You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
72. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Vacchagotto paribbājako yena Bhagavā ten’ upasaṅkami, 
(484) upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad-avoca: 
Kin-nu kho bho Gotama: sassato loko, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: sassato loko, idam-eva saccaṃ, mogham-aññan-ti. 
-- Kim pana bho Gotama: 
asassato loko, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: asassato loko, idam-eva saccaṃ, mogham-aññan-ti. 
-- Kin-nu kho bho Gotama: antavā loko, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: antavā loko, idam-eva saccaṃ, mogham-aññan-ti. 
-- Kiṃ pana bho Gotama: anantavā loko, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: 
anantavā loko, idam-eva saccaṃ, mogham-aññan-ti. 
-- Kin-nu kho bho Gotama: taṃ jīvaṃ taṃ sarīraṃ, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: taṃ jīvaṃ taṃ sarīraṃ, idam-eva saccaṃ, mogham-aññan-ti. 
-- Kiṃ pana bho Gotama: 
aññaṃ jīvaṃ aññaṃ sarīraṃ, idam-eva saccaṃ, moghamaññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: aññaṃ jīvaṃ aññaṃ sarīraṃ, idam-eva saccaṃ, mogham-aññan-ti. 
-- Kin-nu kho bho Gotama: 
hoti tathāgato param-maraṇā, idam-eva saccaṃ, moghamaññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-ti. 
-- Kiṃ pana bho Gotama: na hoti tathāgato param-maraṇā, idam-eva saccaṃ, moghamaññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: na hoti tathāgato param-maraṇā, idameva saccaṃ, mogham-aññan-ti. 
-- Kin-nu kho bho Gotama: hoti ca na ca hoti tathāgato param-maraṇā, idameva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo (485) ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: hoti ca na ca hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-ti. 
-- Kiṃ pana bho Gotama: n’ eva hoti na na hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññanti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: n’ eva hoti na na hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-ti. 
Kin-nu kho bho Gotama: sassato loko, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno: na kho ahaṃ Vaccha evaṃdiṭṭhi: sassato loko, idam-eva saccaṃ, mogham-aññan-ti vadesi. 
Kiṃ pana bho Gotama: asassato loko, idam-eva saccaṃ, moghamaññan-ti evaṃdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno: 
na kho ahaṃ Vaccha evaṃdiṭṭhi: asassato loko, idam-eva saccaṃ, mogham-aññan-ti vadesi --pe--. Kiñ-nu kho bho Gotama: hoti ca na ca hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno: na kho ahaṃ Vaccha evaṃdiṭṭhi: hoti ca na ca hoti tathāgato param-maraṇā, idameva saccaṃ, mogham-aññan-ti vadesi. 
Kiṃ pana bho Gotama: n’ eva hoti na na hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno: na kho ahaṃ Vaccha evaṃdiṭṭhi: n’ eva hoti na na hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-ti vadesi. 
Kiṃ pana bhavaṃ Gotamo ādīnavaṃ sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagato ti. 
Sassato loko ti kho Vaccha diṭṭhigatam-etaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. 
Asassato loko ti kho Vaccha --pe-- antavā loko ti kho Vaccha -- anantavā loko ti kho Vaccha -- taṃ jīvaṃ taṃ sarīran-ti kho Vaccha -- aññaṃ jīvaṃ aññaṃ sarīranti kho Vaccha -- hoti tathāgato param-maraṇā ti kho (486) Vaccha -- na hoti tathāgato param-maraṇā ti kho Vaccha 
-- hoti ca na ca hoti tathāgato param-maraṇā ti kho Vaccha 
-- n’ eva hoti na na hoti tathāgato param-maraṇā ti kho Vaccha diṭṭhigatam-etaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. 
Imaṃ kho ahaṃ Vaccha ādīnavaṃ sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagato ti. 
-- Atthi pana bhoto Gotamassa kiñci diṭṭhigatan-ti. 
-- Diṭṭhigatan-ti kho Vaccha apanītam-etaṃ Tathāgatassa. 
Diṭṭhaṃ h’ etaṃ Vaccha Tathāgatena: iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo; iti vedanā, iti ve, danāya samudayo, iti vedanāya atthagamo; iti saññā, iti saññāya samudayo, iti saññāya atthagamo; iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthagamo; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti. Tasmā Tathāgato sabbamaññitānaṃ sabbamathitānaṃ sabba-ahiṃkāra-mamiṃkāra-mānānusayānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anupādā vimutto ti vadāmīti. 
Evaṃ vimuttacitto pana bho Gotama bhikkhu kuhiṃ upapajjatīti. 
-- Upapajjatīti kho Vaccha na upeti. 
-- Tena hi bho Gotama na upapajjatīti. 
-- Na upapajjatīti kho Vaccha na upeti. 
-- Tena hi bho Gotama upapajjati ca na ca upapajjatīti. 
-- Upapajjati ca na ca upapajjatīti kho Vaccha na upeti. 
-- Tena hi bho Gotama n’ eva upapajjati na na upapajjatīti. 
-- N’ eva upapajjati na na upapajjatīti kho Vaccha na upeti. 
