You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
(198) 30. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Piṅgalakoccho brāhmaṇo yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Piṅgalakoccho brāhmaṇo Bhagavantaṃ etadavoca: 
Ye ’me bho Gotama samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathīdaṃ Pūraṇo Kassapo, Makkhali Gosālo, Ajito Kesakambalī, Pakudho Kaccāyano, Sañjayo Belaṭṭhaputto, Nigaṇṭho Nātaputto, sabbe te sakāya paṭiññāya abbhaññaṃsu sabbe va nābbhaññaṃsu, udāhu ekacce abbhaññaṃsu ekacce na abbhaññaṃsūti. 
-- Alaṃ brāhmaṇa, titthat’ etaṃ: sabbe te sakāya paṭiññāya abbhaññaṃsu sabbe va nabbhaññaṃsu, udāhu ekacce abbhaññaṃsu ekacce na abbhaññaṃsu. 
Dhamman-te brāhmaṇa desessāmi, taṃ suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. 
Evam-bho ti kho Piṅgalakoccho brāhmaṇo Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Seyyathā pi brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ nānubhavissatīti. 
Seyyathā pi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma (199) tacaṃ papaṭikaṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavaṃ puriso s. s. s. c. mahato rukkhassa t. s. atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ nānubhavissatīti. 
Seyyathā pi vā pana brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm’ eva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavam puriso s. s. s. c. mahato rukkhassa t. s. 
atikkamm’ eva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ nānubhavissatīti. 
Seyyathā pi vā pana brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm’ eva sāraṃ phegguṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso evaṃ vadeyya: 
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavaṃ puriso s. s. s. c. mahato rukkhassa t. s. atikkamm’ eva sāraṃ phegguṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c’ 
assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ nānubhavissatīti. 
Seyyathā pi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sārañ-ñeva chetvā ādāya pakkameyya sāran-ti jānamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Aññāsi vatāyaṃ bhavaṃ puriso sāraṃ aññāsi phegguṃ aññāsi tacaṃ aññāsi papaṭikaṃ aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraṃ yeva chetvā (200) ādāya pakkanto sāran-ti jānamano, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ anubhavissatīti. 
Evam-eva kho brāhmaṇa idh’ ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo, so tena lābhasakkārasilokena attān’ ukkaṃseti paraṃ vambheti: aham-asmi lābhī silokavā, ime pan’ aññe bhikkhū appaññātā appesakkhā ti; lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati, olīnavuttiko ca hoti sāthaliko. 
Seyyathā pi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkamanto sāran-ti maññamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ nānubhavissati, tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi. 
Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, lābhasakkārasilokena ca ya aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So sīlasampadaṃ ārādheti, so tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo, so tāya sīlasampadāya attān’ ukkaṃseti paraṃ vambheti: aham-asmi sīlavā kalyāṇadhammo, ime pan’ aññe bhikkhū dussīlā pāpadhammā ti; sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ (201) dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati, olīnavuttiko ca hoti sāthaliko. 
Seyyathā pi so brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkamanto sāran-ti maññamāno, yañ-c’ assa . . . 
nānubhavissati, tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi. 
Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So sīlasampadaṃ ārādheti, so tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān’ ukkaṃseti na paraṃ vambheti, sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So samādhisampadaṃ ārādheti, so tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo, so tāya samādhisampadāya attān’ ukkaṃseti paraṃ vambheti: 
aham-asmi samāhito ekaggacitto, ime pan’ aññe bhikkhū asamāhitā vibbhantacittā ti; samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati, olīnavuttiko ca hoti sāthaliko. 
Seyyathā pi so brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm’ eva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkamanto sāran-ti maññamāno, yañ-c’ assa . . . nānubhavissati, tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi. 
Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena (202) sokehi paridevehi dukkhehi domanassehi upāyāsehi. 
dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So sīlasampadaṃ ārādheti, so tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. 
So tāya sīlasampadāya na attān’ ukkaṃseti na paraṃ vambheti, sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So samādhisampadaṃ ārādheti, so tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān’ ukkaṃseti na paraṃ vambheti, samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So ñāṇadassanaṃ ārādheti, so tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo, so tena ñāṇadassanena attān’ ukkaṃseti paraṃ vambheti: aham-asmi jānaṃ passaṃ viharāmi, ime pan’ aññe bhikkhū ajānaṃ. 
apassaṃ viharantīti; 
ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati, olīnavuttiko ca hoti sāthaliko. 
Seyyathā pi so brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm’ eva sāraṃ phegguṃ chetvā ādāya pakkamanto sāran-ti maññamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ nānubhavissati, tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi. 
Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito (203) samāno lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So sīlasampadaṃ ārādheti, so tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān’ ukkaṃseti na paraṃ vambheti, sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So samādhisampadaṃ ārādheti, so tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān’ ukkaṃseti na paraṃ vambheti, samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So ñāṇadassanaṃ ārādheti. 
So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo, so tena ñāṇadassanena na attān’ ukkaṃseti na paraṃ vambheti, ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
Katame ca brāhmaṇa dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca: 
Idha brāhmaṇa bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. 
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. 
Puna ca paraṃ brāhmaṇa bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. 
Ayam-pi (204) kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkham-asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. 
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati. 
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. 
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. 
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya c’ assa disvā āsavā parikkhīṇā honti. 
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Ime kho brāhmaṇa dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca. 
Seyyathā pi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraṃ yeva chetvā ādāya pakkamanto sāran-ti jānamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ anubhavissati, tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi. 
Iti kho brāhmaṇa na-y-idaṃ brahmacariyaṃ lābhasakkārasilokānisaṃsaṃ na sīlasampadānisaṃsaṃ na samādhisampadānisaṃsaṃ na ñāṇadassanānisaṃsaṃ. 
Yā ca kho (205) ayaṃ brāhmaṇa akuppā cetovimutti, etadattham-idaṃ brāhmaṇa brahmacariyaṃ etaṃsāraṃ etaṃpariyosānan-ti. 
Evaṃ vutte Piṅgalakoccho brāhmaṇo Bhagavantaṃ etad-avoca: 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya. 
mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-eva kho bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
CŪḶASĀROPAMASUTTAṂ DASAMAṂ. 
VAGGO TATIYO.