You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
37. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. 
Atha kho Sakko devānam-indo yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Sakko devānam-indo Bhagavantaṃ etad-avoca: 
Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. 
Idha devānam-inda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti. 
Evañ-ca taṃ devānam-inda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti, so sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati; so tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattañ-ñeva pari-(252)nibbāyati; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Ettāvatā kho devānaminda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. Atha kho Sakko devānamindo Bhagavato bhāsitaṃ abhinanditvā anumoditvā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth’ ev’ antaradhāyi. 
Tena kho pana samayena āyasmā Mahāmoggallāno Bhagavato avidūre nisinno hoti. 
Atha kho āyasmato Mahāmoggallānassa etad-ahosi: 
Kin-nu kho so yakkho Bhagavato bhāsitaṃ abhisamecca anumodi udāhu no; yan-nūnāhaṃ taṃ yakkhaṃ jāneyyaṃ yadi vā so yakkho Bhagavato bhāsitaṃ abhisamecca anumodi yadi vā no ti. Atha kho āyasmā Mahāmoggallāno seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya evam-eva Pubbārāme Migāramātu pāsāde antarahito devesu Tāvatiṃsesu pāturahosi. 
Tena kho pana samayena Sakko devānam-indo ekapuṇḍarīke uyyāne dibbehi pañcahi turiyasatehi samappito samaṅgibhūto paricāreti. 
Addasā kho Sakko devānam-indo āyasmantaṃ Mahāmoggallānaṃ dūrato va āgacchantaṃ, disvāna tāni dibbāni pañca turiyasatāni paṭippaṇāmetvā yen’ āyasmā Mahāmoggallāno ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Mahāmoggallānaṃ etadavoca: 
Ehi kho mārisa Moggallāna, sāgataṃ mārisa Moggallāna, cirassaṃ kho mārisa Moggallāna imaṃ pariyāyamakāsi yadidaṃ idh’ āgamanāya, nisīda mārisa Moggallāna, idam-āsanaṃ paññattan-ti. Nisīdi kho āyasmā Mahāmoggallāno paññatte āsane. 
Sakko pi kho devānam-indo aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Sakkaṃ devānam-indaṃ āyasmā Mahāmoggallāno etad-avoca: 
Yathākathaṃ pana te Kosiya Bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsi, sādhu mayam-pi etissā kathāya bhāgino assāma savanāyāti. 
-- Mayaṃ kho mārisa Moggallāna bahukiccā, mayaṃ bahukaraṇīyā, app-eva sakena karaṇīyena api ca devānaṃ yeva Tāvatiṃsānaṃ karaṇīyena. 
Api ca mārisa Moggallāna sussutaṃ yeva hoti suggahītaṃ (253) sumanasikataṃ sūpadhāritaṃ yan-no khippam-eva antaradhāyati. 
Bhūtapubbaṃ mārisa Moggallāna devāsurasaṅgāmo samupabbūḷho ahosi. 
Tasmiṃ kho pana mārisa Moggallāna saṅgāme devā jiniṃsu, asurā parājiniṃsu. 
So kho ahaṃ mārisa Moggallāna taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tato paṭinivattitvā Vejayantaṃ nāma pāsādaṃ māpesiṃ. 
Vejayantassa kho pana mārisa Moggallāna pāsādassa ekasataṃ niyyūhaṃ, ekamekasmiṃ niyyūhe satta satta kūṭāgārasatāni, ekamekasmiṃ kūṭāgāre satta satta accharāyo, ekamekissā accharāya satta satta paricārikāyo. 
Iccheyyāsi no tvaṃ mārisa Moggallāna Vejayantassa pāsādassa rāmaṇeyyakaṃ daṭṭhun-ti. Adhivāsesi kho āyasmā Mahāmoggallāno tuṇhībhāvena. 
Atha kho Sakko ca devānam-indo Vessavaṇo ca mahārājā āyasmantaṃ Mahāmoggallānaṃ purakkhatvā yena Vejayanto pāsādo ten’ upasaṅkamiṃsu. 
Addasāsuṃ kho Sakkassa devānam-indassa paricārikāyo āyasmantaṃ Mahāmoggallānaṃ dūrato va āgacchantaṃ, disvāna ottapamānā hirīyamānā sakaṃ sakaṃ ovarakaṃ pavisiṃsu. 
Seyyathā pi nāma suṇisā sasuraṃ disvā ottapati hirīyati, evam-evaṃ Sakkassa devānam-indassa paricārikāyo āyasmantaṃ Mahāmoggallānaṃ disvā ottapamānā hirīyamānā sakaṃ sakaṃ ovarakaṃ pavisiṃsu. 
