasi divā divassāti. 
-- Ito hi kho ahaṃ bhante āgacchāmi samaṇassa Gotamassa santikā ti. 
-- Ahu pana te Tapassi samaṇena Gotamena saddhiṃ kocid-eva kathāsallāpo (374) ti. 
-- Ahu kho me bhante samaṇena Gotamena saddhiṃ kocid-eva kathāsallāpo ti. 
-- Yathākathaṃ pana te Tapassi ahu samaṇena Gotamena saddhiṃ kocid-eva kathāsallāpo ti. Atha kho Dīghatapassī nigaṇṭho yāvatako ahosi Bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ Nigaṇṭhassa Nātaputtassa ārocesi. 
Evaṃ vutte Nigaṇṭho Nātaputto Dīghatapassiṃ nigaṇṭhaṃ etad-avoca: 
Sādhu sādhu Tapassi, yathā taṃ sutavatā sāvakena samma-d-eva satthu sāsanaṃ ājānantena evam-evaṃ Dīghatapassinā nigaṇṭhena samaṇassa Gotamassa byākataṃ; kiṃ hi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. 
Evaṃ vutte Upāli gahapati Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Sādhu sādhu bhante Tapassī, yathā taṃ sutavatā sāvakena samma-d-eva satthu sāsanaṃ ājānantena evam-evaṃ bhadantena Tapassinā samaṇassa Gotamassa byākataṃ; kiṃ hi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo. 
Handa cāhaṃ bhante gacchāmi samaṇassa Gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropessāmi. 
Sace me samaṇo Gotamo tathā patiṭṭhissati yathā bhadantena Tapassinā patiṭṭhāpitaṃ, seyyathā pi nāma balavā puriso dīghalomikaṃ eḷakaṃ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikākammakaro mahantaṃ soṇḍikākilañjaṃ gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikādhutto vālaṃ kaṇṇe gahetvā odhuneyya niddhuneyya nicchādeyya evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ odhu-(375)nissāmi niddhunissāmi nicchādessāmi; seyyathā pi nāma kuñjaro saṭṭhihāyano gambhīraṃ pokkharaṇiṃ ogāhitvā saṇadhovikaṃ nāma kiḷitajātaṃ kiḷati evam-evāhaṃ samaṇaṃ Gotamaṃ saṇadhovikaṃ maññe kīḷitajātaṃ kīḷissāmi. 
Handa cāhaṃ bhante gacchāmi samaṇassa Gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropessāmīti. 
-- Gaccha tvaṃ gahapati samaṇassa Gotamassa imasmiṃ kathāvathusmiṃ vādaṃ āropehi; ahaṃ vā hi gahapati samaṇassa Gotamassa vādaṃ āropeyyaṃ Dīghatapassī vā nigaṇṭho tvaṃ vā ti. 
Evaṃ vutte Dīghatapassī nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Na kho metaṃ bhante ruccati yaṃ Upāli gahapati samaṇassa Gotamassa vādaṃ āropeyya; samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. 
-- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyya. 
Gacchā tvaṃ gahapati samaṇassa Gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi; ahaṃ vā hi gahapati samaṇassa Gotamassa vādaṃ āropeyyaṃ Dīghatapassī vā nigaṇṭho tvaṃ vā ti. Dutiyam-pi kho --pe-- tatiyampi kho Dīghatapassī nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etadavoca: 
Na kho metaṃ bhante ruccati yaṃ Upāli gahapati samaṇassa Gotamassa vādaṃ āropeyya, samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. 
-- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyya. 
Gaccha tvaṃ gahapati samaṇassa Gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi; ahaṃ vā hi gahapati samaṇassa Gotamassa vādaṃ āropeyyaṃ Dīghatapassī vā nigaṇṭho tvaṃ vā ti. 
Evaṃ bhante ti kho Upāli gahapati Nigaṇṭhassa Nataputtassa paṭissutvā uṭṭhāy’ āsanā Nigaṇṭhaṃ Nātaputtaṃ abhivādetvā padakkhiṇaṃ katvā yena Pāvārikambavanaṃ (376) yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Upāli gahapati Bhagavantaṃ etad-avoca: 
Āgamā nu khv-idha bhante Dīghatapassī nigaṇṭho ti. 
-- Āgamā khv-idha gahapati Dīghatapassī nigaṇṭho ti. 
-- Ahu pana te bhante Dīghatapassinā nigaṇṭhena saddhiṃ kocid-eva kathāsallāpo ti. 
-- Ahu kho me gahapati Dīghatapassinā nigaṇṭhena saddhiṃ kocid-eva kathāsallāpo ti. 
-- Yathākathaṃ pana te bhante ahu Dīghatapassinā nigaṇṭhena saddhiṃ kocid-eva kathāsallāpo ti. Atha kho Bhagavā yāvatako ahosi Dīghatapassinā nigaṇṭhena saddhiṃ kathāsallāpo taṃ sabbaṃ Upālissa gahapatissa ārocesi. 
Evaṃ vutte Upāli gahapati Bhagavantaṃ etad-avoca: 
Sādhu sādhu bhante Tapassī, yathā taṃ sutavatā sāvakena samma-d-eva satthu sāsanaṃ ājānantena evam-evaṃ Dīghatapassinā nigaṇṭhena Bhagavato byākataṃ, kiṃ hi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. 
-- Sace kho tvaṃ gahapati sacce patiṭṭhāya manteyyāsi siyā no ettha kathāsallāpo ti. 
-- Sacce ahaṃ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti. 
Taṃ kim-maññasi gahapati: idh’ assa nigaṇṭho ābādhiko dukkhito bāḷhagilāno sītodakapaṭikkhitto uṇhodakapaṭisevī, so sītodakaṃ alabhamāno kālaṃ kareyya. 
Imassa pana gahapati Nigaṇṭho Nātaputto katthūpapattiṃ paññāpetīti. 
-- Atthi bhante Manosattā nāma devā, tattha so upapajjati, taṃ kissa hetu: asu hi bhante manopaṭibaddho kālaṃ karotīti. 
-- Gahapati gahapati, manasikaritvā kho gahapati byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Bhāsitā kho pana te gahapati esā vācā: sacce ahaṃ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti. 
-- Kiñcāpi bhante Bhagavā evam-āha, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. 
-- Taṃ kim-maññasi (377) gahapati: idh’ assa nigaṇṭho cātuyāmasaṃvarasaṃvuto sabbavārivārito sabbavāriyuto sabbavāridhuto sabbavāriphuṭo, so abhikkamanto paṭikkamanto bahū khuddake pāṇe saṅghātaṃ āpādeti. 
Imassa pana gahapati Nigaṇṭho Nātaputto kaṃ vipākaṃ paññāpetīti. 
-- Asañcetanikaṃ bhante Nigaṇṭho Nātaputto no mahāsāvajjaṃ paññāpetīti. 
-- Sace pana gahapati cetetīti. 
-- Mahāsāvajjaṃ bhante hotīti. 
-- Cetanaṃ pana gahapati Nigaṇṭho Nātaputto kismiṃ paññāpetīti. 
-- Manodaṇḍasmiṃ bhante ti. 
-- Gahapati gahapati, manasikaritvā kho gahapati byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Bhāsitā kho pana te gahapati esā vācā: sacce ahaṃ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti. 
-- Kiñcāpi bhante Bhagavā evam-āha, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. 
Taṃ kim-maññasi gahapati: ayaṃ Nāḷandā iddhā c’ 
eva phītā ca, bahujanā ākiṇṇamanussā ti. 
-- Evaṃ bhante, ayaṃ Nāḷandā iddhā c’ eva phītā ca, bahujanā ākiṇṇamanussā ti. 
-- Taṃ kim-maññasi gahapati: idha puriso āgaccheyya ukkhittāsiko, so evaṃ vadeyya: 
Ahaṃ yāvatikā imissā Nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekamaṃsakhalaṃ ekamaṃsapuñjaṃ karissāmīti. 
Taṃ kimmaññasi gahapati: pahoti nu kho so puriso yāvatikā imissā Nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kātun-ti. 
-- Dasa pi bhante purisā vīsatim-pi purisā tiṃsam-pi purisā cattārīsam-pi purisā paññāsam-pi purisā na-ppahonti yāvatikā imissā Nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kātuṃ, kiṃ hi sobhati eko chavo puriso ti. 
-- Taṃ kim-maññasi gahapati: idh’ āgaccheyya samaṇo vā brāhmaṇo vā iddhimā cetovasippatto, so evaṃ vadeyya: 
Ahaṃ imaṃ Nāḷandaṃ ekena manopadosena bhasmaṃ karissāmīti. 
Taṃ kim-maññasi gahapati: pahoti nu kho so samaṇo vā brāhmaṇo vā iddhimā cetovasippatto imaṃ Nāḷandaṃ ekena manopadosena bhasmaṃ (378) kātun-ti. 
-- Dasa pi bhante Nāḷandā vīsatim-pi Nāḷandā tiṃsam-pi Nāḷandā cattārīsam-pi Nāḷandā paññāsam-pi Nāḷandā pahoti so samaṇo vā brāhmaṇo vā iddhimā cetovasippatto ekena manopadosena bhasmaṃ kātuṃ, kiṃ hi sobhati ekā chavā Nāḷandā ti. 
-- Gahapati gahapati, manasikaritvā kho gahapati byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Bhāsitā kho pana te gahapati esā vācā: sacce ahaṃ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti. 
-- Kiñcāpi bhante Bhagavā evam-āha, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. 
-- Taṃ kim-maññasi gahapati: sutan-te: 
Daṇḍakāraññaṃ Kāliṅgāraññaṃ Mejjhāraññaṃ Mātaṅgāraññaṃ araññaṃ araññabhūtan-ti. 
-- Evaṃ bhante, sutaṃ me: 
Daṇḍakāraññaṃ Kāliṅgāraññaṃ Mejjhāraññaṃ Mātaṅgāraññaṃ araññaṃ araññabhūtan-ti.- Taṃ kim-maññasi gahapati: kinti te sutaṃ: kena taṃ Daṇḍakāraññaṃ Kāliṅgāraññaṃ Mejjhāraññaṃ Mātaṅgāraññaṃ araññaṃ araññabhūtan-ti. 
-- Sutaṃ metaṃ bhante: isīnaṃ manopadosena taṃ Daṇḍakāraññaṃ Kāliṅgāraññaṃ Mejjhāraññaṃ Mātaṅgāraññaṃ araññaṃ araññabhūtan-ti. 
-- Gahapati gahapati, manasikaritvā kho gahapati byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Bhāsitā kho pana te gahapati esā vācā: sacce ahaṃ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti. 
Purimen’ evāhaṃ bhante opammena Bhagavato attamano abhiraddho, api cāhaṃ imāni Bhagavato vicitrāni pañhapaṭibhānāni sotukāmo evāhaṃ Bhagavantaṃ paccanīkātabbaṃ amaññissaṃ. 
Abhikkantaṃ bhante, abhikkantaṃ bhante. 
Seyyathā pi bhante nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ Bhagavatā anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi (379) dhammañ-ca bhikkhusaṅghañ-ca, upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
Anuviccakāraṃ kho gahapati karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti. 
-- Iminā p’ ahaṃ bhante Bhagavato bhiyyosomattāya attamano abhiraddho yaṃ maṃ Bhagavā evam-āha: 
Anuviccakāraṃ kho gahapati karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti. 
Maṃ hi bhante aññatitthiyā sāvakaṃ labhitvā kevalakappaṃ Nāḷandaṃ paṭākaṃ parihareyyuṃ: 
Upāl’ amhākaṃ gahapati sāvakattūpagato ti. Atha ca pana maṃ Bhagavā evam-āha: 
Anuviccakāraṃ kho gahapati karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti. 
Esāhaṃ bhante dutiyam-pi Bhagavantaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca, upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
Dīgharattaṃ kho te gahapati nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsīti. 
-- Iminā p’ ahaṃ bhante Bhagavato bhiyyosomattāya attamano abhiraddho yaṃ maṃ Bhagavā evam-āha: 
Dīgharattaṃ kho te gahapati nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsīti. 
Sutaṃ metaṃ bhante: 
Samaṇo Gotamo evam-āha: mayham-eva dānaṃ dātabbaṃ na aññesaṃ dānaṃ dātabbaṃ, mayhameva sāvakānaṃ dānaṃ dātabbaṃ na aññesaṃ sāvakānaṃ dānaṃ dātabbaṃ, mayham-eva dinnaṃ mahapphalaṃ na aññesaṃ dinnaṃ mahapphalaṃ, mayham-eva sāvakānaṃ dinnaṃ mahapphalaṃ na aññesaṃ sāvakānaṃ dinnaṃ mahapphalan-ti. Atha ca pana maṃ Bhagavā nigaṇṭhesu pi dāne samādapeti. 
Api ca bhante mayam-ettha kālaṃ jānissāma. 
Esāhaṃ bhante tatiyam-pi Bhagavantaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca, upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan ti. 
Atha kho Bhagavā Upālissa gahapatissa ānupubbikathaṃ kathesi, seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. 
Yadā Bhagavā aññāsi Upāliṃ gahapatiṃ (380) kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. 
Seyyathā pi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ samma-d-eva rajanaṃ patigaṇheyya, evam-evaṃ Upālissa gahapatissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṃ kiñci samudayadhammaṃ sabban-taṃ nirodhadhamman-ti. 
Atha kho Upāli gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane Bhagavantaṃ etad-avoca: 
Handa ce dāni mayaṃ bhante gacchāma, bahukiccā mayaṃ bahukaraṇīyā ti. 
-- Yassa dāni tvaṃ gahapati kālaṃ maññasīti. 
Atha kho Upāli gahapati Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena sakaṃ nivesanaṃ ten’ upasaṅkami, upasaṅkamitvā dovārikaṃ āmantesi: 
Ajjatagge samma dovārika āvarāmi dvāraṃ ni aṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ Bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ; sace koci nigaṇṭho āgacchati tam-enaṃ tvaṃ evaṃ vadeyyāsi: tiṭṭha bhante, mā pāvisi, ajjatagge Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato, āvaṭaṃ dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ Bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ; sace te bhante piṇḍakena attho etth’ eva tiṭṭha, etth’ eva te āharissantīti. 
Evaṃ bhante ti kho dovāriko Upālissa gahapatissa paccassosi. 
Assosi kho Dīghatapassī nigaṇṭho: 
Upāli kira gahapati samaṇassa Gotamassa sāvakattaṃ upagato ti. Atha kho Dīghatapassī nigaṇṭho yena Nigaṇṭho Nātaputto ten’ upasaṅkami, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Sutaṃ metaṃ bhante: 
Upāli kira gahapati samaṇassa Gotamassa sāvakattaṃ upagato ti. 
-- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagacchey-(381)yāti. 
Dutiyam-pi kho --pe-- tatiyam-pi kho Dīghatapassī nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Sutaṃ metaṃ bhante: 
Upāli kira gahapati samaṇassa Gotamassa sāvakattaṃ upagato ti. 
-- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyyāti. 
-- Handāhaṃ bhante gacchāmi yāva jānāmi yadi vā Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato yadi vā no ti. 
-- Gaccha tvaṃ Tapassi jānāhi yadi vā Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato yadi vā no ti. 
Atha kho Dīghatapassī nigaṇṭho yena Upālissa gahapatissa nivesanaṃ ten’ upasaṅkami. 
Addasā kho dovāriko Dīghatapassiṃ nigaṇṭhaṃ dūrato va āgacchantaṃ, disvāna Dīghatapassiṃ nigaṇṭhaṃ etad-avoca: 
Tiṭṭha bhante, mā pāvisi, ajjatagge Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato, āvaṭaṃ dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ Bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ; sace te bhante piṇḍakena attho etth’ eva tiṭṭha. 
etth’ eva te āharissantīti. 
Na me āvuso piṇḍakena attho ti vatvā tato paṭinivattitvā yena Nigaṇṭho Nātaputto ten’ upasaṅkami, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Saccaṃ yeva kho bhante yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato. 
Etaṃ kho te ahaṃ bhante nālatthaṃ: na kho metaṃ bhante ruccati yaṃ Upāli gahapati samaṇassa Gotamassa vādaṃ āropeyya, samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. 
Āvaṭṭo kho te bhante Upāli gahapati samaṇena Gotamena āvaṭṭaniyā māyāyāti. 
-- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyyāti. 
Dutiyampi kho --pe-- tatiyam-pi kho Dīghatapassī nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Saccaṃ yeva kho bhante yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ (382) upagato. 
Etaṃ kho te ahaṃ bhante nālatthaṃ: na kho metaṃ bhante ruccati yaṃ Upāli gahapati samaṇassa Gotamassa vādaṃ āropeyya, samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. 
Āvaṭṭo kho te bhante Upāli gahapati samaṇena Gotamena āvaṭṭaniyā māyāyāti. 
-- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyya. 
Handa cāhaṃ Tapassi gacchāmi yāva sāmaṃ yeva jānāmi yadi vā Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato yadi vā no ti. 
Atha kho Nigaṇṭho Nātaputto mahatiyā nigaṇṭhaparisāya saddhiṃ yena Upālissa gahapatissa nivesanaṃ ten’ upasaṅkami. 
Addasā kho dovāriko Nigaṇṭhaṃ Nātaputtaṃ dūrato va āgacchantaṃ, disvāna Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Tiṭṭha bhante, mā pāvisi, ajjatagge Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato, āvaṭaṃ dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ Bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ; sace te bhante piṇḍakena attho etth’ eva tiṭṭha, etth’ eva te āharissantīti. 
-- Tena hi samma dovārika yena Upāli gahapati ten’ upasaṅkama, upasaṅkamitvā Upāliṃ gahapatiṃ evaṃ vadehi: 
Nigaṇṭho bhante Nātaputto mahatiyā nigaṇṭhaparisāya saddhiṃ bahidvārakoṭṭhake ṭhito, so te dassanakāmo ti. Evaṃ bhante ti kho dovāriko Nigaṇṭhassa Nātaputtassa paṭissutvā yena Upāli gahapati ten’ upasaṅkami, upasaṅkamitvā Upāliṃ gahapatiṃ etad-avoca: 
Nigaṇṭho bhante Nātaputto mahatiyā nigaṇṭhaparisāya saddhiṃ bahidvārakoṭṭhake ṭhito, so te dassanakāmo ti. 
-- Tena hi samma dovārika majjhimāya dvārasālāya āsanāni paññāpehīti. 
Evaṃ bhante ti kho dovāriko Upālissa gahapatissa paṭissutvā majjhimāya dvārasālāya āsanāni paññāpetvā yena Upāli gahapati ten’ upasaṅkami, upasaṅkamitvā Upāliṃ gahapatiṃ etad-avoca: 
Paññattāni kho te bhante majjhimāya dvārasālāya āsanāni, yassa dāni kālaṃ maññasīti. 
Atha kho Upāli gahapati yena (383) majjhimā dvārasālā ten’ upasaṅkami, upasaṅkamitvā yaṃ tattha āsanaṃ aggañ-ca seṭṭhañ-ca uttamañ-ca paṇītañ-ca tattha nisīditvā dovārikaṃ āmantesi: 
Tena hi samma dovārika yena Nigaṇṭho Nātaputto ten’ upasaṅkama, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ evaṃ vadehi: 
Upāli bhante gahapati evam-āha: 
Pavisa kira bhante sace ākaṅkhasīti. 
Evaṃ bhante ti kho dovāriko Upālissa gahapatissa paṭissutvā yena Nigaṇṭho Nātaputto ten’ upasaṅkami, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Upāli bhante gahapati evam-āha: 
Pavisa kira bhante sace ākaṅkhasīti. 
Atha kho Nigaṇṭho Nātaputto mahatiyā nigaṇṭhaparisāya saddhiṃ yena majjhimā dvārasālā ten’ upasaṅkami. 
Atha kho Upāli gahapati yaṃ sudaṃ pubbe va yato passati Nigaṇṭhaṃ Nātaputtaṃ dūrato va āgacchantaṃ disvāna tato paccuggantvā yaṃ tattha āsanaṃ aggañ-ca seṭṭhañ-ca uttamañ-ca paṇītañ-ca taṃ uttarāsaṅgena pamajjitvā pariggahetvā nisīdāpeti, so dāni yaṃ tattha āsanaṃ aggañ-ca seṭṭhañ-ca uttamañ-ca paṇītañ-ca tattha sāmaṃ nisīditvā Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Saṃvijjante kho bhante āsanāni, sace ākaṅkhasi nisīdāti. 
Evaṃ vutte Nigaṇṭho Nātaputto Upāliṃ gahapatiṃ etad-avoca: 
Ummatto si tvaṃ gahapati, datto si tvaṃ gahapati: gacchām’ ahaṃ bhante samaṇassa Gotamassa vādaṃ āropessāmīti gantvā mahatā si vādasaṅghāṭena paṭimukko āgato. 
Seyyathā pi gahapati puriso aṇḍahārako gantvā ubbhatehi aṇḍehi āgaccheyya, seyyathā vā pana gahapati puriso akkhikahārako gantvā ubbhatehi akkhīhi āgaccheyya, evam-eva kho tvaṃ gahapati: gacchām’ ahaṃ bhante samaṇassa Gotamassa vādaṃ āropessāmīti gantvā mahatā si vādasaṅghāṭena paṭimukko āgato. 
Āvaṭṭo si kho tvaṃ gahapati samaṇena Gotamena āvaṭṭaniyā māyāyāti. 
Bhaddikā bhante āvaṭṭanī māyā, kalyāṇī bhante āvaṭṭanī māyā. 
Piyā me bhante ñātisālohitā imāya āvaṭṭaniyā āvaṭṭeyyuṃ piyānam-pi me assa ñātisālohitānaṃ dīgharattaṃ hitāya sukhāya. 
Sabbe ce pi bhante khattiyā imāya āvaṭṭaniyā āvaṭṭeyyuṃ sabbesānaṃ p’ assa khattiyānaṃ dīgharattaṃ (384) hitāya sukhāya. 
Sabbe ce pi bhante brāhmaṇā --pe-- vessā --pe-- suddā imāya āvaṭṭaniyā āvaṭṭeyyuṃ sabbesānaṃ p’ 
assa suddānaṃ dīgharattaṃ hitāya sukhāya. 
Sadevako ce pi bhante loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imāya āvaṭṭaniyā āvaṭṭeyya sadevakassa p’ assa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya. 
Tena hi bhante upaman-te karissāmi, upamāya p’ idh’ ekacce viññū purisā bhāsitassa atthaṃ ājānanti. 
Bhūtapubbaṃ bhante aññatarassa brāhmaṇassa jiṇṇassa vuddhassa mahallakassa daharā māṇavikā pajāpatī ahosi gabbhinī upavijaññā. 
Atha kho bhante sā māṇavikā taṃ brāhmaṇaṃ etad-avoca: 
Gaccha tvaṃ brāhmaṇa āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti. 
Evaṃ vutte bhante so brāhmaṇo taṃ māṇavikaṃ etad-avoca: 
Āgamehi tāva bhoti yāva vijāyasi; sace tvaṃ bhoti kumārakaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpakaṃ kiṇitvā ānissāmi yo te kumārakassa kīḷāpanako bhavissati; sace pana tvaṃ bhoti kumārikaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpikaṃ kiṇitvā ānissāmi yā te kumārikāya kīḷāpanikā bhavissatīti. 
Dutiyam-pi kho bhante sā māṇavikā taṃ brāhmaṇaṃ etad-avoca: 
Gaccha tvaṃ brāhmaṇa āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti. 
Dutiyam-pi kho bhante so brāhmaṇo taṃ māṇavikaṃ etad-avoca: 
Āgamehi tāva bhoti yāva vijāyasi; sace tvaṃ bhoti kumārakaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpakaṃ kiṇitvā ānissāmi yo te kumārakassa kīḷāpanako bhavissati; sace pana tvaṃ bhoti kumārikaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpikaṃ kiṇitvā ānissāmi yā te kumārikāya kīḷāpanikā bhavissatīti. 
Tatiyam-pi kho bhante sā māṇavikā taṃ brāhmaṇaṃ etadavoca: 
Gaccha tvaṃ brāhmaṇa āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti. 
Atha kho bhante so brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto āpaṇā makkaṭacchāpakaṃ kiṇitvā ānetvā taṃ māṇavikaṃ etad-avoca: 
Ayan-te bhoti āpaṇā makkaṭac-(385)chāpako kiṇitvā ānīto yo te kumārakassa kīḷāpanako bhavissatīti. 
Evaṃ vutte bhante sā māṇavikā taṃ brāhmaṇaṃ etad-avoca: 
Gaccha tvaṃ brāhmaṇa imaṃ makkaṭacchāpakaṃ ādāya yena Rattapāṇi rajakaputto ten’ upasaṅkama, upasaṅkamitvā Rattapāṇiṃ rajakaputtaṃ evaṃ vadehi: 
Icchām’ ahaṃ samma Rattapāṇi imaṃ makkaṭacchāpakaṃ pītāvalepanaṃ nāma raṅgajātaṃ rañjitaṃ ākoṭitapaccākoṭitaṃ ubhatobhāgavimaṭṭhan-ti. Atha kho bhante so brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto taṃ makkaṭacchāpakaṃ ādāya yena Rattapāṇi rajakaputto ten’ upasaṅkami, upasaṅkamitvā Rattapāṇiṃ rajakaputtaṃ etad-avoca: 
Icchām’ ahaṃ samma Rattapāṇi imaṃ makkaṭacchāpakaṃ pītāvalepanaṃ nāma raṅgajātaṃ rañjitaṃ ākoṭitapaccākoṭitaṃ ubhatobhāgavimaṭṭhan-ti. Evaṃ vutte bhante Rattapāṇi rajakaputto taṃ brāhmaṇaṃ etad-avoca: 
Ayaṃ kho te bhante makkaṭacchāpako raṅgakkhamo hi kho, no ākoṭanakkhamo no vimajjanakkhamo ti. Evam-eva kho bhante bālānaṃ nigaṇṭhānaṃ vādo raṅgakkhamo hi kho bālānaṃ no paṇḍitānaṃ, no anuyogakkhamo no vimajjanakkhamo. 
Atha kho bhante so brāhmaṇo aparena samayena navaṃ dussayugaṃ ādāya yena Rattapāṇi rajakaputto ten’ upasaṅkami, upasaṅkamitvā Rattapāṇiṃ rajakaputtaṃ etad-avoca: 
Icchām’ ahaṃ samma Rattapāṇi imaṃ navaṃ dussayugaṃ pītāvalepanaṃ nāma raṅgajātaṃ rañjitaṃ ākoṭitapaccākoṭitaṃ ubhatobhāgavimaṭṭhan-ti. Evaṃ vutte bhante Rattapāṇi rajakaputto taṃ brāhmaṇaṃ etad-avoca: 
Idaṃ kho te bhante navaṃ dussayugaṃ raṅgakkhamañ-c’ eva ākoṭanakkhamañca vimajjanakkhamañ-cāti. 
Evam-eva kho bhante tassa Bhagavato vādo arahato sammāsambuddhassa raṅgakkhamo c’ eva paṇḍitānaṃ no bālānaṃ anuyogakkhamo ca vimajjanakkhamo cāti. 
Sarājikā kho taṃ gahapati parisā evaṃ jānāti: 
Upāli gahapati Nigaṇṭhassa Nātaputtassa sāvako ti; kassa taṃ gahapati sāvakaṃ dhāremāti. 
Evaṃ vutte Upāli gahapati uṭṭhāy’ āsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā (386) ten’ añjalim-paṇāmetvā Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Tena hi bhante suṇohi yassāhaṃ sāvako: 
Dhīrassa vigatamohassa pabhinnakhilassa vijitavijayassa anighassa susamacittassa vuddhasīlassa sādhupaññassa vessantarassa vimalassa Bhagavato tassa sāvako ’ham-asmi. 
Akathaṃkathissa tusitassa vantalokāmisassa muditassa katasamaṇassa manujassa antimasārīrassa narassa anopamassa virajassa Bhagavato tassa sāvako ’ham-asmi. 
Asaṃsayassa kusalassa venayikassa sārathivarassa anuttarassa ruciradhammassa nikkaṅkhassa pabhāsakarassa mānacchidassa vīrassa Bhagavato tassa sāvako ’ham-asmi. 
Nisabhassa appameyyassa gambhīrassa monapattassa khemaṃkarassa vedassa dhammaṭṭhassa saṃvutattassa saṅgātigassa muttassa Bhagavato tassa sāvako ’ham-asmi. 
Nāgassa pantasenassa khīṇasaṃyojanassa muttassa paṭimantakassa dhonassa pannadhajassa vītarāgassa dantassa nippapañcassa Bhagavato tassa sāvako ’ham-asmi. 
Isisattamassa akuhassa tevijjassa brahmapattassa nahātakassa padakassa passaddhassa viditavedassa purindadassa sakkassa Bhagavato tassa sāvako ’ham-asmi. 
Ariyassa bhāvitattassa pattipattassa veyyākaraṇassa satīmato vipassissa anabhinatassa no apanatassa anejassa vasippattassa Bhagavato tassa sāvako ’ham-asmi. 
Sammaggatassa jhāyissa ananugatantarassa suddhassa asitassa appahīnassa pavivittassa aggapattassa tiṇṇassa tārayantassa Bhagavato tassa sāvako ’ham-asmi. 
Santassa bhūripaññassa mahāpaññassa vītalobhassa tathāgatassa sugatassa appaṭipuggalassa asamassa visāradassa nipuṇassa Bhagavato tassa sāvako ’ham-asmi. 
Taṇhacchidassa buddhassa vītadhūmassa anupalittassa āhuneyyassa yakkhassa uttamapuggalassa atulassa mahato yasaggapattassa Bhagavato tassa sāvako ’ham-asmīti. 
Kadā saññūḷhā pana te gahapati ime samaṇassa Gotamassa vaṇṇā ti. 
-- Seyyathā pi bhante nānāpupphānaṃ mahā (387) puppharāsi, tam-enaṃ dakkho mālākāro vā mālākārantevāsī vā vicitraṃ mālaṃ gantheyya, evam-eva kho bhante so Bhagavā anekavaṇṇo anekasatavaṇṇo. 
Ko hi bhante vaṇṇārahassa vaṇṇaṃ na karissatīti. 
Atha kho Nigaṇṭhassa Nātaputtassa Bhagavato sakkāraṃ asahamānassa tatth’ eva uṇhaṃ lohitaṃ mukhato uggañchīti. 
UPĀLISUTTANTAṂ CHAṬṬHAṂ. 
57. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Koḷiyesu viharati; Haliddavasanaṃ nāma Koḷiyānaṃ nigamo. 
Atha kho Puṇṇo ca Koḷiyaputto govatiko acelo ca Seniyo kukkuravatiko yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, acelo pana Seniyo kukkuravatiko Bhagavatā saddhiṃ sammodi, sammodanīyam kathaṃ sārāṇīyaṃ vītisāretvā kukkuro va palikujjitvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ etad-avoca: 
Ayaṃ bhante acelo Seniyo kukkuravatiko dukkarakārako, chamānikkhittaṃ bhuñjati, tassa taṃ kukkuravataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ, tassa kā gati ko abhisamparāyo ti. 
-- Alaṃ Puṇṇa, tiṭṭhat’ etaṃ, mā maṃ etaṃ pucchīti. 
-- Dutiyam-pi kho --pe-- tatiyam-pi kho Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ etadavoca: 
Ayaṃ bhante acelo Seniyo kukkuravatiko dukkarakārako, chamānikkhittaṃ bhuñjati, tassa taṃ kukkuravataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ, tassa kā gati ko abhisamparāyo ti. 
-- Addhā kho te ahaṃ Puṇṇa na labhāmi: 
alaṃ Puṇṇa, tiṭṭhat’ etaṃ, mā maṃ etaṃ pucchīti, api ca te ahaṃ byākarissāmi. 
Idha Puṇṇa ekacco kukkuravataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ {bhāveti} 
paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāveti paripuṇṇaṃ (388) abbokiṇṇaṃ, kukkurākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ. 
So kukkuravataṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kāyassa bhedā parammaraṇā kukkurānaṃ sahabyataṃ upapajjati. 
Sace kho pan’ assa evaṃ diṭṭhi hoti: iminā ’haṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti. 
sā ’ssa hoti micchādiṭṭhi. 
Micchādiṭṭhissa kho ahaṃ Puṇṇa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi: nirayaṃ vā tiracchānayoniṃ vā. Iti kho Puṇṇa sampajjamānaṃ kukkuravataṃ kukkurānaṃ sahabyataṃ upaneti, vipajjamānaṃ nirayan-ti. 
Evaṃ vutte acelo Seniyo kukkuravatiko parodi assūni pavattesi. 
Atha kho Bhagavā Puṇṇaṃ Koḷiyaputtaṃ govatikaṃ etad-avoca: 
Etaṃ kho te ahaṃ Puṇṇa nālatthaṃ: 
alaṃ Puṇṇa, tiṭṭhat’ etaṃ, mā maṃ etaṃ pucchīti. 
-- Nāhaṃ bhante etaṃ rodāmi yaṃ maṃ Bhagavā evam-āha. 
Api ca me idaṃ bhante kukkuravataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ. 
Ayaṃ bhante Puṇṇo Koḷiyaputto govatiko, tassa taṃ govataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ, tassa kā gati ko abhisamparāyo ti. 
-- Alaṃ Seniya, tiṭṭhat’ etaṃ, mā maṃ etaṃ pucchīti. 
Dutiyam-pi kho --pe-- tatiyampi kho acelo Seniyo kukkuravatiko Bhagavantaṃ etad-avoca: 
Ayaṃ bhante Puṇṇo Koḷiyaputto govatiko, tassa taṃ govataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ, tassa kā gati ko abhisamparāyo ti. 
-- Addhā kho te ahaṃ Seniya na labhāmi: 
alaṃ Seniya, tiṭṭhat’ etaṃ, mā maṃ etaṃ pucchīti, api ca te ahaṃ byākarissāmi. 
Idha Seniya ekacco govataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, gosīlaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, gocittaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, gavākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ. 
So govatam bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, gosīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, gocittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, gavākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kāyassa bhedā param-maraṇā gunnaṃ sahabyātaṃ upapajjati. 
Sace (389) kho pan’ assa evaṃ diṭṭhi hoti: iminā ’haṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti, sā ’ssa hoti micchādiṭṭhi. 
Micchādiṭṭhissa kho ahaṃ Seniya dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi: 
nirayaṃ vā tiracchānayoniṃ vā. Iti kho Seniya sampajjamānaṃ govataṃ gunnaṃ sahabyataṃ upaneti, vipajjamānaṃ nirayan-ti. 
Evaṃ vutte Puṇṇo Koḷiyaputto govatiko parodi assūni pavattesi. 
