You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
9. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho āyasmā Sāriputto bhikkhū āmantesi: 
Bhikkhavo ti. Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. 
Āyasmā Sāriputto etad-avoca: 
Sammādiṭṭhi sammādiṭṭhīti āvuso vuccati. 
Kittāvatā nu kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā ’ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman-ti. 
-- Dūrato pi kho mayaṃ āvuso āgaccheyyāma āyasmato Sāriputtassa santike etassa bhāsitassa attham-aññātuṃ, sādhu vat’ āyasmantaṃ yeva Sāriputtaṃ paṭibhātu etassa bhāsitassa attho, āyasmato Sāriputtassa sutvā bhikkhū dhāressantīti. 
-- Tena h’ āvuso suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam-āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. 
Āyasmā Sāriputto etad-avoca: 
Yato kho āvuso ariyasāvako akusalañ-ca pajānāti akusalamūlañ-ca pajānāti, kusalañ-ca pajānāti kusalamūlañ-ca (047) pajānāti, ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā ’ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. 
Katamaṃ pan’ āvuso akusalaṃ, katamaṃ akusalamūlaṃ, katamaṃ kusalaṃ, katamaṃ kusalamūlaṃ: 
Pāṇātipāto kho āvuso akusalaṃ, adinnādānaṃ akusalaṃ, kāmesu micchācāro akusalaṃ, musāvādo akusalaṃ, pisuṇā vācā akusalaṃ, pharusā vācā akusalaṃ, samphappalāpo akusalaṃ, abhijjhā akusalaṃ, byāpādo akusalaṃ, micchādiṭṭhi akusalaṃ. 
Idaṃ vuccat’ āvuso akusalaṃ. 
Katamañ-c’ āvuso akusalamūlaṃ: 
Lobho akusalamūlaṃ, doso akusalamūlaṃ. 
moho akusalamūlaṃ. 
Idaṃ vuccat’ āvuso akusalamūlaṃ. 
Katamañ-c’ āvuso kusalaṃ: 
Pāṇātipātā veramaṇī kusalaṃ, adinnādānā veramaṇī kusalaṃ, kāmesu micchācārā veramaṇī kusalaṃ, musāvādā veramaṇī kusalaṃ, pisuṇāya vācāya veramaṇī kusalaṃ, pharusāya vācāya veramaṇī kusalaṃ, samphappalāpā veramaṇī kusalaṃ, anabhijjhā kusalaṃ, abyāpādo kusalaṃ, sammādiṭṭhi kusalaṃ. 
Idaṃ vuccat’ āvuso kusalaṃ. 
Katamañ-c’ āvuso kusalamūlaṃ: 
Alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ. 
Idaṃ vuccat’ āvuso kusalamūlaṃ. 
Yato kho āvuso ariyasāvako evaṃ akusalaṃ pajānāti evaṃ akusalamūlaṃ pajānāti, evaṃ kusalaṃ pajānāti evaṃ kusalamūlaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe va dhamme dukkhass’ antakaro hoti. 
Ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti ujugatā ’ssa diṭṭhi, dhamme aveccappasādena samannāgato. 
āgato imaṃ saddhamman-ti. 
Sādh’ āvuso ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ apucchuṃ: 
Siyā pan’ āvuso añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatā ’ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman-ti. 
-- Siyā āvuso. 
Yato kho āvuso ariyasāvako āhārañ-ca pajānāti āhārasamudayañ-ca pajānāti āhāranirodhañ-ca pajānāti āhāranirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 
’ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato (048) imaṃ saddhammaṃ. 
Katamo pan’ āvuso āhāro, katamo āhārasamudayo, katamo āhāranirodho, katamā āhāranirodhagāminī-paṭipadā: 
Cattāro ’me āvuso āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. 
katame cattāro: 
Kabaḷiṃkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyo, viññāṇaṃ catuttho. 
Taṇhāsamudayā āhārasamudayo, taṇhānirodhā āhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo āhāranirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ āhāraṃ pajānāti, evaṃ āhārasamudayaṃ pajānāti, evaṃ āhāranirodhaṃ pajānāti, evaṃ āhāranirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe va dhamme dukkhass’ antakaro hoti. 
Ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 
’ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman-ti. 
Sādh’ āvuso ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ apucchuṃ: 
Siyā pan’ āvuso añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti --pe-- āgato imaṃ saddhamman-ti. 
-- Siyā āvuso. 
Yato kho āvuso ariyasāvako dukkhañ-ca pajānāti dukkhasamudayañ-ca pajānāti dukkhanirodhañ-ca pajānāti dukkhanirodhagāminī-paṭipadañ-ca pajānāti. 
ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā ’ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. 
Katamaṃ pan’ āvuso dukkhaṃ, katamo dukkhasamudayo, katamo dukkhanirodho, katamā dukkhanirodhagāminī-paṭipadā. 
Jāti pi dukkhā, jarā pi dukkhā, byādhi pi dukkhā, maraṇam-pi dukkhaṃ, sokaparidevadukkhadomanassupāyāsā pi dukkhā, yam-p’ icchaṃ na labhati tam-pi dukkhaṃ, saṅkhittena pañc’ upādānakkhandhā dukkhā. 
Idaṃ vuccat’ āvuso dukkhaṃ. 
Katamo c’ āvuso dukkhasamudayo: 
Yā ’yaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṃ: kāmataṇhā bhava-(049)taṇhā vibhavataṇhā, ayaṃ vuccat’ āvuso dukkhasamudayo. 
Katamo c’ āvuso dukkhanirodho: 
Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, ayaṃ vuccat’ āvuso dukkhanirodho. 
Katamā c’ āvuso dukkhanirodhagāminī-paṭipadā: 
Ayam-eva ariyo aṭṭhaṅgiko maggo dukkhanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi -- pe -- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ dukkhaṃ pajānāti, evaṃ dukkhasamudayaṃ pajānāti, evaṃ dukkhanirodhaṃ pajānāti, evaṃ dukkhanirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti --pe-- āgato imaṃ saddhamman-ti. 
-- Siyā āvuso. 
Yato kho āvuso ariyasāvako jarāmaraṇañ-ca pajānāti jarāmaraṇasamudayañ-ca pajānāti jarāmaraṇanirodhañ-ca pajānāti jarāmaraṇanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamaṃ pan’ āvuso jarāmaraṇaṃ, katamo jarāmaraṇasamudayo, katamo jarāmaraṇanirodho, katamā jarāmaraṇanirodhagāminī-paṭipadā: 
Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā, āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccat’ āvuso jarā. 
[Katamañ-c’ āvuso maraṇaṃ:] Yaṃ tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccumaraṇaṃ kālakiriyā, khandhānaṃ bhedo kaḷebarassa nikkhepo, idaṃ vuccat’ āvuso maraṇaṃ. 
Iti ayañ-ca jarā idañ-ca maraṇaṃ idaṃ vuccat’ āvuso jarāmaraṇaṃ. 
Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇasamudayaṃ pajānāti, evaṃ jarāmaraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminīpaṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- (050) pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako jātiñ-ca pajānāti jātisamudayañ-ca pajānāti jātinirodhañ-ca pajānāti jātinirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamā pan’ āvuso jāti, katamo jātisamudayo, katamo jātinirodho, katamā jātinirodhagāminī-paṭipadā: 
Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti, khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccat’ āvuso jāti. 
Bhavasamudayā jātisamudayo, bhavanirodhā jātinirodho, ayam-eva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ jātiṃ pajānāti, evaṃ jātisamudayaṃ pajānāti, evaṃ jātinirodhaṃ pajānāti, evaṃ jātinirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako bhavañca pajānāti bhavasamudayañ-ca pajānāti bhavanirodhañ-ca pajānāti bhavanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamo pan’ āvuso bhavo, katamo bhavasamudayo, katamo bhavanirodho, katamā bhavanirodhagāminī-paṭipadā: 
Tayo ’me āvuso bhavā: kāmabhavo rūpabhavo arūpabhavo. 
