You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
55. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Jīvakassa Komārabhaccassa ambavane. 
Atha kho Jīvako Komārabhacco yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Jīvako Komārabhacco Bhagavantaṃ etad-avoca: 
Sutam-{metaṃ} bhante: samaṇaṃ Gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo Gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭiccakamman-ti Ye te bhante evam-āhaṃsu: samaṇaṃ Gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo Gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭiccakamman-ti, kacci te bhante Bhagavato vuttavādino, na ca Bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādāṇuvādo gārayhaṃ ṭhānaṃ āgacchatīti. 
--(369) Ye te Jīvaka evam-āhaṃsu: samaṇaṃ Gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo Gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭiccakamman-ti, na me te vuttavādino abbhācikkhanti ca pana man-te asatā abhūtena. 
Tīhi kho ahaṃ Jīvaka ṭhānehi maṃsaṃ aparibhogan-ti vadāmi: 
diṭṭhaṃ sutaṃ parisaṅkitaṃ. 
Imehi kho ahaṃ Jīvaka tīhi ṭhānehi maṃsaṃ aparibhogan-ti vadāmi. 
Tīhi kho ahaṃ Jīvaka ṭhānehi maṃsaṃ paribhogan-ti vadāmi: adiṭṭhaṃ asutaṃ aparisaṅkitaṃ. 
Imehi kho ahaṃ Jīvaka tīhi ṭhānehi maṃsaṃ paribhogan-ti vadāmi. 
idha Jīvaka bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. 
So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
Tam-enaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. 
Ākaṅkhamāno va Jīvaka bhikkhu adhivāseti. 
So tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaram-ādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ ten’ upasaṅkamati, upasaṅkamitvā paññatte āsane nisīdati, tam-enaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. 
Tassa na evaṃ hoti: sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati, aho vata māyaṃ gahapati vā gahapatiputto vā āyatim-pi evarūpena paṇītena piṇḍapātena pariviseyyāti, evaṃ pi ’ssa na hoti. 
So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati. 
Taṃ kim-maññasi Jīvaka: api nu so bhikkhu tasmiṃ samaye attabyābādhāya vā ceteti parabyābādhāya vā ceteti ubhayabyābādhāya vā cetetīti. 
-- No h’ etaṃ bhante. 
-- Nanu so Jīvaka bhikkhu tasmiṃ samaye anavajjaṃ yeva āhāraṃ āhāretīti. 
-- Evaṃ bhante. 
Sutaṃ {metaṃ} bhante: 
Brahmā mettāvihārī ti. 
Tam-me idaṃ bhante Bhagavā sakkhi diṭṭho, Bhagavā hi bhante mettāvihārī ti. 
-- Yena kho Jīvaka rāgena yena (370) dosena yena mohena byāpādavā assa so rāgo so doso so moho Tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. 
Sace kho te Jīvaka idaṃ sandhāya bhāsitaṃ anujānāmi te etan-ti. 
-- Etad-eva kho pana me bhante sandhāya bhāsitaṃ. 
Idha Jīvaka bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. 
So karuṇāsahagatena cetasā --pe-- muditāsahagatena cetasā --pe-- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
Tam-enaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. 
Ākaṅkhamāno va Jīvaka bhikkhu adhivāseti. 
So tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaram-ādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ ten’ upasaṅkamati, upasaṅkamitvā paññatte āsane nisīdati, tam-enaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. 
Tassa na evaṃ hoti: sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati, aho vata māyaṃ gahapati vā gahapatiputto vā āyatim-pi evarūpena paṇītena piṇḍapātena pariviseyyāti, evaṃ pi ’ssa na hoti. 
So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati. 
Taṃ kim-maññasi Jīvaka: api nu so bhikkhu tasmiṃ samaye attabyābādhāya vā ceteti parabyābādhāya vā ceteti ubhayabyābādhāya vā cetetīti. 
-- No h’ etaṃ bhante. 
-- Nanu so Jīvaka bhikkhu tasmiṃ samaye anavajjaṃ yeva āhāraṃ āhāretīti. 
-- Evaṃ bhante. 
Sutaṃ metaṃ bhante: 
Brahmā upekhāvihārī ti. 
Tam-me idaṃ bhante Bhagavā sakkhi diṭṭho, Bhagavā hi bhante upekhāvihārī ti. 
-- Yena kho Jīvaka rāgena yena dosena yena mohena vihesāvā assa arativā assa paṭighavā assa so rāgo so doso so moho Tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. 
Sace kho te Jīvaka idaṃ sandhāya bhāsitaṃ anujānāmi (371) te etan-ti. 
-- Etad-eva kho pana me bhante sandhāya bhāsitaṃ. 
Yo kho Jīvaka Tathāgataṃ vā Tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati so pañcahi ṭhānehi bahuṃ apuññaṃ pasavati: 
Yam-pi so evam-āha: gacchatha amukaṃ nāma pāṇaṃ ānethāti, iminā paṭhamena ṭhānena bahuṃ apuññaṃ pasavati; yam-pi so pāṇo galappavedhakena ānīyamāno dukkhaṃ domanassaṃ paṭisaṃvedeti, iminā dutiyena ṭhānena bahuṃ apuññaṃ pasavati; yam-pi so evam-āha: gacchatha imaṃ pāṇaṃ ārabhathāti, iminā tatiyena ṭhānena bahuṃ apuññaṃ pasavati; yam-pi so pāṇo ārabhiyamāno dukkhaṃ domanassaṃ paṭisaṃvedeti, iminā catutthena ṭhānena bahuṃ apuññaṃ pasavati; yam-pi so Tathāgataṃ vā Tathāgatasāvakaṃ vā akappiyena āsādeti, iminā pañcamena ṭhānena bahuṃ apuññaṃ pasavati. 
Yo kho Jīvaka Tathāgataṃ vā Tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati so imehi pañcahi ṭhānehi bahuṃ apuññaṃ pasavatīti. 
Evaṃ vutte Jīvako Komārabhacco Bhagavantaṃ etad-avoca: 
Acchariyaṃ bhante, abbhutaṃ bhante. 
Kappiyaṃ vata bhante bhikkhū āhāraṃ āhārenti, anavajjaṃ vata bhante bhikkhū āhāraṃ āhārenti. 
Abhikkantaṃ bhante, abhikkantaṃ bhante --pe-- upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
JĪVAKASUTTANTAṂ PAÑCAMAṂ.