Evaṃ vimuttacitto pana bho Gotama bhikkhu kuhiṃ upapajjatīti iti puṭṭho samāno: upapajjatīti kho Vaccha na upetīti vadesi. 
Tena hi bho Gotama na upapajjatīti iti puṭṭho samāno: na upapajjatīti kho Vaccha na upetīti vadesi. 
Tena hi bho Gotama upapajjati ca na ca upapajjatīti iti puṭṭho samāno: upapajjati ca na ca upapajjatīti kho Vaccha na upetīti vadesi. 
Tena hi bho Gotama n’ eva upapajjati na na upapajjatīti iti puṭṭho samāno: n’ eva upapajjati na (487) na upapajjatīti kho Vaccha na upetīti vadesi. 
Etthāhaṃ bho Gotama aññāṇam-āpādiṃ, ettha sammoham-āpādiṃ, yā pi me esā bhoto Gotamassa purimena kathāsallāpena ahu pasādamattā sā pi me etarahi antarahitā ti. 
Alaṃ hi te Vaccha aññāṇāya alaṃ sammohāya. 
Gambhīro h’ ayaṃ Vaccha dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedaniyo, so tayā dujjāno aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena aññathācariyakena. 
Tena hi Vaccha taṃ yev’ ettha paṭipucchissāmi, yathā te khameyya tathā naṃ byākareyyāsi. 
Taṃ kim-maññasi Vaccha: sace te purato aggi jaleyya jāneyyāsi tvaṃ: ayaṃ me purato aggi jalatīti. 
-- Sace me bho Gotama purato aggi jaleyya jāneyyāhaṃ: ayaṃ me purato aggi jalatīti. 
-- Sace pana taṃ Vaccha evaṃ puccheyya: yo te ayaṃ purato aggi jalati ayaṃ aggi kiṃ paṭicca jalatīti, evaṃ puṭṭho tvaṃ Vaccha kinti byākareyyāsīti. 
-- Sace maṃ bho Gotama evaṃ puccheyya: yo te ayaṃ purato aggi jalati ayaṃ aggi kiṃ paṭicca jalatīti, evaṃ puṭṭho ahaṃ bho Gotama evaṃ byākareyyaṃ: yo me ayaṃ purato aggi jalati ayaṃ aggi tiṇakaṭṭhupādānaṃ paṭicca jalatīti. 
-- Sace te Vaccha purato so aggi nibbāyeyya jāneyyāsi tvaṃ: ayaṃ me purato aggi nibbuto ti. 
-- Sace me bho Gotama purato so aggi nibbāyeyya jāneyyāhaṃ: ayaṃ me purato aggi nibbuto ti. 
-- Sace pana taṃ Vaccha evaṃ puccheyya: yo te ayaṃ purato aggi nibbuto so aggi ito katamaṃ disaṃ gato, puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā ti, evaṃ puṭṭho tvaṃ Vaccha kinti byākareyyāsīti. 
-- Na upeti bho Gotama. 
Yaṃ hi so bho Gotama aggi tiṇakaṭṭhupādānaṃ paṭicca ajali, tassa ca pariyādānā aññassa ca anupahārā anāhāro nibbuto t’ eva saṅkhaṃ gacchatīti. 
Evam-eva kho Vaccha yena rūpena tathāgataṃ paññāpayamāno paññāpeyya taṃ rūpaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ; rūpasaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo duppariyogāho seyyathā pi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, 
(488) upapajjati ca na ca upapajjatīti na upeti, n’ eva upapajjati na na upapajjatīti na upeti. 
Yāya vedanāya tathāgataṃ paññāpayamāno paññāpeyya sā vedanā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā; vedanāsaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo duppariyogāho seyyathā pi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, n’ eva upapajjati na na upapajjatīti na upeti. 
Yāya saññāya tathāgataṃ paññāpayamāno paññāpeyya sā saññā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā; 
saññāsaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo . . . n’ eva upapajjati na na upapajjatīti na upeti. 
Yehi saṅkhārehi tathāgataṃ paññāpayamāno paññāpeyya te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā; saṅkhārasaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo . . . n’ 
eva upapajjati na na upapajjatīti na upeti. 
Yena viññāṇena tathāgataṃ paññāpayamāno paññāpeyya taṃ viññāṇaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ; viññāṇasaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo duppariyogāho seyyathā pi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, n’ eva upapajjati na na upapajjatīti na upetīti. 
Evaṃ vutte Vacchagotto paribbājako Bhagavantaṃ etadavoca: 
Seyyathā pi bho Gotama gāmassa vā nigamassa vā avidūre mahā sālarukkho, tassa aniccatā sākhāpalāsaṃ palujjeyya, tacapapaṭikā palujjeyyuṃ, pheggu palujjeyya, so aparena samayena apagatasākhāpalāso apagatatacapapaṭiko apagataphegguko suddho assa sāre paṭiṭṭhito, evam-ev’ idaṃ bhoto Gotamassa pāvacanaṃ apagatasākhāpalāsaṃ apagatatacapapaṭikaṃ apagatapheggukaṃ suddhaṃ sāre patiṭṭhitaṃ. 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre (489) vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakam-maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
AGGI-VACCHAGOTTASUTTANTAṂ DUTIYAṂ.