You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
58. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Atha kho Abhayo rājakumāro yena Nigaṇṭho Nātaputto ten’ upasaṅkami, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Abhayaṃ rājakumāraṃ Nigaṇṭho Nātaputto etad-avoca: 
Ehi tvaṃ rājakumāra samaṇassa Gotamassa vādaṃ āropehi, evaṃ te kalyāṇo kittisaddo abbhuggañchīti: 
Abhayena rājakumārena samaṇassa Gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropito ti. 
-- Yathākathaṃ panāhaṃ bhante samaṇassa Gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādaṃ āropessāmīti. 
-- Ehi tvaṃ rājakumāra yena samaṇo Gotamo ten’ upasaṅkama, upasaṅkamitvā samaṇaṃ Gotamaṃ evaṃ vadehi: 
Bhāseyya nu kho bhante Tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā ti. Sace te samaṇo Gotamo evaṃ puṭṭho evaṃ byākaroti: 
Bhāseyya rājakumāra Tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā ti, tam-enaṃ tvaṃ evaṃ vadeyyāsi: 
Atha kiñ-carahi te bhante puthujjanena nānākaraṇaṃ, puthujjano pi hi taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpā ti. Sace pana te samaṇo Gotamo evaṃ puṭṭho evaṃ byākaroti: 
Na rājakumāra Tathāgato taṃ vācaṃ bhāseyya yā sā vācā (393) paresaṃ appiyā amanāpā ti, tam-enaṃ tvaṃ evaṃ vadeyyāsi: 
Atha kiñ-carahi te bhante Devadatto byākato: āpāyiko Devadatto, nerayiko Devadatto, kappaṭṭho Devadatto, atekiccho Devadatto ti, tāya ca pana te vācāya Devadatto kupito ahosi anattamano ti. Imaṃ kho te rājakumāra samaṇo Gotamo ubhatokoṭikaṃ pañhaṃ puṭṭho samāno n’ eva sakkhīti uggilituṃ n’ eva sakkhīti ogilituṃ. 
Seyyathā pi nāma purisassa ayosiṅghāṭakaṃ kaṇṭhe vilaggaṃ, so n’ eva sakkuṇeyya uggilituṃ n’ eva sakkuṇeyya ogilituṃ, evam-eva kho te rājakumāra samaṇo Gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho samāno n’ eva sakkhīti uggilituṃ n’ eva sakkhīti ogilitun-ti. 
Evam-bhante ti kho Abhayo rājakumāro Nigaṇṭhassa Nātaputtassa paṭissutvā uṭṭhāy’ āsanā Nigaṇṭhaṃ Nātaputtaṃ abhivādetvā padakkhiṇaṃ katvā yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnassa kho Abhayassa rājakumārassa suriyaṃ oloketvā etad-ahosi: 
Akālo kho ajja Bhagavato vādaṃ āropetuṃ, sve dānāhaṃ sake nivesane Bhagavato vādaṃ āropessāmīti Bhagavantaṃ etad-avoca: 
Adhivāsetu me bhante Bhagavā svātanāya attacatuttho bhattan-ti. 
Adhivāsesi Bhagavā tuṇhībhāvena. 
Atha kho Abhayo rājakumāro Bhagavato adhivāsanaṃ viditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Atha kho Bhagavā tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Abhayassa rājakumārassa nivesanaṃ ten’ upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. 
Atha kho Abhayo rājakumāro Bhagavantaṃ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. 
Atha kho Abhayo rājakumāro Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantam nisinno kho Abhayo rājakumāro Bhagavantam etad-avoca: 
Bhāseyya nu kho bhante Tathāgato tam vācaṃ yā sā vācā paresaṃ appiyā amanāpā ti. 
-- Na kho ’ttha rājakumāra ekaṃsenāti. 
-- Ettha bhante anassuṃ nigaṇṭhā ti. 
-- Kiṃ pana tvaṃ rājakumāra evaṃ vadesi: 
(394) ettha bhante anassuṃ nigaṇṭhā ti. 
-- Idhāhaṃ bhante yena Nigaṇṭho Nātaputto ten’ upasaṅkamiṃ, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ abhivādetvā ekamantaṃ nisīdiṃ. 
Ekamantaṃ nisinnaṃ kho maṃ bhante Nigaṇṭho Nātaputto etad-avoca: 
Ehi tvaṃ rājakumāra samaṇassa Gotamassa vādaṃ āropehi, evaṃ te kalyāṇo kittisaddo abbhuggañchīti: 
Abhayena rājakumārena samaṇassa Gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropito ti. Evaṃ vutte ahaṃ bhante Nigaṇṭhaṃ Nātaputtaṃ etad-avocaṃ: 
Yathākathaṃ panahaṃ bhante samaṇassa Gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādaṃ āropessāmīti. 
Ehi tvaṃ rājakumāra yena samaṇo Gotamo ten’ upasaṅkama, upasaṅkamitvā samaṇaṃ Gotamaṃ evaṃ vadehi: 
Bhāseyya nu kho bhante Tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā ti. Sace te samaṇo Gotamo evaṃ puṭṭho evaṃ byākaroti: 
Bhāseyya rājakumāra Tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā ti, tam-enaṃ tvaṃ evaṃ vadeyyāsi: 
Atha kiñ-carahi te bhante puthujjanena nānākaraṇaṃ, puthujjano pi hi taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpā ti. Sace pana te samaṇo Gotamo evaṃ puṭṭho evaṃ byākaroti: 
Na rājakumāra Tathāgato taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpā ti. tam-enaṃ tvaṃ evaṃ vadeyyāsi: 
Atha kiñ-carahi te bhante Devadatto byākato: āpāyiko Devadatto, nerayiko Devadatto, kappaṭṭho Devadatto, atekiccho Devadatto ti, tāya ca pana te vācāya Devadatto kupito ahosi anattamano ti. Imaṃ kho te rājakumāra samaṇo Gotamo ubhatokoṭikaṃ pañhaṃ puṭṭho samāno n’ eva sakkhīti uggilituṃ n’ eva sakkhīti ogilituṃ. 