Atha kho Bhagavā acelaṃ Seniyaṃ kukkuravatikaṃ etad-avoca: 
Etaṃ kho te ahaṃ Seniya nālatthaṃ: 
alaṃ Seniya, tiṭṭhat’ etaṃ, mā maṃ etaṃ pucchīti. 
-- Nāhaṃ bhante etaṃ rodāmi yaṃ maṃ Bhagavā evam-āha. 
api ca me idaṃ bhante govataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ. 
Evaṃ pasanno ahaṃ bhante Bhagavati: pahoti Bhagavā tathā dhammaṃ desetuṃ yathā ahañ-c’ ev’ imaṃ govataṃ pajaheyyaṃ ayañ-ca acelo Seniyo kukkuravatiko taṃ kukkuravataṃ pajaheyyāti. 
-- Tena hi Puṇṇa suṇāhi sādhukaṃ manasikarohi. 
bhāsissāmīti. Evam-bhante ti kho Puṇṇo Koḷiyaputto govatiko Bhagavato paccassosi. 
Bhagavā etadavoca: 
Cattār’ imāni Puṇṇa kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni, katamāni cattāri: 
Atthi Puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ, atthi Puṇṇa kammaṃ sukkaṃ sukkavipākaṃ, atthi Puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ, atthi Puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhāsukkavipākaṃ kammaṃ kammakkhayāya saṃvattati. 
Katamañ-ca Puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ: 
Idha Puṇṇa ekacco sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti sabyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti sabyābajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. 
So sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā sabyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā sabyābajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā sabyābajjhaṃ lokaṃ upapajjati. 
Tam-enaṃ sabyābajjhaṃ lokaṃ upapannaṃ samānaṃ sabyābajjhā phassā phusanti. 
So sabyābajjhehi phassehi phuṭṭho samāno sabyābajjhaṃ vedanaṃ vedeti ekantadukkhaṃ seyyathā pi sattā (390) nerayikā. 
Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti, yaṃ karoti tena upapajjati, upapannam-enaṃ phassā phusanti. 
Evaṃ p’ ahaṃ Puṇṇa: kammadāyādā sattā ti vadāmi. 
Idaṃ vuccati Puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ. 
Katamañca Puṇṇa kammaṃ sukkaṃ sukkavipākaṃ: 
Idha Puṇṇa ekacco abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti abyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti abyābajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. 
So abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā abyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā abyābajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyābajjhaṃ lokaṃ upapajjati. 
Tam-enaṃ abyābajjhaṃ lokaṃ upapannaṃ samānaṃ abyābajjhā phassā phusanti. 
So abyābajjhehi phassehi phuṭṭho samāno abyābajjhaṃ vedanaṃ vedeti ekantasukhaṃ seyyathā pi devā Subhakiṇṇā. 
Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti, yaṃ karoti tena upapajjati, upapannam-enaṃ phassā phusanti. 
Evaṃ p’ ahaṃ Puṇṇa: 
kammadāyādā sattā ti vadāmi. 
Idaṃ vuccati Puṇṇa kammaṃ sukkaṃ sukkavipākaṃ. 
katamañ-ca Puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ: idha Puṇṇa ekacco sabyābajjham-pi abyābajjham-pi kāyasaṅkhāraṃ abhisaṅkharoti sabyābajjham-pi abyābajjham-pi vacīsaṅkhāraṃ abhisaṅkharoti sabyābajjham-pi abyābajjham-pi manosaṅkhāraṃ abhisaṅkharoti. 
So sabyābajjham-pi abyābajjham-pi kāyasaṅkhāraṃ abhisaṅkharitvā sabyābajjham-pi abyābajjham-pi vacīsaṅkhāraṃ abhisaṅkharitvā sabyābajjham-pi abyābajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyābajjham-pi abyābajjham-pi lokaṃ upapajjati. 
Tam-enaṃ sabyābajjham-pi abyābajjham-pi lokaṃ upapannaṃ samānaṃ sabyābajjhā pi abyābajjhā pi phassā phusanti. 
So sabyābajjhehi pi abyābajjhehi pi phassehi phuṭṭho samāno sabyābajjham-pi abyābajjham-pi vedanaṃ vedeti vokiṇṇaṃ sukhadukkhaṃ seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā. 
iti kho Puṇṇa bhūtā bhūtassa upapatti hoti, yaṃ karoti tena upapajjati, upapannam-enaṃ phassā phusanti. 
Evam p’ ahaṃ Puṇṇa: kammadāyādā sattā ti vadāmi. 
Idaṃ vuccati Puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ. 
Kata-(391)mañ-ca Puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhāsukkavipākaṃ kammaṃ kammakkhayāya saṃvattati: 
Tatra Puṇṇa yam-idaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ tassa pahānāya yā cetanā, yam-p’ idaṃ kammaṃ sukkaṃ sukkavipākaṃ tassa pahānāya yā cetanā, yam-p’ idaṃ kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ tassa pahānāya yā cetanā, idaṃ vuccati Puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhāsukkavipākaṃ kammaṃ kammakkhayāya saṃvattati. 
Imāni kho Puṇṇa cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti. 
Evaṃ vutte Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ etad-avoca: 
Abhikkantaṃ bhante, abhikkantaṃ bhante. 
Seyyathā pi bhante --pe-- upāsakam-maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. Acelo pana Seniyo kukkuravatiko Bhagavantaṃ etad-avoca: 
Abhikkantaṃ bhante, abhikkantaṃ bhante. 
Seyyathā pi bhante nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: 
cakkhumanto rūpāni dakkhintīti, evam-evaṃ Bhagavatā anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. 
Labheyyāhaṃ bhante Bhagavato santike pabbajjaṃ labheyyaṃ upasampadan-ti. 
-- Yo kho Seniya aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ so cattāro māse parivasati, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; api ca m’ ettha puggalavemattatā viditā ti. 
-- Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnaṃ maṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti. 
Alattha kho acelo Seniyo kukkuravatiko Bhagavato santike pabbajjaṃ alattha upasampadaṃ. 
Acirūpasampanno kho pan’ āyasmā Seniyo eko vūpakaṭṭho appa-(392)matto ātāpī pahitatto viharanto nacirass’ eva yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. 
Aññataro kho pan’ āyasmā Seniyo arahataṃ ahosīti. 
KUKKURAVATIKASUTTANTAṂ SATTAMAṂ. 
58. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Atha kho Abhayo rājakumāro yena Nigaṇṭho Nātaputto ten’ upasaṅkami, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Abhayaṃ rājakumāraṃ Nigaṇṭho Nātaputto etad-avoca: 
Ehi tvaṃ rājakumāra samaṇassa Gotamassa vādaṃ āropehi, evaṃ te kalyāṇo kittisaddo abbhuggañchīti: 
Abhayena rājakumārena samaṇassa Gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropito ti. 
-- Yathākathaṃ panāhaṃ bhante samaṇassa Gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādaṃ āropessāmīti. 
-- Ehi tvaṃ rājakumāra yena samaṇo Gotamo ten’ upasaṅkama, upasaṅkamitvā samaṇaṃ Gotamaṃ evaṃ vadehi: 
Bhāseyya nu kho bhante Tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā ti. Sace te samaṇo Gotamo evaṃ puṭṭho evaṃ byākaroti: 
Bhāseyya rājakumāra Tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā ti, tam-enaṃ tvaṃ evaṃ vadeyyāsi: 
Atha kiñ-carahi te bhante puthujjanena nānākaraṇaṃ, puthujjano pi hi taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpā ti. Sace pana te samaṇo Gotamo evaṃ puṭṭho evaṃ byākaroti: 
Na rājakumāra Tathāgato taṃ vācaṃ bhāseyya yā sā vācā (393) paresaṃ appiyā amanāpā ti, tam-enaṃ tvaṃ evaṃ vadeyyāsi: 
Atha kiñ-carahi te bhante Devadatto byākato: āpāyiko Devadatto, nerayiko Devadatto, kappaṭṭho Devadatto, atekiccho Devadatto ti, tāya ca pana te vācāya Devadatto kupito ahosi anattamano ti. Imaṃ kho te rājakumāra samaṇo Gotamo ubhatokoṭikaṃ pañhaṃ puṭṭho samāno n’ eva sakkhīti uggilituṃ n’ eva sakkhīti ogilituṃ. 
Seyyathā pi nāma purisassa ayosiṅghāṭakaṃ kaṇṭhe vilaggaṃ, so n’ eva sakkuṇeyya uggilituṃ n’ eva sakkuṇeyya ogilituṃ, evam-eva kho te rājakumāra samaṇo Gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho samāno n’ eva sakkhīti uggilituṃ n’ eva sakkhīti ogilitun-ti. 
Evam-bhante ti kho Abhayo rājakumāro Nigaṇṭhassa Nātaputtassa paṭissutvā uṭṭhāy’ āsanā Nigaṇṭhaṃ Nātaputtaṃ abhivādetvā padakkhiṇaṃ katvā yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnassa kho Abhayassa rājakumārassa suriyaṃ oloketvā etad-ahosi: 
Akālo kho ajja Bhagavato vādaṃ āropetuṃ, sve dānāhaṃ sake nivesane Bhagavato vādaṃ āropessāmīti Bhagavantaṃ etad-avoca: 
Adhivāsetu me bhante Bhagavā svātanāya attacatuttho bhattan-ti. 
Adhivāsesi Bhagavā tuṇhībhāvena. 
Atha kho Abhayo rājakumāro Bhagavato adhivāsanaṃ viditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Atha kho Bhagavā tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Abhayassa rājakumārassa nivesanaṃ ten’ upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. 
Atha kho Abhayo rājakumāro Bhagavantaṃ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. 
Atha kho Abhayo rājakumāro Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantam nisinno kho Abhayo rājakumāro Bhagavantam etad-avoca: 
Bhāseyya nu kho bhante Tathāgato tam vācaṃ yā sā vācā paresaṃ appiyā amanāpā ti. 
-- Na kho ’ttha rājakumāra ekaṃsenāti. 
-- Ettha bhante anassuṃ nigaṇṭhā ti. 
-- Kiṃ pana tvaṃ rājakumāra evaṃ vadesi: 
(394) ettha bhante anassuṃ nigaṇṭhā ti. 
-- Idhāhaṃ bhante yena Nigaṇṭho Nātaputto ten’ upasaṅkamiṃ, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ abhivādetvā ekamantaṃ nisīdiṃ. 
Ekamantaṃ nisinnaṃ kho maṃ bhante Nigaṇṭho Nātaputto etad-avoca: 
Ehi tvaṃ rājakumāra samaṇassa Gotamassa vādaṃ āropehi, evaṃ te kalyāṇo kittisaddo abbhuggañchīti: 
Abhayena rājakumārena samaṇassa Gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropito ti. Evaṃ vutte ahaṃ bhante Nigaṇṭhaṃ Nātaputtaṃ etad-avocaṃ: 
Yathākathaṃ panahaṃ bhante samaṇassa Gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādaṃ āropessāmīti. 
Ehi tvaṃ rājakumāra yena samaṇo Gotamo ten’ upasaṅkama, upasaṅkamitvā samaṇaṃ Gotamaṃ evaṃ vadehi: 
Bhāseyya nu kho bhante Tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā ti. Sace te samaṇo Gotamo evaṃ puṭṭho evaṃ byākaroti: 
Bhāseyya rājakumāra Tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā ti, tam-enaṃ tvaṃ evaṃ vadeyyāsi: 
Atha kiñ-carahi te bhante puthujjanena nānākaraṇaṃ, puthujjano pi hi taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpā ti. Sace pana te samaṇo Gotamo evaṃ puṭṭho evaṃ byākaroti: 
Na rājakumāra Tathāgato taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpā ti. tam-enaṃ tvaṃ evaṃ vadeyyāsi: 
Atha kiñ-carahi te bhante Devadatto byākato: āpāyiko Devadatto, nerayiko Devadatto, kappaṭṭho Devadatto, atekiccho Devadatto ti, tāya ca pana te vācāya Devadatto kupito ahosi anattamano ti. Imaṃ kho te rājakumāra samaṇo Gotamo ubhatokoṭikaṃ pañhaṃ puṭṭho samāno n’ eva sakkhīti uggilituṃ n’ eva sakkhīti ogilituṃ. 
Seyyathā pi nāma purisassa ayosiṅghāṭakaṃ kaṇṭhe vilaggaṃ, so n’ eva sakkuṇeyya uggilituṃ n’ 
eva sakkuṇeyya ogilituṃ, evam-eva kho te rājakumāra samaṇo Gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho samāno n’ eva sakkhīti uggilituṃ n’ eva sakkhīti ogilitun-ti. 
Tena kho pana samayena daharo kumāro mando uttānaseyyako Abhayassa rājakumārassa aṅke nisinno hoti. 
Atha kho Bhagavā Abhayaṃ rājakumāraṃ etad-avoca: 
Taṃ kim-(395)maññasi rājakumāra: sacāyaṃ kumāro tuyhaṃ vā pamādamanvāya dhātiyā vā pamādam-anvāya kaṭṭhaṃ vā kaṭhalaṃ vā mukhe āhareyya, kinti naṃ kareyyāsīti. 
-- Āhareyy’ assāhaṃ bhante. 
Sace ahaṃ bhante na sakkuṇeyyaṃ ādiken’ eva āhattuṃ, vāmena hatthena sīsaṃ pariggahetvā dakkhiṇena hatthena vaṅkaṅguliṃ karitvā salohitam-pi āhareyyaṃ, taṃ kissa hetu: atthi me bhante kumāre anukampā ti. 
-- Evameva kho rājakumāra yaṃ Tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, na taṃ Tathāgato vācaṃ bhāsati; yam-pi Tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, tam-pi Tathāgato vācaṃ na bhāsati; yañca kho Tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, tatra kālaññū Tathāgato hoti tassā vācāya veyyākaraṇāya. 
Yaṃ Tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ piyā manāpā, na taṃ Tathāgato vācaṃ bhāsati; yampi Tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ piyā manāpā, tam-pi Tathāgato vācaṃ na bhāsati; yañ-ca kho Tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ, sā ca paresaṃ piyā manāpā, tatra kālaññū Tathāgato hoti tassā vācāya veyyākaraṇāya, taṃ kissa hetu: 
Atthi rājakumāra Tathāgatassa sattesu anukampā ti. 
Ye ’me bhante khattiyapaṇḍitā pi brāhmaṇapaṇḍitā pi gahapatipaṇḍitā pi samaṇapaṇḍitā pi pañhaṃ abhisaṅkharitvā Tathāgataṃ upasaṅkamitvā pucchanti, pubbe va nu kho etaṃ bhante Bhagavato cetaso parivitakkitaṃ hoti: ye maṃ upasaṅkamitvā evaṃ pucchissanti tesāhaṃ evaṃ puṭṭho evaṃ byākarissāmīti, udāhu ṭhānaso v’ etaṃ Tathāgataṃ paṭibhātīti. 
-- Tena hi rājakumāra tañ-ñev’ ettha paṭipucchissāmi, yathā te khameyya tathā naṃ byākareyyāsi. 
Taṃ kim-maññasi rājakumāra: kusalo tvaṃ rathassa aṅgapaccaṅgānan-ti. 
-- Evaṃ bhante, kusalo ahaṃ rathassa aṅgapaccaṅgānan-ti. 
-- Taṃ kim-maññasi rājakumāra: ye taṃ upasaṅkamitvā evaṃ paccheyyuṃ: kin-nām’ idaṃ rathassa aṅgapaccaṅgan-ti, pubbe va nu kho te etaṃ cetaso pari-(396)vitakkitaṃ assa: ye maṃ upasaṅkamitvā evaṃ pucchissanti tesāhaṃ evaṃ byākarissāmīti, udāhu ṭhānaso v’ etaṃ taṃ paṭibhāseyyāti. 
-- Ahaṃ hi bhante rathiko saññāto kusalo rathassa aṅgapaccaṅgānaṃ, sabbāni me rathassa aṅgapaccaṅgāni suviditāni, ṭhānaso v’ etaṃ maṃ paṭibhāseyyāti. 
-- Evam-eva kho rājakumāra ye te khattiyapaṇḍitā pi brāhmaṇapaṇḍitā pi gahapatipaṇḍitā pi samaṇapaṇḍitā pi pañhaṃ abhisaṅkharitvā Tathāgataṃ upasaṅkamitvā pucchanti, ṭhānaso v’ etaṃ Tathāgataṃ paṭibhāti, taṃ kissa hetu: 
Sā hi rājakumāra Tathāgatassa dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā ṭhānaso v’ etaṃ Tathāgataṃ paṭibhātīti. 
Evaṃ vutte Abhayo rājakumāro Bhagavantaṃ etadavoca: 
Abhikkantaṃ bhante, abhikkantaṃ bhante. 
Seyyathā pi bhante nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ Bhagavatā anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañ-ca. Upāsakaṃ maṃ Bhagavā dharetu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
ABHAYARĀJAKUMĀRASUTTANTAṂ AṬṬHAMAṂ. 
59. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Pañcakaṅgo thapati yen’ āyasmā Udāyi ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Udāyiṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Pañcakaṅgo thapati āyasmantaṃ Udāyiṃ etad-avoca: 
Kati nu kho bhante Udāyi vedanā vuttā Bhagavatā ti. 
-- Tisso kho gahapati vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. 
(397) Imā kho gahapati tisso vedanā vuttā Bhagavatā ti. 
-- Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā, dve vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā. 
Yā ’yaṃ bhante adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā Bhagavatā ti. Dutiyam-pi kho āyasmā Udāyi Pañcakaṅgaṃ thapatiṃ etad-avoca: 
Na kho gahapati dve vedanā vuttā Bhagavatā, tisso vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. 
Imā kho gahapati tisso vedanā vuttā Bhagavatā ti. Dutiyam-pi kho Pañcakaṅgo thapati āyasmantaṃ Udāyiṃ etad-avoca: 
Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā, dve vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā. 
Yā ’yaṃ bhante adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā Bhagavatā ti. Tatiyam-pi kho āyasmā Udāyi Pañcakaṅgaṃ thapatiṃ etad-avoca: 
Na kho gahapati dve vedanā vuttā Bhagavatā, tisso vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. 
Imā kho gahapati tisso vedanā vuttā Bhagavatā ti. Tatiyam-pi kho Pañcakaṅgo thapati āyasmantaṃ Udāyiṃ etad-avoca: 
Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā, dve vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā. 
Yā ’yaṃ bhante adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā Bhagavatā ti. N’ eva kho asakkhi āyasmā Udāyi Pañcakaṅgaṃ thapatiṃ saññāpetuṃ na panāsakkhi Pañcakaṅgo thapati āyasmantaṃ Udāyiṃ saññāpetuṃ. 
Assosi kho āyasmā Ānando āyasmato Udāyissa Pañcakaṅgena thapatinā saddhiṃ imaṃ kathāsallāpaṃ. 
Atha kho āyasmā Ānando yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Ānando yāvatako ahosi āyasmato Udāyissa Pañcakaṅgena thapatinā saddhiṃ kathāsallāpo taṃ sabbaṃ Bhagavato ārocesi. 
Evaṃ vutte Bhagavā āyasmantaṃ Ānandaṃ etad-avoca: 
Santaṃ yeva kho Ānanda pariyāyaṃ Pañcakaṅgo thapati Udāyissa nābbhanumodi, santaṃ yeva ca pana pariyāyaṃ Udāyi Pañcakaṅgassa thapatissa nābbhanumodi. 
Dve p’ Ānanda vedanā vuttā mayā (398) pariyāyena, tisso pi vedanā vuttā mayā pariyāyena, pañca pi vedanā vuttā mayā pariyāyena, cha pi vedanā vuttā mayā pariyāyena, aṭṭhādasa pi vedanā vuttā mayā pariyāyena, chattiṃsāpi vedanā vuttā mayā pariyāyena, aṭṭhasataṃ vedanāsatam-pi vuttaṃ mayā pariyāyena. 
Evaṃ pariyāyadesito kho Ānanda mayā dhammo. 
Evaṃ pariyāyadesite kho Ānanda mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ na samanujānissanti na samanumaññissanti na samanumodissanti tesam-etaṃ pāṭikaṅkhaṃ: bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharissanti. 
Evaṃ pariyāyadesito kho Ānanda mayā dhammo. 
Evaṃ pariyāyadesite kho Ānanda mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ samanujānissanti samanumaññissanti samanumodissanti tesam-etaṃ pāṭikaṅkhaṃ: 
samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharissanti. 
Pañca kho ime Ānanda kāmaguṇā, katame pañca: 
cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā -- ghānaviññeyyā gandhā -- jivhāviññeyyā rasā -- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho Ānanda pañca kāmaguṇā. 
Yaṃ kho Ānanda ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ. 
Yo kho Ānanda evaṃ vadeyya: 
Etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti, idam-assa nānujānāmi, taṃ kissa hetu: 
Atth’ Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. Katamañ-c’ Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. 
Yo kho Ānanda evaṃ vadeyya: 
Etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti, idam-assa nānujānāmi, 
(399) taṃ kissa hetu: 
Atth’ Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. Katamañ-c’ Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. 
Yo kho Ānanda --pe-- paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. 
Yo kho Ānanda --pe-- paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. 
Yo kho Ānanda --pe-- paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā: ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. 
Yo ho Ānanda --pe-- paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma: anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañ-ca. 
Yo kho Ānanda --pe-- paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma: na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. 
(400) Yo kho Ānanda --pe-- paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. 
Yo kho Ānanda evaṃ vadeyya: 
Etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti, idam-assa nānujānāmi, taṃ kissa hetu: 
Atth’ Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. Katamañ-c’ Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. 
Ṭhānaṃ kho pan’ etaṃ Ānanda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: 
Saññāvedayitanirodhaṃ samaṇo Gotamo āha tañ-ca sukhasmiṃ paññāpeti, ta-y-idaṃ kiṃ su, ta-y-idaṃ kathaṃ sūti. 
Evaṃvādino {Ānanda} aññatitthiyā paribbājakā evam-assu vacanīyā: 
Na kho āvuso Bhagavā sukhaṃ yeva vedanaṃ sandhāya sukhasmiṃ paññāpeti, api c’ āvuso yattha yattha sukhaṃ upalabbhati yahiṃ yahiṃ tantaṃ Tathāgato sukhasmiṃ paññāpetīti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
BAHUVEDANIYASUTTANTAṂ NAVAMAṂ. 
60. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena Sālā nāma Kosalānaṃ brāhmaṇagāmo tad-avasari. 
Assosuṃ kho Sāleyyakā brāhmaṇagahapatikā: 
Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu cārikaṃ caramāno (401) mahatā bhikkhusaṅghena saddhiṃ Sālaṃ anupatto. 
Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 
Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādikalyānaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. 
Atha kho Sāleyyakā brāhmaṇagahapatikā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā app-ekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, app-ekacce yena Bhagavā ten’ añjalim-paṇāmetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, app-ekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinne kho Sāleyyake brāhmaṇagahapatike Bhagavā etadavoca: 
Atthi pana vo gahapatayo koci manāpo satthā yasmiṃ vo ākāravatī saddhā paṭiladdhā ti. 
-- Na-tthi kho no bhante koci manāpo satthā yasmiṃ no ākāravatī saddhā paṭiladdhā ti. 
-- Manāpaṃ vo gahapatayo satthāraṃ alabhantehi ayaṃ apaṇṇako dhammo samādāya vattitabbo. 
Apaṇṇako hi gahapatayo dhammo samatto samādiṇṇo so vo bhavissati dīgharattaṃ hitāya sukhāya. 
Katamo ca gahapatayo apaṇṇako dhammo: 
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Na-tthi dinnaṃ na-tthi yiṭṭhaṃ na-tthi hutaṃ, na-tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, na-tthi ayaṃ loko na-tthi paro loko, na-tthi mātā na-tthi pitā, na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. 
Tesaṃ yeva kho gahapatayo samaṇabrāhmaṇānaṃ eke (402) samaṇabrāhmaṇā ujuvipaccanīkavādā, te evam-āhaṃsu: 
Atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko atthi paro loko, atthi mātā atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. 
Taṃ kim-maññatha gahapatayo: nanu ’me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. 
-- Evaṃ bhante. 
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Na-tthi dinnaṃ na-tthi yiṭṭhaṃ na-tthi hutaṃ, na-tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, na-tthi ayaṃ loko na-tthi paro loko, na-tthi mātā natthi pitā, na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti, tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme abhinivajjetvā yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme samādāya vattissati, taṃ kissa hetu: 
Na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. 
Santaṃ yeva kho pana paraṃ lokaṃ: na-tthi paro loko ti ’ssa diṭṭhi hoti, sā ’ssa hoti micchādiṭṭhi. 
Santaṃ yeva kho pana paraṃ lokaṃ: na-tthi paro loko ti saṅkappeti, svāssa hoti micchāsaṅkappo. 
Santaṃ yeva kho pana paraṃ lokaṃ: natthi paro loko ti vācaṃ bhāsati, sā ’ssa hoti micchāvācā. 
Santaṃ yeva kho pana paraṃ lokaṃ: na-tthi paro loko ti āha, ye te arahanto paralokaviduno tesam-ayaṃ paccanīkaṃ karoti. 
Santaṃ yeva kho pana paraṃ lokaṃ: na-tthi paro loko ti paraṃ saññapeti, sā ’ssa hoti asaddhammasaññatti, tāya ca pana asaddhammasaññattiyā attān’ ukkaṃseti paraṃ vambheti. 
Iti pubbe va kho pan’ assa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhitaṃ; ayañ-ca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attukkaṃsanā paravambhanā evaṃ-s’ ime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā. 
(403) Tatra gahapatayo viññū puriso iti paṭisañcikkhati: 
Sace kho na-tthi paro loko evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā sotthim-attānaṃ karissati, sace kho atthi paro loko evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. 
Kāmaṃ kho pana mā ’hu paro loko, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ gārayho: dussīlo purisapuggalo micchādiṭṭhi natthikavādo ti. 
Sace kho atth’ eva paro loko evaṃ imassa bhoto purisapuggalassa ubhayattha kaliggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ gārayho, yañ-ca kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. 
Evamassāyaṃ apaṇṇako dhammo dussamatto samādiṇṇo ekaṃsaṃ pharitvā tiṭṭhati, riñcati kusalaṃ ṭhānaṃ. 
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko atthi paro loko, atthi mātā atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti, tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme abhinivajjetvā yam-idaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme samādāya vattissanti, taṃ kissa hetu: 
Passanti hi te bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. 
Santaṃ yeva kho pana paraṃ lokaṃ: atthi paro loko ti ’ssa diṭṭhi hoti, sā ’ssa hoti sammādiṭṭhi. 
Santaṃ yeva kho pana paraṃ lokaṃ: atthi paro loko ti saṅkappeti, svāssa hoti sammāsaṅkappo. 
Santaṃ yeva kho pana paraṃ lokaṃ: atthi paro loko ti vācaṃ bhāsati, sā ’ssa hoti sammāvācā. 
Santaṃ yeva kho pana paraṃ lokaṃ: atthi paro loko ti āha, ye te arahanto paralokaviduno tesam-ayaṃ na paccanīkaṃ karoti. 
Santaṃ yeva kho pana paraṃ lokaṃ: atthi paro loko ti (404) paraṃ saññapeti, sā ’ssa hoti saddhammasaññatti, tāya ca pana saddhammasaññattiyā n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Iti pubbe va kho pan’ assa dussīlyaṃ pahīnaṃ hoti, susīlyaṃ paccupaṭṭhitaṃ; ayañ-ca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ apaccanīkatā saddhammasaññatti anattukkaṃsanā aparavambhanā evaṃ-s’ ime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā. 
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: 
Sace kho atthi paro loko evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. 
Kāmaṃ kho pana mā ’hu paro loko, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ pāsaṃso: sīlavā purisapuggalo sammādiṭṭhi atthikavādo ti. 
Sace kho atth’ eva paro loko evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ pāsaṃso, yañ-ca kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. 
Evam-assāyaṃ apaṇṇako dhammo susamatto samādiṇṇo ubhayaṃsaṃ pharitvā tiṭṭhati, riñcati akusalaṃ ṭhānaṃ. 
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatimāpayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato, karato na karīyati pāpaṃ; khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, na-tthi tatonidānaṃ pāpaṃ, na-tthi pāpassa āgamo; dakkhiṇañ-ce pi Gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, na-tthi tatonidānaṃ pāpaṃ, na-tthi pāpassa āgamo; uttarañ-ce pi Gaṅgāya tīraṃ gaccheyya {dadanto} 
dāpento yajanto yājento, na-tthi tatonidānaṃ puññaṃ, {na-tthi} 
puññassa āgamo; dānena damena saṃyamena saccavajjena na-tthi puññaṃ, na-tthi puññassa āgamo ti. Tesaṃ yeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā (405) ujuvipaccanīkavādā, te evam-āhaṃsu: 
Karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇam-atimāpayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato, karato karīyati pāpaṃ; khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo; dakkhiṇañce pi Gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo; uttarañ-ce pi Gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento, atthi tatonidānaṃ puññaṃ, atthi puññassa āgamo; dānena damena saṃyamena saccavajjena atthi puññaṃ, atthi puññassa āgamo ti. Taṃ kimmaññatha gahapatayo: nanu ’me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. 
-- Evaṃ bhante. 
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Karato kārayato --pe-- na-tthi puññassa āgamo ti, tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme abhinivajjetvā yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme samādāya vattissanti, taṃ kissa hetu: 
Na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. 
Santaṃ yeva kho pana kiriyaṃ: na-tthi kiriyā ti ’ssa diṭṭhi hoti, sā ’ssa hoti micchādiṭṭhi. 
Santaṃ yeva kho pana kiriyaṃ: na-tthi kiriyā ti saṅkappeti, svāssa hoti micchāsaṅkappo. 
Santaṃ yeva kho pana kiriyaṃ: na-tthi kiriyā ti vācaṃ bhāsati, sā ’ssa hoti micchāvācā. 
Santaṃ yeva kho pana kiriyaṃ: na-tthi kiriyā ti āha, ye te arahanto kiriyavādā tesam-ayaṃ paccanīkaṃ karoti. 
Santaṃ yeva kho pana kiriyaṃ: na-tthi kiriyā ti paraṃ saññapeti, sā ’ssa hoti asaddhammasaññatti, tāya ca pana asaddhammasaññattiyā attān’ ukkaṃseti paraṃ vambheti. 
Iti pubbe va kho pan’ assa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhitaṃ; ayañ-(406)ca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attukkaṃsanā paravambhanā evaṃs’ ime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā. 
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: 
Sace kho na-tthi kiriyā evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā sotthim-attānaṃ karissati, sace kho atthi kiriyā evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. 
Kāmaṃ kho pana mā ’hu kiriyā, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ gārayho: 
dussīlo purisapuggalo micchādiṭṭhi akiriyavādo ti. Sace kho atth’ eva kiriyā evaṃ imassa bhoto purisapuggalassa ubhayattha kaliggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ gārayho, yañ-ca kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. 
Evam-assāyaṃ apaṇṇako dhammo dussamatto samādiṇṇo ekaṃsaṃ pharitvā tiṭṭhati, riñcati kusalaṃ ṭhānaṃ. 
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Karato kārayato --pe-- atthi puññassa āgamo ti, tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme abhinivajjetvā yam-idaṃ dāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme samādāya vattissanti, taṃ kissa hetu: 
Passanti hi te bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. 
Santaṃ yeva kho pana kiriyaṃ: atthi kiriyā ti ’ssa diṭṭhi hoti, sā ssa hoti sammādiṭṭhi. 
Santaṃ yeva kho pana kiriyaṃ: 
atthi kiriyā ti saṅkappeti, svāssa hoti sammāsaṅkappo. 
Santaṃ yeva kho pana kiriyaṃ: atthi kiriyā ti vācaṃ bhāsati, sā ’ssa hoti sammāvācā. 
Santaṃ yeva kho pana kiriyaṃ: 
atthi kiriyā ti āha, ye te arahanto kiriyavādā tesam-ayaṃ na paccanīkaṃ karoti. 
Santaṃ yeva kho pana kiriyaṃ: atthi kiriyā ti paraṃ saññapeti, sā ’ssa hoti saddhammasaññatti, 
(407) tāya ca pana saddhammasaññattiyā n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Iti pubbe va kho pan’ assa dussīlyaṃ pahīnaṃ hoti, susīlyaṃ paccupaṭṭhitaṃ; ayañ-ca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ apaccanīkatā saddhammasaññatti anattukkaṃsanā aparavambhanā {evaṃ}-s’ 
ime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā. 
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: 
Sace kho atthi kiriyā evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. 
Kāmaṃ kho pana mā ’hu kiriyā, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ pāsaṃso: 
sīlavā purisapuggalo sammādiṭṭhi kiriyavādo ti. Sace kho atth’ eva kiriyā evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ pāsaṃso, yañ-ca kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. 
Evam-assāyaṃ apaṇṇako dhammo susamatto samādiṇṇo ubhayaṃsaṃ pharitvā tiṭṭhati, riñcati akusalaṃ ṭhānaṃ. 
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Na-tthi hetu na-tthi paccayo sattānaṃ saṅkilesāya, ahetu appaccayā sattā saṅkilissanti; na-tthi hetu na-tthi paccayo sattānaṃ visuddhiyā, ahetu appaccayā sattā visujjhanti; na-tthi balaṃ na-tthi viriyaṃ na-tthi purisatthāmo na-tthi purisaparakkamo, sabbe sattā sabbe pāṇāsabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chass-evābhijātisu sukhadukkhaṃ paṭisaṃvedentīti. 
Tesaṃ yeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā, te evam-āhaṃsu: 
Atthi hetu atthi paccayo sattānaṃ saṅkilesāya, sahetu sappaccayā sattā saṅkilissanti; atthi hetu atthi paccayo sattānaṃ visuddhiyā, sahetu sappaccayā sattā visujjhanti; atthi balaṃ atthi viriyaṃ atthi purisatthāmo atthi purisaparakkamo, na sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chass-evābhijātisu sukhadukkhaṃ paṭisaṃvedentīti. 
Taṃ kim-maññatha gahapatayo: 
(408) nanu ’me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. 
-- Evaṃ bhante. 
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Na-tthi hetu na-tthi paccayo --pe-- sukhadukkhaṃ paṭisaṃvedentīti, tesam-etaṃ pāṭikaṅkhaṃ: yamidaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme abhinivajjetvā yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme samādāya vattissanti, taṃ kissa hetu: 
Na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. 
Santaṃ yeva kho pana hetuṃ: 
na-tthi hetu ti ’ssa diṭṭhi hoti, sā ’ssa hoti micchādiṭṭhi. 
Santaṃ yeva kho pana hetuṃ: na-tthi hetūti saṅkappeti, svāssa hoti micchāsaṅkappo. 