Upādānasamudayā bhavasamudayo upādānanirodhā bhavanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī-paṭipadā, seyyathīdaṃ: 
sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ bhavaṃ pajānāti, evaṃ bhavasamudayaṃ pajānāti, evaṃ bhavanirodhaṃ pajānāti, evaṃ bhavanirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako upādānañ-ca pajānāti upādānasamudayañ-ca pajānāti upādānanirodhañ-ca pajānāti upādānanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamaṃ pan’ āvuso upādānaṃ, katamo upādānasamudayo, katamo upādānanirodho, katamā upādānanirodhagāminī-paṭipadā: 
Cattāro ’me āvuso (051) upādānā: kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ. 
Taṇhāsamudayā upādānasamudayo, taṇhānirodhā upādānanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ upādānaṃ pajānāti, evaṃ upādānasamudayaṃ pajānāti, evaṃ upādānanirodhaṃ pajānāti, evaṃ upādānanirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. 
Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako taṇhañca pajānāti taṇhāsamudayañ-ca pajānāti taṇhānirodhañ-ca pajānāti taṇhānirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamā pan’ āvuso taṇhā, katamo taṇhāsamudayo, katamo taṇhānirodho, katamā taṇhānirodhagāminī-paṭipadā: 
Cha-y-ime āvuso taṇhākāyā: rupataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. 
Vedanāsamudayā taṇhāsamudayo, vedanānirodhā taṇhānirodho, ayam-eva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī-paṭipadā, seyyathīdam: sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ taṇhaṃ pajānāti, evaṃ taṇhāsamudayaṃ pajānāti, evaṃ taṇhānirodhaṃ pajānāti, evaṃ taṇhānirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako vedanañ-ca pajānāti vedanāsamudayañ-ca pajānāti vedanānirodhañ-ca pajānāti vedanānirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamā pan’ āvuso vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī-paṭipadā: 
Cha-y-ime āvuso vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. 
Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayam-eva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminīpaṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. 
(052) Yato kho āvuso ariyasāvako evaṃ vedanaṃ pajānāti, evaṃ vedanāsamudayaṃ pajānāti, evaṃ vedanānirodhaṃ pajānāti, evaṃ vedanānirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako phassañ-ca pajānāti phassasamudayañ-ca pajānāti phassanirodhañ-ca pajānāti phassanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamo pan’ āvuso phasso, katamo phassasamudayo, katamo phassanirodho, katamā phassanirodhagāminī-paṭipadā: 
Cha-y-ime āvuso phassakāyā: cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso. 
Saḷāyatanasamudayā phassasamudayo, saḷāyatananirodhā phassanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ phassaṃ pajānāti, evaṃ phassasamudayaṃ pajānāti, evaṃ phassanirodhaṃ pajānāti, evaṃ phassanirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako saḷāyatanañ-ca pajānāti saḷāyatanasamudayañ-ca pajānāti saḷāyatananirodhañ-ca pajānāti saḷāyatananirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamaṃ pan’ āvuso saḷāyatanaṃ, katamo saḷāyatanasamudayo, katamo saḷāyatananirodho, katamā saḷāyatananirodhagāminī-paṭipadā: 
Cha-y-imāni āvuso āyatanāni: cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. 
Nāmarūpasamudayā saḷāyatanasamudayo, nāmarūpanirodhā saḷāyatananirodho, ayam-eva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ saḷāyatanaṃ pajānāti, evaṃ saḷāyatanasamudayaṃ pajānāti, evaṃ saḷāyatananirodhaṃ (053) pajānāti, evaṃ saḷāyatananirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. 
Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako nāmarūpañ-ca pajānāti nāmarūpasamudayāñ-ca pajānāti nāmarūpanirodhañ-ca pajānāti nāmarūpanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamaṃ pan’ āvuso nāmarūpaṃ, katamo nāmarūpasamudayo, katamo nāmarūpanirodho, katamā nāmarūpanirodhagāminīpaṭipadā: 
Vedanā saññā cetanā phasso manasikāro, idaṃ vuccat’ āvuso nāmaṃ; cattāri ca mahābhūtāni catunnañ-ca mahābhūtānaṃ upādāya rūpaṃ, idaṃ vuccat’ āvuso rūpaṃ; 
iti idañ ca nāmaṃ idañ-ca rūpaṃ idaṃ vuccat’ āvuso nāmarūpaṃ. 