Seyyathā pi nāma purisassa ayosiṅghāṭakaṃ kaṇṭhe vilaggaṃ, so n’ eva sakkuṇeyya uggilituṃ n’ 
eva sakkuṇeyya ogilituṃ, evam-eva kho te rājakumāra samaṇo Gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho samāno n’ eva sakkhīti uggilituṃ n’ eva sakkhīti ogilitun-ti. 
Tena kho pana samayena daharo kumāro mando uttānaseyyako Abhayassa rājakumārassa aṅke nisinno hoti. 
Atha kho Bhagavā Abhayaṃ rājakumāraṃ etad-avoca: 
Taṃ kim-(395)maññasi rājakumāra: sacāyaṃ kumāro tuyhaṃ vā pamādamanvāya dhātiyā vā pamādam-anvāya kaṭṭhaṃ vā kaṭhalaṃ vā mukhe āhareyya, kinti naṃ kareyyāsīti. 
-- Āhareyy’ assāhaṃ bhante. 
Sace ahaṃ bhante na sakkuṇeyyaṃ ādiken’ eva āhattuṃ, vāmena hatthena sīsaṃ pariggahetvā dakkhiṇena hatthena vaṅkaṅguliṃ karitvā salohitam-pi āhareyyaṃ, taṃ kissa hetu: atthi me bhante kumāre anukampā ti. 
-- Evameva kho rājakumāra yaṃ Tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, na taṃ Tathāgato vācaṃ bhāsati; yam-pi Tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, tam-pi Tathāgato vācaṃ na bhāsati; yañca kho Tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, tatra kālaññū Tathāgato hoti tassā vācāya veyyākaraṇāya. 
Yaṃ Tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ piyā manāpā, na taṃ Tathāgato vācaṃ bhāsati; yampi Tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ piyā manāpā, tam-pi Tathāgato vācaṃ na bhāsati; yañ-ca kho Tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ, sā ca paresaṃ piyā manāpā, tatra kālaññū Tathāgato hoti tassā vācāya veyyākaraṇāya, taṃ kissa hetu: 
Atthi rājakumāra Tathāgatassa sattesu anukampā ti. 
Ye ’me bhante khattiyapaṇḍitā pi brāhmaṇapaṇḍitā pi gahapatipaṇḍitā pi samaṇapaṇḍitā pi pañhaṃ abhisaṅkharitvā Tathāgataṃ upasaṅkamitvā pucchanti, pubbe va nu kho etaṃ bhante Bhagavato cetaso parivitakkitaṃ hoti: ye maṃ upasaṅkamitvā evaṃ pucchissanti tesāhaṃ evaṃ puṭṭho evaṃ byākarissāmīti, udāhu ṭhānaso v’ etaṃ Tathāgataṃ paṭibhātīti. 
-- Tena hi rājakumāra tañ-ñev’ ettha paṭipucchissāmi, yathā te khameyya tathā naṃ byākareyyāsi. 
Taṃ kim-maññasi rājakumāra: kusalo tvaṃ rathassa aṅgapaccaṅgānan-ti. 
-- Evaṃ bhante, kusalo ahaṃ rathassa aṅgapaccaṅgānan-ti. 
-- Taṃ kim-maññasi rājakumāra: ye taṃ upasaṅkamitvā evaṃ paccheyyuṃ: kin-nām’ idaṃ rathassa aṅgapaccaṅgan-ti, pubbe va nu kho te etaṃ cetaso pari-(396)vitakkitaṃ assa: ye maṃ upasaṅkamitvā evaṃ pucchissanti tesāhaṃ evaṃ byākarissāmīti, udāhu ṭhānaso v’ etaṃ taṃ paṭibhāseyyāti. 
-- Ahaṃ hi bhante rathiko saññāto kusalo rathassa aṅgapaccaṅgānaṃ, sabbāni me rathassa aṅgapaccaṅgāni suviditāni, ṭhānaso v’ etaṃ maṃ paṭibhāseyyāti. 
-- Evam-eva kho rājakumāra ye te khattiyapaṇḍitā pi brāhmaṇapaṇḍitā pi gahapatipaṇḍitā pi samaṇapaṇḍitā pi pañhaṃ abhisaṅkharitvā Tathāgataṃ upasaṅkamitvā pucchanti, ṭhānaso v’ etaṃ Tathāgataṃ paṭibhāti, taṃ kissa hetu: 
Sā hi rājakumāra Tathāgatassa dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā ṭhānaso v’ etaṃ Tathāgataṃ paṭibhātīti. 
Evaṃ vutte Abhayo rājakumāro Bhagavantaṃ etadavoca: 
Abhikkantaṃ bhante, abhikkantaṃ bhante. 
Seyyathā pi bhante nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ Bhagavatā anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañ-ca. Upāsakaṃ maṃ Bhagavā dharetu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
ABHAYARĀJAKUMĀRASUTTANTAṂ AṬṬHAMAṂ.