Santaṃ yeva kho pana hetuṃ: 
na-tthi hetūti vācaṃ bhāsati, sā ’ssa hoti micchāvācā. 
Santaṃ yeva kho pana hetuṃ: na-tthi hetūti āha, ye te arahanto hetuvādā tesam-ayaṃ paccanīkaṃ karoti. 
Santaṃ yeva kho pana hetuṃ: na-tthi hetūti paraṃ saññapeti, sā 
’ssa hoti asaddhammasaññatti, tāya ca pana asaddhammasaññattiyā attān’ ukkaṃseti paraṃ vambheti. 
Iti pubbe va kho pan’ assa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhitaṃ; ayañ-ca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attukkaṃsanā paravambhanā evaṃ-s’ ime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā. 
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: 
Sace kho na-tthi hetu evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā sotthim-attānaṃ karissati, sace kho atthi hetu evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. 
Kāmaṃ kho pana mā ’hu hetu, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ gārayho: 
dussīlo purisapuggalo micchādiṭṭhi ahetuvādo ti. Sace kho atth’ eva hetu evaṃ imassa bhoto purisapuggalassa ubhayattha (409) kaliggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ gārayho, yañ-ca kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. 
Evam-assāyaṃ apaṇṇako dhammo dussamatto samādiṇṇo ekaṃsaṃ pharitvā tiṭṭhati, riñcati kusalaṃ ṭhānaṃ. 
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Atthi hetu atthi paccayo --pe-- sukhadukkhaṃ paṭisaṃvedentīti, tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme abhinivajjetvā yam-idaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme samādāya vattissanti, taṃ kissa hetu: 
Passanti hi te bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. 
Santaṃ yeva kho pana hetuṃ: atthi hetu ti ’ssa diṭṭhi hoti, sā ’ssa hoti sammādiṭṭhi. 
Santaṃ yeva kho pana hetuṃ: atthi hetūti saṅkappeti, svāssa hoti sammāsaṅkappo. 
Santaṃ yeva kho pana hetuṃ: atthi hetūti vācaṃ bhāsati, sā ’ssa hoti sammāvācā. 
Santaṃ yeva kho pana hetuṃ: atthi hetūti āha, ye te arahanto hetuvādā tesam-ayaṃ na paccanīkaṃ karoti. 
Santaṃ yeva kho pana hetuṃ: atthi hetūti paraṃ saññapeti, sā ’ssa hoti saddhammasaññatti, tāya ca pana saddhammasaññattiyā n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Iti pubbe va kho pan’ assa dussīlyaṃ pahīnaṃ hoti, susīlyaṃ paccupaṭṭhitaṃ; ayañ-ca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ apaccanīkatā saddhammasaññatti anattukkaṃsanā aparavambhanā evaṃ-s’ ime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā. 
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: 
Sace kho atthi hetu evam-ayaṃ bhavaṃ parisapuggalo kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. 
Kāmaṃ kho pana mā ’hu hetu, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ pāsaṃso: sīlavā purisapuggalo sammādiṭṭhi hetuvādo ti. Sace kho atth’ eva (410) hetu evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ pāsaṃso, yañ-ca kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. 
Evam-assāyaṃ apaṇṇako dhammo susamatto samādiṇṇo ubhayaṃsaṃ pharitvā tiṭṭhati, riñcati akusalaṃ ṭhānaṃ. 
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Na-tthi sabbaso āruppā ti. Tesaṃ yeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā, te evam-āhaṃsu: 
Atthi sabbaso āruppā ti. Taṃ kim-maññatha gahapatayo: nanu ’me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. 
-- Evaṃ bhante. 
-- Tatra gahapatayo viññū puriso iti paṭisañcikkhati: 
Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi sabbaso āruppā ti, idam-me adiṭṭhaṃ; 
ye pi te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
atthi sabbaso āruppā ti, idam-me aviditaṃ. 
Ahañ-c’ eva kho pana ajānanto apassanto ekaṃsena ādāya vohareyyaṃ: 
idam-eva saccaṃ, mogham-aññan-ti, na me taṃ assa patirūpaṃ. 
Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi sabbaso āruppā ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ ṭhānam-etaṃ vijjati ye te devā rūpino manomayā apaṇṇakam-me tatrūpapatti bhavissati; ye pana te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: atthi sabbaso āruppā ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ ṭhānam-etaṃ vijjati ye te devā arūpino saññāmayā apaṇṇakam-me tatrūpapatti bhavissati. 
Dissante kho pana rūpādhikaraṇaṃ daṇḍādāna-satthādāna-kalaha-viggaha-vivāda-tuvaṃtuvapesuñña-musāvādā, na-tthi kho pan’ etaṃ sabbaso arūpe ti. 
So iti paṭisaṅkhāya rūpānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti. 
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Na-tthi sabbaso bhavanirodho ti. Tesaṃ yeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā, te evam-āhaṃsu: 
Atthi (411) sabbaso bhavanirodho ti. Taṃ kim-maññatha gahapatayo: 
nanu ’me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. 
-- Evaṃ bhante. 
-- Tatra gahapatayo viññū puriso iti paṭisañcikkhati: 
Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi sabbaso bhavanirodho ti, idamme adiṭṭhaṃ; ye pi te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: atthi sabbaso bhavanirodho ti, idam-me aviditaṃ. 
Ahañ-c’ eva kho pana ajānanto apassanto ekaṃsena ādāya vohareyyaṃ: idam-eva saccaṃ, mogham-aññan-ti, na me taṃ assa patirūpaṃ. 
Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi sabbaso bhavanirodho ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ ṭhānam-etaṃ vijjati ye te devā arūpino saññāmayā apaṇṇakam-me tatrūpapatti bhavissati; ye pana te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: atthi sabbaso bhavanirodho ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ ṭhānam-etaṃ vijjati yaṃ diṭṭhe va dhamme parinibbāyissāmi. 
Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi sabbaso bhavanirodho ti, tesam-ayaṃ diṭṭhi sārāgāya santike saṃyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike; ye pana te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: atthi sabbaso bhavanirodho ti, tesam-ayaṃ diṭṭhi asārāgāya santike asaṃyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santike ti. So iti paṭisaṅkhāya bhavānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti. 
Cattāro ’me gahapatayo puggalā santo saṃvijjamānā lokasmiṃ, katame cattāro: 
Idha gahapatayo ekacco puggalo attantapo hoti attaparitāpanānuyogaṃ anuyutto. 
Idha gahapatayo ekacco puggalo parantapo hoti paraparitāpanānuyogaṃ anuyutto. 
Idha gahapatayo ekacco puggalo attantapo ca hoti attaparitāpanānuyogaṃ anuyutto parantapo ca paraparitāpanānuyogaṃ anuyutto. 
Idha gahapatayo ekacco puggalo n’ ev’ attantapo hoti nāttaparitāpanānuyogaṃ anuyutto na parantapo na paraparitāpanānuyogaṃ anuyutto, so (412) anattantapo aparantapo diṭṭhe ve dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati. 
Katamo ca gahapatayo puggalo attantapo attaparitāpanānuyogaṃ anuyutto: 
Idha gahapatayo ekacco puggalo acelako hoti muttācāro hatthāpalekhano -- yathā Kandarakasuttantaṃ tathā vitthāro -- iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogaṃ anuyutto viharati. 
Ayaṃ vuccati gahapatayo puggalo attantapo attaparitāpanānuyogaṃ anuyutto. 
Katamo ca gahapatayo puggalo parantapo paraparitāpanānuyogaṃ anuyutto: 
Idha gahapatayo ekacco puggalo orabbhiko hoti sūkariko --pe-- ye vā pan’ aññe pi keci kurūrakammantā. 
Ayaṃ vuccati gahapatayo puggalo parantapo paraparitāpanānuyogaṃ anuyutto. 
Katamo ca gahapatayo puggalo attantapo ca attaparitāpanānuyogaṃ anuyutto parantapo ca paraparitāpanānuyogaṃ anuyutto: 
Idha gahapatayo ekacco puggalo rājā vā hoti khattiyo muddhāvasitto --pe-- te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. 
Ayaṃ vuccati gahapatayo puggalo attantapo ca attaparitāpanānuyogaṃ anuyutto parantapo ca paraparitāpanānuyogaṃ anuyutto. 
Katamo ca gahapatayo puggalo n’ ev’ attantapo nāttaparitāpanānuyogaṃ anuyutto na parantapo na paraparitāpanānuyogaṃ anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati: 
Idha gahapatayo Tathāgato loke uppajjati arahaṃ sammāsambuddho --pe--. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ -- dutiyaṃ jhānaṃ -- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. 
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
So evaṃ samāhite citte pari-(413)suddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāti. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayaññāṇāya cittaṃ abhininnāmeti. 
So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti --pe-- ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati; vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; 
khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Ayaṃ vuccati gahapatayo puggalo n’ ev’ attantapo nāttaparitāpanānuyogaṃ anuyutto na parantapo na paraparitāpanānuyogaṃ anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisamvedī brahmabhūtena attanā viharatīti. 
Evaṃ vutte Sāleyyakā brāhmaṇagahapatikā Bhagavantaṃ etad-avocuṃ: 
Abhikkantaṃ bho Gotamo, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma dhammañ-ca bhikkhusaṅghañ-ca. Upāsake no bhavaṃ Gotamo dhāretu ajjatagge pāṇupete saraṇagate ti. 
APAṆṆAKASUTTANTAṂ DASAMAṂ. 
GAHAPATIVAGGO PAṬHAMO. 
 
(414) 61. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Tena kho pana samayena āyasmā Rāhulo Ambalaṭṭhikāyaṃ viharati. 
Atha kho Bhagavā sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yen’ Ambalaṭṭhikā yen’ āyasmā Rāhulo ten’ upasaṅkami. 
Addasā kho āyasmā Rāhulo Bhagavantaṃ dūrato va āgacchantaṃ, disvāna āsanaṃ paññāpesi udakañ-ca pādānaṃ. 
Nisīdi Bhagavā paññatte āsane, nisajja pāde pakkhālesi. 
Āyasmā pi kho Rāhulo Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Atha kho Bhagavā parittaṃ udakāvasesaṃ udakādhāne ṭhapetvā āyasmantaṃ Rāhulaṃ āmantesi: 
Passasi no tvaṃ Rāhula imaṃ parittaṃ udakāvasesaṃ udakādhāne ṭhapitanti. 
-- Evam-bhante. 
-- Evaṃ parittaṃ kho Rāhula tesaṃ sāmaññaṃ yesaṃ na-tthi sampajānamusāvāde lajjā ti. Atha kho Bhagavā taṃ parittaṃ udakāvasesaṃ chaḍḍetvā āyasmantaṃ Rāhulaṃ āmantesi: 
Passasi no tvaṃ Rāhula taṃ parittaṃ udakāvasesaṃ chaḍḍitan-ti. 
-- Evam-bhante. 
-- Evaṃ chaḍḍitaṃ kho Rāhula tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjā ti. Atha kho Bhagavā taṃ udakādhānaṃ nikujjitvā āyasmantaṃ Rāhulaṃ āmantesi: 
Passasi no tvaṃ Rāhula imaṃ udakādhānaṃ nikujjitan-ti. 
-- Evam-bhante. 
-- Evaṃ nikujjitaṃ kho Rāhula tesaṃ sāmaññaṃ yesaṃ na-tthi sampajānamusāvāde lajjā ti. Atha kho Bhagavā taṃ udakādhānaṃ ukkujjitvā āyasmantaṃ Rāhulaṃ āmantesi: 
Passasi no tvaṃ Rāhula imaṃ udakādhānaṃ rittaṃ tucchan-ti. 
-- Evam-bhante. 
-- Evaṃ rittaṃ tucchaṃ kho Rāhula tesaṃ sāmaññaṃ yesaṃ na-tthi sampajānamusāvāde lajjā. 
Seyyathā pi Rāhula rañño nāgo īsādanto ubbūḷhavā 
’bhijāto saṅgāmāvacaro, so saṅgāmagato purimehi pi pādehi kammaṃ karoti pacchimehi pi pādehi kammaṃ karoti, purimena pi kāyena kammaṃ karoti pacchimena pi kāyena kammaṃ karoti, sīsena pi kammaṃ karoti, kaṇṇehi pi kammaṃ karoti, dantehi pi kammaṃ karoti, naṅguṭṭhena pi (415) kammaṃ karoti, rakkhat’ eva soṇḍaṃ; tattha hatthārohassa evaṃ hoti: 
Ayaṃ kho rañño nāgo īsādanto ubbūḷhavā ’bhijāto saṅgāmāvacaro saṅgāmagato purimehi pi pādehi kammaṃ karoti pacchimehi pi pādehi kammaṃ karoti purimena pi kāyena kammaṃ karoti pacchimena pi kāyena kammaṃ karoti, sīsena pi kammaṃ karoti, kaṇṇehi pi kammaṃ karoti, dantehi pi kammaṃ karoti, naṅguṭṭhena pi kammaṃ karoti, rakkhat’ eva soṇḍaṃ; apariccattaṃ kho rañño nāgassa jīvitan-ti. 
Yato kho Rāhula rañño nāgo īsādanto ubbūḷhavā ’bhijāto saṅgāmāvacaro saṅgāmagato --pe-- naṅguṭṭhena pi kammaṃ karoti, soṇḍāya pi kammaṃ karoti; tattha hatthārohassa evaṃ hoti: 
Ayaṃ kho rañño nāgo īsādanto ubbūḷhavā ’bhijāto saṅgāmāvacaro saṅgāmagato --pe-- naṅguṭṭhena pi kammaṃ karoti, soṇḍāya pi kammaṃ karoti; pariccattaṃ kho rañño nāgassa jīvitaṃ, na-tthi dāni kiñci rañño nāgassa akaraṇīyan-ti. Evam-eva kho Rāhula yassa kassaci sampajānamusāvāde na-tthi lajjā nāhan-tassa kiñci pāpaṃ akaraṇīyan-ti vadāmi. 
Tasmātiha te Rāhula: hassā pi na musā bhaṇissāmīti evaṃ hi te Rāhula sikkhitabbaṃ. 
Taṃ kim-maññasi Rāhula: kimatthiyo ādāso ti. 
-- paccavekkhanattho bhante ti. 
-- Evam-eva kho Rāhula paccavekkhitvā paccavekkhitvā kāyena kammaṃ kattabbaṃ, paccavekkhitvā paccavekkhitvā vācāya kammaṃ kattabbaṃ, paccavekkhitvā paccavekkhitvā manasā kammaṃ kattabbaṃ. 
Yad-eva tvaṃ Rāhula kāyena kammaṃ kattukāmo hosi tad-eva te kāyakammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idam-me kāyakammaṃ attabyābādhāya pi saṃvatteyya parabyābādhāya pi saṃvatteyya ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idam-me kāyakammaṃ attabyābādhāya pi saṃvatteyya parabyābādhāya pi saṃvatteyya ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpan-te Rāhula kāyena kammaṃ sasakkaṃ na karaṇīyaṃ. 
(416) Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idam-me kāyakammaṃ n’ ev’ attabyābādhāya saṃvatteyya na parabyābādhāya saṃvatteyya na ubhayabyābādhāya saṃvatteyya, kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākan-ti, evarūpan-te Rāhula kāyena kammaṃ karaṇīyaṃ. 
Karontena pi te Rāhula kāyena kammaṃ tad-eva te kāyakammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ kāyena kammaṃ karomi idam-me kāyakammaṃ attabyābādhāya pi saṃvattati parabyābādhāya pi saṃvattati ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ kāyena kammaṃ karomi idam-me kāyakammaṃ attabyābādhāya pi saṃvattati parabyābādhāya pi saṃvattati ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti, paṭisaṃhareyyāsi tvaṃ Rāhula evarūpaṃ kāyakammaṃ. 
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ kāyena kammaṃ karomi idam-me kāyakammaṃ n’ ev’ attabyābādhāya saṃvattati na parabyābādhāya saṃvattati na ubhayabyābādhāya saṃvattati, kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākan-ti, anupadajjeyyāsi tvaṃ Rāhula evarūpaṃ kāyakammaṃ. 
Katvā pi te Rāhula kāyena kammaṃ tad-eva te kāyakammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ idam-me kāyakammaṃ attabyābādhāya pi saṃvatti parabyābādhāya pi saṃvatti ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ idam-me kāyakammaṃ attabyābādhāya pi saṃvatti parabyābādhāya pi saṃvatti ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpan-te Rāhula kāyakammaṃ satthari vā viññūsu vā sabrahmacārisu desetabbaṃ vivaritabbaṃ uttānikātabbaṃ, desetvā vivaritvā uttānikatvā āyatiṃ saṃ-(417)varaṃ āpajjitabbaṃ. 
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ idam-me kāyakammaṃ n’ ev’ attabyābādhāya saṃvatti na parabyābādhāya saṃvatti na ubhayabyābādhāya saṃvatti, kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākan-ti, ten’ eva tvaṃ Rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu. 
Yad-eva tvaṃ Rāhula vācāya kammaṃ kattukāmo hosi tad-eva te vacīkammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idam-me vacīkammaṃ attabyābādhāya pi saṃvatteyya parabyābādhāya pi saṃvatteyya ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idam-me vacīkammaṃ --pe-- ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpan-te Rāhula vācāya kammaṃ sasakkaṃ na karaṇīyaṃ. 
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idam-me vacīkammaṃ n’ ev’ attabyābādhāya --pe-- na ubhayabyābādhāya saṃvatteyya, kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipākan-ti, evarūpan-te Rāhula vācāya kammaṃ karaṇīyaṃ. 
Karontena pi te Rāhula vācāya kammaṃ tad-eva te vacīkammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ vācāya kammaṃ karomi idam-me vacīkammaṃ attabyābādhāya pi saṃvattati parabyābādhāya pi saṃvattati ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ vācāya kammaṃ karomi idam-me vacīkammaṃ --pe-- ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti, paṭisaṃhareyyāsi tvaṃ Rāhula evarūpaṃ vacīkammaṃ. 
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ vācāya kammaṃ karomi idam-me vacīkammaṃ n’ ev’ attabyābādhāya --pe-- 
(418) na ubhayabyābādhāya saṃvattati, kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipākan-ti, anupadajjeyyāsi tvaṃ Rāhula evarūpaṃ vacīkammaṃ. 
Katvā pi te Rāhula vācāya kammaṃ tad-eva te vacīkammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idam-me vacīkammaṃ attabyābādhāya pi saṃvatti parabyābādhāya pi saṃvatti ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idam-me vacīkammaṃ --pe-- ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpan-te Rāhula vacīkammaṃ satthari vā viññūsu vā sabrahmacārisu desetabbaṃ vivaritabbaṃ uttānikātabbaṃ, desetvā vivaritvā uttānikatvā āyatiṃ saṃvaraṃ āpajjitabbaṃ. 
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idam-me vacīkammaṃ n’ ev’ attabyābādhāya --pe-- na ubhayabyābādhāya saṃvatti, kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipākan-ti, ten’ eva tvaṃ Rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu. 
Yad-eva tvaṃ Rāhula manasā kammaṃ kattukāmo hosi tad-eva te manokammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ manasā kammaṃ kattukāmo idam-me manokammaṃ attabyābādhāya pi saṃvatteyya parabyābādhāya pi saṃvatteyya ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ manasā kammaṃ kattukāmo idam-me manokammaṃ --pe-- ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpan-te Rāhula manasā kammaṃ sasakkaṃ na karaṇīyaṃ. 
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ manasā kammaṃ kattukāmo idam-me vacīkammaṃ n’ ev’ attabyābādhāya --pe-- na ubhayabyābādhāya saṃvatteyya, kusalaṃ idaṃ manokammaṃ sukhu-(419)drayaṃ sukhavipākan-ti, evarūpan-te Rāhula manasā kammaṃ karaṇīyaṃ. 
Karontena pi te Rāhula manasā kammaṃ tad-eva te manokammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ manasā kammaṃ karomi idam-me manokammaṃ attabyābādhāya pi saṃvattati parabyābādhāya pi saṃvattati ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ manasā kammaṃ karomi idam-me manokammaṃ --pe-- ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti, paṭisaṃhareyyāsi tvaṃ Rāhula evarūpaṃ manokammaṃ. 
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ manasā kammaṃ karomi idam-me manokammaṃ n’ ev’ attabyābādhāya --pe-- na ubhayabyābādhāya saṃvattati, kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipākan-ti, anupadajjeyyāsi tvaṃ Rāhula evarūpaṃ manokammaṃ. 
Katvā pi te Rāhula manasā kammaṃ tad-eva te manokammaṃ paccavekkhitabbaṃ: 
Yaṃ nu kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idam-me manokammaṃ attabyābādhāya pi saṃvatti parabyābādhāya pi saṃvatti ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idam-me manokammaṃ --pe-- ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpe te Rāhula manokamme aṭṭiyitabbaṃ harāyitabbaṃ jigucchitabbaṃ, aṭṭiyitvā harāyitvā jigucchitvā āyatiṃ saṃvaraṃ āpajjitabbaṃ. 
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: 
Yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idam-me manokammaṃ n’ 
ev’ attabyābādhāya saṃvatti na parabyābādhāya saṃvatti na ubhayabyābādhāya saṃvatti, kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipākan-ti, ten’ eva tvaṃ Rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu. 
(420) Ye hi keci Rāhula atītam-addhānaṃ samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhesuṃ vacīkammaṃ parisodhesuṃ manokammaṃ parisodhesuṃ, sabbe te evam-evaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhesuṃ, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhesuṃ, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhesuṃ. 
Ye hi pi keci Rāhula anāgatam-addhānaṃ samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhessanti vacīkammaṃ parisodhessanti manokammaṃ parisodhessanti, sabbe te evam-evaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhessanti, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhessanti, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhessanti. 
Ye hi pi keci Rāhula etarahi samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhenti vacīkammaṃ parisodhenti manokammaṃ parisodhenti, sabbe te evam-evaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhenti, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhenti, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhenti. 
Tasmātiha Rāhula: 
paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhessāma, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhessāma, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhessāmāti. 
evaṃ hi vo Rāhula sikkhitabban-ti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Rāhulo Bhagavato bhāsitaṃ abhinandīti. 
AMBALAṬṬHIKĀ-RĀHULOVĀDASUTTANTAṂ PAṬHAMAṂ. 
62. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi. 
Āyasmā pi kho Rāhulo pubbanha-(421)samayaṃ nivāsetvā pattacīvaraṃ ādāya Bhagavantaṃ piṭṭhito piṭṭhito anubandhi. 
Atha kho Bhagavā apaloketvā āyasmantaṃ Rāhulaṃ āmantesi: 
Yaṃ kiñci Rāhula rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} 
attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbanti. 
-- Rūpam-eva nu kho Bhagavā, rūpam-eva nu kho Sugatāti. 
-- Rūpam-pi Rāhula, vedanā pi Rāhula, saññā pi Rāhula, saṅkhārā pi Rāhula, viññāṇam-pi Rāhulāti. 
Atha kho āyasmā Rāhulo: ko n’ ajja Bhagavatā sammukhā ovādena ovadito gāmaṃ piṇḍāya pavisissatīti tato paṭinivattitvā aññatarasmiṃ rukkhamūle nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
Addasā kho āyasmā Sāriputto āyasmantaṃ Rāhulaṃ aññatarasmiṃ rukkhamūle nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, disvāna āyasmantaṃ Rāhulaṃ āmantesi: 
Ānāpānasatiṃ Rāhula bhāvanaṃ bhāvehi, ānāpānasati Rāhula bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā ti. Atha kho āyasmā Rāhulo sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Rāhulo Bhagavantaṃ etad-avoca: 
Kathaṃ bhāvitā nu kho bhante ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā ti. 
Yaṃ kiñci Rāhula ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādiṇṇaṃ, seyyathīdaṃ kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādiṇṇaṃ, ayaṃ vuccati Rāhula ajjhattikā paṭhavīdhātu. 
Yā c’ eva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu paṭhavīdhātur-ev’ esā. 
Taṃ: n’ etaṃ mama, n’ eso ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
(422) Evam-etaṃ yathābhūtaṃ sammappaññāya disvā paṭhavīdhātuyā nibbindati, paṭhavīdhātuyā cittaṃ virājeti. 
Katamā ca Rāhula āpodhātu: āpodhātu siyā ajjhattikā siyā bāhirā. 
Katamā ca Rāhula ajjhattikā āpodhātu: yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādiṇṇaṃ, seyyathīdaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādiṇṇaṃ, ayaṃ vuccati Rāhula ajjhattikā āpodhātu. 
Yā c’ eva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhātur-ev’ esā Taṃ: 
n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evam-etaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṃ virājeti. 
Katamā ca Rāhula tejodhātu: tejodhātu siyā ajjhattikā siyā bāhirā. 
Katamā ca Rāhula ajjhattikā tejodhātu: yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādiṇṇaṃ, seyyathīdaṃ yena ca santappati yena ca jiriyati yena ca pariḍayhati yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādiṇṇaṃ, ayaṃ vuccati Rāhula ajjhattikā tejodhātu. 
Yā c’ eva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhātur-ev’ esā. 
Taṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evam-etaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti. 
Katamā ca Rāhula vāyodhātu: vāyodhātu siyā ajjhattikā siyā bāhirā. 
Katamā ca Rāhula ajjhattikā vāyodhātu: yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādiṇṇaṃ, seyyathīdaṃ uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭhasayā vātā, aṅgamaṅgānusārino vātā, assāso passāso iti, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādiṇṇaṃ, ayaṃ vuccati Rāhula ajjhattikā vāyodhātu. 
Yā c’ eva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhātur-ev’ esā. 
Taṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ (423) sammappaññāya daṭṭhabbaṃ. 
Evam-etaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṃ virājeti. 
Katamā ca Rāhula ākāsadhātu: ākāsadhātu siyā ajjhattikā siyā bāhirā. 
Katamā ca Rāhula ajjhattikā ākāsadhātu: yaṃ ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādiṇṇaṃ, seyyathīdaṃ kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ, yena ca asitapītakhāyitasāyitaṃ ajjhoharati, yattha ca asitapītakhāyitasāyitaṃ santiṭṭhati, yena ca asitapītakhāyitasāyitaṃ adhobhāgā nikkhamati, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādiṇṇaṃ, ayaṃ vuccati Rāhula ajjhattikā ākāsadhātu. 
Yā c’ eva kho pana ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu ākāsadhātur-ev’ esā. 
Taṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evametaṃ yathābhūtaṃ sammappaññāya disvā ākāsadhātuyā nibbindati, ākāsadhātuyā cittaṃ virājeti. 
Paṭhavīsamaṃ Rāhula bhāvanaṃ bhāvehi, paṭhavīsamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. 
Seyyathā pi Rāhula paṭhaviyā sucim-pi nikkhipanti asucim-pi nikkhipanti gūthagatam-pi nikkhipanti muttagatam-pi nikkhipanti kheḷagatam-pi nikkhipanti pubbagatam-pi nikkhipanti lohitagatam-pi nikkhipanti, na ca tena paṭhavī aṭṭīyati vā harāyati vā jigucchati vā, evam-eva kho tvaṃ Rāhula paṭhavīsamaṃ bhāvanaṃ bhāvehi, paṭhavīsamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. 
Āposamaṃ Rāhula bhāvanaṃ bhāvehi, āposamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. 
Seyyathā pi Rāhula āpasmiṃ sucim-pi dhovanti asucim-pi dhovanti gūthagatam-pi dhovanti muttagatam-pi dhovanti kheḷagatam-pi dhovanti pubbagatam-pi dhovanti lohitagatam-pi dhovanti, na ca tena āpo aṭṭīyati vā harāyati vā jigucchati vā, evam-eva (424) kho tvaṃ Rāhula āposamaṃ bhāvanaṃ bhāvehi --pe-- ṭhassanti. 
Tejosamaṃ Rāhula bhāvanaṃ bhāvehi, tejosamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. 
Seyyathā pi Rāhula tejo sucim-pi ḍahati asucim-pi ḍahati gūthagatam-pi ḍahati muttagatam-pi ḍahati kheḷagatam-pi ḍahati pubbagatam-pi ḍahati lohitagatam-pi ḍahati, na ca tena tejo attīyati vā harāyati vā jigucchati vā, evam-eva kho tvaṃ Rāhula tejosamaṃ bhāvanaṃ bhāvehi --pe-- ṭhassanti. 
Vāyosamaṃ Rāhula bhāvanaṃ bhāvehi, vāyosamaṃ hi te Rāhula cittaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. 
Seyyathā pi Rāhula vāyo sucim-pi upavāyati asucim-pi upavāyati gūthagatam-pi upavāyati muttagatam-pi upavāyati kheḷagatam-pi upavāyati pubbagatam-pi upavāyati lohitagatam-pi upāvāyati, na ca tena vāyo aṭṭīyati vā harāyati vā jigucchati vā, evameva kho tvaṃ Rāhula vāyosamaṃ bhāvanaṃ bhāvehi --pe-- ṭhassanti. 
Ākāsasamaṃ Rāhula bhāvanaṃ bhāvehi, ākāsasamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. 
Seyyathā pi Rāhula ākāso na katthaci patiṭṭhito, evam-eva kho tvaṃ Rāhula ākāsasamaṃ bhāvanaṃ bhāvehi, ākāsasamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. 
Mettaṃ Rāhula bhāvanaṃ bhāvehi, mettaṃ hi te Rāhula bhāvanaṃ bhāvayato yo byāpādo so pahīyissati. 
Karuṇaṃ Rāhula bhāvanaṃ bhāvehi, karuṇaṃ hi te Rāhula bhāvanaṃ bhāvayato yā vihesā sā pahīyissati. 
Muditaṃ Rāhula bhāvanaṃ bhāvehi, muditaṃ hi te Rāhula bhāvanaṃ bhāvayato yā arati sā pahīyissati. 
Upekkhaṃ Rāhula bhāvanaṃ bhāvehi upekkhaṃ hi te Rāhula bhāvanaṃ bhāvayato yo paṭigho so pahīyissati. 
Asubhaṃ Rāhula bhāvanaṃ bhāvehi, asubhaṃ hi te Rāhula bhāvanaṃ bhāvayato yo rāgo so pahīyissati. 
Aniccasaññaṃ Rāhula bhāvanaṃ bhāvehi, 
(425) aniccasaññaṃ hi te Rāhula bhāvanaṃ bhāvayato yo asmimāno so pahīyissati. 
Ānāpānasatiṃ Rāhula bhāvanaṃ bhāvehi, ānāpānasati Rāhula bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. 
Kathaṃ bhāvitā ca Rāhula ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā: 
Idha Rāhula bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
So sato va assasati, sato passasati. 
Dīghaṃ vā assasanto: dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto: dīghaṃ passasāmīti pajānāti; rassaṃ vā assasanto: rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto: 
rassaṃ passasāmīti pajānāti. 
Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati, sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. 
Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. 
Pītipaṭisaṃvedī assasissāmīti sikkhati, pītipaṭisaṃvedī passasissāmīti sikkhati. 
Sukhapaṭisaṃvedī assasissāmīti sikkhati, sukhapaṭisaṃvedī passasissāmīti sikkhati. 
Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati, cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. 
Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. 
Cittapaṭisaṃvedī assasissāmīti sikkhati, cittapaṭisaṃvedī passasissāmīti sikkhati. 
Abhippamodayaṃ cittaṃ assasissāmīti sikkhati, abhippamodayaṃ cittaṃ passasissāmīti sikkhati. 
Samādahaṃ cittaṃ assasissāmīti sikkhati, samādahaṃ cittaṃ passasissāmīti sikkhati. 
Vimocayaṃ cittaṃ assasissāmīti sikkhati, vimocayaṃ cittaṃ passasissāmīti sikkhati. 
Aniccānupassī assasissāmīti sikkhati, aniccānupassī passasissāmīti sikkhati. 
Virāgānupassī assasissāmīti sikkhati, virāgānupassī passasissāmīti sikkhati. 
Nirodhānupassī assasissāmīti sikkhati, nirodhānupassī passasissāmīti sikkhati. 
Paṭinissaggānupassī assasissāmīti sikkhati, paṭinissaggānupassī passasissāmīti sikkhati. 
Evaṃ bhāvitā kho Rāhula ānāpānasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā. 
Evaṃ bhāvitāya kho Rāhula ānāpānasatiyā (426) evaṃ bahulīkatāya ye pi te carimakā assāsapassāsā te pi viditā va nirujjhanti no aviditā ti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Rāhulo Bhagavato bhāsitaṃ abhinandīti. 
MAHĀ-RĀHULOVĀDASUTTANTAṂ DUTIYAṂ. 
63. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho āyasmato Māluṅkyāputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: 
Yān’ imāni diṭṭhigatāni Bhagavatā abyākatāni ṭhapitāni paṭikkhittāni: 
Sassato loko iti pi, asassato loko iti pi, antavā loko iti pi, anantavā loko iti pi, taṃ jīvaṃ taṃ sarīraṃ iti pi, aññaṃ jīvaṃ aññaṃ sarīraṃ iti pi, hoti tathāgato param-maraṇā iti pi, na hoti tathāgato param-maraṇā iti pi, hoti ca na ca hoti tathāgato param-maraṇā iti pi, n’ eva hoti na na ho tathāgato param-maraṇā iti pi, tāni me Bhagavā na byākaroti; yāni me Bhagavā na byākaroti tam-me na ruccati, tam-me na khamati, so ’haṃ Bhagavantaṃ upasaṅkamitvā etam-atthaṃ pucchissāmi. 
Sace me Bhagavā byākarissati: 
Sassato loko ti vā, asassato loko ti vā, antavā loko ti vā, anantavā loko ti vā, taṃ jīvaṃ taṃ sarīran-ti vā, aññaṃ jīvaṃ aññaṃ sarīran-ti vā, hoti tathāgato param-maraṇā ti vā, na hoti tathāgato param-maraṇā ti vā, hoti ca na ca hoti tathāgato param-maraṇā ti vā, n’ eva hoti na na hoti tathāgato param-maraṇā ti vā, evāhaṃ Bhagavati brahmacariyaṃ carissāmi. 
No ce me Bhagavā byākarissati: 
Sassato loko ti vā, asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā ti vā, evāhaṃ sikkhaṃ paccakkhāya hināy’ āvattissāmīti. 
(427) Atha kho āyasmā Māluṅkyāputto sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Māluṅkyāputto Bhagavantaṃ etadavoca: 
Idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: 
Yān’ imāni diṭṭhigatāni Bhagavatā abyākatāni ṭhapitāni paṭikkhittāni: 
Sassato loko iti pi, asassato loko iti pi --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā iti pi, tāni me Bhagavā na byākaroti; 
yāni me Bhagavā na byākaroti tam-me na ruccati, tam-me na khamati, so ’haṃ Bhagavantaṃ upasaṅkamitvā etam-atthaṃ pucchissāmi; sace me Bhagavā byākarissati: 
Sassato loko ti vā, asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā ti vā, evāhaṃ Bhagavati brahmacariyaṃ carissāmi; no ce me Bhagavā byākarissati: 
Sassato loko ti vā, asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā ti vā, evāhaṃ sikkhaṃ paccakkhāya hīnāy’ āvattissāmīti. 