Viññāṇasamudayā nāmarūpasamudayo, viññāṇanirodhā nāmarūpanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi -- pe -- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ nāmarūpaṃ pajānāti, evaṃ nāmarūpasamudayaṃ pajānāti, evaṃ nāmarūpanirodhaṃ pajānāti, evaṃ nāmarūpanirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako viññāṇañ-ca pajānāti viññāṇasamudayañ-ca pajānāti viññāṇanirodhañ-ca pajānāti viññāṇanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamaṃ pan’ āvuso viññāṇaṃ, katamo viññāṇasamudayo, katamo viññāṇanirodho, katamā viññāṇanirodhagāminī-paṭipadā: 
Cha-y-ime āvuso viññāṇakāyā: cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. 
Saṅkhārasamudayā viññāṇasamudayo, saṅkhāranirodhā viññāṇanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ viññāṇaṃ pajānāti, evaṃ viññāṇasamudayaṃ pajānāti, evaṃ viññāṇanirodhaṃ pajānāti, evaṃ viññāṇanirodhagāminī-paṭipadaṃ pa-(054)jānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti --pe--. 
Siyā pan’ āvuso --pe--. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako saṅkhārañ-ca pajānāti saṅkhārasamudayañca pajānāti {saṅkhāranirodhañ-ca} pajānāti saṅkhāranirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katame pan’ āvuso saṅkhārā, katamo saṅkhārasamudayo, katamo saṅkhāranirodho, katamā saṅkhāranirodhagāminī-paṭipadā: 
Tayo ’me āvuso saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro. 
Avijjāsamudayā saṅkhārasamudayo, avijjānirodhā saṅkhāranirodho. 
ayam-eva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī-paṭipadā, seyyathīdaṃ: 
sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ saṅkhāraṃ pajānāti, evaṃ saṅkhārasamudayaṃ pajānāti, evaṃ saṅkhāranirodhaṃ pajānāti, evaṃ saṅkhāranirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti --pe--. 
Siyā pan’ āvuso --pe--. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako avijjañ-ca pajānāti avijjāsamudayañ-ca pajānāti avijjānirodhañ-ca pajānāti avijjānirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamā pan’ āvuso avijjā, katamo avijjāsamudayo, katamo avijjānirodho, katamā avijjānirodhagāminī-paṭipadā: 
Yaṃ kho āvuso dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminī-paṭipadāya aññāṇaṃ, ayaṃ vuccat’ āvuso avijjā. 
Āsavasamudayā avijjāsamudayo, āsavanirodhā avijjānirodho, ayam-eva ariyo aṭṭhaṅgiko maggo avijjānirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ avijjaṃ pajānāti, evaṃ avijjāsamudayaṃ pajānāti, evaṃ avijjānirodhaṃ pajānāti, evaṃ avijjānirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ apucchuṃ: 
Siyā pan’ āvuso añño pi pari-(055)yāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatā ’ssa diṭṭhi dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman-ti. 
-- Siyā āvuso. 
Yato kho āvuso ariyasāvako āsavañ-ca pajānāti āsavasamudayañ-ca pajānāti āsavanirodhañ-ca pajānāti āsavanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā ’ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. 
Katamo pan’ āvuso āsavo, katamo āsavasamudayo, katamo āsavanirodho katamā āsavanirodhagāminī-paṭipadā: 
Tayo ’me āvuso āsavā: kāmāsavo bhavāsavo avijjāsavo. 
Avijjāsamudayā āsavasamudayo, avijjānirodhā āsavanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ āsavaṃ pajānāti, evaṃ āsavasamudayaṃ pajānāti, evaṃ āsavanirodhaṃ pajānāti, evaṃ āsavanirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe va dhamme dukkhass’ antakaro hoti. 
Ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā ’ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman-ti. 
Idam-avoca āyasmā Sāriputto. 
Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandun-ti. 
SAMMĀDIṬṬHISUTTAṂ NAVAMAṂ.