You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
21. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena āyasmā Moliyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati. 
Evaṃ saṃsaṭṭho āyasmā Moliyaphagguno bhikkhunīhi saddhiṃ viharati: sace koci bhikkhu āyasmato Moliyaphaggunassa sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati ten’ āyasmā Moliyaphagguno kupito anattamano adhikaraṇam-pi karoti, sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā āyasmato Moliyaphaggunassa avaṇṇaṃ bhāsati tena tā bhikkhuniyo kupitā anattamanā adhikaraṇam-pi karonti. 
Evaṃ saṃsaṭṭho āyasmā Moliyaphagguno bhikkhunīhi saddhiṃ viharati. 
Atha kho aññataro bhikkhu yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho so bhikkhu Bhagavantaṃ etad-avoca: 
Āyasmā bhante Moliyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati; evaṃ saṃsaṭṭho bhante āyasmā Moliyaphagguno bhikkhunīhi saddhiṃ viharati: sace koci bhikkhu . . . adhikaraṇam-pi karonti; evaṃ saṃsaṭṭho bhante āyasmā Moliyaphagguno bhikkhunīhi saddhiṃ viharatīti. 
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: 
Ehi (123) tvaṃ bhikkhu mama vacanena Moliyaphaggunaṃ bhikkhuṃ āmantehi: 
Satthā taṃ āvuso Phagguna āmantetīti. 
Evambhante ti kho so bhikkhu Bhagavato paṭissutvā yan’ āyasmā Moliyaphagguno ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Moliyaphaggunaṃ etad-avoca: 
Satthā taṃ āvuso Phagguna āmantetīti. 
Evam-āvuso ti kho āyasmā Moliyaphagguno tassa bhikkhuno paṭissutvā yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Moliyaphaggunaṃ Bhagavā etad-avoca: 
Saccaṃ kira tvaṃ Phagguna bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharasi; evaṃ saṃsaṭṭho kira tvaṃ Phagguna bhikkhunīhi saddhiṃ viharasi: sace koci bhikkhu tuyhaṃ sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati tena tvaṃ kupito anattamano adhikaraṇam-pi karosi, sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā tuyhaṃ avaṇṇaṃ bhāsati tena tā bhikkhuniyo kupitā anattamanā adhikaraṇam-pi karonti; evaṃ saṃsaṭṭho kira tvaṃ Phagguna bhikkhunīhi saddhiṃ viharasīti. 
-- Evam-bhante. 
-- Nanu tvaṃ Phagguna kulaputto saddhā agārasmā anagāriyaṃ pabbajito ti. 
-- Evam-bhante. 
-- Na kho te etaṃ Phagguna patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa yan-tvaṃ bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho vihareyyāsi. 
Tasmātiha Phagguna tava ce pi koci sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāseyya tatrāpi tvaṃ Phagguna ye gahasitā chandā ye gehasitā vitakkā te pajaheyyāsi; 
tatrāpi te Phagguna evaṃ sikkhitabbaṃ: 
Na c’ eva me cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāmi hitānukampī ca viharissāmi mettacitto na dosantaro ti, evaṃ hi te Phagguna sikkhitabbaṃ. 
Tasmātiha Phagguna tava ce pi koci sammukhā tāsaṃ bhikkhunīnaṃ pāṇinā pahāraṃ dadeyya leḍḍunā pahāraṃ dadeyya daṇḍena pahāraṃ dadeyya satthena pahāraṃ dadeyya, tatrāpi tvaṃ . . . sikkhitabbaṃ. 
Tasmātiha Phagguna tava ce pi koci sammukhā avaṇṇaṃ bhāseyya tatrāpi tvaṃ . . . sikkhitabbaṃ Tasmātiha Phagguna tava ce pi koci pāṇinā pahāraṃ dadeyya leḍḍunā pahāraṃ dadeyya daṇḍena pahāraṃ dadeyya satthena pa-(124)hāraṃ dadeyya, tatrāpi tvaṃ Phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi; tatrāpi te Phagguna evaṃ sikkhitabbaṃ: 
Na c’ eva me cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāmi hitānukampī ca viharissāmi mettacitto na dosantaro ti, evaṃ hi te Phagguna sikkhitabban-ti. 
Atha kho Bhagavā bhikkhū āmantesi: 
Ārādhayiṃsu vata me bhikkhave bhikkhū ekaṃ samayaṃ cittaṃ. 
Idhāhaṃ bhikkhave bhikkhū āmantesiṃ: 
Ahaṃ kho bhikkhave ekāsanabhojanaṃ bhuñjāmi; ekāsanabhojanaṃ kho ahaṃ bhikkhave bhuñjamāno appābādhatañ-ca sañjānāmi appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca. Etha tumhe pi bhikkhave ekāsanabhojanaṃ bhuñjatha; ekāsanabhojanaṃ kho bhikkhave tumhe pi bhuñjamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-cāti. 