Sace Bhagavā jānāti: sassato loko ti, sassato loko ti me Bhagavā byākarotu; sace Bhagavā jānāti: asassato loko ti, asassato loko ti me Bhagavā byākarotu. 
No ce Bhagavā jānāti: sassato loko ti vā asassato loko ti vā, ajānato kho pana apassato etad-eva ujukaṃ hoti yadidaṃ: na jānāmi na passāmīti. 
Sace Bhagavā jānāti: 
antavā loko ti, antavā loko ti me Bhagavā byākarotu; sace Bhagavā jānāti: anantavā loko ti, anantavā loko ti me Bhagavā byākarotu. 
No ca Bhagavā jānāti: antavā loko ti vā anantavā loko ti vā, ajānato kho pana apassato etad-eva ujukaṃ hoti yadidaṃ: na jānāmi na passāmīti. 
Sace Bhagavā jānāti: taṃ jīvaṃ taṃ sarīran-ti, taṃ jīvaṃ taṃ sarīran-ti me Bhagavā byākarotu; sace Bhagavā jānāti: aññaṃ jīvaṃ aññaṃ sarīran-ti, aññaṃ jīvaṃ aññaṃ sarīran-ti me Bhagavā byākarotu. 
No ce Bhagavā jānāti: taṃ jīvaṃ taṃ sarīran-ti vā aññaṃ jīvaṃ aññaṃ sarīran-ti vā, ajānato kho pana apassato etad-eva ujukaṃ hoti yadidaṃ: na jānāmi na passāmīti. 
Sace Bhagavā jānāti: hoti tathāgato param-maraṇā ti, hoti tathāgato param-maraṇā ti me (428) Bhagavā byākarotu; sace Bhagavā jānāti: na hoti tathāgato param-maraṇā ti, na hoti tathāgato param-maraṇā ti me Bhagavā byākarotu. 
No ce Bhagavā jānāti: hoti tathāgato param-maraṇā ti vā na hoti tathāgato param-maraṇā ti vā. ajānato kho pana apassato etad-eva ujukaṃ hoti yadidaṃ: na jānāmi na passāmīti. 
Sace Bhagavā jānāti: 
hoti ca na ca hoti tathāgato param-maraṇā ti, hoti ca na ca hoti tathāgato param-maraṇā ti me Bhagavā byākarotu; 
sace Bhagavā jānāti: n’ eva hoti na na hoti tathāgato param-maraṇā ti, n’ eva hoti na na hoti tathāgato parammaraṇā ti me Bhagavā byākarotu. 
No ce Bhagavā jānāti: 
hoti ca na ca hoti tathāgato param-maraṇā ti vā n’ eva hoti na na hoti tathāgato param-maraṇā ti vā, ajānato kho pana apassato etad-eva ujukaṃ hoti yadidaṃ: na jānāmi na passāmīti. 
Kin-nu tāhaṃ Māluṅkyāputta evaṃ avacaṃ: ehi tvaṃ Māluṅkyāputta mayi brahmacariyaṃ cara, ahaṃ te byākarissāmi: sassato loko ti vā asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā ti vā ti. 
-- No h’ etaṃ bhante. 
-- Tvaṃ vā pana maṃ evaṃ avaca: ahaṃ bhante Bhagavati brahmacariyaṃ carissāmi, Bhagavā me byākarissati: sassato loko ti vā asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā ti vā ti. 
-- No h’ etaṃ bhante. 
-- Iti kira Māluṅkyāputta n’ evāhantaṃ vadāmi: ehi tvaṃ Māluṅkyāputta mayi brahmacariyaṃ cara, ahaṃ te byākarissāmi: sassato loko ti vā asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato parammaraṇā ti vā ti; na pi kira maṃ tvaṃ vadesi: ahaṃ bhante Bhagavati brahmacariyaṃ carissāmi, Bhagavā me byākarissati: sassato loko ti vā asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā ti vā ti. Evaṃ sante moghapurisa ko santo kaṃ paccācikkhasi. 
Yo kho Māluṅkyāputta evaṃ vadeyya: 
Na tāvāhaṃ Bhagavati brahmacariyaṃ carissāmi yāva me Bhagavā na byākarissati: sassato loko ti vā asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā ti vā ti; 
(429) abyākatam-eva taṃ Māluṅkyāputta Tathāgatena assa atha so puggalo kālaṃ kareyya. 
Seyyathā pi Māluṅkyāputta puriso sallena viddho assa savisena gāḷhapalepanena, tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ. 
So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ {jānāmi} yen’ amhi {viddho}: 
khattiyo vā brāhmaṇo vā vesso vā suddo vā ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yen’ amhi viddho: evaṃnāmo evaṃgotto iti vā ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yen’ amhi viddho: 
dīgho vā rasso vā majjhimo vā ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yen’ amhi viddho: kāḷo vā sāmo vā maṅguracchavi vā ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yen’ amhi viddho: 
asukasmiṃ gāme vā nigame vā nagare vā ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ dhanuṃ jānāmi yen’ amhi viddho yadi vā cāpo yadi vā kodaṇḍo ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ jiyaṃ jānāmi yāy’ amhi viddho yadi vā akkassa yadi vā saṇṭhassa yadi vā nahārussa yadi vā maruvāya yadi vā khīrapaṇṇino ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yen’ amhi viddho yadi vā kacchaṃ yadi vā ropimanti. 
So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yen’ amhi viddho yassa pattehi vājitaṃ, yadi vā gijjhassa yadi vā kaṅkassa yādi vā kulalassa yadi vā morassa yadi vā sithilahanuno ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yen’ amhi viddho yassa nahārunā parikkhittaṃ, yadi vā gavassa yadi vā mahisassa yadi vā roruvassa yadi vā semhārassāti. 
So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ sallaṃ jānāmi yen’ amhi viddho yadi vā sallaṃ yadi vā khurappaṃ yadi vā vekaṇḍaṃ yadi vā nārācaṃ yadi vā vacchadantaṃ yadi vā karavīra-(430)pattan-ti. Aññātam-eva taṃ Māluṅkyāputta tena purisena assa atha so puriso kālaṃ kareyya. 
Evam-eva kho Māluṅkyāputta yo evaṃ vadeyya: 
Na tāvāhaṃ Bhagavati brahmacariyaṃ carissāmi yāva me Bhagavā na byākarissati: sassato loko ti vā asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā ti vā ti, abyākatam-eva taṃ Māluṅkyāputta Tathāgatena assa atha so puggalo kālaṃ kareyya. 
Sassato loko ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no. Asassato loko ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Sassato loko ti Māluṅkyāputta diṭṭhiyā sati asassato loko ti vā diṭṭhiyā sati atth’ eva jāti atthi jarā atthi maraṇaṃ santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭhe va dhamme nighātaṃ paññapemi. 
Antavā loko ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no. 
Anantavā loko ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Antavā loko ti Māluṅkyāputta diṭṭhiyā sati anantavā loko ti vā diṭṭhiyā sati atth’ eva jāti atthi jarā atthi maraṇaṃ santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭhe va dhamme nighātaṃ paññapemi. 
Taṃ jīvaṃ taṃ sarīran-ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no. Aññaṃ jīvaṃ aññaṃ sarīran-ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Taṃ jīvaṃ taṃ sarīran-ti Māluṅkyāputta diṭṭhiyā sati aññaṃ jīvaṃ aññaṃ sarīran-ti vā diṭṭhiyā sati atth’ eva jāti atthi jarā atthimaraṇaṃ santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭhe va dhamme nighātaṃ paññapemi. 
Hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no. Na hoti tathāgato parammaraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati na hoti tathāgato param-maraṇā ti vā diṭṭhiyā sati atth’ eva jāti atthi jarā atthi maraṇaṃ (431) santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭhe va dhamme nighātaṃ paññapemi. 
Hoti ca na ca hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no. N’ eva hoti na na hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Hoti ca na ca hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati n’ eva hoti na na hoti tathāgato param-maraṇā ti vā diṭṭhiyā sati atth’ eva jāti atthi jarā atthi maraṇaṃ santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭhe va dhamme nighātaṃ paññapemi. 
Tasmātiha Māluṅkyāputta abyākatañ-ca me abyākatato dhāretha, byākatañ-ca me byākatato dhāretha. 
Kiñ-ca Māluṅkyāputta mayā abyākataṃ: 
Sassato loko ti Māluṅkyāputta mayā abyākataṃ, asassato loko ti mayā abyākataṃ, antavā loko ti mayā abyākataṃ, anantavā loko ti mayā abyākataṃ, taṃ jīvaṃ taṃ sarīran-ti mayā abyākataṃ, aññaṃ jīvaṃ aññaṃ sarīran-ti mayā abyākataṃ, hoti tathāgato param-maraṇā ti mayā abyākataṃ, na hoti tathāgato param-maraṇā ti mayā abyākataṃ, hoti ca na ca hoti tathāgato param-maraṇā ti mayā abyākataṃ, n’ 
eva hoti na na hoti tathāgato param-maraṇā ti mayā abyākataṃ. 
Kasmā c’ etaṃ Māluṅkyāputta mayā abyākataṃ: 
Na h’ etaṃ Māluṅkyāputta atthasaṃhitaṃ n’ ādibrahmacariyikaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, tasmā taṃ mayā abyākataṃ. 
Kiñ-ca Māluṅkyāputta mayā byākataṃ: 
Idaṃ dukkhan-ti Māluṅkyāputta mayā byākataṃ, ayaṃ dukkhasamudayo ti mayā byākataṃ, ayaṃ dukkhanirodho ti mayā byākataṃ, ayaṃ dukkhanirodhagāminī paṭipadā ti mayā byākataṃ. 
Kasmā c’ etaṃ Māluṅkyāputta mayā byākataṃ: 
Etaṃ hi Māluṅkyāputta atthasaṃhitaṃ, etaṃ ādibrahmacariyikaṃ, etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, tasmā taṃ mayā byākataṃ. 
Tasmātiha Māluṅkyā-(432)putta abyākatañ-ca me abyākatato dhāretha, byākatañ-ca me byākatato dhārethāti. 
Idam-avoca Bhagava. 
Attamano āyasmā Māluṅkyāputto Bhagavato bhāsitaṃ abhinandīti. 
CŪḶA-MĀLUṄKYASUTTANTAṂ TATIYAṂ. 
64. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Dhāretha no tumhe bhikkhave mayā desitāni pañc’ orambhāgiyāni saṃyojanānīti. 
Evaṃ vutte āyasmā Māluṅkyāputto Bhagavantaṃ etad-avoca: 
Ahaṃ kho bhante dhāremi Bhagavatā desitāni pañc’ orambhāgiyāni saṃyojanānīti. 
-- Yathākathaṃ pana tvaṃ Māluṅkyāputta dhāresi mayā desitāni pañc’ orambhāgiyāni saṃyojanānīti. 
-- Sakkāyadiṭṭhiṃ kho ahaṃ bhante Bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. 
Vicikicchaṃ kho ahaṃ bhante Bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. 
Sīlabbataparāmāsaṃ kho ahaṃ bhante Bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. 
Kāmacchandaṃ kho ahaṃ bhante Bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. 
Byāpādaṃ kho ahaṃ bhante Bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. 
Evaṃ kho ahaṃ bhante dhāremi Bhagavatā desitāni pañc’ orambhāgiyāni saṃyojanānīti. 
Kassa kho nāma tvaṃ Māluṅkyāputta mayā evaṃ pañc’ orambhāgiyāni saṃyojanāni desitāni dhāresi. 
Nanu Māluṅkyāputta aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena {upārambhissanti}: 
Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa sakkāyo ti pi na hoti, 
(433) kuto pan’ assa uppajjissati sakkāyadiṭṭhi; anuseti tv-ev’ assa sakkāyadiṭṭhānusayo. 
Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa dhammā ti pi na hoti, kuto. 
pan’ assa uppajjissati dhammesu vicikicchā; anuseti tv-ev’ assa vicikicchānusayo. 
Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa sīlā ti pi na hoti, kuto pan’ assa uppajjissati sīlesu sīlabbataparāmāso; anuseti tv-ev’ assa sīlabbataparāmāsānusayo. 
Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa kāmā ti pi na hoti, kuto pan’ assa uppajjissati kāmesu kāmacchando; 
anuseti tv-ev’ assa kāmarāgānusayo. 
Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa sattā ti pi na hoti, kuto pan’ assa uppajjissati sattesu byāpādo; anuseti tvev’ assa byāpādānusayo. 
Nanu Māluṅkyāputta aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena upārambhissantīti. 
Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad-avoca: 
Etassa Bhagavā kālo, etassa Sugata kālo, yaṃ Bhagavā pañc’ orambhāgiyāni saṃyojanāni deseyya, Bhagavato sutvā bhikkhū dhāressantīti. 
-- Tena h’ Ānanda suṇohi sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bhante ti kho āyasmā Ānando Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Idh’ Ānanda assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati sakkāyadiṭṭhiparetena, uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṃ yathābhūtaṃ na-ppajānāti; tassa sā sakkāyadiṭṭhi thāmagatā appaṭivinītā orambhāgiyaṃ saṃyojanaṃ. 
Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ na-ppajānāti; tassa sā vicikicchā thāmagatā appaṭivinītā orambhāgiyaṃ saṃyojanaṃ. 
Sīlabbataparāmāsapariyuṭṭhitena cetasā viharati sīlabbataparāmāsaparetena, uppannassa ca sīlabbataparāmāsassa nissaraṇaṃ yathābhūtaṃ na-ppajānāti; tassa so sīlabbataparāmāso thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ. 
Kāmarāgapariyuṭṭhitena cetasā viharati kāma-(434)rāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ na-ppajānāti; tassa so kāmarāgo thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ. 
Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ na-ppajānāti; tassa so byāpādo thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ. 
Sutavā ca kho Ānanda ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati na sakkāyadiṭṭhiparetena, uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṃ yathābhūtaṃ pajānāti; tassa sā sakkāyadiṭṭhi sānusayā pahīyati. 
Na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti; 
tassa sā vicikicchā sānusayā pahīyati. 
Na sīlabbataparāmāsapariyuṭṭhitena cetasā viharati na sīlabbataparāmāsaparetena, uppannassa ca sīlabbataparāmāsassa nissaraṇaṃ yathābhūtaṃ pajānāti; tassa so sīlabbataparāmāso {sānusayo} pahīyati. 
Na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti; tassa so kāmarāgo sānusayo pahīyati. 
Na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti; tassa so byāpādo sānusayo pahīyati. 
Yo Ānanda maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ anāgamma pañc’ orambhāgiyāni saṃyojanāni ñassati vā dakkhīti va pajahissati vā ti n’ etaṃ ṭhānaṃ vijjati. 
Seyyathā pi Ānanda mahato rukkhassa tiṭṭhato sāravato tacaṃ acchetvā phegguṃ acchetvā sāracchedo bhavissatīti n’ etaṃ ṭhānaṃ vijjati, evam-eva kho Ānanda yo maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ anāgamma pañc’ orambhāgiyāni saṃyojanāni ñassati vā dakkhīti vā pajahissati vā ti n’ etaṃ ṭhānaṃ vijjati. 
Yo ca kho Ānanda maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya (435) taṃ maggaṃ taṃ paṭipadaṃ āgamma pañc’ orambhāgiyāni saṃyojanāni ñassati vā dakkhīti vā pajahissati vā ti ṭhānametaṃ vijjati. 
Seyyathā pi Ānanda mahato rukkhassa tiṭṭhato sāravato tacaṃ chetvā phegguṃ chetvā sāracchedo bhavissatīti ṭhānam-etaṃ vijjati, evam-eva kho Ānanda yo maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ āgamma pañc’ orambhāgiyāni saṃyojanāni ñassati vā dakkhīti vā pajahissati vā ti ṭhānam-etaṃ vijjati. 
Seyyathā pi Ānanda Gaṅgā nadī pūrā udakassa samatittikā kākapeyyā, atha dubbalako puriso āgaccheyya: ahaṃ imissā Gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gacchāmīti, so na sakkuṇeyya Gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gantuṃ, evam-eva kho Ānanda yassa kassaci sakkāyanirodhāya dhamme desiyamāne cittaṃ na pakkhandati na-ppasīdati na santiṭṭhati na vimuccati seyyathā pi so dubbalako puriso evam-ete daṭṭhabbā. 
Seyyathā pi Ānanda Gaṅgā nadī pūrā udakassa samatittikā kākapeyyā, atha balavā puriso āgaccheyya: ahaṃ imissā Gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gacchāmīti, so sakkuṇeyya Gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gantuṃ, evam-eva kho Ānanda yassa kassaci sakkāyanirodhāya dhamme desiyamāne cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati seyyathā pi so balavā puriso evam-ete daṭṭhabbā. 
Katamo c’ Ānanda maggo katamā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya: 
Idh’ Ānanda bhikkhu upadhivivekā akusalānaṃ dhammānaṃ pahānā sabbaso kāyaduṭṭhullānaṃ paṭippassaddhiyā vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
So yad-eva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. 
So tehi dhammehi cittaṃ paṭivāpeti, so tehi dhammehi cittaṃ paṭivāpetvā amatāya (436) dhātuyā cittaṃ upasaṃharati: etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānan-ti. So tatha-ṭṭhito āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti ten’ eva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. 
Ayam-pi kho Ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya. 
Puna ca paraṃ Ānanda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ 
-- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati. 
So yad-eva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ --pe-- anāvattidhammo tasmā lokā. 
Ayam-pi kho Ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya. 
Puna ca paraṃ Ānanda bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. 
So yad-eva tattha hoti vedanāgatam saññāgataṃ saṅkhāragataṃ viññāṇagataṃ --pe-- anāvattidhammo tasmā lokā. 
Ayam-pi kho Ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya. 
Puna ca paraṃ Ānanda bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati --pe-- sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. 
So yad-eva tattha hoti vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. 
So tehi dhammehi cittaṃ paṭivāpeti, so tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati: etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānan-ti. So tattha-ṭṭhito (437) āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti ten’ eva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. 
Ayaṃ kho Ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāyāti. 
Eso ce bhante maggo esā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya, atha kiñ-carahi idh’ ekacce bhikkhū cetovimuttino ekacce paññāvimuttino ti. 
-- Ettha kho tesāhaṃ Ānanda indriyavemattataṃ vadāmīti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
MAHĀ-MĀLUṄKYASUTTANTAṂ CATUTTHAṂ. 
65. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Ahaṃ kho bhikkhave ekāsanabhojanaṃ bhuñjāmi; ekāsanabhojanaṃ kho ahaṃ bhikkhave bhuñjamāno appābādhatañ-ca sañjānāmi appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca. 
Etha tumhe pi bhikkhave ekāsanabhojanaṃ bhuñjatha; ekāsanabhojanaṃ kho bhikkhave tumhe pi bhuñjamānā appābādhatañ-ca sañjanissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-cāti. 
Evaṃ vutte āyasmā Bhaddāli Bhagavantaṃ etad-avoca: 
Ahaṃ kho bhante na ussahāmi ekāsanabhojanaṃ bhuñjituṃ; ekāsanabhojanaṃ hi me bhante bhuñjato siyā kukkuccaṃ siyā vippatisāro ti. 
-- Tena hi tvaṃ Bhaddāli yattha nimantito assasi tattha ekadesaṃ bhuñjitvā ekadesaṃ nīharitvā pi bhuñjeyyāsi; evam-pi (438) kho tvaṃ Bhaddāli bhuñjamāno yāpessasīti. 
-- Evaṃ-pi kho ahaṃ bhante na ussahāmi bhuñjituṃ; evam-pi hi me bhante bhuñjato siyā kukkuccaṃ siyā vippaṭisāro ti. Atha kho āyasmā Bhaddāli Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi. 
Atha kho āyasmā Bhaddāli sabban-taṃ temāsaṃ na Bhagavato sammukhībhāvaṃ adāsi yathā taṃ satthusāsane sikkhāya aparipūrakārī. 
Tena kho pana samayena sambahulā bhikkhū Bhagavato cīvarakammaṃ karonti: niṭṭhitacīvaro Bhagavā temāsaccayena cārikaṃ pakkamissatīti. 
Atha kho āyasmā Bhaddāli yena te bhikkhū ten’ upasaṅkami, upasaṅkamitvā tehi bhikkhūhi saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Bhaddāliṃ te bhikkhū etad-avocaṃ: 
Idaṃ kho āvuso Bhaddāli Bhagavato cīvarakammaṃ karīyati: niṭṭhitacīvaro Bhagavā temāsaccayena cārikaṃ pakkamissatīti. 
Iṅgh’ āvuso Bhaddāli etaṃ desakaṃ sādhukaṃ manasikarohi, mā te pacchā dukkarataraṃ ahosīti. 
Evam-āvuso ti kho āyasmā Bhaddāli tesaṃ bhikkhūnaṃ paṭissutvā yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Bhaddāli Bhagavantaṃ etad-avoca: 
Accayo maṃ bhante accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yo 
’haṃ Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ. 
Tassa me bhante Bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyāti. 
-- Taggha tvaṃ Bhaddāli accayo accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yaṃ tvaṃ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi. 
Samayo pi kho te Bhaddāli appaṭividdho ahosi: 
Bhagavā kho Sāvatthiyaṃ viharati, Bhagavā pi maṃ jānissati: 
Bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosi. 
Samayo pi kho te Bhaddāli appaṭividdho ahosi: sambahulā (439) kho bhikkhū Sāvatthiyaṃ vassaṃ upagatā, te pi maṃ jānissanti: 
Bhaddāli nāma bhikkhu satthusāsane-sikkhāya aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosi. 
Samayo pi kho te Bhaddāli appaṭividdho ahosi: sambahulā kho bhikkhuniyo Sāvatthiyaṃ vassaṃ upagatā, tā pi maṃ jānissati --pe-- sambahulā kho upāsakā Sāvatthiyaṃ paṭivasanti, te pi maṃ jānissanti -- sambahulā kho upāsikā Sāvatthiyaṃ paṭivasanti, tā pi maṃ jānissanti: 
Bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosi. 
Samayo pi kho te Bhaddāli appaṭividdho ahosi: sambahulā kho nānātitthiyā samaṇabrāhmaṇā Sāvatthiyaṃ vassaṃ upagatā, te pi maṃ jānissanti: 
Bhaddāli nāma bhikkhu samaṇassa Gotamassa sāvako theraññataro satthu sāsane sikkhāya aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosīti. 
-- Accayo maṃ bhante Accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yo ’haṃ Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ. 
Tassa me bhante Bhagavā accayaṃ accayato paṭigaṇhātu āyatiṃ saṃvarāyāti. 
-- Taggha tvaṃ Bhaddāli accayo accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yaṃ tvaṃ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi. 
Taṃ kim-maññasi Bhaddāli: idh’ assa bhikkhu ubhatobhāgavimutto, tam-ahaṃ evaṃ vadeyyaṃ: 
Ehi me tvaṃ bhikkhu paṅke saṅkamo hohīti. 
Api nu so saṅkameyya vā, aññena vā kāyaṃ sannāmeyya, no ti vā vadeyyāti. 
-- No h’ etaṃ bhante. 
-- Taṃ kim-maññasi Bhaddāli: 
idh’ assa bhikkhu paññāvimutto -- kāyasakkhī -- diṭṭhippatto -- saddhāvimutto -- dhammānusārī -- saddhānusārītam-ahaṃ evaṃ vadeyyaṃ: 
Ehi me tvaṃ bhikkhu paṅke saṅkamo hohīti. 
Api nu so saṅkameyya vā, aññena vā kāyaṃ sannāmeyya, no ti vā vadeyyāti. 
-- No h’ etaṃ bhante. 
-- Taṃ kim-maññasi Bhaddāli: api nu tvaṃ Bhaddāli tasmiṃ samaye ubhatobhāgavimutto vā hosi paññā-(440)vimutto vā kāyasakkhī vā diṭṭhippatto vā saddhāvimutto vā dhammānusārī vā saddhānusārī vā ti. 
-- No h’ etaṃ bhante. 
-- Nanu tvaṃ Bhaddāli tasmiṃ samaye ritto tuccho aparaddho ti. 
-- Evaṃ bhante. 
Accayo maṃ bhante accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yo ’haṃ Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ. 
Tassa me bhante Bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyāti. 
-- Taggha tvaṃ Bhaddāli accayo accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yaṃ tvaṃ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi. 
Yato ca kho tvaṃ Bhaddāli accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ patigaṇhāma. 
Vuddhi h’ esā Bhaddāli ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjati. 
Idha Bhaddāli ekacco bhikkhu satthusāsane aparipūrakārī hoti; tassa evaṃ hoti: yan-nūnāhaṃ vivittaṃ senāsanaṃ bhajeyyaṃ, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ app-eva nāmāhaṃ uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ sacchikareyyan-ti. So vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
Tassa tathā vūpakaṭṭhassa viharato satthā pi upavadati, anuvicca viññū sabrahmacārī upavadanti, devatā pi upavadanti, attā pi attānaṃ upavadati. 
So satthārā pi upavadito anuvicca viññūhi sabrahmacārīhi upavadito devatāhi pi upavadito attanā pi attānaṃ upavadito na uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ sacchikaroti; taṃ kissa hetu: 
Evaṃ h’ etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya aparipūrakārissa. 
Idha pana Bhaddāli ekacco bhikkhu satthusāsane sikkhāya paripūrakārī hoti; tassa evaṃ hoti: yan-nūnāhaṃ vivittaṃ senāsanaṃ bhajeyyaṃ, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbho-(441)kāsaṃ palālapuñjaṃ, app-eva nāmāhaṃ uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ sacchikareyyan-ti. So vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
Tassa tathā vūpakaṭṭhassa viharato satthā pi na upavadati, anuvicca viññū sabrahmacārī na upavadanti, devatā pi na upavadanti, attā pi attānaṃ na upavadati. 
So satthārā pi anupavadito anuvicca viññūhi sabrahmacārīhi anupavadito devatāhi pi anupavadito attanā pi attānaṃ anupavadito uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ sacchikaroti. 
So vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati; taṃ kissa hetu: 
Evaṃ h’ etaṃ Bhaddāli hoti yathā taṃ satthusasāne sikkhāya paripūrakārissa. 
Puna ca paraṃ Bhaddāli bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati; taṃ kissa hetu: 
Evaṃ h’ etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa. 
Puna ca paraṃ Bhaddāli bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati; taṃ kissa hetu: 
Evaṃ h’ etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa. 
Puna ca paraṃ Bhaddāli bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati; taṃ kissa hetu: 
Evaṃ h’ etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. 
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati; taṃ kissa hetu: 
Evaṃ h’ (442) etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāti; taṃ kissa hetu: 
Evaṃ h’ etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. 
So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti --pe-- ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti; ime āsavā ti yathābhūtaṃ pajānāti --pe-- ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Taṃ kissa hetu: 
Evaṃ h’ etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissāti. 
Evaṃ vutte āyasmā Bhaddāli Bhagavantaṃ etad-avoca: 
Ko nu kho bhante hetu ko paccayo yena-m-idh’ ekaccaṃ bhikkhuṃ pavayha pavayha kāraṇaṃ karonti; ko pana bhante hetu ko paccayo yena-m-idh’ ekaccaṃ bhikkhuṃ no tathā pavayha pavayha kāraṇaṃ karontīti. 
-- Idha Bhaddāli ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo, so bhikkhūhi vuccamāno aññen’ aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na lomaṃ pāteti, na nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti n’ āha. 
Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: 
Ayaṃ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo, so bhikkhūhi vuccamāno aññen’ aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na lomaṃ pāteti, na nitthāraṃ vattati, yena saṅgho attamano (443) hoti taṃ karomīti n’ āha. 
Sādhu vat’ āyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathā ’ss’ idaṃ adhikaraṇaṃ na khippam-eva vūpasammeyyāti. 
Tassa kho etaṃ Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā ’ss’ idaṃ adhikaraṇaṃ na khippam-eva vūpasammati. 
Idha pana Bhaddāli ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo, so bhikkhūhi vuccamāno nāññen’ aññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañ-ca dosañca appaccayañ-ca pātukaroti, sammā vattati, lomaṃ pāteti, nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti āha. 
Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: 
Ayaṃ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo, so bhikkhūhi vuccamāno nāññen’ aññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, sammā vattati, lomaṃ pāteti, nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti āha. 
Sādhu vat’ āyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathā ’ss’ idaṃ adhikaraṇaṃ khippam-eva vūpasammeyyāti. 
Tassa kho etaṃ Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā ’ss’ idaṃ adhikaraṇaṃ khippam-eva vūpasammati. 
Idha Bhaddāli ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo, so bhikkhūhi vuccamāno aññen’ aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na lomaṃ pāteti, na nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti n’ āha. 
Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: 
Ayaṃ kho āvuso bhikkhu adhiccāpattiko anāpattibahulo, so bhikkhūhi vuccamāno aññen’ aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na lomaṃ pāteti, na nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti n’ āha. 
Sādhu vat’ āyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathā ’ss’ idaṃ adhikaraṇaṃ na khippam-eva vūpasammeyyāti. 
Tassa kho etaṃ Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā ’ss’ idaṃ adhi-(444)karaṇaṃ na khippam-eva vūpasammati. 
Idha pana Bhaddāli ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo, so bhikkhūhi vuccamāno nāññen’ aññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, sammā vattati, lomaṃ pāteti, nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti āha. 
Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: 
Ayaṃ kho āvuso bhikkhu adhiccāpattiko anāpattibahulo, so bhikkhūhi vuccamāno nāññen’ aññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, sammā vattati, lomaṃ pāteti, nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti āha. 
Sādhu vat’ āyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathā ’ss’ idaṃ adhikaraṇaṃ khippam-eva vūpasammeyyāti. 
Tassa kho etaṃ Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā ’ss’ idaṃ adhikaraṇaṃ khippam-eva vūpasammati. 
Idha Bhaddāli ekacco bhikkhu saddhāmattakena vahati pemamattakena. 
Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: 
Ayaṃ kho āvuso bhikkhu saddhāmattakena vahati pemamattakena; sace mayaṃ imaṃ bhikkhuṃ pavayha pavayha kāraṇaṃ karissāma, mā yaṃ pi ’ssa taṃ saddhāmattakaṃ pemamattakaṃ tamhā pi parihāyīti. 
Seyyathā pi Bhaddāli purisassa ekaṃ cakkhuṃ, tassa mittāmaccā ñātisālohitā taṃ ekaṃ cakkhuṃ rakkheyyuṃ: mā yaṃ pi ’ssa taṃ ekaṃ cakkhuṃ tamhā pi parihāyīti; evam-eva kho Bhaddāli idh’ ekacco bhikkhu saddhāmattakena vahati pemamattakena; 
tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: 
Ayaṃ kho āvuso bhikkhu saddhāmattakena vahati pemamattakena; sace mayaṃ imaṃ bhikkhuṃ pavayha pavayha kāranaṃ karissāma, mā yaṃ pi ’ssa taṃ saddhāmattakaṃ pemamattakaṃ tamhā pi parihāyīti. 
Ayaṃ kho Bhaddāli hetu ayaṃ paccayo yena-m-idh’ ekaccaṃ bhikkhuṃ pavayha pavayha kāraṇaṃ karonti; ayaṃ pana Bhaddāli hetu ayaṃ paccayo yena-m idh’ ekaccaṃ bhikkhuṃ no tathā pavayha pavayha kāraṇaṃ karontīti. 
Ko nu kho bhante hetu ko paccayo yena pubbe appa-(445)tarāni c’ eva sikkhāpadāni ahesuṃ bahutarā ca bhikkhū aññāya saṇṭhahiṃsu; ko pana bhante hetu ko paccayo yen’ etarahi bahutarāni c’ eva sikkhāpadāni honti appatarā ca bhikkhū aññāya saṇṭhahantīti. 
-- Evaṃ h’ etaṃ Bhaddāli hoti: sattesu hāyamānesu saddhamme antaradhāyamāne bahutarāni c’ eva sikkhāpadāni honti appatarā ca bhikkhū aññāya saṇṭhahanti. 
Na tāva Bhaddāli satthā sāvakānaṃ sikkhāpadaṃ paññāpeti yāva na idh’ ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti. 
Yato ca kho Bhaddāli idh’ ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃ yeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya. 
Na tāva Bhaddāli idh’ ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na saṅgho mahattaṃ patto hoti. 
Yato ca kho Bhaddāli saṅgho mahattaṃ patto hoti atha idh’ ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃ yeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya. 
Na tāva Bhaddāli idh’ ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na saṅgho lābhaggaṃ patto hoti --pe-- yasaggaṃ patto hoti -- bāhusaccaṃ patto hoti -- rattaññūtaṃ patto hoti. 
Yato ca kho Bhaddāli saṅgho rattaññūtaṃ patto hoti atha idh’ ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃ yeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya. 
Appakā kho tumhe Bhaddāli tena samayena ahuvattha yadā vo ahaṃ ājānīyasusūpamaṃ dhammapariyāyaṃ desesiṃ; 
sarasi tvaṃ Bhaddālīti. 
-- No h’ etaṃ bhante. 
-- Tatra Bhaddāli kaṃ hetuṃ paccesīti. 
-- So hi nūnāhaṃ bhante dīgharattaṃ satthusāsane sikkhāya aparipūrakārī ahosin-ti. 
-- Na kho Bhaddāli es’ eva hetu esa paccayo; api ca me tvaṃ Bhaddāli dīgharattaṃ cetasā ceto paricca vidito: na vāyaṃ moghapuriso mayā dhamme desiyamāne aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṃ suṇātīti. 
Api ca te ahaṃ Bhaddāli ājānīyasusūpamaṃ dhammapariyāyaṃ desissāmi, taṃ suṇāhi sādhukaṃ manasi-(446)karohi, bhāsissāmīti. 
Evaṃ bhante ti kho āyasmā Bhaddāli Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Seyyathā pi Bhaddāli dakkho assadamako bhadraṃ assājānīyaṃ labhitvā paṭhamen’ eva mukhādhāne kāraṇaṃ kāreti, tassa mukhādhāne kāraṇaṃ kāriyamānassa honti yeva visūkāyitāni visevitāni vipphanditāni kānici kānici yathā taṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa, so abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbāyati. 
Yato kho Bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti, tam-enaṃ assadamako uttariṃ kāraṇaṃ kāreti yugādhāne, tassa yugādhāne kāraṇaṃ kāriyamānassa honti yeva visūkāyitāni visevitāni vipphanditāni kānici kānici yathā taṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa, so abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbāyati. 