Atha kho Sakko ca devānam-indo Vessavaṇo ca mahārājā āyasmantaṃ Mahāmoggallānaṃ Vejayante pāsāde anucaṅkamāpenti anuvicarāpenti: idam-pi mārisa Moggallāna passa Vejayantassa pāsādassa rāmaṇeyyakaṃ, idam-pi marisa Moggallāna passa Vejayantassa pāsādassa rāmaṇeyyakan-ti. 
-- Sobhat’ idaṃ āyasmato Kosiyassa yathā taṃ pubbe katapuññassa, manussā pi kiñcid-eva rāmaṇeyyakaṃ diṭṭhā evam-āhaṃsu: sobhati vata bho devānaṃ Tāvatiṃsānan-ti, ta-y-idaṃ āyasmato Kosiyassa sobhati yathā taṃ pubbe katapuññassāti. 
Atha kho āyasmato Mahāmoggallānassa etad-ahosi: 
Atibāḷhaṃ kho ayaṃ yakkho pamatto viharati, yan-nūnāhaṃ imaṃ yakkhaṃ saṃvejeyyan-ti. Atha kho āyasmā Mahāmoggallāno tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi yathā Vejayantaṃ pāsādaṃ pādaṅguṭṭhakena saṅkampesi sampakampesi sampa-(254)vedhesi. 
Atha kho Sakko ca devānam-indo Vessavaṇo ca mahārājā devā ca Tāvatiṃsā acchariyabbhutacittajātā ahesuṃ: 
Acchariyaṃ vata bho abbhutaṃ vata bho samaṇassa mahiddhikatā mahānubhāvatā, yatra hi nāma dibbaṃ bhavanaṃ pādaṅguṭṭhakena saṅkampessati sampakampessati sampavedhessatīti. 
Atha kho āyasmā Mahāmoggallāno Sakkaṃ devānam-indaṃ saṃviggaṃ lomahaṭṭhajātaṃ viditvā Sakkaṃ devānam-indaṃ etad-avoca: 
Yathākathaṃ pana te Kosiya Bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsi, sādhu mayam-pi etissā kathāya bhāgino assāma savanāyāti. 
-- Idhāhaṃ mārisa Moggallāna yena Bhagavā ten’ upasaṅkamiṃ, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsiṃ. 
Ekamantaṃ ṭhito kho ahaṃ mārisa Moggallāna Bhagavantaṃ etad-avocaṃ: 
Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. Evaṃ vutte mārisa Moggallāna Bhagavā maṃ etad-avoca: 
Idha devānam-inda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti. 
Evañ-ce taṃ devānam-inda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti, so sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati; so tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattañ-ñeva parinibbāyati; 
khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Ettāvatā kho devānam-inda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. Evaṃ kho me mārisa Moggallāna Bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsīti. 
Atha kho āyasmā Mahāmoggallāno Sakkassa devānam-indassa bhā-(255)sitaṃ abhinanditvā anumoditvā seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya evam-evaṃ devesu Tāvatiṃsesu antarahito Pubbārāme Migāramātu pāsāde pāturahosi. 
Atha kho Sakkassa devānam-indassa paricārikāyo acirapakkante āyasmante Mahāmoggallāne Sakkaṃ devānam-indaṃ etad-avocuṃ: 
Eso nu te mārisa so Bhagavā satthā ti. 
-- Na kho me mārisā so Bhagavā satthā, sabrahmacārī me eso. 
āyasmā Mahāmoggallāno ti. 
-- Lābhā te mārisa yassa te sabrahmacārī evaṃ mahiddhiko evaṃ mahānubhāvo, aho nūna te so Bhagavā satthā ti. 
Atha kho āyasmā Mahāmoggallāno yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Mahāmoggallāno Bhagavantaṃ etad-avoca: 
Abhijānāti no bhante Bhagavā ahu tañ-ñeva aññatarassa mahesakkhassa yakkhassa saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsitthāti. 
-- Abhijānām’ ahaṃ Moggallāna: idha Sakko devānam-indo yenāhaṃ ten’ upasaṅkami, upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Moggallāna Sakko devānam-indo maṃ etad-avoca: 
Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. Evaṃ vutte ahaṃ Moggallāna Sakkaṃ devānaṃ-indaṃ etad-avocaṃ: 
Idha devānaminda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti. 
Evañ-ce taṃ devānam-inda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti, so sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati; so tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattañ-ñeva parinibbāyati; khīṇā jāti, vusitaṃ brahma-(256)cariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Ettāvatā kho devānam-inda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. 
Evaṃ kho ahaṃ Moggallāna abhijānāmi Sakkassa devānam-indassa saṅkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā ti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Mahāmoggallāno Bhagavato bhāsitaṃ abhinandīti. 
CŪḶATAṆHĀSAṄKHAYASUTTAṂ SATTAMAṂ.