Na me bhikkhave tesu bhikkhūsu anusāsanī karaṇīyā ahosi; satuppādakaraṇīyam-eva me bhikkhave tesu bhikkhūsu ahosi. 
Seyyathā pi bhikkhave subhūmiyaṃ cātummahāpathe ājaññaratho yutto assa ṭhito odhastapatodo, tam-enaṃ dakkho yoggācariyo assadammasārathi abhirūhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṃ gahetvā yenicchakaṃ yadicchakaṃ sāreyya pi paccāsāreyya pi, evam-eva kho bhikkhave na me tesu {bhikkhūsu} anusāsanī karaṇīyā ahosi, satuppādakaraṇīyam-eva me bhikkhave tesu {bhikkhūsu} ahosi. 
Tasmātiha bhikkhave tumhe akusalaṃ pajahatha kusalesu dhammesu āyogaṃ karotha, evaṃ hi tumhe pi imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatha. 
Seyyathā pi bhikkhave gāmassa vā nigamassa vā avidūre mahantaṃ sālavanaṃ, tañ-c’ assa elaṇḍehi sañchannaṃ, tassa kocid-eva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo, so yā tā sālalaṭṭhiyo kuṭilā ojāpaharaṇiyo tā tacchetvā bahiddhā nīhareyya antovanaṃ suvisodhitaṃ visodheyya, yā pana tā sālalaṭṭhiyo ujukā sujātā tā sammā parihareyya, evaṃ h’ etaṃ bhikkhave sālavanaṃ aparena samayena vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya; evam-eva kho bhikkhave tumhe akusalaṃ pajahatha kusalesu dhammesu āyogaṃ karotha, 
(125) evaṃ hi tumhe pi imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatha. 
Bhūtapubbaṃ bhikkhave imissā yeva Sāvatthiyā Vedehikā nāma gahapatānī ahosi. 
Vedehikāya bhikkhave gahapatāniyā evaṃ kalyāṇo kittisaddo abbhuggato: soratā Vedehikā gahapatānī, nivātā Vedehikā gahapatānī, upasantā Vedehikā gahapatānī ti. Vedehikāya kho pana bhikkhave gahapatāniyā Kāḷī nāma dāsī ahosi, dakkhā analasā susaṃvihitakammantā. 
Atha kho bhikkhave Kāḷiyā dāsiyā etadahosi: 
Mayhaṃ kho ayyāya evaṃ kalyāṇo kittisaddo abbhuggato: soratā Vedehikā gahapatāni, nivātā Vedehikā gahapatānī, upasantā Vedehikā gahapatānī ti; kin-nu kho me ayyā santaṃ yeva nu kho ajjhattaṃ kopaṃ na pātukaroti udāhu asantaṃ, udāhu mayh’ ev’ ete kammantā susaṃvihitā yena me ayyā santaṃ yeva ajjhattaṃ kopaṃ na pātukaroti na asantaṃ; yannūnāhaṃ ayyaṃ vīmaṃseyyan-ti. Atha kho bhikkhave Kāḷī dāsī divā uṭṭhāsi. 
Atha kho bhikkhave Vedehikā gahapatānī Kāḷiṃ dāsiṃ etad-avoca: 
He je Kāḷi. 
-- Kiṃ ayye. 
-- Kiṃ je divā uṭṭhāsīti. 
-- Na kho ayye kiñci. 
-- No vata re kiñci pāpi dāsi, divā uṭṭhāsīti kupitā anattamanā bhūkuṭiṃ akāsi. 
Atha kho bhikkhave Kāḷiyā dāsiyā etad-ahosi: 
Santaṃ yeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti no asantaṃ, mayh’ ev’ ete kammantā susaṃvihitā yena me ayyā santaṃ yeva ajjhattaṃ kopaṃ na pātukaroti no asantaṃ; 
yan-nūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyyan-ti. 
Atha kho bhikkhave Kāḷī dāsī divātaraṃ uṭṭhāsi. 
Atha kho bhikkhave Vedehikā gahapatānī Kāḷiṃ dāsiṃ etadavoca: 
He je Kāḷi. 
-- Kiṃ ayye. 
-- Kiṃ je divā uṭṭhāsīti. 
-- Na kho ayye kiñci. 
-- No vata re kiñci pāpi dāsi, divā uṭṭhāsīti kupitā anattamanā anattamanavācaṃ nicchāresi. 
Atha kho bhikkhave Kāḷiyā dāsiyā etad-ahosi: 
Santaṃ yeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti no asantaṃ, mayh’ ev’ ete kammantā susaṃvihitā yena me ayyā santaṃ yeva ajjhattaṃ kopaṃ na pātukaroti no asantaṃ; 
yan-nūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyyan-ti. 