Yato kho Bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti, tamenaṃ assadamako uttariṃ kāraṇaṃ kāreti anukkame maṇḍale khurakāye dhāve ravatthe rājaguṇe rājavaṃse uttame jave uttame haye uttame sākhalye, tassa uttame jave uttame haye uttame sākhalye kāraṇaṃ kāriyamānassa honti yeva visūkāyitāni visevitānī vipphanditāni kānici kānici yathā taṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa, so abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbāyati. 
Yato ca kho Bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti, tam-enaṃ assadamako uttariṃ vaṇṇiyañ-ca valiyañ-ca anuppavecchati. 
Imehi kho Bhaddāli dasah’ aṅgehi samannāgato bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgan-t’ eva saṅkhaṃ gacchati. 
Evam-eva kho Bhaddāli dasahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyye añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa; katamehi dasahi: 
Idha Bhaddāli bhikkhu asekhāya sammādiṭṭhiyā samannāgato hoti, asekhena sammāsaṅkhappena samannāgato hoti, asekhāya sammāvācāya samannāgato hoti, asekhena sammākammantena samannāgato hoti, asekhena sammāājīvena samannāgato hoti, asekhena sammāvāyāmena samannāgato hoti, asekhāya (447) sammāsatiyā samannāgato hoti, asekhena sammāsamādhinā samannāgato hoti, asekhena sammāñāṇena samannāgato hoti, asekhāya sammāvimuttiyā samannāgato hoti. 
Imehi kho Bhaddāli dasahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Bhaddāli Bhagavato bhāsitaṃ abhinandīti. 
BHADDĀLISUTTANTAṂ PAÑCAMAṂ. 
66. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Aṅguttarāpesu viharati; Āpaṇaṃ nāma Aṅguttarāpānaṃ nigamo. 
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Āpaṇaṃ piṇḍāya pāvisi, Āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yen’ aññataro vanasaṇḍo ten’ upasaṅkami divāvihārāya, taṃ vanasaṇḍaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. 
Āyasmā pi kho Udāyī pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Āpaṇaṃ piṇḍāya pāvisi, Apaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena so vanasaṇḍo ten’ upasaṅkami divāvihārāya, taṃ vanasaṇḍaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. 
Atha kho āyasmato Udāyissa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: 
Bahunnaṃ vata no Bhagavā dukkhadhammānaṃ apahattā, bahunnaṃ vata no Bhagavā sukhadhammānaṃ upahattā; bahunnaṃ vata no Bhagavā akusalānaṃ dhammānaṃ apahattā, bahunnaṃ vata no Bhagavā kusalānaṃ dhammānaṃ upahattā ti. Atha kho āyasmā Udāyī sāyanhasamayaṃ patisallāṇā vuṭṭhito yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ (448) nisīdi. 
Ekamantaṃ nisinno kho āyasmā Udāyī Bhagavantaṃ etad-avoca: 
Idha mayhaṃ bhante rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: bahunnaṃ vata no Bhagavā . . . 
kusalānaṃ dhammānaṃ upahattā ti. Mayaṃ hi bhante pubbe sāyañ-c’ eva bhuñjāma pāto ca divā ca vikāle. 
Ahu kho so bhante samayo yaṃ Bhagavā bhikkhū āmantesi: 
Iṅgha tumhe bhikkhave etaṃ divā vikālabhojanaṃ pajahathāti. 
Tassa mayhaṃ bhante ahud-eva aññathattaṃ ahu domanassaṃ: yam-pi no saddhā gahapatikā divā vikāle paṇītaṃ khādaniyaṃ bhojaniyaṃ denti, tassa pi no Bhagavā pahānam-āha, tassa pi no Sugato paṭinissaggam-āhāti. 
Te mayaṃ bhante Bhagavati pemañ-ca gāravañ-ca hiriñca ottappañ-ca sampassamānā evan-taṃ divā vikālabhojanaṃ pajahimhā. 
Te mayaṃ bhante sāyañ-c’ eva bhuñjāma pāto ca. Ahu kho so bhante samayo yaṃ Bhagavā bhikkhū āmantesi: 
Iṅgha tumhe bhikkhave etaṃ rattiṃ vikālabhojanaṃ pajahathāti. 
Tassa mayhaṃ bhante ahud-eva aññathattaṃ ahu domanassaṃ: yam-pi no imesaṃ dvinnaṃ bhattānaṃ paṇītasaṅkhātataraṃ, tassa pi no Bhagavā pahānamāha, tassa pi no Sugato paṭinissaggam-āhāti. 
Bhūtapubbaṃ bhante aññataro puriso divā sūpeyyaṃ labhitvā evam-āha: 
Handa ca imaṃ nikkhipatha, sāyaṃ sabbe va samaggā bhuñjissāmāti. 
Yā kāci bhante saṅkhatiyo sabbā tā rattiṃ, appā divā. 
Te mayaṃ bhante Bhagavati pemañ-ca gāravañca hiriñ-ca ottappañ-ca sampassamānā evan-taṃ rattiṃ vikālabhojanaṃ pajahimhā. 
Bhūtapubbaṃ bhante bhikkhū rattandhakāratimisāyaṃ piṇḍāya carantā candanikam-pi pavisanti, oḷigalle pi papatanti, kaṇṭakavaṭṭam-pi ārohanti, suttam-pi gāviṃ ārohanti, mānavehi pi samāgacchanti katakammehi pi akatakammehi pi, mātugāmo pi te asaddhammena nimanteti. 
Bhūtapubbāhaṃ bhante rattandhakāratimisāyaṃ piṇḍāya carāmi. 
Addasā kho maṃ bhante aññatarā itthī vijjantarikāya bhājanaṃ dhovantī, disvā maṃ bhītā vissaramakāsi: 
Abbhuṃ me, pisāco vata man-ti. Evaṃ vutte ahaṃ bhante taṃ itthiṃ etad-avocaṃ: 
Na bhagini pisāco, bhikkhu (449) piṇḍāya ṭhito ti. Bhikkhussa ātu māri, bhikkhussa mātu māri, varan-te bhikkhu tiṇhena govikattanena kucchi parikatto na tv-eva yā rattandhakāratimisāyaṃ kucchihetu piṇḍāya carasā ti. Tassa mayhaṃ bhante tad-anussarato evaṃ hoti: 
Bahunnaṃ vata no Bhagavā dukkhadhammānaṃ apahattā, bahunnaṃ vata no Bhagavā sukhadhammānaṃ upahattā; 
bahunnaṃ vata no Bhagavā akusalānaṃ dhammānaṃ apahattā, bahunnaṃ vata no Bhagavā kusalānaṃ dhammānaṃ upahattā ti. 
Evam-eva pan’ Udāyi idh’ ekacce moghapurisā: idam pajahathāti mayā vuccamānā te evam-āhaṃsu: 
Kiṃ pan’ imassa appamattakassa oramattakassa, adhisallikhat’ evāyaṃ samaṇo ti; te tañ-c’ eva na-ppajahanti mayi ca appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. 
Tesan-taṃ Udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro. 
Seyyathā pi Udāyi laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tatth’ eva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti; 
yo nu kho Udāyi evaṃ vadeyya: yena sā laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tatth’ eva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti, taṃ hi tassā abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanan-ti, samman-nu kho so Udāyi vadamāno vadeyyāti. 
-- No h’ etaṃ bhante. 
Yena sā bhante laṭukikā sakuṇikā pūtilaṭāya bandhanena baddhā tatth’ eva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti, taṃ hi tassā balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaliṅgaro ti. 
-- Evam-eva kho Udāyi idh’ ekacce moghapurisā: idaṃ pajahathāti mayā vuccamānā te evam-āhaṃsu: 
Kiṃ pan’ imassa appamattakassa oramattakassa, adhisallikhat’ evāyaṃ samaṇo ti; te tañ-c’ eva nappajahanti mayi ca appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. 
Tesan-taṃ Udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro. 
Idha pan’ Udāyi ekacce kulaputtā: idaṃ pajahathāti (450) mayā vuccamānā te evam-āhaṃsu: 
Kiṃ pan’ imassa appamattakassa oramattakassa ’pahātabbassa yassa no Bhagavā pahānam-āha, yassa no Sugato paṭinissaggam-āhāti; te tañ-c’ eva pajahanti mayi ca na appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. 
Te taṃ pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti. 
Tesantaṃ Udāyi hoti abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ. 
Seyyathā pi Udāyi rañño nāgo īsādanto ubbūḷhavā ’bhijāto saṅgāmāvacaro daḷhehi vārattehi bandhanehi baddho īsakaṃ yeva kāyaṃ sannāmetvā tāni bandhanāni sañchinditvā sampadāletvā yenakāmaṃ pakkamati; yo nu kho Udāyi evaṃ vadeyya: 
yehi so rañño nāgo īsādanto ubbūḷhavā ’bhijāto saṅgāmāvacaro daḷhehi vārattehi bandhanehi baddho īsakaṃ yeva kāyaṃ sannāmetvā tāni bandhanāni sañchinditvā sampadāletvā yenakāmaṃ pakkamati, taṃ hi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro ti, samman-nu kho su Udāyi vadamāno vadeyyāti. 
-- No h’ etaṃ bhante. 
Yehi so bhante rañño nāgo īsādanto ubbūḷhavā ’bhijāto saṅgāmāvacaro daḷhehi vārattehi bandhanehi baddho īsakaṃ yeva kāyaṃ sannāmetvā tāni bandhanāni sañchinditvā sampadāletvā yenakāmaṃ pakkamati, taṃ hi tassa abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhananti. 
-- Evam-eva kho Udāyi idh’ ekacce kulaputtā: idaṃ pajahathāti mayā vuccamānā te evam-āhaṃsu: 
Kiṃ pan’ imassa appamattakassa oramattakassa pahātabbassa yassa no Bhagavā pahānam-āha, yassa no Sugato paṭinassaggamāhāti; te tañ-c’ eva pajahanti mayi ca na appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. 
Te taṃ pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti. 
Tesan-taṃ Udāyi hoti abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ. 
Seyyathā pi Udāyi puriso daḷiddo assako anāḷhiyo, tass’ assa ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ na paramarūpaṃ, ekā khaṭopikā oluggaviluggā na paramarūpā, ekissā (451) kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ, ekā jāyikā na paramarūpā; so ārāmagataṃ bhikkhuṃ passeyya sudhotahatthapādaṃ manuññaṃ bhojanaṃ bhuttāviṃ sītāya chāyāya nisinnaṃ adhicitte yuttaṃ. 
Tassa evam-assa: 
Sukhaṃ vata bho sāmaññaṃ, ārūgyaṃ vata bho sāmaññaṃ; so vat’ assaṃ yo ’haṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan-ti. So na sakkuṇeyya ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ na paramarūpaṃ pahāya ekaṃ khaṭopikaṃ oluggaviluggaṃ na paramarūpaṃ pahāya ekissā kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ pahāya ekaṃ jāyikaṃ na paramarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. 
Yo nu kho Udāyi evaṃ vadeyya: 
yehi so puriso bandhanehi baddho na sakkoti ekaṃ agārakaṃ oluggaviluggaṃ . . . ekaṃ jāyikaṃ na paramarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ, taṃ hi tassa abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanan-ti, samman-nu kho so Udāyi vadamāno vadeyyāti. 
-- No h’ etaṃ bhante. 
Yehi so bhante puriso bandhanehi baddho na sakkoti ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ na paramarūpaṃ pahāya ekaṃ khaṭopikaṃ oluggaviluggaṃ na paramarūpaṃ pahāya ekissā kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ pahāya ekaṃ jāyikaṃ na paramarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ, taṃ hi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro ti. 
-- Evam-eva kho Udāyi idh’ ekacce moghapurisā: idaṃ pajahathāti mayā vuccamānā te evam-āhaṃsu: 
Kiṃ pan’ imassa appamattakassa oramattakassa, adhisallikhat’ evāyaṃ samaṇo ti; te tañ-c’ eva na-ppajahanti mayi ca appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. 
Tesan-taṃ Udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro. 
Seyyathā pi Udāyi gahapati vā gahapatiputto vā aḍḍho (452) mahaddhano mahābhogo, nekānaṃ nikkhagaṇānaṃ cayo nekānaṃ dhaññagaṇānaṃ cayo nekānaṃ khettagaṇānaṃ cayo nekānaṃ vatthugaṇānaṃ cayo nekānaṃ bhariyāgaṇānaṃ cayo nekānaṃ dāsagaṇānaṃ cayo nekānaṃ dāsigaṇānaṃ cayo; 
so ārāmagataṃ bhikkhuṃ passeyya sudhotahatthapādaṃ manuññaṃ bhojanaṃ bhuttāviṃ sītāya chāyāya nisinnaṃ adhicitte yuttaṃ. 
Tassa evam-assa: 
Sukhaṃ vata bho sāmaññaṃ, ārūgyaṃ vata bho sāmaññaṃ; so vat’ assaṃ yo 
’haṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan-ti. So sakkuneyya nekāni nikkhagaṇāni pahāya nekāni dhaññagaṇāni pahāya nekāni khettagaṇāni pahāya nekāni vatthugaṇāni pahāya nekāni bhariyāgaṇāni pahāya nekāni dāsagaṇāni pahāya nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. 
Yo nu kho Udāyi evaṃ vadeyya: yehi so gahapati vā gahapatiputto vā bandhanehi baddho sakkoti nekāni nikkhagaṇāni pahāya . . . nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ, taṃ hi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro ti, samman-nu kho so Udāyi vadamāno vadeyyāti. 
-- No h’ etaṃ bhante. 
Yehi so bhante gahapati vā gahapatiputto vā bandhanehi baddho sakkoti nekāni nikkhagaṇāni pahāya nekāni dhaññagaṇāni pahāya nekāni khettagaṇāni pahāya nekāni vatthugaṇāni pahāya nekāni bhariyāgaṇāni pahāya nekāni dāsagaṇāni pahāya nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ, taṃ hi tassa abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanan-ti. 
-- Evam-eva kho Udāyi idh’ ekacce kulaputtā: 
idaṃ pajahathāti mayā vuccamānā te evam-āhaṃsu: 
Kiṃ pan’ imassa appamattakassa oramattakassa pahātabbassa yassa no Bhagavā pahānam-āha, yassa no Sugato paṭinissaggam-āhāti; te tañ-c’ eva pajahanti mayi ca na appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. 
Te taṃ (453) pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti. 
Tesan-taṃ Udāyi hoti abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ. 
Cattāro ’me Udāyi puggalā santo saṃvijjamānā lokasmiṃ, katame cattāro: 
Idh’ Udāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti, so te adhivāseti, na-ppajahati na vinodeti na byantikaroti nānabhāvaṃ gameti. 
Imaṃ kho ahaṃ Udāyi puggalaṃ saṃyutto ti vadāmi no visaṃyutto, taṃ kissa hetu: 
Indriyavemattatā hi me Udāyi imasmiṃ puggale viditā. 
Idha pan’ Udāyi ekacco puggalo upadhipāhānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti, so te nādhivāseti, pajahati vinodeti byantikaroti anabhāvaṃ gameti. 
Imam-pi kho ahaṃ Udāyi puggalaṃ saṃyutto ti vadāmi no visaṃyutto, taṃ kissa hetu: 
Indriyavemattatā hi me Udāyi imasmiṃ puggale viditā. 
Idha pan’ Udāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti. 
Dandho Udāyi satuppādo, atha kho naṃ khippam-eva pajahati vinodeti byantikaroti anabhāvaṃ gameti. 
Seyyathā pi Udāyi puriso divasasantatte ayokaṭāhe dve vā tīṇi vā udakaphusitāni nipāteyya; dandho Udāyi udakaphusitānaṃ nipāto, atha kho naṃ khippam-eva parikkhayaṃ pariyādānaṃ gaccheyya. 
Evam-eva kho Udāyi idh’ ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti. 
Dandho Udāyi satuppādo, atha kho naṃ khippam-eva pajahati vinodeti byantikaroti anabhāvaṃ gameti. 
Imam-pi kho ahaṃ Udāyi puggalaṃ saṃyutto ti vadāmi no visaṃyutto, 
(454) taṃ kissa hetu: 
Indriyavemattatā hi me Udāyi imasmiṃ puggale viditā. 
Idha pan’ Udāyi ekacco puggalo: upadhi dukkhassa mūlan-ti iti viditvā nirupadhi hoti upadhisaṅkhaye vimutto. 
Imaṃ kho ahaṃ Udāyi puggalaṃ visaṃyutto ti vadāmi no saṃyutto, taṃ kissa hetu: 
Indriyavemattatā hi me Udāyi imasmiṃ puggale viditā. 
Pañca kho ime Udāyi kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā -- ghānaviññeyyā gandhā -- jivhāviññeyyā rasā -- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho Udāyi pañca kāmaguṇā. 
Yaṃ kho Udāyi ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ mīḷhasukhaṃ puthujjanasukhaṃ anariyasukhaṃ; na āsevitabbaṃ na bhāvetabbaṃ na bahulīkātabbaṃ, bhāyitabbaṃ etassa sukhassāti vadāmi. 
Idh’ Udāyi bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ --pe-- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati. 
Idaṃ vuccati nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhasukhaṃ; āsevitabbaṃ bhāvetabbaṃ bahulīkātabbaṃ, na bhāyitabbaṃ etassa sukhassāti vadāmi. 
Idh’ Udāyi bhikkhu vivicc’ eva kāmehi --pe-- paṭhamaṃ jhānaṃ upasampajja viharati. 
Idaṃ kho ahaṃ Udāyi iñjitasmiṃ vadāmi, kiñ-ca tattha iñjitasmiṃ: yad-eva tattha vitakkavicārā aniruddhā honti idaṃ tattha iñjitasmiṃ. 
Idh’ Udāyi bhikkhu vitakkavicārānaṃ vūpasamā --pe-- dutiyaṃ jhānaṃ upasampajja viharati. 
Idam-pi kho ahaṃ Udāyi iñjitasmiṃ vadāmi, kiñ-ca tattha iñjitasmiṃ: yad-eva tattha pītisukhaṃ aniruddhaṃ hoti idaṃ tattha iñjitasmiṃ. 
Idh’ Udāyi bhikkhu pītiyā ca virāgā --pe-- tatiyaṃ jhānaṃ upasampajja viharati. 
Idam-pi kho ahaṃ Udāyi iñjitasmiṃ vadāmi, kiñ-ca tattha iñjitasmiṃ: yad-eva tattha upekhā-(455)sukhaṃ aniruddhaṃ hoti idaṃ tattha iñjitasmiṃ. 
Idh’ Udāyi bhikkhu sukhassa ca pahānā dukkhassa ca pahānā --pe-- catutthaṃ jhānaṃ upasampajja viharati. 
Idaṃ kho ahaṃ Udāyi aniñjitasmiṃ vadāmi. 
Idh’ Udāyi bhikkhu vivicc’ eva kāmehi --pe-- paṭhamaṃ jhānaṃ upasampajja viharati. 
Idaṃ kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: 
Idh’ Udāyi bhikkhu vitakkavicārānaṃ vūpasamā --pe-- dutiyaṃ jhānaṃ upasampajja viharati, ayaṃ tassa samatikkamo. 
Idam-pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: 
Idh’ Udāyi bhikkhu pītiyā ca virāgā --pe-- tatiyaṃ jhānaṃ upasampajja viharati, ayaṃ tassa samatikkamo. 
Idam-pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: 
Idh’ Udāyi bhikkhu sukhassa ca pahānā --pe-- catutthaṃ jhānaṃ upasampajja viharati, ayaṃ tassa samatikkamo. 
Idam-pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: 
Idh’ Udāyi bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati, ayaṃ tassa samatikkamo. 
Idam-pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: 
Idh’ Udāyi bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati, ayaṃ tassa samatikkamo. 
Idampi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: 
Idh’ Udāyi bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati, ayaṃ tassa samatikkamo. 
Idam-pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: 
Idh’ Udāyi bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upa-(456)sampajja viharati, ayaṃ tassa samatikkamo. 
Idam-pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: 
Idh’ Udāyi bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, ayaṃ tassa samatikkamo. 
Iti kho ahaṃ Udāyi nevasaññānāsaññāyatanassa pi pahānaṃ vadāmi. 
Passasi no tvaṃ Udāyi taṃ saṃyojanaṃ aṇuṃ vā thūlaṃ vā yassāhaṃ no pahānaṃ vadāmīti. 
-- No h’ etaṃ bhante ti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Udāyī Bhagavato bhāsitaṃ abhinandīti. 
LAṬUKIKOPAMASUTTANTAṂ CHAṬṬHAṂ. 
67. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Cātumāyaṃ viharati āmalakīvane. 
Tena kho pana samayena SāriputtaMoggallānapamukhāni pañcamattāni bhikkhusatāni Cātumaṃ anuppattāni honti Bhagavantaṃ dassanāya, te ca āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ahesuṃ. 
Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
Ke pan’ ete Ānanda uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope ti. 
-- Etāni bhante Sāriputta-Moggallānapamukhāni pañcamattāni bhikkhusatāni Cātumaṃ anuppattāni Bhagavantaṃ dassanāya, te āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ti. 
-- Tena h’ Ānanda mama vacanena te bhikkhū āmantehi: satthāyasmante āmantetīti. 
Evambhante ti kho āyasmā Ānando Bhagavato paṭissutvā yena te bhikkhū ten’ upasaṅkami, upasaṅkamitvā te bhikkhū etadavoca: 
Satthāyasmante āmantetīti. 
Evam-āvuso ti kho te (457) bhikkhū āyasmato Ānandassa paṭissutvā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinne kho te bhikkhū Bhagavā etad-avoca: 
Kin-nu tumhe bhikkhave uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope ti. 
-- Imāni bhante Sāriputta-Moggallānapamukhāni pañcamattāni bhikkhusatāni Cātumaṃ anuppattāni Bhagavantaṃ dassanāya, te ’me āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ti. 
-- Gacchathā bhikkhave paṇāmemi vo, na vo mama santike vatthabban-ti. Evam-bhante ti kho te bhikkhū Bhagavato paṭissutvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya pakkamiṃsu. 
Tena kho pana samayena Cātumeyyakā Sakyā santhāgāre sannipatitā honti kenacid-eva karaṇīyena. 
Addasāsuṃ kho Cātumeyyakā Sakyā te bhikkhū dūrato va gacchante, disvāna yena te bhikkhū ten’ upasaṅkamiṃsu, upasaṅkamitvā te bhikkhū etad-avocuṃ: 
Handa kahaṃ pana tumhe āyasmanto gacchathāti. 
-- Bhagavatā kho āvuso bhikkhusaṅgho paṇāmito ti. 
-- Tena h’ āyasmanto muhuttaṃ nisīdatha, app-eva nāma mayaṃ sakkuṇeyyāma Bhagavantaṃ pasādetun-ti. Evam-āvuso ti kho te bhikkhū Cātumeyyakānaṃ Sakyānaṃ paccassosuṃ. 
Atha kho Cātumeyyakā Sakyā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho Cātumeyyakā Sakyā Bhagavantaṃ etad-avocuṃ: 
Abhinandatu bhante Bhagavā bhikkhusaṅghaṃ, abhivadatu bhante Bhagavā bhikkhusaṅghaṃ. 
Seyyathā pi bhante Bhagavatā pubbe bhikkhusaṅgho anuggahīto evam-evaṃ Bhagavā etarahi anugaṇhātu bhikkhusaṅghaṃ. 
Sant’ ettha bhante bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo. 
Seyyathā pi bhante bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo, evam-eva kho bhante sant’ ettha (458) bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo. 
Seyyathā pi bhante vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vipariṇāmo, evam-eva kho bhante sant’ ettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo. 
Abhinandatu bhante Bhagavā bhikkhusaṅghaṃ, abhivadatu bhante Bhagavā bhikkhusaṅghaṃ. 
Seyyathā pi bhante Bhagavatā pubbe bhikkhusaṅgho anuggahīto evam-evaṃ Bhagavā etarahi anugaṇhātu bhikkhusaṅghan-ti. 
Atha kho Brahmā Sahampati Bhagavato cetasā cetoparivitakkam-aññāya seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya evam-evaṃ Brahmaloke antarahito Bhagavato purato pāturahosi. 
Atha kho Brahmā Sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā ten’ añjalim-paṇāmetvā Bhagavantaṃ etad-avoca: 
Abhinandatu bhante Bhagavā bhikkhusaṅghaṃ, abhivadatu bhante Bhagavā bhikkhusaṅghaṃ. 
Seyyathā pi bhante Bhagavatā pubbe bhikkhusaṅgho anuggahīto evam-evaṃ Bhagavā etarahi anugaṇhātu bhikkhusaṅghaṃ. 
Sant’ ettha bhante bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo. 
Seyyathā pi bhante bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo, evam-eva kho bhante sant’ ettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo. 
Seyyathā pi bhante vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vipariṇāmo, evam-eva kho bhante sant’ ettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo. 
Abhinandatu bhante Bhagavā bhikkhusaṅghaṃ, abhivadatu bhante Bhagavā bhikkhusaṅghaṃ. 
Seyyathā pi bhante Bhagavatā pubbe bhikkhu-(459)saṅgho anuggahīto evam-evaṃ Bhagavā etarahi anugaṇhātu bhikkhusaṅghan-ti. 
Asakkhiṃsu kho Cātumeyyakā ca Sakyā Brahmā ca Sahampati Bhagavantaṃ pasādetuṃ bījūpamena ca taruṇūpamena ca. Atha kho āyasmā Mahāmoggallāno bhikkhū āmantesi: 
Uṭṭhahath’ āvuso, gaṇhātha pattacīvaraṃ, pasādito Bhagavā Cātumeyyakehi ca Sakkehi Brahmunā ca Sahampatinā bījūpamena ca taruṇūpamena cāti. 
Evamāvuso ti kho te bhikkhū āyasmato Mahāmoggallānassa paṭissutvā uṭṭhāy’ āsanā pattacīvaram-ādāya yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Sāriputtaṃ Bhagavā etad-avoca: 
Kinti te Sāriputta ahosi mayā bhikkhusaṅghe paṇāmite ti. 
-- Evaṃ kho me bhante ahosi Bhagavatā bhikkhusaṅghe paṇāmite: 
Appossukko dāni Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharissati, mayam-pi dāni appossukkā diṭṭhadhammasukhavihāraṃ anuyuttā viharissāmāti. 
-- Āgamehi tvaṃ Sāriputta, āgamehi tvaṃ Sāriputta, na kho te Sāriputta puna pi evarūpaṃ cittaṃ uppādetabban-ti. Atha kho Bhagavā āyasmantaṃ Mahāmoggallānaṃ āmantesi: 
Kinti te Moggallāna ahosi mayā bhikkhusaṅghe paṇāmite ti. 
-- Evaṃ kho me bhante ahosi Bhagavatā bhikkhusaṅghe paṇāmite: 
Appossukko dāni Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharissati, ahañ-ca dāni āyasmā ca Sāriputto bhikkhusaṅghaṃ pariharissāmāti. 
-- Sādhu sādhu Moggallāna, ahaṃ vā hi Moggallāna bhikkhusaṅghaṃ parihareyyaṃ Sāriputta-Moggallānā vā ti. 
Atha kho Bhagavā bhikkhū āmantesi: 
Cattār’ imāni bhikkhave bhayāni udak’ orohante pāṭikaṅkhitabbāni, katamāni cattāri: ūmibhayaṃ kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ. 
Imāni kho bhikkhave cattāri bhayāni udak’ orohante pāṭikaṅkhitabbāni. 
Evam-eva kho bhikkhave cattār’ imāni bhayāni idh’ ekacce puggale imasmiṃ dhammavinaye agārasmā anagāriyaṃ pabbajite pāṭikaṅkhitabbāni, kata-(460)māni cattāri: ūmibhayaṃ kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ 
Katamañ-ca bhikkhave ūmibhayaṃ: 
Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
Tam-enaṃ tathā pabbajitaṃ samānaṃ sabrahmacārī ovadanti anusāsanti: 
Evan-te abhikkamitabbaṃ evan-te paṭikkamitabbaṃ, evan-te āloketabbaṃ evan-te viloketabbaṃ, evan-te samiñjitabbaṃ evan-te pasāretabbaṃ, evan-te saṅghāṭipattacīvaraṃ dhāretabban-ti. Tassa evaṃ hoti: 
Mayaṃ kho pubbe agāriyabhūtā samānā aññe ovadāma pi anusāsāma pi, ime pan’ amhākaṃ puttamattā maññe nattamattā maññe amhe ovaditabbaṃ anusāsitabbaṃ maññantīti; so sikkhaṃ paccakkhāya hīnāy’ āvattati. 
Ayaṃ vuccati bhikkhave ūmibhayassa bhīto sikkhaṃ paccakkhāya hīnāy’ āvatto. 
Ūmibhayan-ti kho bhikkhave kodhupāyāsass’ etaṃ adhivacanaṃ. 
Katamañ-ca bhikkhave kumbhīlabhayaṃ: 
Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
Tam-enam tathā pabbajitaṃ samānaṃ sabrahmacārī ovadanti anusāsanti: 
Idan-te khāditabbaṃ idan-te na khāditabbaṃ, idan-te bhuñjitabbaṃ idan-te na bhuñjitabbaṃ, idan-te sāyitabbaṃ idan-te na sāyitabbaṃ, idan-te pātabbaṃ idan-te na pātabbaṃ; 
kappiyan-te khāditabbaṃ akappiyan-te na khāditabbaṃ, kappiyan-te bhuñjitabbaṃ akappiyan-te na bhuñjitabbaṃ, kappiyan-te sāyitabbaṃ akappiyan-te na sāyitabbaṃ, kappiyan-te pātabbaṃ akappiyan-te na pātabbaṃ; kāle te khāditabbaṃ vikāle te na khāditabbaṃ, kāle te bhuñjitabbaṃ vikāle te na bhuñjitabbaṃ, kāle te sāyitabbaṃ vikāle te na sāyitabbaṃ, kāle te pātabbaṃ vikāle te na pātabban-ti. Tassa (461) evaṃ hoti: 
Mayaṃ kho pubbe agāriyabhūtā samānā yaṃ icchāma taṃ khādāma yaṃ na icchāma na taṃ khādāma, yaṃ icchāma taṃ bhuñjāma yaṃ na icchāma na taṃ bhuñjāma, yaṃ icchāma taṃ sāyāma yaṃ na icchāma na taṃ sāyāma, yaṃ icchāma taṃ pipāma yaṃ na icchāma na taṃ pipāma; kappiyam-pi khādāma akappiyam-pi khādāma, kappiyam-pi bhuñjāma akappiyam-pi bhuñjāma, kappiyampi sāyāma akappiyam-yi sāyāma, kappiyam-pi pipāma akappiyam-pi pipāma; kāle pi khādāma vikāle pi khādāma, kāle pi bhuñjāma vikāle pi bhuñjāma, kāle pi sāyāma vikāle pi sāyāma, kāle pi pipāma vikāle pi pipāma. 
Yam-pi no saddhā gahapatikā divā vikāle paṇītaṃ khādaniyaṃ bhojaniyaṃ denti, tattha p’ ime mukhāvaraṇaṃ maññe karontīti. 
So sikkhaṃ paccakkhāya hīnāy’ āvattati. 
Ayaṃ vuccati bhikkhave kumbhīlabhayassa bhīto sikkhaṃ paccakkhāya hīnāy’ āvatto. 
Kumbhīlabhayan-ti kho bhikkhave odarikattass’ etaṃ adhivacanaṃ. 
Katamañ-ca bhikkhave āvaṭṭabhayaṃ: 
Idha bhikkhave {ekacco} kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāya maraṇena sokehi {paridevehi} 
dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiten’ eva kāyena arakkhitāya vācāya anupaṭṭhitāya satiyā asaṃvutehi indriyehi. 
So tattha passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūtaṃ paricārayamānaṃ. 
Tassa evaṃ hoti: 
Mayaṃ kho pubbe agāriyabhūtā samānā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārimha; saṃvijjante kho kule bhogā, sakkā bhoge ca bhuñjituṃ puññāni ca kātun-ti. So sikkhaṃ paccakkhāya hīnāy’ āvattati. 
Ayaṃ vuccati bhikkhave āvaṭṭabhayassa bhīto sikkhaṃ paccakkhāya hīnāy’ āvatto. 
Āvaṭṭabhayan-ti kho bhikkhave pañcann’ etaṃ kāmaguṇānaṃ adhivacanaṃ. 
Katamañ-ca bhikkhave susukābhayaṃ: 
Idha bhikkhave (462) ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiten’ eva kāyena arakkhitāya vācāya anupaṭṭhitāya satiyā asaṃvutehi indriyehi. 
So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti, so rāgānuddhastena cittena sikkhaṃ paccakkhāya hīnāy’ āvattati. 
Ayaṃ vuccati bhikkhave susukābhayassa bhīto sikkhaṃ paccakkhāya hīnāy’ āvatto. 
Susukābhayan-ti kho bhikkhave mātugāmass’ etaṃ adhivacanaṃ. 
Imāni kho bhikkhave cattāri bhayāni idh’ ekacce puggale imasmiṃ dhammavinaye agārasmā anagāriyaṃ pabbajite pāṭikaṅkhitabbānīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
CĀTUMASUTTANTAṂ SATTAMAṂ. 
68. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosalesu viharati Naḷakapāne palāsavane. 
Tena kho pana samayena sambahulā abhiññātā abhiññātā kulaputtā Bhagavantaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā honti, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo āyasmā ca Bhagu āyasmā ca Kuṇḍadhāno āyasmā ca Revato āyasmā ca Ānando, aññe ca abhiññātā abhiññātā kulaputtā. 
Tena kho pana samayena Bhagavā bhikkhu-(463)saṅghaparivuto abbhokāse nisinno hoti. 
Atha kho Bhagavā te kulaputte ārabbha bhikkhū āmantesi: 
Ye te bhikkhave kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā, kacci te bhikkhave bhikkhū abhiratā brahmacariye ti. Evaṃ vutte te bhikkhū tuṇhī ahesuṃ. 
Dutiyam-pi kho --pe-- tatiyam-pi kho Bhagavā te kulaputte ārabbha bhikkhū āmantesi: 
Ye te bhikkhave kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā kacci te bhikkhave bhikkhū abhiratā brahmacariye ti. Tatiyam-pi kho te bhikkhū tuṇhī ahesuṃ. 
Atha kho Bhagavato etad-ahosi: 
Yan-nūnāhaṃ te va kulaputte puccheyyan-ti. Atha kho Bhagavā āyasmantaṃ Anuruddhaṃ āmantesi: 
Kacci tumhe Anuruddhā abhiratā brahmacariye ti. 
-- Taggha mayaṃ bhante abhiratā brahmacariye ti. 
-- Sādhu sādhu Anuruddhā. 
Etaṃ kho Anuruddhā tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe abhirameyyātha brahmacariye. 
Yena tumhe Anuruddhā bhadrena yobbanena samannāgatā paṭhamena vayasā susukāḷakesā kāme paribhuñjeyyātha, tena tumhe Anuruddhā bhadrena yobbanena samannāgatā paṭhamena vayasā susukāḷakesā agārasmā anagāriyaṃ pabbajitā. 
Te kho pana tumhe Anuruddhā n’ 
eva rājābhinītā agārasmā anagāriyaṃ pabbajitā, na corābhinītā agārasmā anagāriyaṃ pabbajitā, na iṇaṭṭā . . . na bhayaṭṭā . . . na ājīvikāpakatā agārasmā anagāriyaṃ pabbajitā; api ca kho ’mhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti, nanu tumhe Anuruddhā evaṃ saddhā agārasmā anagāriyaṃ pabbajitā ti. 
-- Evambhante. 
-- Evaṃ pabbajitena ca pana Anuruddhā kulaputtena kim-assa karaṇīyaṃ: 
Vivekaṃ Anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā tato santataraṃ, tassa abhijjhā pi cittaṃ pariyādāya tiṭṭhati, byāpādo pi cittaṃ pariyādāya tiṭṭhati, thīnamiddham-pi . . . uddhaccakukkuccam-pi . . . vicikicchā pi . . . 
(464) arati pi . . . tandī pi cittaṃ pariyādāya tiṭṭhati. 
Vivekaṃ Anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā tato santataraṃ. 
Vivekaṃ Anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ adhigacchati aññañ-ca tato santataraṃ, tassa abhijjhā pi cittaṃ na pariyādāya tiṭṭhati, byāpādo pi cittaṃ na pariyādāya tiṭṭhati, thīnamiddham-pi . . . uddhaccakukkuccam-pi . . . 
vicikicchā pi . . . arati pi . . . tandī pi cittaṃ na pariyādāya tiṭṭhati. 
Vivekaṃ Anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ adhigacchati aññañ-ca tato santataraṃ. 
Kinti vo Anuruddhā mayi hoti: ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā appahīnā te Tathāgatassa, tasmā Tathāgato saṅkhāy’ ekaṃ paṭisevati saṅkhāy’ ekaṃ adhivāseti, saṅkhāy’ ekaṃ parivajjeti saṅkhāy’ ekaṃ vinodetīti. 
-- Na kho no bhante Bhagavati evaṃ hoti: ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā appahīnā te Tathāgatassa, tasmā Tathāgato saṅkhāy’ ekaṃ paṭisevati saṅkhāy’ ekaṃ adhivāseti, saṅkhāy’ ekaṃ parivajjeti saṅkhāy’ ekaṃ vinodetīti. 
Evaṃ kho no bhante Bhagavati hoti: ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā te Tathāgatassa, tasmā Tathāgato saṅkhāy’ ekaṃ paṭisevati saṅkhāy’ ekaṃ adhivāseti, saṅkhāy’ ekaṃ parivajjeti saṅkhāy’ ekaṃ vinodetīti. 
-- Sādhu sādhu Anuruddhā. 
Tathāgatassa Anuruddhā ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
Seyyathā pi Anuruddhā tālo matthakācchinno abhabbo puna virūḷhiyā, evam-eva kho Anuruddhā Tathāgatassa ye āsavā saṅkilesikā --pe-- anuppādadhammā; tasmā Tathāgato saṅkhāy’ ekaṃ paṭisevati saṅkhāy’ ekaṃ adhivāseti, saṅkhāy’ ekaṃ parivajjeti saṅkhāy’ ekaṃ vinodeti. 
Taṃ kim-maññasi Anuruddhā: kaṃ atthavasaṃ sampassamāno Tathāgato sāvake abbhatīte kālakate upapattisu byākaroti: asu amutra upapanno, asu amutra upapanno ti. 
--(465) Bhagavaṃmūlakā no bhante dhammā Bhagavaṃnettikā Bhagavaṃpaṭisaraṇā. 
Sādhu vata bhante Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressantīti. 
-- Na kho Anuruddhā Tathāgato janakuhanatthaṃ na janalapanatthaṃ na lābhasakkārasilokānisaṃsatthaṃ, na: iti maṃ jano jānātūti sāvake abbhatīte kālakate upapattisu byākaroti: asu amutra upapanno, asu amutra upapanno ti. Santi ca kho Anuruddhā kulaputtā saddhā uḷāravedā uḷārapāmujjā, te taṃ sutvā tathattāya cittaṃ upasaṃharanti. 
Tesan-taṃ Anuruddhā hoti dīgharattaṃ hitāya sukhāya. 
Idhānuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā byākato: aññāya saṇṭhahīti. 
So kho pan’ assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā evaṃsīlo so āyasmā ahosi iti pi, evaṃdhammo so āyasmā ahosi iti pi, evaṃpañño so āyasmā ahosi iti pi, evaṃvihārī so āyasmā ahosi iti pi, evaṃ vimutto so āyasmā ahosi iti pīti. 
So tassa saddhañ-ca sīlañ-ca sutañ-ca cāgañ-ca paññañ-ca anussaranto tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti. 
Idhānuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā byākato: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tatthaparinibbāyī anāvattidhammo tasmā lokā ti. So kho pan’ assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo so āyasmā ahosi iti pi, evaṃdhammo --pe-- evaṃpañño -- evaṃvihārī -- evaṃ vimutto so āyasmā ahosi iti pīti. 
So tassa saddhañ-ca --pe-- paññañ-ca anussaranto tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti. 
Idhūnuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā byākato: tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī, sakid-eva imaṃ, lokaṃ āgantvā dukkhass’ antaṃ karissatīti. 
So kho pan’ assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo . . . evaṃ vimutto so āyasmā ahosi iti pīti. 
So tassa saddhañ-ca --pe-- paññañ-ca anussaranto tathattāya (466) cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti. 
Idhānuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā byākato: tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyano ti. So kho pan’ assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo . . . evaṃ vimutto so āyasmā ahosi iti pīti. 
So tassa saddhañ-ca --pe-- paññañca anussaranto tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti. 
Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: aññāya saṇṭhahīti. 
Sā kho pan’ assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: 
evaṃsīlā sā bhaginī ahosi iti pi, evaṃdhammā --pe-- evaṃpaññā -- evaṃvihārinī -- evaṃ vimuttā sā bhaginī ahosi iti pīti. 
Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti. 
Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokā ti. 
Sā kho pan’ assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā . . . evaṃ vimuttā sā bhaginī ahosi iti pīti. 
Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti. 
Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāminī, sakid-eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karissatīti. 
Sā kho pan’ assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā . . . evaṃ vimuttā sā bhaginī ahosi iti pīti. 
Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti. 
Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā (467) ti. Sā kho pan’ assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā . . . evaṃ vimuttā sā bhaginī ahosi iti pīti. 
Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti. 
Idhānuruddhā upāsako suṇāti: itthannāmo upāsako kālakato, so Bhagavatā byākato: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tatthaparinibbāyī anāvattidhammo tasmā lokā ti. So kho pan’ assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo so āyasmā ahosi iti pi, evaṃdhammo --pe-- evaṃpañño -- evaṃvihārī 
-- evaṃ vimutto so āyasmā ahosi iti pīti. 
So tassa saddhañ-ca --pe-- paññañ-ca anussaranto tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā upāsakassa phāsuvihāro hoti. 
Idhānuruddhā upāsako suṇāti: itthannāmo upāsako kālakato, so Bhagavatā byākato: tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī, sakid-eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karissatīti. 
So kho pan’ assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo . . . evaṃ vimutto so āyasmā ahosi iti pīti. 
So tassa saddhañ-ca --pe-- paññañ-ca anussaranto tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā upāsakassa phāsuvihāro hoti. 
Idhānuruddhā upāsako suṇāti: 
itthannāmo upāsako kālakato, so Bhagavatā byākato: tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyano ti. So kho pan’ assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo . . . evaṃ vimutto so āyasmā ahosi iti pīti. 
So tassa saddhañ-ca --pe-- paññañ-ca anussaranto tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā upāsakassa phāsuvihāro hoti. 
Idhānuruddhā upāsikā suṇāti: itthannāmā upāsikā kālakatā, sā Bhagavatā byākatā: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokā ti. Sā kho pan’ assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā sā bhaginī ahosi iti pi, evaṃdhammā --pe-- evaṃpaññā -- evaṃvihārinī 
(468) -- evaṃ vimuttā sā bhaginī ahosi iti pīti. 
Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā upāsikāya phāsuvihāro hoti. 
Idhānuruddhā upāsikā suṇāti: itthannāmā upāsikā kālakatā, sā Bhagavatā byākatā: tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāminī, sakideva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karissatīti. 
Sā kho pan’ assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā . . . evaṃ vimuttā sā bhaginī ahosi iti pīti. 
Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā upāsikāya phāsuvihāro hoti. 
Idhānuruddhā upāsikā suṇāti: itthannāmā upāsikā kālakatā, sā Bhagavatā byākatā: tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā ti. Sā kho pan’ assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā sā bhaginī ahosi iti pi, evaṃdhammā sā bhaginī ahosi iti pi, evaṃpaññā sā bhaginī ahosi iti pi, evaṃvihārinī sā bhaginī ahosi iti pi, evaṃ vimuttā sā bhaginī ahosi iti pīti. 
Sā tassā saddhañ-ca sīlañ-ca sutañ-ca cāgañ-ca paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā upāsikāya phāsuvihāro hoti. 
Iti kho Anuruddhā Tathāgato na janakuhanatthaṃ na janalapanatthaṃ na lābhasakkārasilokānisaṃsatthaṃ, na: iti maṃ jano jānātūti sāvake abbhatīte kālakate upapattisu byākaroti: asu amutra upapanno, asu amutra upapanno ti. 
Santi ca kho Anuruddhā kulaputtā saddhā uḷāravedā uḷārapāmujjā, te taṃ sutvā tathattāya cittaṃ upasaṃharanti. 
Tesan-taṃ Anuruddhā hoti dīgharattaṃ hitāya sukhāyāti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Anuruddho Bhagavato bhāsitaṃ abhinandīti. 
NAḶAKAPĀNASUTTANTAṂ AṬṬHAMAṂ. 
(469) 69. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Tena kho pana samayena Gulissāni nāma bhikkhu āraññako padarasamācāro saṅghamajjhe osaṭo hoti kenacid-eva karaṇīyena. 
Tatra kho āyasmā Sāriputto Gulissāniṃ bhikkhuṃ ārabbha bhikkhū āmantesi: 
Āraññaken’ āvuso bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārisu sagāravena bhavitabbaṃ sappatissena. 
Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto sabrahmacārisu agāravo hoti appatisso tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā sabrahmacārisu agāravo appatisso ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārisu sagāravena bhavitabbaṃ sappatissena. 
Āraññaken’ āvuso bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ: iti there ca bhikkhū nānupakhajja nisīdissāmi nave ca bhikkhū na āsanena paṭibāhissāmīti. 
Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto na āsanakusalo hoti tassa bhavanti vattāro: 
kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā abhisamācārikam-pi dhammaṃ na jānāti ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ. 
Āraññaken’ āvuso bhikkhunā s. s. viharantena nātikālena gāmo pavisitabbo na divā paṭikkamitabbaṃ. 
Sace āvuso āraññako bhikkhu s. s. viharanto atikālena gāmaṃ pavisati divā paṭikkamati tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā atikālena gāmaṃ pavisati divā paṭikkamati ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena nātikālena gāmo pavisitabbo na divā paṭikkamitabbaṃ. 
Āraññaken’ āvuso bhikkhunā s. s. viharantena na pure-(470)bhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ. 
Sace āvuso āraññako bhikkhu s. s. viharanto purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjati tassa bhavanti vattāro: 
ayaṃ nūn’ imass’ āyasmato āraññakassa ekassāraññe serivihārena viharato vikālacariyā bahulīkatā, tam-enaṃ saṅghagatam-pi samudācarati ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena na purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ. 
Āraññaken’ āvuso bhikkhunā s. s. viharantena anuddhatena bhavitabbaṃ acapalena. 
Sace āvuso āraññako bhikkhu s. s. viharanto uddhato hoti capalo tassa bhavanti vattāro: 
idaṃ nūn’ imass’ āyasmato āraññakassa ekassāraññe serivihārena viharato uddhaccaṃ cāpalyaṃ bahulīkataṃ, tamenaṃ saṅghagatam-pi samudācarati ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena anuddhatena bhavitabbaṃ acapalena. 
Āraññaken’ āvuso bhikkhunā s. s. viharantena amukharena bhavitabbaṃ avikiṇṇavācena. 
Sace āvuso āraññako bhikkhu s. s. viharanto mukharo hoti vikiṇṇavāco tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā mukharo vikiṇṇavāco ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena amukharena bhavitabbaṃ avikiṇṇavācena. 
Āraññaken’ āvuso bhikkhunā saṅghagatena saṅghe viharantena suvacena bhavitabbaṃ kalyāṇamittena. 
Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto dubbaco hoti pāpamitto tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā dubbaco pāpamitto ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena suvacena bhavitabbaṃ kalyāṇamittena. 
Āraññaken’ āvuso bhikkhunā indriyesu guttadvārena bhavitabbaṃ. 
Sace āvuso āraññako bhikkhu indriyesu aguttadvāro hoti tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-(471)āyasmā indriyesu aguttadvāro ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā indriyesu guttadvārena bhavitabbaṃ. 
Āraññaken’ āvuso bhikkhunā bhojane mattaññunā bhavitabbaṃ. 
Sace āvuso āraññako bhikkhu bhojane amattaññū hoti tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā bhojane amattaññū ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā bhojane mattaññunā bhavitabbaṃ. 
Āraññaken’ āvuso bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ. 
Sace āvuso āraññako bhikkhu jāgariyaṃ ananuyutto hoti tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā jāgariyaṃ ananuyutto ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ. 
Āraññaken’ āvuso bhikkhunā āraddhaviriyena bhavitabbaṃ. 
Sace āvuso āraññako bhikkhu kusīto hoti tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā kusīto ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā āraddhaviriyena bhavitabbaṃ. 
Āraññaken’ āvuso bhikkhunā upaṭṭhitasatinā bhavitabbaṃ. 
Sace āvuso āraññako bhikkhu muṭṭhassati hoti tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā muṭṭhassati ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā upaṭṭhitasatinā bhavitabbaṃ Āraññaken’ āvuso bhikkhunā samāhitena bhavitabbaṃ. 
Sace āvuso āraññako bhikkhu asamāhito hoti tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā asamāhito ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā samāhitena bhavitabbaṃ. 
Āraññaken’ āvuso bhikkhunā paññāvatā bhavitabbaṃ. 
Sace āvuso āraññako bhikkhu duppañño hoti tassa bhavanti (472) vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā duppañño ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā paññāvatā bhavitabbaṃ. 
Āraññaken’ āvuso bhikkhunā abhidhamme abhivinaye yogo karaṇīyo. 
Sant’ āvuso āraññakaṃ bhikkhuṃ abhidhamme abhivinaye pañhaṃ pucchitāro. 
Sace āvuso āraññako bhikkhu abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyati tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyati ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā abhidhamme abhivinaye yogo karaṇīyo. 
Āraññaken’ āvuso bhikkhunā ye te santā vimokhā atikkamma rūpe āruppā tattha yogo karaṇīyo. 
Sant’ āvuso āraññakaṃ bhikkhuṃ ye te santā vimokhā atikkamma rūpe āruppā tattha pañhaṃ pucchitāro. 
Sace āvuso āraññako bhikkhu ye te santā vimokhā atikkamma rūpe āruppā tattha pañhaṃ puṭṭho na sampāyati tassa bhavanti vattāro: kimpan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā ye te santā vimokhā atikkamma rūpe āruppā tattha pañhaṃ puṭṭho na sampāyati ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā ye te santā vimokhā atikkamma rūpe āruppā tattha yogo karaṇīyo. 
Āraññaken’ āvuso bhikkhunā uttarimanussadhamme yogo karaṇīyo. 
Sant’ āvuso āraññakaṃ bhikkhuṃ uttarimanussadhamme pañhaṃ pucchitāro. 
Sace āvuso āraññako bhikkhu uttarimanussadhamme pañhaṃ puṭṭho na sampāyati tassa bhavanti vattāro: kim-pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā yassa p’ atthāya pabbajito taṃ p’ atthaṃ na jānāti ti ’ssa bhavanti vattāro, tasmā āraññakena bhikkhunā uttarimanussadhamme yogo karaṇīyo ti. 
Evaṃ vutte āyasmā Mahāmoggallāno āyasmantaṃ Sāriputtaṃ etad-avoca: 
Āraññaken’ eva nu kho āvuso Sāriputta bhikkhunā ime dhammā samādāya vattitabbā udāhu (473) gāmantavihārinā pīti. 
-- Āraññakenāpi kho āvuso Moggallāna bhikkhunā ime dhammā samādāya vattitabbā, pag-eva gāmantavihārinā ti. 
GULISSĀNISUTTANTAṂ NAVAMAṂ. 
70. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kāsīsu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Ahaṃ kho bhikkhave aññatr’ eva rattibhojanā bhuñjāmi, aññatra kho panāhaṃ bhikkhave rattibhojanā bhuñjamāno appābādhatañ-ca sañjānāmi appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca. Etha tumhe pi bhikkhave aññatr’ eva rattibhojanā bhuñjatha, aññatra kho pana bhikkhave tumhe pi rattibhojanā bhuñjamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañcāti. 
Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Atha kho Bhagavā Kāsīsu anupubbena cārikaṃ caramāno yena Kīṭāgiri nāma Kāsīnaṃ nigamo tad-avasari. 
Tatra sudaṃ Bhagavā Kīṭāgirismiṃ viharati Kāsīnaṃ nigame. 
Tena kho pana samayena Assaji-Punabbasukā nāma bhikkhū Kīṭāgirismiṃ āvāsikā honti. 
Atha kho sambahulā bhikkhū yena Assaji-Punabbasukā bhikkhū ten’ upasaṅkamiṃsu, upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad-avocuṃ: 
Bhagavā kho āvuso aññatr’ eva rattibhojanā bhuñjati bhikkhusaṅgho ca, aññatra kho pan’ āvuso rattibhojanā bhuñjamānā appābādhatañ-ca sañjānanti appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca; etha tumhe pi āvuso aññatr’ eva rattibhojanā bhuñjatha, aññatra kho pan’ āvuso tumhe pi rattibhojanā bhuñjamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-(474)cāti. 
Evaṃ vutte Assaji-Punabbasukā bhikkhū te bhikkhū etad-avocuṃ: 
Mayaṃ kho āvuso sāyañ-c’ eva bhuñjāma pāto ca divā ca vikāle, te mayaṃ sāyañ-c’ eva bhuñjamānā pāto ca divā ca vikāle appābādhatañ-ca sañjānāma appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca, te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma, sāyañ-c’ eva mayaṃ bhuñjissāma pāto ca divā ca vikāle ti. 
Yato kho te bhikkhū nāsakkhiṃsu Assaji-Punabbasuke bhikkhū saññāpetuṃ atha yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: 
Idha mayaṃ bhante yena Assaji-Punabbasukā bhikkhū ten’ upasaṅkamimha, upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad avocumha: 
Bhagavā kho āvuso aññatr’ eva rattibhojanā bhuñjati --pe-- phāsuvihārañ cāti. 
Evaṃ vutte bhante Assaji-Punabbasukā bhikkhū amhe etad-avocuṃ: 
Mayaṃ kho āvuso --pe-- divā ca vikāle ti. Yato kho mayaṃ bhante nāsakkhimha Assaji-Punabbasuke bhikkhū saññāpetuṃ atha mayaṃ etam-atthaṃ Bhagavato ārocemāti. 
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: 
Ehi tvaṃ bhikkhu mama vacanena Assaji-Punabbasuke bhikkhū āmantehi: satthāyasmante āmantetīti. 
Evam-bhante ti kho so bhikkhu Bhagavato paṭissutvā yena Assaji-Punabbasukā bhikkhū ten’ upasaṅkami, upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad-avoca: 
Satthāyasmante āmantetīti. 
Evamāvuso ti kho Assaji-Punabbasukā bhikkhū tassa bhikkhuno paṭissutvā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinne kho Assaji-Punabbasuke bhikkhū Bhagavā etadavoca: 
Saccaṃ kira bhikkhave sambahulā bhikkhū tumhe upasaṅkamitvā etad-avocuṃ: 
Bhagavā kho āvuso aññatr’ eva rattibhojanā bhuñjati bhikkhusaṅgho ca, aññatra kho pan’ āvuso rattibhojanā bhuñjamānā appābādhatañ-ca sañjānanti appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca; etha tumhe pi āvuso aññatra rattibhojanā bhuñjatha, aññatra kho pan’ āvuso tumhe pi rattibhojanā bhuñ-(475)jamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ ca phāsuvihārañ-cāti. 
Evaṃ vutte kira bhikkhave tumhe te bhikkhū evaṃ avacuttha: 
Mayaṃ kho āvuso sāyañ-c’ eva bhuñjāma pāto ca divā ca vikāle, te mayaṃ sāyañ-c’ eva bhuñjamānā pāto ca divā ca vikāle appābādhatañ-ca sañjānāma appātaṅkatañ-ca lahuṭṭhānañca balañ-ca phāsuvihārañ-ca, te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma, sāyañ-c’ eva mayaṃ bhuñjissāma pāto ca divā ca vikāle ti. 
-- Evam bhante. 
Kin-nu me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha: 
Yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tassa akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti. 
-- No h’ etaṃ bhante. 
-- Nanu me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha: 
Idh’ ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha pan’ ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti; idh’ ekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha pan’ ekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti; idh’ ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha pan’ ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti. 
-- Evam-bhante. 
Sādhu bhikkhave. 
Mayā c’ etaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: 
idh’ ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, evamahaṃ ajānanto: evarūpaṃ sukhaṃ vedanaṃ pajahathāti vadeyyaṃ, api nu me etaṃ bhikkhave patirūpaṃ abhavissāti. 
-- No h’ etaṃ bhante. 
-- Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya: 
idh’ ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā (476) dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, tasmā 
’haṃ: evarūpaṃ sukhaṃ vedanaṃ pajahathāti vadāmi. 
Mayā c’ etaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: idh’ ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, evam-ahaṃ ajānanto: evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathāti vadeyyaṃ, api nu me etaṃ bhikkhave patirūpaṃ abhavissāti. 
-- No h’ etaṃ bhante. 
-- Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya: idh’ ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, tasmā ’haṃ: 
evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathāti vadāmi. 
Mayā c’ etaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: idh’ ekaccassa evarūpaṃ dukkhaṃ vedanaṃ --pe-- evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, evam-ahaṃ ajānanto: evarūpaṃ adukkhamasukhaṃ vedanaṃ pajahathāti vadeyyaṃ, api nu me etaṃ bhikkhave patirūpaṃ abhavissāti. 
-- No h’ etaṃ bhante. 
-- Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya: idh’ ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, tasmā ’haṃ: evarūpaṃ adukkhamasukhaṃ vedanaṃ pajahathāti vadāmi. 
Mayā c’ etaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: idh’ ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, evam-ahaṃ ajānanto: evarūpaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharathāti vadeyyaṃ, api nu me etaṃ bhikkhave patirūpaṃ abhavissāti. 
-- No h’ etaṃ bhante. 
-- Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya: idh’ ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, tasmā ’haṃ: eva-(477)rūpaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharathāti vadāmi. 
Nāhaṃ bhikkhave sabbesaṃ yeva bhikkhūnaṃ appamādena karaṇīyan-ti vadāmi; na panāhaṃ bhikkhave sabbesaṃ yeva bhikkhūnaṃ na appamādena karaṇīyan-ti vadāmi. 
Ye te bhikkhave bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā samma-d-aññā vimuttā, tathārūpānāhaṃ bhikkhave bhikkhūnaṃ na appamādena karaṇīyan-ti vadāmi; 
taṃ kissa hetu: katan-tesaṃ appamādena, abhabbā te pamajjituṃ. 
Ye ca kho te bhikkhave bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, tathārūpānāhaṃ bhikkhave bhikkhūnaṃ appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: app-eva nām’ ime āyasmanto anulomikāni senāsanāni paṭisevamānā kalyāṇamitte bhajamānā indriyāni samannānayamānā yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyun-ti, imaṃ kho ahaṃ bhikkhave imesaṃ bhikkhūnaṃ appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi. 
Satt’ ime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ, katame satta: ubhatobhāgavimutto paññāvimutto kāyasakkhī diṭṭhippatto saddhāvimutto dhammānusārī saddhānusārī. 
Katamo ca bhikkhave puggalo ubhatobhāgavimutto: 
Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te kāyena phassitvā viharati, paññāya c’ assa disvā āsavā parikkhīṇā honti. 
Ayaṃ vuccati bhikkhave puggalo ubhatobhāgavimutto. 
Imassa kho ahaṃ bhikkhave bhikkhuno na appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: katan-tassa appamādena, abhabbo so pamajjituṃ. 
Katamo ca bhikkhave puggalo paññāvimutto: 
Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c’ 
assa disvā āsavā parikkhīṇā honti. 
Ayaṃ vuccati bhikkhave (478) puggalo paññāvimutto. 
Imassa pi kho ahaṃ bhikkhave bhikkhuno na appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: katan-tassa appamādena, abhabbo so pamajjituṃ. 
Katamo ca bhikkhave puggalo kāyasakkhī: 
Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te kāyena phassitvā viharati, paññāya c’ assa disvā ekacce āsavā parikkhīṇā honti. 
Ayaṃ vuccati bhikkhave puggalo kāyasakkhī. 
Imassa kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: 
app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti, imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi. 
Katamo ca bhikkhave puggalo diṭṭhippatto: 
Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c’ assa disvā ekacce āsavā parikkhīṇā honti, Tathāgatappaveditā c’ 
assa dhammā paññāya vodiṭṭhā honti vocaritā. 
Ayaṃ vuccati bhikkhave puggalo diṭṭhippatto. 
Imassa pi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno --pe-- upasampajja vihareyyāti, imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi. 
Katamo ca bhikkhave puggalo saddhāvimutto: 
Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c’ 
assa disvā ekacce āsavā parikkhīṇā honti, Tathāgate c’ assa saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā. 
Ayaṃ vuccati bhikkhave puggalo saddhāvimutto. 
Imassa pi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni (479) senāsanāni paṭisevamāno --pe-- upasampajja vihareyyāti, imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi. 
Katamo ca bhikkhave puggalo dhammānusārī: 
Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c’ 
assa disvā āsavā aparikkhīṇā honti, Tathāgatappaveditā c’ 
assa dhammā paññāya mattaso nijjhānaṃ khamanti, api c’ 
assa ime dhammā honti seyyathīdaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. 
Ayaṃ vuccati bhikkhave puggalo dhammānusārī. 
Imassa pi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno --pe-- upasampajja vihareyyāti, imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi. 
Katamo ca bhikkhave puggalo saddhānusārī: 
Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c’ assa disvā āsavā aparikkhīṇā honti, Tathāgate c’ assa saddhāmattaṃ hoti pemamattaṃ, api c’ assa ime dhammā honti seyyathīdaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. 
Ayaṃ vuccati bhikkhave puggalo saddhānusārī. 
Imassa pi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti, imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi. 
Nāhaṃ bhikkhave ādiken’ eva aññārādhanaṃ vadāmi, api ca bhikkhave anupubbasikkhā anupubbakiriyā anupubba-(480)paṭipadā aññārādhanā hoti. 
Kathañ-ca bhikkhave anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti: 
Idha bhikkhave saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti, sutvā dhammaṃ dhāreti, dhatānaṃ dhammānaṃ atthaṃ upaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakhantiyā sati chando jāyati, chandajāto ussahati, ussahitvā tuleti, tulayitvā padahati, pahitatto samāno kāyena c’ eva paramaṃ saccaṃ sacchikaroti paññāya ca naṃ ativijjha passati. 
Sā pi nāma bhikkhave saddhā nāhosi, tam-pi nāma bhikkhave upasaṅkamanaṃ nāhosi, sā pi nāma bhikkhave payirupāsanā nāhosi, tam-pi nāma bhikkhave sotāvadhānaṃ nāhosi, tam-pi nāma bhikkhave dhammasavanam nāhosi, sā pi nāma bhikkhave dhammadhāraṇā nāhosi, sā pi nāma bhikkhave atthūpaparikkhā nāhosi, sā pi nāma bhikkhave dhammanijjhānakhanti nāhosi, so pi nāma bhikkhave chando nāhosi, so pi nāma bhikkhave ussāho nāhosi, sā pi nāma bhikkhave tulanā nāhosi, tam-pi nāma bhikkhave padhānaṃ nāhosi. 
Vippaṭipannā ’ttha bhikkhave, micchāpaṭipannā ’ttha bhikkhave. 
Kīva dūre v’ 
ime bhikkhave moghapurisā apakkantā imasmā dhammavinayā. 
Atthi bhikkhave catuppadaṃ veyyākaraṇaṃ yass’ uddiṭṭhassa viññū puriso nacirass’ eva paññāy’ atthaṃ ājāneyya. 
Uddisissāmi vo bhikkhave, ājānissatha {me^tan-ti}. -- Ke ca mayaṃ bhante ke ca dhammassa aññātāro ti. 
-- Yo pi so bhikkhave satthā āmisagaru āmisadāyādo āmisehi saṃsaṭṭho viharati, tassa p’ ayaṃ evarūpī paṇopaṇavidhā na upeti: 
evañ-ca no assa atha naṃ kareyyāma, na ca no ev’ assa na naṃ kareyyāmāti; kim-pana bhikkhave yaṃ Tathāgato sabbaso āmisehi visaṃsaṭṭho viharati. 
Saddhassa bhikkhave sāvakassa satthu sāsane pariyogāya vattato ayam-anudhammo hoti: satthā Bhagavā, sāvako ’ham-asmi; jānāti Bhagavā, 
{nāhaṃ} jānāmīti. 
Saddhassa bhikkhave sāvakassa satthu sāsane pariyogāya vattato rumhaniyaṃ satthu sāsanaṃ hoti ojavantaṃ. 
Saddhassa bhikkhave sāvakassa satthu sāsane (481) pariyogāya vattato ayam-anudhammo hoti: kāmaṃ taco ca nahāru ca aṭṭhī ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yan-taṃ purisatthāmena purisaviriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā viriyassa santhānaṃ bhavissatīti. 
Saddhassa bhikkhave sāvakassa satthu sāsane pariyogāya vattato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
KĪṬĀGIRISUTTANTAṂ DASAMAṂ. 
BHIKKHUVAGGO DUTIYO. 
 
71. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. 
Tena kho pana samayena Vacchagotto paribbājako Ekapuṇḍarīke paribbājakārāme paṭivasati. 
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Vesāliṃ piṇḍāya pāvisi. 
Atha kho Bhagavato etadahosi: 
Atippago kho tāva Vesāliyaṃ piṇḍāya carituṃ, yannūnāhaṃ yena Ekapuṇḍarīko paribbājakārāmo yena Vacchagotto paribbājako ten’ upasaṅkameyyan-ti. Atha kho Bhagavā yena Ekapuṇḍarīko paribbājakārāmo yena Vacchagotto paribbājako ten’ upasaṅkami. 
Addasā kho Vacchagotto paribbājako Bhagavantaṃ dūrato va āgacchantaṃ, disvāna Bhagavantaṃ etad-avoca: 
Etu kho bhante Bhagavā, sāgataṃ bhante Bhagavato, cirassaṃ kho bhante Bhagavā imaṃ pariyāyam-akāsi yadidaṃ idh’ āgamanāya, nisīdatu bhante Bhagavā, idam-āsanaṃ paññattan-ti. Nisīdi Bhagavā paññatte āsane, Vacchagotto pi kho paribbājako añña-(482)taraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etadavoca: 
Sutaṃ metaṃ bhante: samaṇo Gotamo sabbaññū sabbadassāvī, aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan-ti. Ye te bhante evam-āhaṃsu: 
samaṇo Gotamo sabbaññū sabbadassāvī, aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti, kacci te bhante Bhagavato vuttavādino na ca Bhagavantaṃ abhūtena abbhācikkhanti dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti. 
-- Ye te Vaccha evam-āhaṃsu: samaṇo Gotamo sabbaññū sabbadassāvī, aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan-ti, na me te vuttavādino, abbhācikkhanti ca pana man-te asatā abhūtenāti. 
Kathaṃ byākaramānā pana mayaṃ bhante vuttavādino c’ eva Bhagavato assāma na ca Bhagavantaṃ abhūtena abbhācikkheyyāma dhammassa cānudhammaṃ byākareyyāma, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyāti. 
-- Tevijjo samaṇo Gotamo ti kho Vaccha byākaramāno vuttavādī c’ eva me assa na ca maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyya. 
Ahaṃ hi Vaccha yāvad-e ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. 
Ahaṃ hi Vaccha yāvad-e ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāmi. 
Ahaṃ hi Vaccha āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi. 
Tevijjo samaṇo Gotamo (483) ti kho Vaccha byākaramāno vuttavādī c’ eva me assa na ca maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyāti. 
Evaṃ vutte Vacchagotto paribbājako Bhagavantaṃ etadavoca: 
Atthi nu kho bho Gotama koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā dukkhass’ antaṃkaro ti. 
-- Na-tthi kho Vaccha koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā dukkhass’ antaṃkaro ti. 
-- Atthi pana bho Gotama koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā saggūpago ti. 
-- Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va ye gihī gihisaṃyojanaṃ appahāya kāyassa bhedā saggūpagā ti. 
-- Atthi nu kho bho Gotama koci ājīvako kāyassa bhedā dukkhass’ antaṃkaro ti. 
-- Na-tthi kho Vaccha koci ājīvako kāyassa bhedā dukkhass’ antaṃkaro ti. 
-- Atthi pana bho Gotama koci ājīvako kāyassa bhedā saggūpago ti. 
-- Ito kho so Vaccha ekanavuto kappo yamahaṃ anussarāmi, nābhijānāmi kañci ājīvakaṃ saggūpagaṃ aññatra ekena, so p’ āsi kammavādī kiriyavādī ti. 
-- Evaṃ sante bho Gotama suññaṃ adun-titthāyatanaṃ antamaso saggūpagena pīti. 
-- Evaṃ sante Vaccha suññaṃ aduntitthāyatanaṃ antamaso saggūpagena pīti. 
Idam-avoca Bhagavā. 
Attamano Vacchagotto paribbājako Bhagavato bhāsitaṃ abinandīti. 