Atha kho bhikkhave Kāḷī dāsī divātaraṃ yeva uṭṭhāsi. 
Atha kho bhikkhave Vedehikā gahapatānī Kāḷiṃ dāsiṃ (126) etad-avoca: 
He je Kāḷi. 
-- Kiṃ ayye. 
-- Kiṃ je divā uṭṭhāsīti. 
-- Na kho ayye kiñci. 
-- No vata re kiñci pāpi dāsi, divā uṭṭhāsīti kupitā anattamanā aggaḷasūciṃ gahetvā sīse pahāraṃ adāsi, sīsaṃ vobhindi. 
Atha kho bhikkhave Kāḷī dāsī bhinnena sīsena lohitena gaḷantena paṭivissakānaṃ ujjhāpesi: 
Passath’ ayye soratāya kammaṃ, passath’ ayye nivātāya kammaṃ, passath’ ayye upasantāya kammaṃ, kathaṃ hi nāma ekadāsikāya: divā uṭṭhāsīti kupitā anattamanā aggaḷasūciṃ gahetvā sīse pahāraṃ dassati sīsaṃ vobhindissatīti. 
Atha kho bhikkhave Vedehikāya gahapatāniyā aparena samayena evaṃ pāpako kittisaddo abbhuggañchi: 
caṇḍī Vedehikā gahapatānī, anivātā Vedehikā gahapatānī, anupasantā Vedehikā gahapatānī ti. Evam-eva kho bhikkhave idh’ ekacco bhikkhu tāvad-eva soratasorato hoti nivātanivāto hoti upasantūpasanto hoti yāva na amanāpā vacanapathā phusanti; yato ca kho bhikkhave bhikkhuṃ amanāpā vacanapathā phusanti atha kho bhikkhu sorato ti veditabbo nivāto ti veditabbo upasanto ti veditabbo. 
Nāhan-taṃ bhikkhave bhikkhuṃ suvaco ti vadāmi yo cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārahetu suvaco hoti sovacassataṃ āpajjati, taṃ kissa hetu: taṃ hi so bhikkhave bhikkhu cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraṃ alabhamāno na suvaco hoti na sovacassataṃ āpajjati. 
Yo ca kho bhikkhave bhikkhu dhammaṃ yeva sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno suvaco hoti sovacassataṃ āpajjati tam-ahaṃ suvaco ti vadāmi. 
Tasmātiha bhikkhave: 
Dhammaṃ yeva sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamānā suvacā bhavissāma sovacassataṃ āpajjissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Pañc’ ime bhikkhave vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena vā akālena vā, bhūtena vā abhūtena vā, saṇhena vā pharusena vā, atthasaṃhitena vā anatthasaṃhitena vā, mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṃ akālena vā; bhūtena vā bhikkhave pare vadamānā vadeyyuṃ abhūtena vā; saṇhena vā bhikkhave pare vadamānā vadeyyuṃ pharusena vā; 
atthasaṃhitena vā bhikkhave pare vadamānā vadeyyuṃ (127) anatthasaṃhitena vā; mettacittā vā bhikkhave pare vadamānā vadeyyuṃ dosantarā vā. Tatrāpi kho bhikkhave evaṃ sikkhitabbaṃ: 
Na c’ eva no cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā, tañ-ca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. 
Evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Seyyathā pi bhikkhave puriso āgaccheyya kuddālapiṭakaṃ ādāya, so evaṃ vadeyya: 
Ahaṃ imaṃ mahāpaṭhaviṃ apaṭhaviṃ karissāmīti, so tatra tatra khaṇeyya, tatra tatra vikireyya, tatra tatra oṭṭhubheyya, tatra tatra omutteyya: apaṭhavī bhavasi, apaṭhavī bhavasīti. 
Taṃ kim-maññatha bhikkhave: 
Api nu so puriso imaṃ mahāpaṭhaviṃ apaṭhaviṃ kareyyāti. 
-- No h’ etaṃ bhante, taṃ kissa hetu: ayaṃ hi bhante mahāpaṭhavī gambhīrā appameyyā, sā na sukarā apaṭhavī kātuṃ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. 
-- Evaṃ-eva kho bhikkhave pañc’ ime vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena vā . . . dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṃ . . . dosantarā vā. Tatrāpi kho bhikkhave evaṃ sikkhitabbaṃ: 
Na c’ eva no cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā, tañ-ca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaṃ lokaṃ paṭhavīsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. 
Evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Seyyathā pi bhikkhave puriso āgaccheyya lākhaṃ vā haliddiṃ vā nīlaṃ vā mañjiṭṭhaṃ vā ādāya, so evaṃ vadeyya; Ahaṃ imasmiṃ ākāse rūpāni likhissāmi rūpapātubhāvaṃ karissāmīti. 