TEVIJJA-VACCHAGOTTASUTTANTAṂ PAṬHAMAṂ. 
72. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Vacchagotto paribbājako yena Bhagavā ten’ upasaṅkami, 
(484) upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad-avoca: 
Kin-nu kho bho Gotama: sassato loko, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: sassato loko, idam-eva saccaṃ, mogham-aññan-ti. 
-- Kim pana bho Gotama: 
asassato loko, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: asassato loko, idam-eva saccaṃ, mogham-aññan-ti. 
-- Kin-nu kho bho Gotama: antavā loko, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: antavā loko, idam-eva saccaṃ, mogham-aññan-ti. 
-- Kiṃ pana bho Gotama: anantavā loko, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: 
anantavā loko, idam-eva saccaṃ, mogham-aññan-ti. 
-- Kin-nu kho bho Gotama: taṃ jīvaṃ taṃ sarīraṃ, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: taṃ jīvaṃ taṃ sarīraṃ, idam-eva saccaṃ, mogham-aññan-ti. 
-- Kiṃ pana bho Gotama: 
aññaṃ jīvaṃ aññaṃ sarīraṃ, idam-eva saccaṃ, moghamaññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: aññaṃ jīvaṃ aññaṃ sarīraṃ, idam-eva saccaṃ, mogham-aññan-ti. 
-- Kin-nu kho bho Gotama: 
hoti tathāgato param-maraṇā, idam-eva saccaṃ, moghamaññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-ti. 
-- Kiṃ pana bho Gotama: na hoti tathāgato param-maraṇā, idam-eva saccaṃ, moghamaññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: na hoti tathāgato param-maraṇā, idameva saccaṃ, mogham-aññan-ti. 
-- Kin-nu kho bho Gotama: hoti ca na ca hoti tathāgato param-maraṇā, idameva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo (485) ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: hoti ca na ca hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-ti. 
-- Kiṃ pana bho Gotama: n’ eva hoti na na hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññanti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: n’ eva hoti na na hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-ti. 
Kin-nu kho bho Gotama: sassato loko, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno: na kho ahaṃ Vaccha evaṃdiṭṭhi: sassato loko, idam-eva saccaṃ, mogham-aññan-ti vadesi. 
Kiṃ pana bho Gotama: asassato loko, idam-eva saccaṃ, moghamaññan-ti evaṃdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno: 
na kho ahaṃ Vaccha evaṃdiṭṭhi: asassato loko, idam-eva saccaṃ, mogham-aññan-ti vadesi --pe--. Kiñ-nu kho bho Gotama: hoti ca na ca hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno: na kho ahaṃ Vaccha evaṃdiṭṭhi: hoti ca na ca hoti tathāgato param-maraṇā, idameva saccaṃ, mogham-aññan-ti vadesi. 
Kiṃ pana bho Gotama: n’ eva hoti na na hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno: na kho ahaṃ Vaccha evaṃdiṭṭhi: n’ eva hoti na na hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-ti vadesi. 
Kiṃ pana bhavaṃ Gotamo ādīnavaṃ sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagato ti. 
Sassato loko ti kho Vaccha diṭṭhigatam-etaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. 
Asassato loko ti kho Vaccha --pe-- antavā loko ti kho Vaccha -- anantavā loko ti kho Vaccha -- taṃ jīvaṃ taṃ sarīran-ti kho Vaccha -- aññaṃ jīvaṃ aññaṃ sarīranti kho Vaccha -- hoti tathāgato param-maraṇā ti kho (486) Vaccha -- na hoti tathāgato param-maraṇā ti kho Vaccha 
-- hoti ca na ca hoti tathāgato param-maraṇā ti kho Vaccha 
-- n’ eva hoti na na hoti tathāgato param-maraṇā ti kho Vaccha diṭṭhigatam-etaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. 
Imaṃ kho ahaṃ Vaccha ādīnavaṃ sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagato ti. 
-- Atthi pana bhoto Gotamassa kiñci diṭṭhigatan-ti. 
-- Diṭṭhigatan-ti kho Vaccha apanītam-etaṃ Tathāgatassa. 
Diṭṭhaṃ h’ etaṃ Vaccha Tathāgatena: iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo; iti vedanā, iti ve, danāya samudayo, iti vedanāya atthagamo; iti saññā, iti saññāya samudayo, iti saññāya atthagamo; iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthagamo; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti. Tasmā Tathāgato sabbamaññitānaṃ sabbamathitānaṃ sabba-ahiṃkāra-mamiṃkāra-mānānusayānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anupādā vimutto ti vadāmīti. 
Evaṃ vimuttacitto pana bho Gotama bhikkhu kuhiṃ upapajjatīti. 
-- Upapajjatīti kho Vaccha na upeti. 
-- Tena hi bho Gotama na upapajjatīti. 
-- Na upapajjatīti kho Vaccha na upeti. 
-- Tena hi bho Gotama upapajjati ca na ca upapajjatīti. 
-- Upapajjati ca na ca upapajjatīti kho Vaccha na upeti. 
-- Tena hi bho Gotama n’ eva upapajjati na na upapajjatīti. 
-- N’ eva upapajjati na na upapajjatīti kho Vaccha na upeti. 
Evaṃ vimuttacitto pana bho Gotama bhikkhu kuhiṃ upapajjatīti iti puṭṭho samāno: upapajjatīti kho Vaccha na upetīti vadesi. 
Tena hi bho Gotama na upapajjatīti iti puṭṭho samāno: na upapajjatīti kho Vaccha na upetīti vadesi. 
Tena hi bho Gotama upapajjati ca na ca upapajjatīti iti puṭṭho samāno: upapajjati ca na ca upapajjatīti kho Vaccha na upetīti vadesi. 
Tena hi bho Gotama n’ eva upapajjati na na upapajjatīti iti puṭṭho samāno: n’ eva upapajjati na (487) na upapajjatīti kho Vaccha na upetīti vadesi. 
Etthāhaṃ bho Gotama aññāṇam-āpādiṃ, ettha sammoham-āpādiṃ, yā pi me esā bhoto Gotamassa purimena kathāsallāpena ahu pasādamattā sā pi me etarahi antarahitā ti. 
Alaṃ hi te Vaccha aññāṇāya alaṃ sammohāya. 
Gambhīro h’ ayaṃ Vaccha dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedaniyo, so tayā dujjāno aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena aññathācariyakena. 
Tena hi Vaccha taṃ yev’ ettha paṭipucchissāmi, yathā te khameyya tathā naṃ byākareyyāsi. 
Taṃ kim-maññasi Vaccha: sace te purato aggi jaleyya jāneyyāsi tvaṃ: ayaṃ me purato aggi jalatīti. 
-- Sace me bho Gotama purato aggi jaleyya jāneyyāhaṃ: ayaṃ me purato aggi jalatīti. 
-- Sace pana taṃ Vaccha evaṃ puccheyya: yo te ayaṃ purato aggi jalati ayaṃ aggi kiṃ paṭicca jalatīti, evaṃ puṭṭho tvaṃ Vaccha kinti byākareyyāsīti. 
-- Sace maṃ bho Gotama evaṃ puccheyya: yo te ayaṃ purato aggi jalati ayaṃ aggi kiṃ paṭicca jalatīti, evaṃ puṭṭho ahaṃ bho Gotama evaṃ byākareyyaṃ: yo me ayaṃ purato aggi jalati ayaṃ aggi tiṇakaṭṭhupādānaṃ paṭicca jalatīti. 
-- Sace te Vaccha purato so aggi nibbāyeyya jāneyyāsi tvaṃ: ayaṃ me purato aggi nibbuto ti. 
-- Sace me bho Gotama purato so aggi nibbāyeyya jāneyyāhaṃ: ayaṃ me purato aggi nibbuto ti. 
-- Sace pana taṃ Vaccha evaṃ puccheyya: yo te ayaṃ purato aggi nibbuto so aggi ito katamaṃ disaṃ gato, puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā ti, evaṃ puṭṭho tvaṃ Vaccha kinti byākareyyāsīti. 
-- Na upeti bho Gotama. 
Yaṃ hi so bho Gotama aggi tiṇakaṭṭhupādānaṃ paṭicca ajali, tassa ca pariyādānā aññassa ca anupahārā anāhāro nibbuto t’ eva saṅkhaṃ gacchatīti. 
Evam-eva kho Vaccha yena rūpena tathāgataṃ paññāpayamāno paññāpeyya taṃ rūpaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ; rūpasaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo duppariyogāho seyyathā pi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, 
(488) upapajjati ca na ca upapajjatīti na upeti, n’ eva upapajjati na na upapajjatīti na upeti. 
Yāya vedanāya tathāgataṃ paññāpayamāno paññāpeyya sā vedanā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā; vedanāsaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo duppariyogāho seyyathā pi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, n’ eva upapajjati na na upapajjatīti na upeti. 
Yāya saññāya tathāgataṃ paññāpayamāno paññāpeyya sā saññā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā; 
saññāsaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo . . . n’ eva upapajjati na na upapajjatīti na upeti. 
Yehi saṅkhārehi tathāgataṃ paññāpayamāno paññāpeyya te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā; saṅkhārasaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo . . . n’ 
eva upapajjati na na upapajjatīti na upeti. 
Yena viññāṇena tathāgataṃ paññāpayamāno paññāpeyya taṃ viññāṇaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ; viññāṇasaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo duppariyogāho seyyathā pi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, n’ eva upapajjati na na upapajjatīti na upetīti. 
Evaṃ vutte Vacchagotto paribbājako Bhagavantaṃ etadavoca: 
Seyyathā pi bho Gotama gāmassa vā nigamassa vā avidūre mahā sālarukkho, tassa aniccatā sākhāpalāsaṃ palujjeyya, tacapapaṭikā palujjeyyuṃ, pheggu palujjeyya, so aparena samayena apagatasākhāpalāso apagatatacapapaṭiko apagataphegguko suddho assa sāre paṭiṭṭhito, evam-ev’ idaṃ bhoto Gotamassa pāvacanaṃ apagatasākhāpalāsaṃ apagatatacapapaṭikaṃ apagatapheggukaṃ suddhaṃ sāre patiṭṭhitaṃ. 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre (489) vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakam-maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
AGGI-VACCHAGOTTASUTTANTAṂ DUTIYAṂ. 
73. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Atha kho Vacchagotto paribbājako yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad-avoca: 
Dīgharattāhaṃ bhotā Gotamena sahakathī. 
Sādhu me bhavaṃ Gotamo saṅkhittena kusalākusalaṃ desetūti. 
-- Saṅkhittena pi kho te ahaṃ Vaccha kusalākusalaṃ deseyyaṃ, vitthārena pi kho te ahaṃ Vaccha kusalākusalaṃ deseyyaṃ, api ca te ahaṃ Vaccha saṅkhittena kusalākusalaṃ desessāmi, taṃ suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bho ti kho Vacchagotto paribbājako Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Lobho kho Vaccha akusalaṃ, alobho kusalaṃ. 
Doso kho Vaccha akusalaṃ, adoso kusalaṃ. 
Moho kho Vaccha akusalaṃ, amoho kusalaṃ. 
Iti kho Vaccha ime tayo dhammā akusalā, tayo dhammā kusalā. 
Pāṇātipāto kho Vaccha akusalaṃ, pāṇātipātā veramaṇī kusalaṃ. 
Adinnādānaṃ kho Vaccha akusalaṃ, adinnādānā veramaṇī kusalaṃ. 
Kāmesu micchācāro kho Vaccha akusalaṃ, kāmesu micchācārā veramaṇī kusalaṃ. 
Musāvādo kho Vaccha akusalaṃ, musāvādā veramaṇī kusalaṃ. 
Pisuṇā vācā kho Vaccha (490) akusalaṃ, pisuṇāya vācāya veramaṇī kusalaṃ. 
Pharusā vācā kho Vaccha akusalaṃ, pharusāya vācāya veramaṇī kusalaṃ. 
Samphappalāpo kho Vaccha akusalaṃ, samphappalāpā veramaṇī kusalaṃ. 
Abhijjhā kho Vaccha akusalaṃ, anabhijjhā kusalaṃ. 
Byāpādo kho Vaccha akusalaṃ, abyāpādo kusalaṃ. 
Micchādiṭṭhi kho Vaccha akusalaṃ, sammādiṭṭhi kusalaṃ. 
Iti kho Vaccha ime dasa dhammā akusalā, dasa dhammā kusalā. 
Yato kho Vaccha bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, so hoti bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto ti. 
Tiṭṭhatu bhavaṃ Gotamo, atthi pana bhoto Gotamassa ekabhikkhu pi sāvako āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. 
-- Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va ye bhikkhū mama sāvakā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā viharantīti. 
-- Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, atthi pana bhoto Gotamassa ekabhikkhunī pi sāvikā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. 
-- Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va yā bhikkhuniyo mama sāvikā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti. 
-- Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, atthi pana bhoto Gotamassa ekupāsako pi sāvako gihī odātavasano brahmacārī pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tatthaparinibbāyī anāvattidhammo tasmā lokā ti. 
-- Na kho Vaccha ekaṃ yeva sataṃ . . . na pañca satāni, atha kho bhiyyo va ye upāsakā mama sāvakā gihī odātavasanā brahmacārino pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ (491) parikkhayā opapātikā tatthaparinibbāyino anāvattidhammā tasmā lokā ti. 
-- Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, atthi pana bhoto Gotamassa ekupāsako pi sāvako gihī odātavasano kāmabhogī sāsanakaro ovādapatikaro tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane viharatīti. 
-- Na kho Vaccha ekaṃ yeva sataṃ . . . na pañca satāni, atha kho bhiyyo va ye upāsakā mama sāvakā gihī odātavasanā kāmabhogino sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharantīti. 
-- Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino, atthi pana bhoto Gotamassa ekupāsikā pi sāvikā gihī odātavasanā brahmacārinī pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokā ti. 
-- Na kho Vaccha ekaṃ yeva sataṃ . . . na pañca satāni, atha kho bhiyyo va yā upāsikā mama sāvikā gihī odātavasanā brahmacāriniyo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tatthaparinibbāyiniyo anāvattidhammā tasmā lokā ti. 
-- Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino, tiṭṭhantu upāsikā gihī odātavasanā brahmacāriniyo, atthi pana bhoto Gotamassa ekupāsikā pi sāvikā gihī odātavasanā kāmabhoginī sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharatīti. 
-- Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va yā upāsikā mama sāvikā gihī odātavasanā kāmabhoginiyo sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharantīti. 
Sace hi bho Gotama imaṃ dhammaṃ bhavaṃ yeva Gotamo ārādhako abhavissa no ca kho bhikkhū ārādhakā (492) abhaviṃsu, evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa ten’ aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako bhikkhū ca ārādhakā, evamidaṃ brahmacariyaṃ paripūraṃ ten’ aṅgena. 
Sace hi bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṃsu, no ca kho bhikkhuniyo ārādhikā abhaviṃsu, evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa ten’ aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā, evam-idaṃ brahmacariyaṃ paripūraṃ ten’ aṅgena. 
Sace hi bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṃsu bhikkhuniyo ca ārādhikā abhaviṃsu, no ca kho upāsakā gihī odātavasanā brahmacārino ārādhakā abhaviṃsu, evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa ten’ aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā, evam-idaṃ brahmacariyaṃ paripūraṃ ten’ aṅgena. 
Sace hi bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṃsu bhikkhuniyo ca ārādhikā abhaviṃsu upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhaviṃsu, no ca kho upāsakā gihī odātavasanā kāmabhogino ārādhakā abhaviṃsu, evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa ten’ aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā, evam-idaṃ brahmacariyaṃ paripūraṃ ten’ aṅgena. 
Sace hi bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṃsu bhikkhuniyo ca ārādhikā abhaviṃsu upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhaviṃsu {upāsakā} ca gihī odātavasanā kāmabhogino ārādhakā abhaviṃsu, no ca kho upāsikā gihī odātavasanā (493) brahmacāriniyo ārādhikā abhaviṃsu. 
evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa ten’ aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā upāsikā ca gihī odātavasanā brahmacāriniyo ārādhikā, evam-idaṃ brahmacariyaṃ paripūraṃ ten’ aṅgena. 
Sace hi bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṃsu bhikkhuniyo ca ārādhikā abhaviṃsu upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhaviṃsu upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhaviṃsu upāsikā ca gihī odātavasanā brahmacāriniyo ārādhikā abhaviṃsu, no ca kho upāsikā gihī odātavasanā kāmabhoginiyo ārādhikā abhaviṃsu, evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa ten’ aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā upāsikā ca gihī odātavasanā brahmacāriniyo ārādhikā upāsikā ca gihī odātavasanā kāmabhoginiyo ārādhikā, evam-idaṃ brahmacariyaṃ paripūraṃ ten’ aṅgena. 
Seyyathā pi bho Gotama Gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā samuddaṃ āhacca tiṭṭhati, evam-evāyaṃ bhoto Gotamassa parisā sagahaṭṭhapabbajitā nibbānaninnā nibbānapoṇā nibbānapabbhārā nibbānaṃ āhacca tiṭṭhati. 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan-(494)ti. 
-- Yo kho Vaccha aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ, so cattāro māse parivasati, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; api ca m’ ettha puggalavemattatā viditā ti. 
-- Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnaṃ maṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti. 
Alattha kho Vacchagotto paribbājako Bhagavato santike pabbajjaṃ alattha upasampadaṃ. 
Acirūpasampanno kho pan’ āyasmā Vacchagotto addhamāsūpasampanno yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Vacchagotto Bhagavantaṃ etad-avoca: 
Yāvatakaṃ bhante sekhena ñāṇena sekhāya vijjāya pattabbaṃ anuppattaṃ taṃ mayā, uttariṃ me Bhagavā dhammaṃ desetūti. 
-- Tena hi tvaṃ Vaccha dve dhamme uttariṃ bhāvehi, samathañ-ca vipassanañ-ca. Ime kho te Vaccha dve dhammā uttariṃ bhāvitā, samatho ca vipassanā ca, anekadhātupaṭivedhāya saṃvattissanti. 
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ, eko pi hutvā bahudhā assaṃ, bahudhā pi hutvā eko assaṃ, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathā pi ākāse, paṭhaviyā pi ummujjanimujjaṃ kareyyaṃ seyyathā pi udake, udake pi abhijjamāne gaccheyyaṃ seyyathā pi paṭhaviyaṃ, ākāse pi pallaṅkena kameyyaṃ seyyathā pi pakkhī sakuṇo, ime pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimaseyyaṃ parimajjeyyaṃ, yāva Brahmalokā pi kāyena vasaṃ vatteyyan-ti, tatra tatr’ eva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. 
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: dibbāya sota-(495)dhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ, dibbe ca mānuse ca, ye dūre santike cāti, tatra tatr’ eva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. 
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ, sarāgaṃ vā cittaṃ sarāgaṃ cittan-ti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ cittan-ti pajāneyyaṃ, sadosaṃ vā cittaṃ sadosaṃ cittan-ti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittan-ti pajāneyyaṃ, samohaṃ vā cittaṃ samohaṃ cittan-ti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ cittan-ti pajāneyyaṃ, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittan-ti pajāneyyaṃ, vikkhittaṃ vā cittaṃ vikkhittaṃ cittan-ti pajāneyyaṃ, mahaggataṃ vā cittaṃ mahaggataṃ cittan-ti pajāneyyaṃ, amahaggataṃ vā cittaṃ amahaggataṃ cittan-ti pajāneyyaṃ, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajāneyyaṃ, anuttaraṃ vā cittaṃ anuttaraṃ cittan-ti pajāneyyaṃ, samāhitaṃ vā cittaṃ samāhitaṃ cittan-ti pajāneyyaṃ, asamāhitaṃ vā cittaṃ asamāhitaṃ cittan-ti pajāneyyaṃ, vimuttaṃ vā cittaṃ vimuttaṃ cittan-ti pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cittan-ti pajāneyyan-ti, tatra tatr’ eva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. 
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassampi jātisatasahassam-pi aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe: amutr’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto; so tato cuto amutra uppādiṃ, tatra p’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti, iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyan-ti, tatra tatr’ eva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. 
(496) So tvaṃ Vaccha yāvad-e ākaṅkhissasi: dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyan-ti, tatra tatr’ eva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. 
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti, tatra tatr’ eva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane ti. 
Atha kho āyasmā Vacchagotto Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Atha kho āyasmā Vacchagotto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirass’ eva yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. 
Aññataro kho pan’ āyasmā Vacchagotto arahataṃ ahosi. 
Tena kho pana samayena sambahulā bhikkhū Bhagavantaṃ dassanāya gacchanti. 
Addasā kho āyasmā Vacchagotto te bhikkhū dūrato va gacchante, disvā yena te bhikkhū ten’ upasaṅkami, upasaṅkamitvā te bhikkhū etad-(497)avoca: 
Handa kahaṃ pana tumhe āyasmanto gacchathāti. 
-- Bhagavantaṃ kho mayaṃ āvuso dassanāya gacchāmāti. 
-- Tena h’ āyasmanto mama vacanena Bhagavato pāde sirasā vandatha: 
Vacchagotto bhante bhikkhu Bhagavato pāde sirasā vandati evañ-ca vadeti: pariciṇṇo me Bhagavā, pariciṇṇo me Sugato ti. Evam-āvuso ti kho te bhikkhū āyasmato Vacchagottassa paccassosuṃ. 
Atha kho te bhikkhū yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: 
Āyasmā bhante Vacchagotto Bhagavato pāde sirasā vandati evañ-ca vadeti: 
pariciṇṇo me Bhagavā, pariciṇṇo me Sugato ti. 
-- Pubbe va me bhikkhave Vacchagotto bhikkhu cetasā ceto paricca vidito: tevijjo Vacchagotto bhikkhu mahiddhiko mahānubhāvo ti. Devatā pi me etam-atthaṃ ārocesuṃ: tevijjo bhante Vacchagotto bhikkhu mahiddhiko mahānubhāvo ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
MAHĀ-VACCHAGOTTASUTTANTAṂ TATIYAṂ. 
74. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe Sūkarakhatāyaṃ. 
Atha kho Dīghanakho paribbājako yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Dīghanakho paribbājako Bhagavantaṃ etad-avoca: 
Ahaṃ hi bho Gotama evaṃvādī evaṃdiṭṭhi: sabbaṃ me na khamatīti. 
-- Yā pi kho te esā Aggivessana diṭṭhi: sabbaṃ me na khamatīti, esā pi te diṭṭhi na khamatīti. 
-- Esā ce me bho Gotama diṭṭhi khameyya taṃ p’ assa tādisam-eva, taṃ p’ 
(498) assa tādisam-evāti. 
-- Ato kho te Aggivessana bahūhi bahutarā lokasmiṃ ye evam-āhaṃsu: taṃ p’ assa tādisameva, taṃ p’ assa tādisam-evāti, te tañ-c’ eva diṭṭhiṃ nappajahanti aññañ-ca diṭṭhiṃ upādiyanti. 
Ato kho te Aggivessana tanūhi tanutarā lokasmiṃ ye evam-āhaṃsu: tam p’ 
assa tādisam-eva, taṃ p’ assa tādisam-evāti, te tañ-c’ eva diṭṭhiṃ pajahanti aññañ-ca diṭṭhiṃ na upādiyanti. 
Sant’ Aggivessana eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: sabbaṃ me khamatīti. 
Sant’ Aggivessana eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: sabbaṃ me na khamatīti. 
Sant’ Aggivessana eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ekaccaṃ me khamati, ekaccaṃ me na khamatīti. 
Tatr’ Aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: sabbaṃ me khamatīti, tesam-ayaṃ diṭṭhi sārāgāya santike saṃyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike. 
Tatr’ Aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
sabbaṃ me na khamatīti, tesam-ayaṃ diṭṭhi asārāgāya santike asaṃyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santike ti. Evaṃ vutte Dīghanakho paribbājako Bhagavantaṃ etad-avoca: 
Ukkaṃsati me bhavaṃ Gotamo diṭṭhigataṃ, samukkaṃsati me bhavaṃ Gotamo diṭṭhigatan-ti. 
-- Tatr’ Aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ekaccaṃ me khamati, ekaccaṃ me na khamatīti, yā hi kho nesaṃ khamati sā ’yaṃ diṭṭhi sārāgāya santike saṃyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike, yā hi kho nesaṃ na khamati sā ’yaṃ diṭṭhi asārāgāya santike asaṃyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santike. 
Tatr’ Aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: sabbaṃ me khamatīti, tattha viññū puriso iti paṭisañcikkhati: 
Yā kho me ayaṃ diṭṭhi: sabbaṃ me khamatīti, imañ-ce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ: idam-eva saccaṃ, mogham-aññan-ti, dvīhi me assa viggaho, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃ-(499)vādī evaṃdiṭṭhi: sabbaṃ me na khamatīti, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi: ekaccaṃ me khamati, ekaccaṃ me na khamatīti, imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā. 
Iti so viggahañ-ca vivādañ-ca vighātañ-ca vihesañ-ca attani sampassamāno tañ-c’ eva diṭṭhiṃ pajahati aññañ-ca diṭṭhiṃ na upādiyati; evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. 
Tatr’ Aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: sabbaṃ me na khamatīti, tattha viññū puriso iti paṭisañcikkhati: 
Yā kho me ayaṃ diṭṭhi: sabbaṃ me na khamatīti, imañ-ce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ: 
idam-eva saccaṃ, mogham-aññan-ti, dvīhi me assa viggaho, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi: sabbaṃ me khamatīti, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi: ekaccaṃ me khamati, ekaccaṃ me na khamatīti, imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā. 
Iti so viggahañ-ca vivādañ-ca vighātañ-ca vihesañ-ca attani sampassamāno tañ-c’ eva diṭṭhiṃ pajahati aññañ-ca diṭṭhiṃ na upādiyati; evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. 
Tatr’ Aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ekaccaṃ me khamati, ekaccaṃ me na khamatīti, tattha viññū puriso iti paṭisañcikkhati: 
Yā kho me ayaṃ diṭṭhi: ekaccaṃ me khamati, ekaccaṃ me na khamatīti, imañ-ce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ: idam-eva saccaṃ, mogham-aññan-ti, dvīhi me assa viggaho, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi: sabbaṃ me khamatīti, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi: sabbaṃ me na khamatīti, imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā. 
Iti so viggahañ-ca vivādañ-ca vighātañ-ca vihesañ-ca attani sampassamāno tañ-c’ eva diṭṭhiṃ pajahati aññañ-ca diṭṭhiṃ na upādiyati; evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. 
(500) Ayaṃ kho pan’ Aggivessana kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddana-bhedana-viddhaṃsanadhammo aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassitabbo. 
Tass’ imaṃ kāyaṃ aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassato yo kāyasmiṃ kāyachando kāyasneho kāyanvayatā sā pahīyati. 
Tisso kho imā Aggivessana vedanā: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. 
Yasmiṃ Aggivessana samaye sukhaṃ vedanaṃ vedeti n’ eva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti na adukkhamasukhaṃ vedanaṃ vedeti, sukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. 
Yasmiṃ Aggivessana samaye dukkhaṃ vedanaṃ vedeti, n’ eva tasmiṃ samaye sukhaṃ vedanaṃ vedeti na adukkhamasukhaṃ vedanaṃ vedeti, dukkhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. 
Yasmiṃ Aggivessana samaye adukkhamasukhaṃ vedanaṃ vedeti, n’ eva tasmiṃ samaye sukhaṃ vedanaṃ vedeti na dukkhaṃ vedanaṃ vedeti, adukkhamasukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. 
Sukhā pi kho Aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. 
Dukkhā pi kho Aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. 
Adukkhamasukhā pi kho Aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. 
Evaṃ passaṃ Aggivessana sutavā ariyasāvako sukhāya pi vedanāya nibbindati, dukkhāya pi vedanāya nibbindati, adukkhamasukhāya pi vedanāya nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Evaṃ vimuttacitto kho Aggivessana bhikkhu na kenaci saṃvadati na kenaci vivadati, yañ-ca loke vuttaṃ tena voharati aparāmasan-ti. 
Tena kho pana samayena āyasmā Sāriputto Bhagavato (501) piṭṭhito ṭhito hoti Bhagavantaṃ vījamāno. 
Atha kho āyasmato Sāriputtassa etad-ahosi: 
Tesaṃ tesaṃ kira no Bhagavā dhammānaṃ abhiññā pahānam-āha, tesaṃ tesaṃ kira no Sugato dhammānaṃ abhiññā paṭinissaggam-āhāti. 
Itih’ idaṃ āyasmato Sāriputtassa paṭisañcikkhato anupādāya āsavehi cittaṃ vimucci. 
Dīghanakhassa pana paribbājakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṃ kiñci samudayadhammaṃ sabban-taṃ nirodhadhamman-ti. Atha kho Dīghanakho paribbājako diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃ katho vesārajjappatto aparappaccayo satthusāsane Bhaga vantaṃ etad-avoca: 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañca. 
Upāsakam-maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
DĪGHANAKHASUTTANTAṂ CATUTTHAṂ. 
75. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kurusu viharati -- Kammāssadhamman-nāma Kurūnaṃ nigamo -- Bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasantharake. 
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Kammāssadhammaṃ piṇḍāya pāvisi, Kammāssadhamme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yen’ aññataro vanasaṇḍo ten’ upasaṅkami divāvihārāya, taṃ vanasaṇḍaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. 
(502) Atha kho Māgandiyo paribbājako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Bhāradvājagottassa brāhmaṇassa agyāgāraṃ ten’ upasaṅkami. 
Addasā kho Māgandiyo paribbājako Bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasantharakaṃ paññattaṃ, disvāna Bhāradvājagottaṃ brāhmaṇaṃ etad-avoca: 
Kassa nv-ayaṃ bhoto Bhāradvājassa agyāgāre tiṇasantharako paññatto, samaṇaseyyārūpaṃ maññe ti. 
-- Atthi bho Māgandiya samaṇo Gotamo Sakyaputto Sakyakulā pabbajito, taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 
Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā ti. Tass’ esā bhoto Gotamassa seyyā paññattā ti. 
-- Duddiṭṭhaṃ vata bho Bhāradvāja addasāma ye mayaṃ tassa bhoto Gotamassa bhūnahuno seyyaṃ addasāmāti. 
-- Rakkhass’ etaṃ Māgandiya vācaṃ, rakkhass’ etaṃ Māgandiya vācaṃ, bahū hi tassa bhoto Gotamassa khattiyapaṇḍitā pi brāhmaṇapaṇḍitā pi gahapatipaṇḍitā pi samaṇapaṇḍitā pi abhippasannā vinītā ariye ñāye dhamme kusale ti. 
-- Sammukhā ce pi mayaṃ bho Bhāradvāja taṃ bhavantaṃ Gotamaṃ passeyyāma sammukhā pi naṃ vadeyyāma: 
bhūnahu samaṇo Gotamo ti, taṃ kissa hetu: evaṃ hi no sutte ocaratīti. 
-- Sace taṃ bhoto Māgandiyassa agaru āroceyyam-etaṃ samaṇassa Gotamassāti. 
-- Appossukko bhavaṃ Bhāradvājo vutto va naṃ vadeyyāti. 
Assosi kho Bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya Bhāradvājagottassa brāhmaṇassa Māgandiyena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ. 
Atha kho Bhagavā sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena Bhāradvājagottassa brāhmaṇassa agyāgāraṃ ten’ upasaṅkami, upasaṅkamitvā nisīdi paññatte va tiṇasantharake. 
Atha kho Bhāradvājagotto brāhmaṇo yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Bhāradvājagottaṃ brāhmaṇaṃ Bhagavā etadavoca: 
Ahu pana te Bhāradvāja Māgandiyena paribbājakena (503) saddhiṃ imaṃ yeva tiṇasantharakaṃ ārabbha kocid-eva kathāsallāpo ti. Evaṃ vutte Bhāradvājo brāhmaṇo saṃviggo lomahaṭṭhajāto Bhagavantaṃ etad-avoca: 
Etad-eva kho pana mayaṃ bhoto Gotamassa ārocetukāmā, atha ca pana bhavaṃ Gotamo anakkhānaṃ yeva akāsīti. 
Ayañ-ca h’ idaṃ Bhagavato Bhāradvājagottena brāhmaṇena saddhiṃ antarākathā vippakatā hoti atha Māgandiyo paribbājako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Bhāradvājagottassa brāhmaṇassa agyāgāraṃ yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Māgandiyaṃ paribbājakaṃ Bhagavā etad-avoca: 
Cakkhuṃ kho Māgandiya rūpārāmaṃ rūparataṃ rūpasammudituṃ, taṃ Tathāgatassa dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ, tassa ca saṃvarāya dhammaṃ deseti. 
Idan-nu te etaṃ Māgandiya sandhāya bhāsitaṃ: bhūnahu samaṇo Gotamo ti. 
-- Etad-eva kho pana me bho Gotama sandhāya bhāsitaṃ: bhūnahu samaṇo Gotamo ti, taṃ kissa hetu: evaṃ hi no sutte ocaratīti. 
-- Sotaṃ kho Māgandiya saddārāmaṃ --pe-- ghānaṃ kho Māgandiya gandhārāmaṃ 
-- jivhā kho Māgandiya rasārāmā rasaratā rasasammuditā, sā Tathāgatassa dantā guttā rakkhitā saṃvutā, tassā ca saṃvarāya dhammaṃ deseti. 
Idan-nu te etaṃ Māgandiya sandhāya bhāsitaṃ: bhūnahu samaṇo Gotamo ti. 
-- Etadeva kho pana me bho Gotama sandhāya bhāsitaṃ: bhūnahu samaṇo Gotamo ti, taṃ kissa hetu: evaṃ hi no sutte ocaratīti. 
-- Kāyo kho Māgandiya phoṭṭhabbārāmo --pe-- mano kho Māgandiya dhammārāmo dhammarato dhammasammudito, so Tathāgatassa danto gutto rakkhito saṃvuto, tassa ca saṃvarāya dhammaṃ deseti. 
Idan-nu te etaṃ Māgandiya sandhāya bhāsitaṃ: bhūnahu samaṇo Gotamo ti. 
-- Etad-eva kho pana me bho Gotama sandhāya bhāsitaṃ: 
bhūnahu samaṇo Gotamo ti, taṃ kissa hetu: evaṃ hi no sutte ocaratīti. 
Taṃ kim-maññasi Māgandiya: idh’ ekacco cakkhu-(504)viññeyyehi rūpehi paricāritapubbo assa iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, so aparena samayena rūpānaṃ yeva samudayañ-ca atthagamañ-ca assādañca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ viditvā rūpataṇhaṃ pahāya rūpapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihareyya. 
Imassa pana te Māgandiya kim-assa vacanīyan-ti. 
-- Na kiñci bho Gotama. 
-- Taṃ kim-maññasi Māgandiya: idh’ ekacco sotaviññeyyehi saddehi --pe-- ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi paricāritapubbo assa iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, so aparena samayena phoṭṭhabbānaṃ yeva samudayañca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ viditvā phoṭṭhabbataṇhaṃ pahāya phoṭṭhabbapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihareyya. 
Imassa pana te Māgandiya kim-assa vacanīyan-ti. 
-- Na kiñci bho Gotama. 
Ahaṃ kho pana Māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgibhūto paricāresiṃ, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi --pe-- ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. 
Tassa mayhaṃ Māgandiya tayo pāsādā ahesuṃ, eko vassiko eko hemantiko eko gimhiko. 
So kho ahaṃ Māgandiya vassike pāsāde vassike cattāro māse nippurisehi turiyehi paricāriyamāno na heṭṭhāpāsādaṃ orohāmi. 
So aparena samayena kāmānaṃ yeva samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañca nissaraṇañ-ca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto viharāmi. 
So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante; so tesaṃ na pihemi, na tattha abhiramāmi, taṃ kissa hetu: 
Yā h’ ayaṃ Māgandiya rati aññatr’ eva kāmehi aññatra akusalehi dhammehi api dibbaṃ (505) sukhaṃ samadhiggayha tiṭṭhati tāya ratiyā ramamāno hīnassa na pihemi, na tattha abhiramāmi. 
Seyyathā pi Māgandiya gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreyya, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi --pe-- ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. 
So kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya devānaṃ Tāvatiṃsānaṃ sahabyataṃ. 
So tattha Nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreyya. 
So passeyya gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūtaṃ paricārayamānaṃ. 
Taṃ kim-maññasi Māgandiya api nu so devaputto Nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgibhūto paricārayamāno amussa gahapatissa vā gahapatiputtassa vā piheyya mānusakānaṃ vā pañcannaṃ kāmaguṇānaṃ, mānusakehi vā kāmehi āvaṭṭeyyāti. 
-- No h’ idaṃ bho Gotama, taṃ kissa hetu: 
Mānusakehi bho Gotama kāmehi dibbā kāmā abhikkantatarā ca paṇītatarā cāti. 
-- Evam-eva kho ahaṃ Māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgibhūto paricāresiṃ, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi --pe-- ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kanehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. 
So aparena samayena kāmānaṃ yeva samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto viharāmi. 
So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena (506) pariḍayhamāne kāme paṭisevante; so tesaṃ na pihemi, na tattha abhiramāmi, taṃ kissa hetu: 
Yā h’ ayaṃ Māgandiya rati aññatr’ eva kāmehi aññatra akusalehi dhammehi api dibbaṃ sukhaṃ samadhiggayha tiṭṭhati tāya ratiyā ramamāno hīnassa na pihemi, na tattha abhiramāmi. 
Seyyathā pi Māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeyya, tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ, tassa so bhisakko sallakatto bhesajjaṃ kareyya, so taṃ bhesajjaṃ āgamma kuṭṭhehi parimucceyya, arogo assa sukhī serī sayaṃvasī yenakāmaṅgamo. 
So aññaṃ kuṭṭhiṃ purisaṃ passeyya arugattaṃ pakkagattaṃ kimīhi khajjamānaṃ nakhehi vaṇamukhāni vippatacchamānaṃ aṅgārakāsuyā kāyaṃ paritāpentaṃ. 
Taṃ kim-maññasi Māgandiya: api nu so puriso amussa kuṭṭhissa purisassa piheyya aṅgārakāsuyā vā bhesajjapaṭisevanāya vā ti. 
-- No h’ idaṃ bho Gotama, taṃ kissa hetu: 
Roge hi bho Gotama sati bhesajjena karaṇīyaṃ hoti, roge asati bhesajjena karaṇīyaṃ na hotīti. 
-- Evameva kho ahaṃ Māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgibhūto paricāresiṃ, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi --pe-- ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. 
So aparena samayena kāmānaṃ yeva samudayañ-ca atthagamañ-ca assādañca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto viharāmi. 
So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante; so tesaṃ na pihemi, na tattha abhiramāmi, taṃ kissa hetu: 
Yā h’ ayaṃ Māgandiya rati aññatr’ eva kāmehi aññatra akusalehi dhammehi api dibbaṃ sukhaṃ samadhiggayha tiṭṭhati tāya ratiyā ramamāno hīnassa na pihemi, na tattha abhiramāmi. 
(507) Seyyathā pi Māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeyya, tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ, tassa so bhisakko sallakatto bhesajjaṃ kareyya, so taṃ bhesajjaṃ āgamma kuṭṭhehi parimucceyya, arogo assa sukhī serī sayaṃvasī yenakāmaṅgamo; tam-enaṃ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṃ upakaḍḍheyyuṃ. 
Taṃ kimmaññasi Māgandiya: api nu so puriso iti c’ iti c’ eva kāyaṃ sannāmeyyāti. 
-- Evaṃ bho Gotama, taṃ kissa hetu: 
Asu hi bho Gotama aggi dukkhasamphasso c’ eva mahābhitāpo ca mahāpariḷāho cāti. 
-- Taṃ kim-maññasi Māgandiya: 
idān’ eva nu kho so aggi dukkhasamphasso c’ eva mahābhitāpo ca mahāpariḷāho ca, udāhu pubbe pi so aggi dukkhasamphasso c’ eva mahābhitāpo ca mahāpariḷāho cāti. 
-- Idāni c’ eva bho Gotama so aggi dukkhasamphasso c’ eva mahābhitāpo ca mahāpariḷāho ca, pubbe pi so aggi dukkhasamphasso c’ eva mahābhitāpo ca mahāpariḷāho ca. Asu hi ca bho Gotama kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno upahatindriyo dukkhasamphasse yeva aggismiṃ sukham-iti viparītasaññaṃ paccalatthāti. 
-- Evam-eva kho Māgandiya atītampi addhānaṃ kāmā dukkhasamphassā c’ eva mahābhitāpā ca mahāpariḷāhā ca, anāgatam-pi addhānaṃ kāmā dukkhasamphassā c’ eva mahābhitāpā ca mahāpariḷāhā ca, etarahi pi paccuppannaṃ addhānaṃ kāmā dukkhasamphassā c’ eva mahābhitāpā ca mahāpariḷāhā ca. Ime ca Māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā upahatindriyā dukkhasamphasses’ eva kāmesu sukham-iti viparītasaññaṃ paccalatthuṃ. 
Seyyathā pi Māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeti, yathā yathā kho Māgandiya asu kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeti tathā tathā ’ssa tāni vaṇamukhāni (508) asucitarāni c’ eva honti duggandhatarāni ca pūtikatarāni ca, hoti c’ eva kāci sātamattā assādamattā yadidaṃ vaṇamukhānaṃ kaṇḍūvanahetu; evam-eva kho Māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā kāme paṭisevanti, yathā yathā kho Māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā kāme paṭisevanti tathā tathā tesaṃ sattānaṃ kāmataṇhā c’ eva pavaḍḍhati kāmapariḷāhena ca pariḍayhanti, hoti c’ eva kāci sātamattā assādamattā yadidaṃ pañca kāmaguṇe paṭicca. 
Taṃ kim-maññasi Māgandiya: api nu te diṭṭho vā suto vā rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgibhūto paricārayamāno kāmataṇhaṃ appahāya kāmapariḷāhaṃ appaṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihāsi vā viharati vā viharissati vā ti. 
-- No h’ idaṃ bho Gotama. 
-- Sādhu Māgandiya; mayā pi kho etaṃ Māgandiya n’ eva diṭṭhaṃ na sutaṃ: rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgibhūto paricārayamāno kāmataṇhaṃ appahāya kāmapariḷāhaṃ appaṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihāsi vā viharati vā viharissati vā. Atha kho Māgandiya ye hi keci samaṇā vā brāhmaṇā vā vigatapipāsā ajjhattaṃ vūpasantacittā vihaṃsu vā viharanti vā viharissanti vā sabbe te kāmānaṃ yeva samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañca nissaraṇañ-ca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāsā ajjhattaṃ vūpasantacittā vihaṃsu vā viharanti vā viharissanti vā ti. 
Atha kho Bhagavā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi. 
Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhaṃ, aṭṭhaṅgiko ca maggānaṃ khemaṃ amatagāminan-ti. 
Evaṃ vutte Māgandiyo paribbājako Bhagavantaṃ etadavoca: 
Acchariyaṃ bho Gotama, abbhutaṃ bho Gotama, yāva subhāsitañ-c’ idaṃ bhotā Gotamena: 
(509) Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhan-ti. 
Mayā pi kho etaṃ bho Gotama sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: 
Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhan-ti, ta-y-idaṃ bho Gotama sametīti. 
-- Yaṃ pana te etaṃ Māgandiya sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: 
Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhan-ti, kataman-taṃ ārogyaṃ, kataman-taṃ nibbānan-ti. Evaṃ vutte Māgandiyo paribbājako sakān’ eva sudaṃ gattāni pāṇinā anomajjati: 
Idan-taṃ bho Gotama ārogyaṃ, idan-taṃ nibbānaṃ. 
Ahaṃ hi bho Gotama etarahi arogo sukhī, na maṃ kiñci ābādhatīti. 
Seyyathā pi Māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhikāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakārūpāni, na passeyya candimasuriye. 
So suṇeyya cakkhumato bhāsamānassa: chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti, so odātapariyesanaṃ careyya. 
Tam-en’ aññataro puriso telamasikatena sāhuḷacīvarena vañceyya: idan-te ambho purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti. 
So taṃ patigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaṃ nicchāreyya: chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti. Taṃ kimmaññasi Māgandiya: api nu so jaccandho puriso jānanto passanto amuṃ telamasikataṃ sāhuḷacīvaraṃ patigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaṃ nicchāreyya: chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti, udāhu cakkhumato saddhāyāti. 
-- Ajānanto hi bho Gotama apassanto asu jaccandho puriso amuṃ telamasikataṃ sāhuḷacīvaraṃ patigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaṃ nicchāreyya: 
(510) chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti, cakkhumato saddhāyāti. 
-- Evam-eva kho Māgandiya aññatitthiyā paribbājakā andhā acakkhukā, ajānantā ārogyaṃ apassantā nibbānaṃ atha ca pan’ imaṃ gāthaṃ bhāsanti: 
Arogyaparamā lābhā, nibbānaṃ paramaṃ sukhan-ti. 
Pubbakeh’ esā Māgandiya arahantehi sammāsambuddhehi gāthā bhāsitā: 
Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhaṃ, aṭṭhaṅgiko ca maggānaṃ khemaṃ amatagāminan-ti. 
Sā etarahi anupubbena puthujjanagatā. 
Ayaṃ kho pana Māgandiya kāyo rogabhūto gaṇḍabhūto sallabhūto aghabhūto ābādhabhūto, so tvaṃ imaṃ kāyaṃ rogabhūtaṃ gaṇḍabhūtaṃ sallabhūtaṃ aghabhūtaṃ ābādhabhūtaṃ: 
Idan-taṃ bho Gotama ārogyaṃ, idan-taṃ nibbānan-ti vadesi. 
Taṃ hi te Māgandiya ariyaṃ cakkhuṃ na-tthi yena tvaṃ ariyena cakkhunā ārogyaṃ jāneyyāsi nibbānaṃ passeyyāsīti. 
Evaṃ pasanno ahaṃ bhoto Gotamassa: pahoti me bhavaṃ Gotamo tathā dhammaṃ desetuṃ yathā ’haṃ ārogyaṃ jāneyyaṃ nibbānaṃ passeyyan-ti. 
-- Seyyathā pi Māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhikāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakārūpāni, na passeyya candimasuriye. 
Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ, tassa so bhisakko sallakatto bhesajjaṃ kareyya, so taṃ bhesajjaṃ āgamma na cakkhūni uppādeyya cakkhūni visodheyya. 
Taṃ kim-maññasi Māgandiya: nanu so vejjo yāvad-eva kilamathassa vighātassa bhāgī assāti. 
-- Evaṃ bho Gotama. 
-- Evam-eva kho Māgandiya ahañ-c’ eva te dhammaṃ deseyyaṃ: 
idan-taṃ ārogyaṃ, idan-taṃ nibbānan-ti, so tvaṃ ārogyaṃ na jāneyyāsi nibbānaṃ na passeyyāsi, so mam’ assa kilamatho, sā mam’ assa vihesā ti. 
(511) Evaṃ pasanno ahaṃ bhoto Gotamassa: pahoti me bhavaṃ Gotamo tathā dhammaṃ desetuṃ yathā ’haṃ ārogyaṃ jāneyyaṃ nibbānaṃ passeyyan-ti. 
-- Seyyathā pi Māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhikāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakārūpāni, na passeyya candimasuriye. 
So suṇeyya cakkhumato bhāsamānassa: chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti, so odātapariyesanaṃ careyya. 
Tam-en’ aññataro puriso telamasikatena sāhuḷacīvarena vañceyya: idan-te ambho purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti. So taṃ patiganheyya, paṭiggahetvā pārupeyya. 
Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ, tassa so bhisakko sallakatto bhesajjaṃ kareyya, uddhavirecanaṃ adhovirecanaṃ añjanaṃ paccañjanaṃ natthukammaṃ; so taṃ bhesajjaṃ āgamma cakkhūni uppādeyya cakkhūni visodheyya, tassa saha cakkhuppādā yo amusmiṃ telamasikate sāhuḷacīvare chandarāgo so pahīyetha, tañ-ca naṃ purisaṃ amittato pi daheyya paccatthikato pi daheyya, api ca jīvitā voropetabbaṃ maññeyya: dīgharattaṃ vata bho ahaṃ iminā purisena telamasikatena sāhuḷacīvarena nikato vañcito paladdho: idan-te ambho purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti. 
Evam-eva kho Māgandiya ahañ-c’ eva te dhammaṃ deseyyaṃ: idan-taṃ ārogyaṃ, idan-taṃ nibbānan-ti, so tvaṃ ārogyaṃ jāneyyāsi nibbānaṃ passeyyāsi, tassa te saha cakkhuppādā yo pañcas’ upādānakkhandhesu chandarāgo so pahīyetha; api ca te evam-assa: dīgharattaṃ vata bho ahaṃ iminā cittena nikato vañcito paladdho, ahaṃ hi rūpaṃ yeva upādiyamāno upādiyiṃ, vedanaṃ yeva upādiyamāno upādiyiṃ, saññaṃ yeva upādiyamāno upādiyiṃ, saṅkhāre yeva upādiyamāno upādiyiṃ, viññāṇaṃ yeva upādiyamāno upādiyiṃ; tassa me upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanas-(512)supāyāsā sambhavanti, evam-etassa kevalassa dukkhakkhandhassa samudayo hotīti. 
Evaṃ pasanno ahaṃ bhoto Gotamassa: pahoti me bhavaṃ Gotamo tathā dhammaṃ desetuṃ yathā ’haṃ imamhā āsanā anandho vuṭṭhaheyyan-ti. 
-- Tena hi tvaṃ Māgandiya sappurise bhajeyyāsi; yato kho tvaṃ Māgandiya sappurise bhajissasi, tato tvaṃ Māgandiya saddhammaṃ sossasi; 
yato kho tvaṃ Māgandiya saddhammaṃ sossasi, tato tvaṃ Māgandiya dhammānudhammaṃ paṭipajjissasi; yato kho tvaṃ Māgandiya dhammānudhammaṃ paṭipajjissasi, tato tvaṃ Māgandiya sāmaṃ yeva ñassasi sāmaṃ dakkhisi: ime rogā gaṇḍā sallā, idha rogā gaṇḍā sallā aparisesā nirujjhanti; 
tassa me upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hotīti. 
Evaṃ vutte Māgandiyo paribbājako Bhagavantaṃ etadavoca: 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ labheyyaṃ upasampadan-ti. 
-- Yo kho Māgandiya aññatitthiyapubbo imasmim dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ, so cattāro māse parivasati, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; api ca m’ ettha puggalavemattatā viditā ti. 
-- Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnaṃ maṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhu-(513)bhāvāyāti. 
Alattha kho Māgandiyo paribbājako Bhagavato santike pabbajjaṃ alattha upasampadaṃ. 
Acirūpasampanno kho pan’ āyasmā Māgandiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass’ eva yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. 
Aññataro kho pan’ āyasmā Māgandiyo arahataṃ ahosīti. 
MĀGANDIYASUTTANTAṂ PAÑCAMAṂ. 
76. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosambiyaṃ viharati Ghositārāme. 
Tena kho pana samayena Sandako paribbājako Pilakkhaguhāyaṃ paṭivasati mahatiyā paribbājakaparisāya saddhiṃ pañcamattehi paribbājakasatehi. 
Atha kho āyasmā Ānando sāyanhasamayaṃ paṭisallāṇā vuṭṭhito bhikkhū āmantesi: 
Āyām’ āvuso yena Devakaṭasobbho ten’ upasaṅkamissāma guhādassanāyāti. 
Evam-āvuso ti kho te bhikkhū āyasmato Ānandassa paccassosuṃ. 
Atha kho āyasmā Ānando sambahulehi bhikkhūhi saddhiṃ yena Devakaṭasobbho ten’ upasaṅkami. 
Tena kho pana samayena Sandako paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddāya mahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā, seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddak-(514)khāyikaṃ itibhavābhavakathaṃ iti vā. Addasā kho Sandako paribbājako āyasmantaṃ Ānandaṃ dūrato va āgacchantaṃ, disvāna sakaṃ parisaṃ saṇṭhapesi: 
Appasaddā bhonto hontu, mā bhonto saddam-akattha, ayaṃ samaṇassa Gotamassa sāvako āgacchati samaṇo Ānando. 
Yāvatā kho pana samaṇassa Gotamassa sāvakā Kosambiyaṃ paṭivasanti ayaṃ tesaṃ aññataro samaṇo Ānando. 
Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino, app-eva nāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyāti. 
Atha kho te paribbājakā tuṇhī ahesuṃ. 
Atha kho āyasmā Ānando yena Sandako paribbājako ten’ upasaṅkami. 
Atha kho Sandako paribbājako āyasmantaṃ Ānandaṃ etad-avoca: 
Etu kho bhavaṃ Ānando, sāgataṃ bhoto Ānandassa, cirassaṃ kho bhavaṃ Ānando imaṃ pariyāyam-akāsi yadidaṃ idh’ āgamanāya; nisīdatu bhavaṃ Ānando, idam-āsanaṃ paññattan-ti. Nisīdi kho āyasmā Ānando paññatte āsane. 
Sandako pi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Sandakaṃ paribbājakam āyasmā Ānando etad-avoca: 
Kāya nu ’ttha Sandaka etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā ti. 
-- Tiṭṭhat’ esā bho Ānanda kathā yāya mayaṃ etarahi kathāya sannisinnā, n’ esā bhoto Ānandassa kathā dullabhā bhavissati pacchā pi savanāya. 
Sādhu vata bhavantaṃ yeva Ānandaṃ paṭibhātu sake ācariyake dhammī kathā ti. 
-- Tena hi Sandaka suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bho ti kho Sandako paribbājako āyasmato Ānandassa paccassosi. 
Āyasmā Ānando etad-avoca: 
Cattāro ’me Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena abrahmacariyavāsā akkhātā, cattāri ca anassāsikāni brahmacariyāni akkhātāni, yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalan-ti. 
-- Katame pana te bho Ānanda tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā akkhātā yattha (515) viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalan-ti. 
Idha Sandaka ekacco satthā evaṃvādī hoti evaṃdiṭṭhi: 
Na-tthi dinnaṃ na-tthi yiṭṭhaṃ na-tthi hutaṃ, na-tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, na-tthi ayaṃ loko na-tthi paro loko, na-tthi mātā na-tthi pitā, na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. 
Cātummahābhūtiko ayaṃ puriso, yadā kālaṃ karoti paṭhavī paṭhavīkāyaṃ anupeti anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṅkamanti, āsandipañcamā purisā mataṃ ādāya gacchanti, yāv’ āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti. 
Bhassantāhutiyo, dattupaññattaṃ yad-idaṃ dānaṃ. 
Tesaṃ tucchaṃ musā vilāpo ye keci atthikavādaṃ vadanti. 
Bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti na honti param-maraṇā ti. 
Tatra Sandaka viññū puriso iti paṭisañcikkhati: 
Ayaṃ kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhi: 
Na-tthi dinnaṃ na-tthi yiṭṭhaṃ --pe-- na honti param-maraṇā ti. Sace imassa bhoto satthuno saccaṃ vacanaṃ, akatena me ettha kataṃ, avusitena me ettha vusitaṃ; ubho pi mayaṃ ettha samasamā sāmaññapattā, yo cāhaṃ na vadāmi: ubho kāyassa bhedā ucchijjissāma vinassissāma na bhavissāma param-maraṇā ti. Atirekaṃ kho pan’ imassa bhoto satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ kesamassulocanaṃ, yo ’haṃ puttasambādhasayanaṃ ajjhāvasanto Kāsikacandanaṃ paccanubhonto mālāgandhavilepanaṃ dhārento jātarūparajataṃ sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi abhisamparāyaṃ. 
So ’haṃ kiṃ jānanto kiṃ passanto imasmiṃ satthari brahmacariyaṃ carissāmi. 
So: abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. 
Ayaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahma-(516)cariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Puna ca paraṃ Sandaka idh’ ekacco satthā evaṃvādī hoti evaṃdiṭṭhi: 
Karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇam-atimāpayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato, karato na karīyati pāpaṃ; 
khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya na-tthi tatonidānaṃ pāpaṃ, na-tthi pāpassa āgamo; dakkhiṇañ-ce pi Gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento na-tthi tatonidānaṃ pāpaṃ, na-tthi pāpassa āgamo; uttarañ-ce pi Gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento na-tthi tatonidānaṃ puññaṃ, na-tthi puññassa āgamo; dānena damena saṃyamena saccavajjena na-tthi puññaṃ, na-tthi puññassa āgamo ti. 
Tatra Sandaka viññū puriso iti paṭisañcikkhati: 
Ayaṃ kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhi: 
Karato kārayato --pe-- na-tthi puññassa āgamo ti. Sace imassa bhoto satthuno saccaṃ vacanaṃ, akatena me ettha kataṃ, avusitena me ettha vusitaṃ; ubho pi mayaṃ ettha samasamā sāmaññapattā, yo cāhaṃ na vadāmi: ubhinnaṃ kurutaṃ na karīyati pāpan-ti. Atirekaṃ kho pan’ imassa bhoto satthuno --pe-- brahmacariyaṃ carissāmi. 
So: abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. 
Ayaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Puna ca paraṃ Sandaka idh’ ekacco satthā evaṃvādī hoti evaṃdiṭṭhi: 
Na-tthi hetu na-tthi paccayo sattānaṃ saṅkilesāya, ahetu appaccayā sattā saṅkilissanti; na-tthi hetu na-tthi paccayo sattānaṃ visuddhiyā, ahetu appaccayā sattā visujjhanti; na-tthi balaṃ na-tthi viriyaṃ na-tthi purisat-(517)thāmo na-tthi purisaparakkamo, sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chass-evābhijātisu sukhadukkhaṃ paṭisaṃvedentīti. 
Tatra Sandaka viññū puriso iti paṭisañcikkhati: 
Ayaṃ kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhi: 
Na-tthi hetu natthi paccayo --pe-- sukhadukkhaṃ paṭisaṃvedentīti. 
Sace imassa bhoto satthuno saccaṃ vacanaṃ, akatena me ettha kataṃ, avusitena me ettha vusitaṃ; ubho pi mayaṃ ettha samasamā sāmaññapattā, yo cāhaṃ na vadāmi: ubho ahetu appaccayā visujjhissāmāti. 
Atirekaṃ kho pan’ imassa bhoto satthuno --pe-- brahmacariyaṃ carissāmi. 
So: abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. 
Ayaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Puna ca paraṃ Sandaka idh’ ekacco satthā evaṃvādī hoti evaṃdiṭṭhi: 
Satt’ ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyi-ṭṭhitā, te na iñjanti na vipariṇamanti na aññamaññaṃ byābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Katame satta: paṭhavīkāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve, satt’ ime. 
Ime satta kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyi-ṭṭhitā, te na iñjanti na vipariṇamanti na aññamaññaṃ byābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Tattha na-tthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā vā viññāpetā vā. Ye pi tiṇhena satthena sīsaṃ chindati, na koci kañci jīvitā voropeti, sattannaṃ tv-eva kāyānamantarena satthaṃ vivaram-anupatati. 
Cuddasa kho pan’ imāni yonipamukhasatasahassāni saṭṭhi ca satāni cha ca satāni, pañca ca kammuno satāni pañca ca kammāni tīṇi ca kammāni kamme ca aḍḍhakamme ca, dvaṭṭhi paṭipadā, dvaṭṭh’ antarakappā, chaḷ-ābhijātiyo, aṭṭha purisabhūmiyo, ekūnapaññāsa ājīvasate, ekūnapaññāsa paribbājasate, ekūna-(518)paññāsa nāgāvāsasate, vīse indriyasate, tiṃse nirayasate, chattiṃsa rajodhātuyo, satta saññigabbhā, satta asaññigabbhā, satta nigaṇṭhigabbhā, satta devā satta mānusā satta pesācā satta sarā satta pavuṭā satta papātā satta papātasatāni satta supinā satta supinasatāni, cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhass’ antaṃ karissanti. 
Tattha na-tthi: iminā ’haṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa byantikarissāmīti, hevaṃ na-tthi. 
Doṇamite sukhadukkhe, pariyantakaṭe saṃsāre na-tthi hāyanavaḍḍhane na-tthi ukkaṃsāvakaṃse. 
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam-eva paleti, evam-evaṃ bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhass’ antaṃ karissantīti. 
Tatra Sandaka viññū puriso iti paṭisañcikkhati: 
Ayaṃ kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhi: 
Satt’ ime kāyā --pe-- dukkhass’ antaṃ karissantīti. 
Sace imassa bhoto satthuno saccaṃ vacanaṃ, akatena me ettha kataṃ, avusitena me ettha vusitaṃ; ubho pi mayaṃ ettha samasamā sāmaññapattā, yo cāhaṃ na vadāmi: ubho sandhāvitvā saṃsaritvā dukkhass’ antaṃ karissāmāti. 
Atirekaṃ kho pan’ imassa bhoto satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ kesamassulocanaṃ, yo ’haṃ puttasambādhasayanaṃ ajjhāvasanto Kāsikacandanaṃ paccanubhonto mālāgandhavilepanaṃ dhārento jātarūparajataṃ sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi abhisamparāyaṃ. 
So ’haṃ kiṃ jānanto kiṃ passanto imasmiṃ satthari brahmacariyaṃ carissāmi. 
So: abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. 
Ayaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Ime kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā akkhātā (519) yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalan-ti. 
-- Acchariyaṃ bho Ānanda, abbhutaṃ bho Ānanda, yāvañ-c’ 
idaṃ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā va samānā abrahmacariyavāsā ti akkhātā yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Katamāni pana tāni bho Ānanda tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikāni brahmacariyāni akkhātāni yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalan-ti. 
Idha Sandaka ekacco satthā sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan-ti. So suññam-pi agāraṃ pavisati, piṇḍampi na labhati, kukkuro pi ḍasati, caṇḍena pi hatthinā samāgacchati, caṇḍena pi assena samāgacchati, caṇḍena pi goṇena samāgacchati, itthiyā pi purisassa pi nāmam-pi gottam-pi pucchati, gāmassa pi nigamassa pi nāmam-pi maggam-pi pucchati. 
So: kim-idan-ti puṭṭho samāno: suññaṃ me agāraṃ pavisitabbaṃ ahosi, tena pāvisiṃ; piṇḍam-me aladdhabbaṃ ahosi, tena nālatthaṃ; kukkurena ḍasitabbaṃ ahosi, ten’ amhi daṭṭho; caṇḍena hatthinā samāgantabbaṃ ahosi, tena samāgamaṃ; caṇḍena assena samāgantabbaṃ ahosi, tena samāgamaṃ; caṇḍena goṇena samāgantabbaṃ ahosi, tena samāgamaṃ; itthiyā pi purisassa pi nāmam-pi gottampi pucchitabbaṃ ahosi, tenāpucchiṃ; gāmassa pi nigamassa pi nāmam-pi maggam-pi pucchitabbaṃ ahosi, tenāpucchinti. 
Tatra Sandaka viññū puriso iti paṭisañcikkhati: 
Ayaṃ kho bhavaṃ satthā sabbaññū sabbadassāvī --pe-- tenāpucchin-ti. So: anassāsikaṃ idaṃ brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. 
Idaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṃ anassāsikaṃ brahmacariyaṃ akkhā-(520)taṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Puna ca paraṃ Sandaka idh’ ekacco satthā anussaviko hoti anussavasacco, so anussavena itihītihaparamparāya piṭakasampadāya dhammaṃ deseti. 
Anussavikassa kho pana Sandaka satthuno anussavasaccassa sussatam-pi hoti dussatam-pi hoti, tathā pi hoti aññathā pi hoti. 
Tatra Sandaka viññū puriso iti paṭisañcikkhati: 
Ayaṃ kho bhavaṃ satthā anussaviko anussavasacco, so anussavena itihītihaparamparāya piṭakasampadāya dhammaṃ deseti; anussavikassa kho pana satthuno anussavasaccassa sussatam-pi hoti dussatam-pi hoti, tathā pi hoti aññathā pi hoti. 
So: anassāsikaṃ idaṃ brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. 
Idaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyaṃ anassāsikaṃ brahmacariyaṃ akkhātaṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Puna ca paraṃ Sandaka idh’ ekacco satthā takkī hoti vīmaṃsī, so takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ dhammaṃ deseti. 
Takkissa kho pana Sandaka satthuno vīmaṃsissa sutakkitam-pi hoti duttakkitam-pi hoti, tathā pi hoti aññathā pi hoti. 
Tatra Sandaka viññū puriso iti paṭisañcikkhati: 
Ayaṃ kho bhavaṃ satthā takkī vīmaṃsī, so takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ dhammaṃ deseti; takkissa kho pana satthuno vīmaṃsissa sutakkitam-pi hoti duttakkitam-pi hoti, tathā pi hoti aññathā pi hoti. 
So: anassāsikaṃ idaṃ brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. 
Idaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyaṃ anassāsikaṃ brahmacariyaṃ akkhātaṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Puna ca paraṃ Sandaka idh’ ekacco satthā mando hoti momuho, so mandattā momuhattā tathā tathā pañhaṃ (521) puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ: 
evam-pi me no, tathā pi me no, aññathā pi me no, no ti pi me no, no no ti pi me no ti. Tatra Sandaka viññū puriso iti paṭisañcikkhati: 
Ayaṃ kho bhavaṃ satthā mando momuho --pe-- no no ti pi me no ti. So: anassāsikaṃ idaṃ brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. 
Idaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena catutthaṃ anassāsikaṃ brahmacariyaṃ akkhātaṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Imāni kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikāni brahmacariyāni akkhātāni yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalan-ti. 
-- Acchariyaṃ bho Ānanda, abbhutaṃ bho Ānanda, yāvañ-c’ idaṃ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikān’ eva brahmacariyāni anassāsikāni brahmacariyānīti akkhātāni yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
So pana bho Ānanda satthā kiṃvādī kimakkhāyī yattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya vasanto ca ārādheyya ñāyaṃ dhammaṃ kusalan-ti. 
Idha Sandaka Tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ --pe-- sayaṃ abhiññā sacchikatvā pavedeti --pe-- brahmacariyaṃ pakāseti. 
Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto -- yathā Kandarakasuttaṃ evaṃ vitthāretabbaṃ --. 
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Yasmiṃ kho Sandaka satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati, 
(522) tattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya vasanto ca ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Puna ca paraṃ Sandaka bhikkhu vitakkavicārānaṃ vūpasamā --pe-- dutiyaṃ jhānaṃ -- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati. 
Yasmiṃ kho Sandaka satthari sāvako --pe-- ñāyaṃ dhammaṃ kusalaṃ. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. 
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekampi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
Yasmiṃ kho Sandaka satthari sāvako --pe-- ñāyaṃ dhammaṃ kusalaṃ. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāti. 
Yasmiṃ kho Sandaka satthari sāvako --pe-- ñāyaṃ dhammaṃ kusalaṃ. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. 
So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti --pe-- ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati; 
vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Yasmiṃ kho Sandaka satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati, tattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya vasanto ca ārādheyya ñāyaṃ dhammaṃ kusalan-ti. 
Yo pana so bho Ānanda bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadatto parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, paribhuñ-(523)jeyya so kāme ti. 
-- Yo so Sandaka bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, abhabbo so pañca ṭhānāni ajjhācarituṃ: abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ patisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ seyyathā pi {pubbe} agāriyabhūto. 
Yo so Sandaka bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññāvimutto, abhabbo so imāni pañca ṭhānāni ajjhācaritun-ti. 
Yo pana so bho Ānanda bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, tassa carato c’ eva tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ: khīṇā me āsavā ti. 
-- Tena hi Sandaka upaman-te karissāmi, upamāya p’ idh’ ekacce viññū purisā bhāsitassa atthaṃ ājānanti. 
Seyyathā pi Sandaka purisassa hatthapādā chinnā, tassa carato c’ eva tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ chinnā va hatthapādā, api ca kho naṃ paccavekkhamāno jānāti: chinnā me hatthapādā ti, evam-eva kho Sandaka yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, tassa carato c’ eva tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ khīṇā va āsavā, api ca kho naṃ paccavekkhamāno jānāti: khīṇā me āsavā ti. 
Kīva bahukā pana bho Ānanda imasmiṃ dhammavinaye niyyātāro ti. 
-- Na kho Sandaka ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va ye imasmiṃ dhammavinaye niyyātāro ti. 
-- Acchariyaṃ bho Ānanda, abbhutaṃ bho Ānanda, na ca nāma sadhammokkaṃsanā bhavissati na paradhammavambhanā, āyatane ca dhammadesanā tāva (524) bahukā ca niyyātāro paññāyissanti, ime pan’ ājīvikā puttamatāya puttā, attānañ-c’ eva ukkaṃsenti pare ca vambhenti, tayo c’ eva niyyātāro paññāpenti, seyyathīdaṃ Nandaṃ Vacchaṃ, Kisaṃ Saṅkiccaṃ, Makkhaliṃ Gosālan-ti. 
Atha kho Sandako paribbājako sakaṃ parisaṃ āmantesi: 
Carantu bhonto, samaṇe Gotame brahmacariyavāso, na dāni sukaraṃ amhehi lābhasakkārasiloke pariccajitun-ti. 
Itih’ idaṃ Sandako paribbājako sakaṃ parisaṃ uyyojesi Bhagavati brahmacariye ti. 
SANDAKASUTTANTAṂ CHAṬṬHAṂ.