Taṃ kim-maññatha bhikkhave: 
Api nu so puriso imasmiṃ ākāse rūpaṃ likheyya rūpapātubhāvaṃ kareyyāti. 
-- No h’ etaṃ bhante, taṃ kissa hetu: 
ayaṃ hi bhante ākāso arūpī anidassano, tattha na sukaraṃ rūpaṃ likhituṃ rūpapātubhāvaṃ kātuṃ, yāvad-eva ca (128) pana so puriso kilamathassa vighātassa bhāgī assāti. 
-- Evameva kho bhikkhave pañc’ ime vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena vā akālena vā --pe-- tadārammaṇañ-ca sabbāvantaṃ lokaṃ ākāsasamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. 
Evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Seyyathā pi bhikkhave puriso āgaccheyya ādittaṃ tiṇukkaṃ ādāya, so evaṃ vadeyya: 
Ahaṃ imāya ādittāya tiṇukkāya Gaṅgaṃ nadiṃ santāpessāmi samparitāpessāmīti. 
Taṃ kim-maññatha bhikkhave: 
Api nu so puriso ādittāya tiṇukkāya Gaṅgaṃ nadiṃ santāpeyya samparitāpeyyāti. 
-- No h’ etaṃ bhante, taṃ kissa hetu: 
Gaṅgā hi bhante nadī gambhīrā appameyyā, sā na sukarā ādittāya tiṇukkāya santāpetuṃ samparitāpetuṃ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. 
-- Evam-eva kho bhikkhave pañc’ ime vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena vā akālena vā --pe-- tadārammaṇañ-ca sabbāvantaṃ lokaṃ Gaṅgāsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. 
Evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Seyyathā pi bhikkhave biḷārabhastā madditā sumadditā suparimadditā mudukā tūlinī chinnasassarā chinnababbharā, atha puriso āgaccheyya kaṭṭhaṃ vā kaṭhalaṃ vā ādāya, so evaṃ vadeyya: 
Ahaṃ imaṃ biḷārabhastaṃ madditaṃ sumadditaṃ suparimadditaṃ mudukaṃ tūliniṃ chinnasassaraṃ chinnababbharaṃ kaṭṭhena vā kaṭhalena vā sarasaraṃ karissāmi bharabharaṃ karissāmīti. 
Taṃ kim-maññatha bhikkhave: 
Api nu so puriso amuṃ biḷārabhastaṃ madditaṃ sumadditaṃ suparimadditaṃ mudukaṃ tūliniṃ chinnasassaraṃ chinnababbharaṃ kaṭṭhena vā kaṭhalena vā sarasaraṃ kareyya bharabharaṃ kareyyāti. 
-- No h’ etaṃ bhante, taṃ kissa hetu: asu hi bhante {biḷābhastā} madditā sumadditā suparimadditā mudukā tūlinī chinnasassarā chinnababbharā, sā na sukarā kaṭṭhena vā kaṭhalena vā sarasaraṃ kātuṃ bharabharaṃ kātuṃ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. 
-- Evam-eva kho bhikkhave pañc’ ime vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena (129) vā akālena vā bhūtena vā abhūtena vā saṇhena vā pharusena vā atthasaṃhitena vā anatthasaṃhitena vā mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṃ akālena vā; bhūtena vā . . . abhūtena vā; saṇhena vā . . . 
pharusena vā; atthasaṃhitena vā . . . anatthasaṃhitena vā; 
mettacittā vā bhikkhave pare vadamānā vadeyyuṃ dosantarā vā. Tatrāpi kho bhikkhave evaṃ sikkhitabbaṃ: 
Na c’ eva no cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā, tañ-ca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaṃ lokaṃ biḷārabhastāsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. 
Evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Ubhatodaṇḍakena ce pi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatrāpi yo mano padūseyya na me so tena sāsanakaro. 
Tatrāpi kho bhikkhave evaṃ sikkhitabbaṃ: 
Na c’ eva no cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā, tañ-ca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. 
Evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Imañ-ca tumhe bhikkhave kakacūpamaṃ ovādaṃ abhikkhaṇaṃ manasikareyyātha, passatha no tumhe bhikkhave taṃ vacanapathaṃ aṇuṃ vā thūlaṃ vā yaṃ tumhe nādhivāseyyāthāti. 
-- No h’ etaṃ bhante. 
-- Tasmātiha bhikkhave imaṃ kakacūpamaṃ ovādaṃ abhikkhaṇaṃ manasikarotha, taṃ vo bhavissati dīgharattaṃ hitāya sukhāyāti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
KAKACŪPAMASUTTAṂ PAṬHAMAṂ.